TITUS
Mahabharata
Part No. 918
Previous part

Chapter: 58 
Adhyāya 58


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
daivam eva paraṃ manye   pauruṣād api saṃjaya
   
daivam eva paraṃ manye   pauruṣād api saṃjaya /
Halfverse: c    
yat sainyaṃ mama putrasya   pāṇḍusainyena vadʰyate
   
yat sainyaṃ mama putrasya   pāṇḍu-sainyena vadʰyate /1/

Verse: 2 
Halfverse: a    
nityaṃ hi māmakāṃs tāta   hatān eva hi śaṃsasi
   
nityaṃ hi māmakāṃs tāta   hatān eva hi śaṃsasi /
Halfverse: c    
avyagrāṃś ca prahr̥ṣṭāṃś ca   nityaṃ śaṃsati pāṇḍavān
   
avyagrāṃś ca prahr̥ṣṭāṃś ca   nityaṃ śaṃsati pāṇḍavān /2/

Verse: 3 
Halfverse: a    
hīnān puruṣakāreṇa   māmakān adya saṃjaya
   
hīnān puruṣa-kāreṇa   māmakān adya saṃjaya /
Halfverse: c    
patitān pātyamānāṃś ca   hatān eva ca śaṃsasi
   
patitān pātyamānāṃś ca   hatān eva ca śaṃsasi /3/

Verse: 4 
Halfverse: a    
yudʰyamānān yatʰāśakti   gʰaṭamānāñ jayaṃ prati
   
yudʰyamānān yatʰā-śakti   gʰaṭamānān jayaṃ prati /
Halfverse: c    
pāṇḍavā vijayanty eva   jīyante caiva māmakāḥ
   
pāṇḍavā vijayanty eva   jīyante caiva māmakāḥ /4/

Verse: 5 
Halfverse: a    
so 'haṃ tīvrāṇi duḥkʰāni   duryodʰana kr̥tāni ca
   
so_ahaṃ tīvrāṇi duḥkʰāni   duryodʰana kr̥tāni ca /
Halfverse: c    
aśrauṣaṃ satataṃ tāta   duḥsahāni bahūni ca
   
aśrauṣaṃ satataṃ tāta   duḥsahāni bahūni ca /5/

Verse: 6 
Halfverse: a    
tam upāyaṃ na paśyāmi   jīyeran yena pāṇḍavāḥ
   
tam upāyaṃ na paśyāmi   jīyeran yena pāṇḍavāḥ /
Halfverse: c    
māmakā jayaṃ yuddʰe   prāpnuyur yena saṃjaya
   
māmakā jayaṃ yuddʰe   prāpnuyur yena saṃjaya /6/

Verse: 7 
{Saṃjaya uvāca}
Halfverse: a    
kṣayaṃ manuṣyadehānāṃ   gajavāji ratʰakṣayam
   
kṣayaṃ manuṣya-dehānāṃ   gaja-vāji ratʰa-kṣayam /
Halfverse: c    
śr̥ṇu rājan stʰiro bʰūtvā   tavaivāpanayo mahān
   
śr̥ṇu rājan stʰiro bʰūtvā   tava_eva_apanayo mahān /7/

Verse: 8 
Halfverse: a    
dʰr̥ṣṭadyumnas tu śalyena   pīḍito navabʰiḥ śaraiḥ
   
dʰr̥ṣṭadyumnas tu śalyena   pīḍito navabʰiḥ śaraiḥ /
Halfverse: c    
pīḍayām āsa saṃkruddʰo   madrādʰipatim āyasaiḥ
   
pīḍayām āsa saṃkruddʰo   madra_adʰipatim āyasaiḥ /8/

Verse: 9 
Halfverse: a    
tatrādbʰutam apaśyāma   pārṣatasya parākramam
   
tatra_adbʰutam apaśyāma   pārṣatasya parākramam /
Halfverse: c    
nyavārayata yat tūrṇaṃ   śalyaṃ samitiśobʰanam
   
