TITUS
Mahabharata
Part No. 919
Previous part

Chapter: 59 
Adhyāya 59


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
tasmin hate gajānīke   putro duryodʰanas tava
   
tasmin hate gaja_anīke   putro duryodʰanas tava /
Halfverse: c    
bʰīmasenaṃ gʰnatety evaṃ   sava sainyāny acodayat
   
bʰīmasenaṃ gʰnata_ity evaṃ   sava sainyāny acodayat /1/

Verse: 2 
Halfverse: a    
tataḥ sarvāṇy anīkāni   tava putrasya śāsanāt
   
tataḥ sarvāṇy anīkāni   tava putrasya śāsanāt /
Halfverse: c    
abʰyadravan bʰīmasenaṃ   nadantaṃ bʰairavān ravān
   
abʰyadravan bʰīmasenaṃ   nadantaṃ bʰairavān ravān /2/

Verse: 3 
Halfverse: a    
taṃ balaugʰam aparyantaṃ   devair api durutsaham
   
taṃ bala_ogʰam aparyantaṃ   devair api durutsaham / ՙ
Halfverse: c    
āpatantaṃ suduṣpāraṃ   samudram iva parvaṇi
   
āpatantaṃ suduṣpāraṃ   samudram iva parvaṇi /3/

Verse: 4 
Halfverse: a    
ratʰanāgāśvakalilaṃ   śaṅkʰadundubʰi nāditam
   
ratʰa-nāga_aśva-kalilaṃ   śaṅkʰa-dundubʰi nāditam /
Halfverse: c    
atʰānantam apāraṃ ca   narendra stimitahradam
   
atʰa_anantam apāraṃ ca   nara_indra stimita-hradam /4/ <?>ՙ

Verse: 5 
Halfverse: a    
taṃ bʰīmasenaḥ samare   mahodadʰim ivāparam
   
taṃ bʰīmasenaḥ samare   mahā_udadʰim iva_aparam /
Halfverse: c    
senāsāgaram akṣobʰyaṃ   veleva samavārayat
   
senā-sāgaram akṣobʰyaṃ   velā_iva samavārayat /5/

Verse: 6 
Halfverse: a    
tad āścaryam apaśyāma   śraddʰeyam api cādbʰutam
   
tad āścaryam apaśyāma   śraddʰeyam api ca_adbʰutam /
Halfverse: c    
bʰīmasenasya samare   rājan karmātimānuṣam
   
bʰīmasenasya samare   rājan karma_atimānuṣam /6/ ՙ

Verse: 7 
Halfverse: a    
udīrṇāṃ pr̥tʰivīṃ sarvāṃ   sāśvāṃ sa ratʰakuñjarām
   
udīrṇāṃ pr̥tʰivīṃ sarvāṃ   sa_aśvāṃ sa ratʰa-kuñjarām /
Halfverse: c    
asaṃbʰramaṃ bʰīmaseno   gadayā samatāḍayat
   
asaṃbʰramaṃ bʰīmaseno   gadayā samatāḍayat /7/

Verse: 8 
Halfverse: a    
sa saṃvārya balaugʰāṃs tān   gadayā ratʰināṃ varaḥ
   
sa saṃvārya bala_ogʰāṃs tān   gadayā ratʰināṃ varaḥ /
Halfverse: c    
atiṣṭʰat tumule bʰīmo   girir merur ivācalaḥ
   
atiṣṭʰat tumule bʰīmo   girir merur iva_acalaḥ /8/

Verse: 9 
Halfverse: a    
tasmin sutumule gʰore   kāle paramadāruṇe
   
tasmin sutumule gʰore   kāle parama-dāruṇe /
Halfverse: c    
bʰrātaraś caiva putrāś ca   dʰr̥ṣṭadyumnaś ca pārṣataḥ
   
bʰrātaraś caiva putrāś ca   dʰr̥ṣṭadyumnaś ca pārṣataḥ /9/

Verse: 10 
Halfverse: a    
draupadeyābʰimanyuś ca   śikʰaṇḍī ca mahāratʰaḥ
   
draupadeya_abʰimanyuś ca   śikʰaṇḍī ca mahā-ratʰaḥ /
Halfverse: c    
na prājahan bʰīmasenaṃ   bʰaye jāte mahābalam
   
na prājahan bʰīmasenaṃ   bʰaye jāte mahā-balam /10/ 10

Verse: 11 
Halfverse: a    
tataḥ śaikyāyasīṃ gurvīṃ   pragr̥hya mahatīṃ gadām
   
tataḥ śaikyāyasīṃ gurvīṃ   pragr̥hya mahatīṃ gadām /
Halfverse: c    
avadʰīt tāvakān yodʰān   daṇḍapāṇir ivāntakaḥ
   
