TITUS
Mahabharata
Part No. 919
Chapter: 59
Adhyāya
59
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
tasmin
hate
gajānīke
putro
duryodʰanas
tava
tasmin
hate
gaja
_anīke
putro
duryodʰanas
tava
/
Halfverse: c
bʰīmasenaṃ
gʰnatety
evaṃ
sava
sainyāny
acodayat
bʰīmasenaṃ
gʰnata
_ity
evaṃ
sava
sainyāny
acodayat
/1/
Verse: 2
Halfverse: a
tataḥ
sarvāṇy
anīkāni
tava
putrasya
śāsanāt
tataḥ
sarvāṇy
anīkāni
tava
putrasya
śāsanāt
/
Halfverse: c
abʰyadravan
bʰīmasenaṃ
nadantaṃ
bʰairavān
ravān
abʰyadravan
bʰīmasenaṃ
nadantaṃ
bʰairavān
ravān
/2/
Verse: 3
Halfverse: a
taṃ
balaugʰam
aparyantaṃ
devair
api
durutsaham
taṃ
bala
_ogʰam
aparyantaṃ
devair
api
durutsaham
/
ՙ
Halfverse: c
āpatantaṃ
suduṣpāraṃ
samudram
iva
parvaṇi
āpatantaṃ
suduṣpāraṃ
samudram
iva
parvaṇi
/3/
Verse: 4
Halfverse: a
ratʰanāgāśvakalilaṃ
śaṅkʰadundubʰi
nāditam
ratʰa-nāga
_aśva-kalilaṃ
śaṅkʰa-dundubʰi
nāditam
/
Halfverse: c
atʰānantam
apāraṃ
ca
narendra
stimitahradam
atʰa
_anantam
apāraṃ
ca
nara
_indra
stimita-hradam
/4/
<
?>ՙ
Verse: 5
Halfverse: a
taṃ
bʰīmasenaḥ
samare
mahodadʰim
ivāparam
taṃ
bʰīmasenaḥ
samare
mahā
_udadʰim
iva
_aparam
/
Halfverse: c
senāsāgaram
akṣobʰyaṃ
veleva
samavārayat
senā-sāgaram
akṣobʰyaṃ
velā
_iva
samavārayat
/5/
Verse: 6
Halfverse: a
tad
āścaryam
apaśyāma
śraddʰeyam
api
cādbʰutam
tad
āścaryam
apaśyāma
śraddʰeyam
api
ca
_adbʰutam
/
Halfverse: c
bʰīmasenasya
samare
rājan
karmātimānuṣam
bʰīmasenasya
samare
rājan
karma
_atimānuṣam
/6/
ՙ
Verse: 7
Halfverse: a
udīrṇāṃ
pr̥tʰivīṃ
sarvāṃ
sāśvāṃ
sa
ratʰakuñjarām
udīrṇāṃ
pr̥tʰivīṃ
sarvāṃ
sa
_aśvāṃ
sa
ratʰa-kuñjarām
/
Halfverse: c
asaṃbʰramaṃ
bʰīmaseno
gadayā
samatāḍayat
asaṃbʰramaṃ
bʰīmaseno
gadayā
samatāḍayat
/7/
Verse: 8
Halfverse: a
sa
saṃvārya
balaugʰāṃs
tān
gadayā
ratʰināṃ
varaḥ
sa
saṃvārya
bala
_ogʰāṃs
tān
gadayā
ratʰināṃ
varaḥ
/
Halfverse: c
atiṣṭʰat
tumule
bʰīmo
girir
merur
ivācalaḥ
atiṣṭʰat
tumule
bʰīmo
girir
merur
iva
_acalaḥ
/8/
Verse: 9
Halfverse: a
tasmin
sutumule
gʰore
kāle
paramadāruṇe
tasmin
sutumule
gʰore
kāle
parama-dāruṇe
/
Halfverse: c
bʰrātaraś
caiva
putrāś
ca
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
bʰrātaraś
caiva
putrāś
ca
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
/9/
Verse: 10
Halfverse: a
draupadeyābʰimanyuś
ca
śikʰaṇḍī
ca
mahāratʰaḥ
draupadeya
_abʰimanyuś
ca
śikʰaṇḍī
ca
mahā-ratʰaḥ
/
Halfverse: c
na
prājahan
bʰīmasenaṃ
bʰaye
jāte
mahābalam
na
prājahan
bʰīmasenaṃ
bʰaye
jāte
mahā-balam
/10/
10
Verse: 11
Halfverse: a
tataḥ
śaikyāyasīṃ
gurvīṃ
pragr̥hya
mahatīṃ
gadām
tataḥ
śaikyāyasīṃ
gurvīṃ
pragr̥hya