nyavārayata yat tūrṇaṃ   śalyaṃ samiti-śobʰanam /9/

Verse: 10 
Halfverse: a    
nāntaraṃ dadr̥śe kaś cit   tayoḥ saṃrabdʰayo raṇe
   
na_antaraṃ dadr̥śe kaścit   tayoḥ saṃrabdʰayo raṇe /
Halfverse: c    
muhūrtam iva tad yuddʰaṃ   tayoḥ samam ivābʰavat
   
muhūrtam iva tad yuddʰaṃ   tayoḥ samam iva_abʰavat /10/ 10

Verse: 11 
Halfverse: a    
tataḥ śalyo mahārāja   dʰr̥ṣṭadyumnasya saṃyuge
   
tataḥ śalyo mahā-rāja   dʰr̥ṣṭadyumnasya saṃyuge /
Halfverse: c    
dʰanuś ciccʰeda bʰallena   pītena niśitena ca
   
dʰanuś ciccʰeda bʰallena   pītena niśitena ca /11/

Verse: 12 
Halfverse: a    
atʰainaṃ śaravarṣeṇa   cʰādayām āsa bʰārata
   
atʰa_enaṃ śara-varṣeṇa   cʰādayām āsa bʰārata /
Halfverse: c    
giriṃ jalāgame yadvaj   jaladā jaladʰāriṇaḥ
   
giriṃ jala_āgame yadvaj   jaladā jala-dʰāriṇaḥ /12/

Verse: 13 
Halfverse: a    
abʰimanyus tu saṃkruddʰo   dʰr̥ṣṭadyumne nipīḍite
   
abʰimanyus tu saṃkruddʰo   dʰr̥ṣṭadyumne nipīḍite /
Halfverse: c    
abʰidudrāva vegena   madrarājaratʰaṃ prati
   
abʰidudrāva vegena   madra-rāja-ratʰaṃ prati /13/

Verse: 14 
Halfverse: a    
tato madrādʰipa ratʰaṃ   kārṣṇiḥ prāpyātikopanaḥ
   
tato madra_adʰipa ratʰaṃ   kārṣṇiḥ prāpya_atikopanaḥ /
Halfverse: c    
ārtāyanim ameyātmā   vivyādʰa viśikʰais tribʰiḥ
   
ārtāyanim ameya_ātmā   vivyādʰa viśikʰais tribʰiḥ /14/

Verse: 15 
Halfverse: a    
tatas tu tāvakā rājan   parīpsanto ''rjuniṃ raṇe {!}
   
tatas tu tāvakā rājan   parīpsanto_ārjuniṃ raṇe / {!}
Halfverse: c    
madrarājaratʰaṃ tūrṇaṃ   parivāryāvatastʰire
   
madra-rāja-ratʰaṃ tūrṇaṃ   parivārya_avatastʰire /15/

Verse: 16 
Halfverse: a    
duryodʰano vikarṇaś ca   duḥśāsana viviṃśatī
   
duryodʰano vikarṇaś ca   duḥśāsana viviṃśatī /
Halfverse: c    
durmarṣaṇo duḥsahaś ca   citrasenaś ca durmukʰaḥ
   
durmarṣaṇo duḥsahaś ca   citra-senaś ca durmukʰaḥ /16/

Verse: 17 
Halfverse: a    
satyavrataś ca bʰadraṃ te   puru mitraś ca bʰārata
   
satya-vrataś ca bʰadraṃ te   puru mitraś ca bʰārata /
Halfverse: c    
ete madrādʰipa ratʰaṃ   pālayantaḥ stʰitā raṇe
   
ete madra_adʰipa ratʰaṃ   pālayantaḥ stʰitā raṇe /17/

Verse: 18 
Halfverse: a    
tān bʰīmasenaḥ saṃkruddʰo   dʰr̥ṣṭadyumnaś ca pārṣataḥ
   
tān bʰīma-senaḥ saṃkruddʰo   dʰr̥ṣṭadyumnaś ca pārṣataḥ /
Halfverse: c    
draupadeyābʰimanyuś ca   mādrīputrau ca pāṇḍavau
   