avadʰīt tāvakān yodʰān   daṇḍa-pāṇir iva_antakaḥ /
Halfverse: e    
potʰayan ratʰavr̥ndāni   vājivr̥ndāni cābʰibʰūḥ
   
potʰayan ratʰa-vr̥ndāni   vāji-vr̥ndāni ca_abʰibʰūḥ /11/ <ՙ>

Verse: 12 
Halfverse: a    
vyacarat samare bʰīmo   yugāṅge pāvako yatʰā
   
vyacarat samare bʰīmo   yuga_aṅge pāvako yatʰā / ՙ
Halfverse: c    
vinigʰnan samare sarvān   yugānte kālavad vibʰuḥ
   
vinigʰnan samare sarvān   yuga_ante kālavad vibʰuḥ /12/

Verse: 13 
Halfverse: a    
ūruvegena saṃkarṣan   ratʰajālāni pāṇḍavaḥ
   
ūru-vegena saṃkarṣan   ratʰa-jālāni pāṇḍavaḥ /
Halfverse: c    
pramardayan gajān sarvān   naḍvalānīva kuñjaraḥ
   
pramardayan gajān sarvān   naḍvalāni_iva kuñjaraḥ /13/

Verse: 14 
Halfverse: a    
mr̥dnan ratʰebʰyo ratʰino   gajebʰyo gajayodʰinaḥ
   
mr̥dnan ratʰebʰyo ratʰino   gajebʰyo gaja-yodʰinaḥ /
Halfverse: c    
sādinaś cāśvapr̥ṣṭʰebʰyo   bʰūmau caiva padātinaḥ
   
sādinaś ca_aśva-pr̥ṣṭʰebʰyo   bʰūmau caiva padātinaḥ /14/

Verse: 15 
Halfverse: a    
tatra tatra hataiś cāpi   manuṣyagajavājibʰiḥ
   
tatra tatra hataiś ca_api   manuṣya-gaja-vājibʰiḥ /
Halfverse: c    
raṇāṅgaṇaṃ tad abʰavan   mr̥tyor āgʰata saṃnibʰam
   
raṇa_aṅgaṇaṃ tad abʰavan   mr̥tyor āgʰata saṃnibʰam /15/

Verse: 16 
Halfverse: a    
pinākam iva rudrasya   kruddʰasyābʰigʰnataḥ paśūn
   
pinākam iva rudrasya   kruddʰasya_abʰigʰnataḥ paśūn /
Halfverse: c    
yamadaṇḍopamām ugrām   indrāśanisamasvanām
   
yama-daṇḍa_upamām ugrām   indra_aśani-sama-svanām /
Halfverse: e    
dadr̥śur bʰīmasenasya   raudrāṃ viśasanīṃ gadām
   
dadr̥śur bʰīmasenasya   raudrāṃ viśasanīṃ gadām /16/

Verse: 17 
Halfverse: a    
āvidʰyato gadāṃ tasya   kaunteyasya mahātmanaḥ
   
āvidʰyato gadāṃ tasya   kaunteyasya mahātmanaḥ /
Halfverse: c    
babʰau rūpaṃ mahāgʰoraṃ   kālasyeva yugakṣaye
   
babʰau rūpaṃ mahā-gʰoraṃ   kālasya_iva yuga-kṣaye /17/

Verse: 18 
Halfverse: a    
taṃ tatʰā mahatīṃ senāṃ   drāvayantaṃ punaḥ punaḥ
   
taṃ tatʰā mahatīṃ senāṃ   drāvayantaṃ punaḥ punaḥ /
Halfverse: c    
dr̥ṣṭvā mr̥tyum ivāyāntaṃ   sarve vimanaso 'bʰavan
   
dr̥ṣṭvā mr̥tyum iva_āyāntaṃ   sarve vimanaso_abʰavan /18/

Verse: 19 
Halfverse: a    
yato yataḥ prekṣate sma   gadām udyamya pāṇḍavaḥ
   
yato yataḥ prekṣate sma   gadām udyamya pāṇḍavaḥ /
Halfverse: c    
tena tena sma dīryante   sarvasainyāni bʰārata
   
tena tena sma dīryante   sarva-sainyāni bʰārata /19/

Verse: 20 
Halfverse: a    
pradārayantaṃ sainyāni   balaugʰenāparājitam
   
pradārayantaṃ sainyāni   bala_ogʰena_aparājitam /
Halfverse: c    
grasamānam anīkāni   vyāditāsyam ivāntakam
   
grasamānam anīkāni   vyādita_āsyam iva_antakam /20/ 20

Verse: 21 
Halfverse: a    
taṃ tatʰā bʰīmakarmāṇaṃ   pragr̥hītamahāgadam
   
taṃ tatʰā bʰīma-karmāṇaṃ   pragr̥hīta-mahā-gadam /
Halfverse: c    
dr̥ṣṭvā vr̥kodaraṃ bʰīṣmaḥ   sahasaiva samabʰyayāt
   