mahatīṃ
gadām
/
Halfverse: c
avadʰīt
tāvakān
yodʰān
daṇḍapāṇir
ivāntakaḥ
avadʰīt
tāvakān
yodʰān
daṇḍa-pāṇir
iva
_antakaḥ
/
Halfverse: e
potʰayan
ratʰavr̥ndāni
vājivr̥ndāni
cābʰibʰūḥ
potʰayan
ratʰa-vr̥ndāni
vāji-vr̥ndāni
ca
_abʰibʰūḥ
/11/
<ՙ>
Verse: 12
Halfverse: a
vyacarat
samare
bʰīmo
yugāṅge
pāvako
yatʰā
vyacarat
samare
bʰīmo
yuga
_aṅge
pāvako
yatʰā
/
ՙ
Halfverse: c
vinigʰnan
samare
sarvān
yugānte
kālavad
vibʰuḥ
vinigʰnan
samare
sarvān
yuga
_ante
kālavad
vibʰuḥ
/12/
Verse: 13
Halfverse: a
ūruvegena
saṃkarṣan
ratʰajālāni
pāṇḍavaḥ
ūru-vegena
saṃkarṣan
ratʰa-jālāni
pāṇḍavaḥ
/
Halfverse: c
pramardayan
gajān
sarvān
naḍvalānīva
kuñjaraḥ
pramardayan
gajān
sarvān
naḍvalāni
_iva
kuñjaraḥ
/13/
Verse: 14
Halfverse: a
mr̥dnan
ratʰebʰyo
ratʰino
gajebʰyo
gajayodʰinaḥ
mr̥dnan
ratʰebʰyo
ratʰino
gajebʰyo
gaja-yodʰinaḥ
/
Halfverse: c
sādinaś
cāśvapr̥ṣṭʰebʰyo
bʰūmau
caiva
padātinaḥ
sādinaś
ca
_aśva-pr̥ṣṭʰebʰyo
bʰūmau
caiva
padātinaḥ
/14/
Verse: 15
Halfverse: a
tatra
tatra
hataiś
cāpi
manuṣyagajavājibʰiḥ
tatra
tatra
hataiś
ca
_api
manuṣya-gaja-vājibʰiḥ
/
Halfverse: c
raṇāṅgaṇaṃ
tad
abʰavan
mr̥tyor
āgʰata
saṃnibʰam
raṇa
_aṅgaṇaṃ
tad
abʰavan
mr̥tyor
āgʰata
saṃnibʰam
/15/
Verse: 16
Halfverse: a
pinākam
iva
rudrasya
kruddʰasyābʰigʰnataḥ
paśūn
pinākam
iva
rudrasya
kruddʰasya
_abʰigʰnataḥ
paśūn
/
Halfverse: c
yamadaṇḍopamām
ugrām
indrāśanisamasvanām
yama-daṇḍa
_upamām
ugrām
indra
_aśani-sama-svanām
/
Halfverse: e
dadr̥śur
bʰīmasenasya
raudrāṃ
viśasanīṃ
gadām
dadr̥śur
bʰīmasenasya
raudrāṃ
viśasanīṃ
gadām
/16/
Verse: 17
Halfverse: a
āvidʰyato
gadāṃ
tasya
kaunteyasya
mahātmanaḥ
āvidʰyato
gadāṃ
tasya
kaunteyasya
mahātmanaḥ
/
Halfverse: c
babʰau
rūpaṃ
mahāgʰoraṃ
kālasyeva
yugakṣaye
babʰau
rūpaṃ
mahā-gʰoraṃ
kālasya
_iva
yuga-kṣaye
/17/
Verse: 18
Halfverse: a
taṃ
tatʰā
mahatīṃ
senāṃ
drāvayantaṃ
punaḥ
punaḥ
taṃ
tatʰā
mahatīṃ
senāṃ
drāvayantaṃ
punaḥ
punaḥ
/
Halfverse: c
dr̥ṣṭvā
mr̥tyum
ivāyāntaṃ
sarve
vimanaso
'bʰavan
dr̥ṣṭvā
mr̥tyum
iva
_āyāntaṃ
sarve
vimanaso
_abʰavan
/18/
Verse: 19
Halfverse: a
yato
yataḥ
prekṣate
sma
gadām
udyamya
pāṇḍavaḥ
yato
yataḥ
prekṣate
sma
gadām
udyamya
pāṇḍavaḥ
/
Halfverse: c
tena
tena
sma
dīryante
sarvasainyāni
bʰārata
tena
tena
sma
dīryante
sarva-sainyāni
bʰārata
/19/
Verse: 20
Halfverse: a
pradārayantaṃ
sainyāni
balaugʰenāparājitam
pradārayantaṃ
sainyāni
bala
_ogʰena
_aparājitam
/
Halfverse: c
grasamānam
anīkāni
vyāditāsyam
ivāntakam
grasamānam
anīkāni
vyādita
_āsyam
iva
_antakam
/20/
20
Verse: 21
Halfverse: a
taṃ
tatʰā
bʰīmakarmāṇaṃ
pragr̥hītamahāgadam
taṃ
tatʰā
bʰīma-karmāṇaṃ