draupadeya_abʰimanyuś ca   mādrī-putrau ca pāṇḍavau /18/

Verse: 19 
Halfverse: a    
nānārūpāṇi śastrāṇi   visr̥janto viśāṃ pate
   
nānā-rūpāṇi śastrāṇi   visr̥janto viśāṃ pate /
Halfverse: c    
abʰyavartanta saṃhr̥ṣṭāḥ   parasparavadʰaiṣiṇaḥ
   
abʰyavartanta saṃhr̥ṣṭāḥ   paraspara-vadʰa_eṣiṇaḥ /
Halfverse: e    
te vai samīyuḥ saṃgrāme   rājan durmantrite tava
   
te vai samīyuḥ saṃgrāme   rājan durmantrite tava /19/

Verse: 20 
Halfverse: a    
tasmin dāśaratʰe yuddʰe   vartamāne bʰayāvahe
   
tasmin dāśaratʰe yuddʰe   vartamāne bʰaya_āvahe /
Halfverse: c    
tāvakānāṃ pareṣāṃ ca   prekṣakā ratʰino 'bʰavan
   
tāvakānāṃ pareṣāṃ ca   prekṣakā ratʰino_abʰavan /20/ 20

Verse: 21 
Halfverse: a    
śastrāṇy anekarūpāṇi   visr̥janto mahāratʰāḥ
   
śastrāṇy aneka-rūpāṇi   visr̥janto mahā-ratʰāḥ /
Halfverse: c    
anyonyam abʰinardantaḥ   saṃprahāraṃ pracakrire
   
anyonyam abʰinardantaḥ   saṃprahāraṃ pracakrire /21/

Verse: 22 
Halfverse: a    
te yattā jātasaṃrambʰāḥ   sarve 'nyonyaṃ jigʰāṃsavaḥ
   
te yattā jāta-saṃrambʰāḥ   sarve_anyonyaṃ jigʰāṃsavaḥ /
Halfverse: c    
mahāstrāṇi vimuñcantaḥ   samāpetur amarṣaṇāḥ
   
mahā_astrāṇi vimuñcantaḥ   samāpetur amarṣaṇāḥ /22/

Verse: 23 
Halfverse: a    
duryodʰanas tu saṃkruddʰo   dʰr̥ṣṭadyumnaṃ mahāraṇe
   
duryodʰanas tu saṃkruddʰo   dʰr̥ṣṭadyumnaṃ mahā-raṇe /
Halfverse: c    
vivyādʰa niśitair bāṇaiś   caturbʰis tvarito bʰr̥śam
   
vivyādʰa niśitair bāṇaiś   caturbʰis tvarito bʰr̥śam /23/

Verse: 24 
Halfverse: a    
durmarṣaṇaś ca viṃśatyā   citrasenaś ca pañcabʰiḥ
   
durmarṣaṇaś ca viṃśatyā   citra-senaś ca pañcabʰiḥ /
Halfverse: c    
durmukʰo navabʰir bāṇair   duḥsahaś cāpi saptabʰiḥ
   
durmukʰo navabʰir bāṇair   duḥsahaś ca_api saptabʰiḥ /
Halfverse: e    
viviṃśatiḥ pañcabʰiś ca   tribʰir duḥśāsanas tatʰā
   
viviṃśatiḥ pañcabʰiś ca   tribʰir duḥśāsanas tatʰā /24/

Verse: 25 
Halfverse: a    
tān pratyavidʰyad rājendra   pārṣataḥ śatrutāpanaḥ
   
tān pratyavidʰyad rāja_indra   pārṣataḥ śatru-tāpanaḥ /
Halfverse: c    
ekaikaṃ pañcaviṃśatyā   darśayan pāṇilāgʰavam
   
eka_ekaṃ pañca-viṃśatyā   darśayan pāṇi-lāgʰavam /25/

Verse: 26 
Halfverse: a    
satyavrataṃ tu samare   puru mitraṃ ca bʰārata
   
satya-vrataṃ tu samare   puru mitraṃ ca bʰārata /
Halfverse: c    
abʰimanyur avidʰyat tau   daśabʰir daśabʰiḥ śaraiḥ
   