dr̥ṣṭvā vr̥kodaraṃ bʰīṣmaḥ   sahasaiva samabʰyayāt /21/

Verse: 22 
Halfverse: a    
mahatā megʰagʰoṣeṇa   ratʰenādityavarcasā
   
mahatā megʰa-gʰoṣeṇa   ratʰena_āditya-varcasā /
Halfverse: c    
cʰādayañ śaravarṣeṇa   parjanya iva pr̥ṣṭimān
   
cʰādayan śara-varṣeṇa   parjanya\ iva pr̥ṣṭimān /22/ ՙ

Verse: 23 
Halfverse: a    
tam āyāntaṃ tatʰā dr̥ṣṭvā   vyāttānanam ivāntakam
   
tam āyāntaṃ tatʰā dr̥ṣṭvā   vyātta_ānanam iva_antakam /
Halfverse: c    
bʰīṣmaṃ bʰīmo mahābāhuḥ   pratyudīyād amarṣaṇaḥ
   
bʰīṣmaṃ bʰīmo mahā-bāhuḥ   pratyudīyād amarṣaṇaḥ /23/


Verse: 24 
Halfverse: a    
tasmin kṣaṇe sātyakiḥ satyasaṃdʰaḥ; śini pravīro 'bʰyapatat pitāmaham
   
tasmin kṣaṇe sātyakiḥ satya-saṃdʰaḥ   śini pravīro_abʰyapatat pitāmaham / q
Halfverse: c    
nigʰnann amitrān dʰanuṣā dr̥ḍʰena; sa kampayaṃs tava putrasya senām
   
nigʰnann amitrān dʰanuṣā dr̥ḍʰena   sa kampayaṃs tava putrasya senām /24/

Verse: 25 
Halfverse: a    
taṃ yāntam aśvai rajataprakāśaiḥ; śarān dʰamantaṃ dʰanuṣā dr̥ḍʰena
   
taṃ yāntam aśvai rajata-prakāśaiḥ   śarān dʰamantaṃ dʰanuṣā dr̥ḍʰena /
Halfverse: c    
nāśaknuvan vārayituṃ tadānīṃ; sarve gaṇā bʰārata ye tvadīyāḥ
   
na_aśaknuvan vārayituṃ tadānīṃ   sarve gaṇā bʰārata ye tvadīyāḥ /25/

Verse: 26 
Halfverse: a    
avidʰyad enaṃ niśitaiḥ śarāgrair; alambuso rājavarārśyaśr̥ṅgiḥ
   
avidʰyad enaṃ niśitaiḥ śara_agrair   alambuso rāja-vara_ārśyaśr̥ṅgiḥ /
Halfverse: c    
taṃ vai caturbʰiḥ pratividʰya vīro; naptā śiner abʰyapatad ratʰena
   
taṃ vai caturbʰiḥ pratividʰya vīro   naptā śiner abʰyapatad ratʰena /26/

Verse: 27 
Halfverse: a    
anvāgataṃ vr̥ṣṇivaraṃ niśamya; madʰye ripūṇāṃ parivartamānam
   
anvāgataṃ vr̥ṣṇi-varaṃ niśamya   madʰye ripūṇāṃ parivartamānam /
Halfverse: c    
prāvartayantaṃ kurupuṃgavāṃś ca; punaḥ punaś ca praṇadantam ājau
   
prāvartayantaṃ kuru-puṃgavāṃś ca   punaḥ punaś ca praṇadantam ājau /27/

Verse: 28 
Halfverse: a    
nāśaknuvan vārayituṃ variṣṭʰaṃ; madʰyandine sūryam ivātapantam
   
na_aśaknuvan vārayituṃ variṣṭʰaṃ   madʰyandine sūryam iva_ātapantam /
Halfverse: c    
na tatra kaścinn aviṣaṇṇa āsīd; r̥te rājan somadattasya putrāt
   
na tatra kaścinn aviṣaṇṇa\ āsīd   r̥te rājan somadattasya putrāt /28/ ՙ

Verse: 29 
Halfverse: a    
sa hy ādadāno dʰanur ugravegaṃ; bʰūriśravā bʰārata saumadattiḥ
   
sa hy ādadāno dʰanur ugra-vegaṃ   bʰūri-śravā bʰārata saumadattiḥ /
Halfverse: c    
dr̥ṣṭvā ratʰān svān vyapanīyamānān; pratyudyayau sātyakiṃ yoddʰum iccʰan
   
dr̥ṣṭvā ratʰān svān vyapanīyamānān   pratyudyayau sātyakiṃ yoddʰum iccʰan /29/ (E)29



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.