pragr̥hīta-mahā-gadam
/
Halfverse: c
dr̥ṣṭvā
vr̥kodaraṃ
bʰīṣmaḥ
sahasaiva
samabʰyayāt
dr̥ṣṭvā
vr̥kodaraṃ
bʰīṣmaḥ
sahasaiva
samabʰyayāt
/21/
Verse: 22
Halfverse: a
mahatā
megʰagʰoṣeṇa
ratʰenādityavarcasā
mahatā
megʰa-gʰoṣeṇa
ratʰena
_āditya-varcasā
/
Halfverse: c
cʰādayañ
śaravarṣeṇa
parjanya
iva
pr̥ṣṭimān
cʰādayan
śara-varṣeṇa
parjanya\
iva
pr̥ṣṭimān
/22/
ՙ
Verse: 23
Halfverse: a
tam
āyāntaṃ
tatʰā
dr̥ṣṭvā
vyāttānanam
ivāntakam
tam
āyāntaṃ
tatʰā
dr̥ṣṭvā
vyātta
_ānanam
iva
_antakam
/
Halfverse: c
bʰīṣmaṃ
bʰīmo
mahābāhuḥ
pratyudīyād
amarṣaṇaḥ
bʰīṣmaṃ
bʰīmo
mahā-bāhuḥ
pratyudīyād
amarṣaṇaḥ
/23/
Verse: 24
Halfverse: a
tasmin
kṣaṇe
sātyakiḥ
satyasaṃdʰaḥ
;
śini
pravīro
'bʰyapatat
pitāmaham
tasmin
kṣaṇe
sātyakiḥ
satya-saṃdʰaḥ
śini
pravīro
_abʰyapatat
pitāmaham
/
q
Halfverse: c
nigʰnann
amitrān
dʰanuṣā
dr̥ḍʰena
;
sa
kampayaṃs
tava
putrasya
senām
nigʰnann
amitrān
dʰanuṣā
dr̥ḍʰena
sa
kampayaṃs
tava
putrasya
senām
/24/
Verse: 25
Halfverse: a
taṃ
yāntam
aśvai
rajataprakāśaiḥ
;
śarān
dʰamantaṃ
dʰanuṣā
dr̥ḍʰena
taṃ
yāntam
aśvai
rajata-prakāśaiḥ
śarān
dʰamantaṃ
dʰanuṣā
dr̥ḍʰena
/
Halfverse: c
nāśaknuvan
vārayituṃ
tadānīṃ
;
sarve
gaṇā
bʰārata
ye
tvadīyāḥ
na
_aśaknuvan
vārayituṃ
tadānīṃ
sarve
gaṇā
bʰārata
ye
tvadīyāḥ
/25/
Verse: 26
Halfverse: a
avidʰyad
enaṃ
niśitaiḥ
śarāgrair
;
alambuso
rājavarārśyaśr̥ṅgiḥ
avidʰyad
enaṃ
niśitaiḥ
śara
_agrair
alambuso
rāja-vara
_ārśyaśr̥ṅgiḥ
/
Halfverse: c
taṃ
vai
caturbʰiḥ
pratividʰya
vīro
;
naptā
śiner
abʰyapatad
ratʰena
taṃ
vai
caturbʰiḥ
pratividʰya
vīro
naptā
śiner
abʰyapatad
ratʰena
/26/
Verse: 27
Halfverse: a
anvāgataṃ
vr̥ṣṇivaraṃ
niśamya
;
madʰye
ripūṇāṃ
parivartamānam
anvāgataṃ
vr̥ṣṇi-varaṃ
niśamya
madʰye
ripūṇāṃ
parivartamānam
/
Halfverse: c
prāvartayantaṃ
kurupuṃgavāṃś
ca
;
punaḥ
punaś
ca
praṇadantam
ājau
prāvartayantaṃ
kuru-puṃgavāṃś
ca
punaḥ
punaś
ca
praṇadantam
ājau
/27/
Verse: 28
Halfverse: a
nāśaknuvan
vārayituṃ
variṣṭʰaṃ
;
madʰyandine
sūryam
ivātapantam
na
_aśaknuvan
vārayituṃ
variṣṭʰaṃ
madʰyandine
sūryam
iva
_ātapantam
/
Halfverse: c
na
tatra
kaścinn
aviṣaṇṇa
āsīd
;
r̥te
rājan
somadattasya
putrāt
na
tatra
kaścinn
aviṣaṇṇa\
āsīd
r̥te
rājan
somadattasya
putrāt
/28/
ՙ
Verse: 29
Halfverse: a
sa
hy
ādadāno
dʰanur
ugravegaṃ
;
bʰūriśravā
bʰārata
saumadattiḥ
sa
hy
ādadāno
dʰanur
ugra-vegaṃ
bʰūri-śravā
bʰārata
saumadattiḥ
/
Halfverse: c
dr̥ṣṭvā
ratʰān
svān
vyapanīyamānān
;
pratyudyayau
sātyakiṃ
yoddʰum
iccʰan
dr̥ṣṭvā
ratʰān
svān
vyapanīyamānān
pratyudyayau
sātyakiṃ
yoddʰum
iccʰan
/29/
(E)29
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.