abʰimanyur avidʰyat tau   daśabʰir daśabʰiḥ śaraiḥ /26/

Verse: 27 
Halfverse: a    
mādrīputrau tu samare   mātulaṃ mātr̥nandanau
   
mādrī-putrau tu samare   mātulaṃ mātr̥-nandanau /
Halfverse: c    
cʰādayetāṃ śaravrātais   tad adbʰutam ivābʰavat
   
cʰādayetāṃ śara-vrātais   tad adbʰutam iva_abʰavat /27/

Verse: 28 
Halfverse: a    
tataḥ śalyo mahārāja   svasrīyau ratʰinau varau
   
tataḥ śalyo mahā-rāja   svasrīyau ratʰinau varau /
Halfverse: c    
śarair bahubʰir ānarcʰat   kr̥pa pratikr̥taiṣiṇau
   
śarair bahubʰir ānarcʰat   kr̥pa pratikr̥ta_eṣiṇau /
Halfverse: e    
cʰādyamānau tatas tau tu   mādrīputrau na celatuḥ
   
cʰādyamānau tatas tau tu   mādrī-putrau na celatuḥ /28/

Verse: 29 
Halfverse: a    
atʰa duryodʰanaṃ dr̥ṣṭvā   bʰīmaseno mahābalaḥ
   
atʰa duryodʰanaṃ dr̥ṣṭvā   bʰīmaseno mahā-balaḥ /
Halfverse: c    
vidʰitsuḥ kalahasyāntaṃ   gadāṃ jagrāha pāṇḍavaḥ
   
vidʰitsuḥ kalahasya_antaṃ   gadāṃ jagrāha pāṇḍavaḥ /29/

Verse: 30 
Halfverse: a    
tam udyatagadaṃ dr̥ṣṭvā   kailāsam iva śr̥ṅgiṇam
   
tam udyata-gadaṃ dr̥ṣṭvā   kailāsam iva śr̥ṅgiṇam /
Halfverse: c    
bʰīmasenaṃ mahābāhuṃ   putrās te prādravan bʰayāt
   
bʰīmasenaṃ mahā-bāhuṃ   putrās te prādravan bʰayāt /30/ 30

Verse: 31 
Halfverse: a    
duryodʰanas tu saṃkruddʰo   magadʰaṃ samacodayat
   
duryodʰanas tu saṃkruddʰo   magadʰaṃ samacodayat /
Halfverse: c    
anīkaṃ daśasāhasraṃ   kuñjarāṇāṃ tarasvinām
   
anīkaṃ daśa-sāhasraṃ   kuñjarāṇāṃ tarasvinām /
Halfverse: e    
māgadʰaṃ purataḥ kr̥tvā   bʰīmasenaṃ samabʰyayāt
   
māgadʰaṃ purataḥ kr̥tvā   bʰīmasenaṃ samabʰyayāt /31/

Verse: 32 
Halfverse: a    
āpatantaṃ ca taṃ dr̥ṣṭvā   gajānīkaṃ vr̥kodaraḥ
   
āpatantaṃ ca taṃ dr̥ṣṭvā   gaja_anīkaṃ vr̥kodaraḥ /
Halfverse: c    
gadāpāṇir avārohad   ratʰāt siṃha ivonnadan
   
gadā-pāṇir avārohad   ratʰāt siṃha\ iva_unnadan /32/ ՙ

Verse: 33 
Halfverse: a    
adrisāramayīṃ gurvīṃ   pragr̥hya mahatīṃ gadām
   
adri-sāramayīṃ gurvīṃ   pragr̥hya mahatīṃ gadām /
Halfverse: c    
abʰyadʰāvad gajānīkaṃ   vyāditāsya ivāntakaḥ
   
abʰyadʰāvad gaja_anīkaṃ   vyādita_āsya\ iva_antakaḥ /33/ ՙ

Verse: 34 
Halfverse: a    
sa gajān gadayā nigʰnan   vyacarat samare balī
   
sa gajān gadayā nigʰnan   vyacarat samare balī /
Halfverse: c    
bʰīmaseno mahābāhuḥ   sa vajra iva vāsavaḥ
   
bʰīma-seno mahā-bāhuḥ   sa vajra\ iva vāsavaḥ /34/ ՙ

Verse: 35 
Halfverse: a    
tasya nādena mahatā   mano hr̥dayakampinā
   
tasya nādena mahatā   mano hr̥daya-kampinā /
Halfverse: c    
vyatyaceṣṭanta saṃhatya   gajā bʰīmasya naidataḥ
   
vyatyaceṣṭanta saṃhatya   gajā bʰīmasya naidataḥ /35/

Verse: 36 
Halfverse: a    
tatas tu draupadī putrāḥ   saubʰadraś ca mahāratʰaḥ
   
tatas tu draupadī putrāḥ   saubʰadraś ca mahā-ratʰaḥ /
Halfverse: c    
nakulaḥ sahadevaś ca   dʰr̥ṣṭadyumnaś ca pārṣataḥ
   
nakulaḥ sahadevaś ca   dʰr̥ṣṭa-dyumnaś ca pārṣataḥ /36/

Verse: 37 
Halfverse: a    
pr̥ṣṭʰaṃ bʰīmasya rakṣantaḥ   śaravarṣeṇa vāraṇān
   
pr̥ṣṭʰaṃ bʰīmasya rakṣantaḥ   śara-varṣeṇa vāraṇān /
Halfverse: c    
abʰyadʰāvanta varṣanto   megʰā iva girīn yatʰā
   
abʰyadʰāvanta varṣanto   megʰā\ iva girīn yatʰā /37/

Verse: 38 
Halfverse: a    
kṣuraiḥ kṣuraprair bʰallaiś ca   pītair añjalikair api
   
kṣuraiḥ kṣuraprair bʰallaiś ca   pītair añjalikair api /
Halfverse: c    
pātayantottamāṅgāni   pāṇḍavā gajayodʰinām
   
pātayanta_uttama_aṅgāni   pāṇḍavā gaja-yodʰinām /38/

Verse: 39 
Halfverse: a    
śirobʰiḥ prapatadbʰiś ca   bāhubʰiś ca vibʰūṣitaiḥ
   
śirobʰiḥ prapatadbʰiś ca   bāhubʰiś ca vibʰūṣitaiḥ /
Halfverse: c    
aśmavr̥ṣṭir ivābʰāti   pāṇibʰiś ca sahāṅkuśaiḥ
   
aśma-vr̥ṣṭir iva_ābʰāti   pāṇibʰiś ca saha_aṅkuśaiḥ /39/

Verse: 40 
Halfverse: a    
hr̥totamāṅgāḥ skandʰeṣu   gajānāṃ gajayodʰinaḥ
   
hr̥ta_ūtama_aṅgāḥ skandʰeṣu   gajānāṃ gaja-yodʰinaḥ /
Halfverse: c    
adr̥śyantācalāgreṣu   drumā bʰagnaśikʰā iva
   
adr̥śyanta_acala_agreṣu   drumā bʰagna-śikʰā\ iva /40/ 40ՙ

Verse: 41 
Halfverse: a    
dʰr̥ṣṭadyumna hatān anyān   apaśyāma mahāgajān
   
dʰr̥ṣṭadyumna hatān anyān   apaśyāma mahā-gajān /
Halfverse: c    
patitān pātyamānāṃś ca   pārṣatena mahātmanā
   
patitān pātyamānāṃś ca   pārṣatena mahātmanā /41/

Verse: 42 
Halfverse: a    
māgadʰo 'tʰa mahīpālo   gajam airāvaṇopamam
   
māgadʰo_atʰa mahī-pālo   gajam airāvaṇa_upamam /
Halfverse: c    
preṣayām āsa samare   saubʰadrasya ratʰaṃ prati
   
preṣayām āsa samare   saubʰadrasya ratʰaṃ prati /42/

Verse: 43 
Halfverse: a    
tam āpatantaṃ saṃprekṣya   māgadʰasya gajottamam
   
tam āpatantaṃ saṃprekṣya   māgadʰasya gaja_uttamam /
Halfverse: c    
jagʰānaikeṣuṇā vīraḥ   saubʰadraḥ paravīrahā
   
jagʰāna_eka_iṣuṇā vīraḥ   saubʰadraḥ para-vīrahā /43/

Verse: 44 
Halfverse: a    
tasyāvarjita nāgasya   kārṣṇiḥ parapuraṃjayaḥ
   
tasya_āvarjita nāgasya   kārṣṇiḥ para-puraṃjayaḥ /
Halfverse: c    
rājño rajatapuṅkʰena   bʰallenāpaharac cʰiraḥ
   
rājño rajata-puṅkʰena   bʰallena_apaharat śiraḥ /44/

Verse: 45 
Halfverse: a    
vigāhya tad gajānīkaṃ   bʰīmaseno 'pi pāṇḍavaḥ
   
vigāhya tad gaja_anīkaṃ   bʰīma-seno_api pāṇḍavaḥ /
Halfverse: c    
vyacarat samare mr̥dnan   gajān indro girīn iva
   
vyacarat samare mr̥dnan   gajān indro girīn iva /45/ ՙ

Verse: 46 
Halfverse: a    
ekaprahārābʰihatān   bʰīmasenena kuñjarān
   
eka-prahāra_abʰihatān   bʰīmasenena kuñjarān /
Halfverse: c    
apaśyāma raṇe tasmin   girīn vajrahatān iva
   
apaśyāma raṇe tasmin   girīn vajra-hatān iva /46/

Verse: 47 
Halfverse: a    
bʰagnadantān bʰagnakaṭān   bʰagnasaktʰāṃś ca vāraṇān
   
bʰagna-dantān bʰagna-kaṭān   bʰagna-saktʰāṃś ca vāraṇān /
Halfverse: c    
bʰagnapr̥ṣṭʰān bʰagnakumbʰān   nihatān parvatopamān
   
bʰagna-pr̥ṣṭʰān bʰagna-kumbʰān   nihatān parvata_upamān /47/

Verse: 48 
Halfverse: a    
nadataḥ sīdataś cānyān   vimukʰān samare gajān
   
nadataḥ sīdataś ca_anyān   vimukʰān samare gajān /
Halfverse: c    
vimūtrān bʰagnasaṃvignāṃs   tatʰā viśakr̥to 'parān
   
vimūtrān bʰagna-saṃvignāṃs   tatʰā viśakr̥to_aparān /48/

Verse: 49 
Halfverse: a    
bʰīmasenasya mārgeṣu   gatāsūn parvatopamān
   
bʰīmasenasya mārgeṣu   gata_asūn parvata_upamān /
Halfverse: c    
apaśyāma hatān nāgān   niṣṭanantas tatʰāpare
   
apaśyāma hatān nāgān   niṣṭanantas tatʰā_apare /49/

Verse: 50 
Halfverse: a    
vamanto rudʰiraṃ cānye   bʰinnakumbʰā mahāgajāḥ
   
vamanto rudʰiraṃ ca_anye   bʰinna-kumbʰā mahā-gajāḥ /
Halfverse: c    
vihvalanto gatā bʰūmiṃ   śailā iva dʰarā tale
   
vihvalanto gatā bʰūmiṃ   śailā\ iva dʰarā tale /50/ 50ՙ

Verse: 51 
Halfverse: a    
medo rudʰiradigdʰāṅgo   vasā majjā samukṣitaḥ
   
medo rudʰira-digdʰa_aṅgo   vasā majjā samukṣitaḥ /
Halfverse: c    
vyacarat samare bʰīmo   daṇḍapāṇir ivāntakaḥ
   
vyacarat samare bʰīmo   daṇḍa-pāṇir iva_antakaḥ /51/

Verse: 52 
Halfverse: a    
gajānāṃ rudʰirāktāṃ tāṃ   gadāṃ bibʰrad vr̥kodaraḥ
   
gajānāṃ rudʰira_aktāṃ tāṃ   gadāṃ bibʰrad vr̥kodaraḥ /
Halfverse: c    
gʰoraḥ pratibʰayaś cāsīt   pinākīva pinākadʰr̥k
   
gʰoraḥ pratibʰayaś ca_āsīt   pinākī_iva pinākadʰr̥k /52/

Verse: 53 
Halfverse: a    
nirmatʰyamānāḥ kruddʰena   bʰīmasenena dantinaḥ
   
nirmatʰyamānāḥ kruddʰena   bʰīmasenena dantinaḥ /
Halfverse: c    
sahasā prādravañ śiṣṭā   mr̥dnantas tava vāhinīm
   
sahasā prādravan śiṣṭā   mr̥dnantas tava vāhinīm /53/

Verse: 54 
Halfverse: a    
taṃ hi vīraṃ maheṣvāsāḥ   saubʰadra pramukʰā ratʰāḥ
   
taṃ hi vīraṃ mahā_iṣvāsāḥ   saubʰadra pramukʰā ratʰāḥ /
Halfverse: c    
paryarakṣanta yudʰyantaṃ   vajrāyudʰam ivāmarāḥ
   
paryarakṣanta yudʰyantaṃ   vajra_āyudʰam iva_amarāḥ /54/

Verse: 55 
Halfverse: a    
śoṇitāktāṃ gadāṃ bibʰrad   ukṣito gajaśoṇitaiḥ
   
śoṇita_aktāṃ gadāṃ bibʰrad   ukṣito gaja-śoṇitaiḥ /
Halfverse: c    
kr̥tānta iva raudrātmā   bʰīmaseno vyadr̥śyata
   
kr̥ta_anta\ iva raudra_ātmā   bʰīmaseno vyadr̥śyata /55/ ՙ

Verse: 56 
Halfverse: a    
vyāyaccʰamānaṃ gadayā   dikṣu sarvāsu bʰārata
   
vyāyaccʰamānaṃ gadayā   dikṣu sarvāsu bʰārata /
Halfverse: c    
nr̥tyamānam apaśyāma   nr̥tyantam iva śaṃkaram
   
nr̥tyamānam apaśyāma   nr̥tyantam iva śaṃkaram /56/ ՙ

Verse: 57 
Halfverse: a    
yamadaṇḍopamāṃ gurvīm   indrāśanisamasvanām
   
yama-daṇḍa_upamāṃ gurvīm   indra_aśani-sama-svanām /
Halfverse: c    
apaśyāma mahārāja   raudrāṃ viśasanīṃ gadām
   
apaśyāma mahā-rāja   raudrāṃ viśasanīṃ gadām /57/

Verse: 58 
Halfverse: a    
vimiśrāṃ keśamajjābʰiḥ   pradigdʰāṃ rudʰireṇa ca
   
vimiśrāṃ keśa-majjābʰiḥ   pradigdʰāṃ rudʰireṇa ca /
Halfverse: c    
pinākam iva rudrasya   kruddʰasyābʰigʰnataḥ paśūn
   
pinākam iva rudrasya   kruddʰasya_abʰigʰnataḥ paśūn /58/

Verse: 59 
Halfverse: a    
yatʰā paśūnāṃ saṃgʰātaṃ   yaṣṭyā pālaḥ prakālayet
   
yatʰā paśūnāṃ saṃgʰātaṃ   yaṣṭyā pālaḥ prakālayet /
Halfverse: c    
tatʰā bʰīmo gajānīkaṃ   gadayā paryakālayat
   
tatʰā bʰīmo gaja_anīkaṃ   gadayā paryakālayat /59/

Verse: 60 
Halfverse: a    
gadayā vadʰyamānās te   mārgaṇaiś ca samantataḥ
   
gadayā vadʰyamānās te   mārgaṇaiś ca samantataḥ /
Halfverse: c    
svāny anīkāni mr̥dnantaḥ   prādravan kuñjarās tava
   
svāny anīkāni mr̥dnantaḥ   prādravan kuñjarās tava /60/

Verse: 61 
Halfverse: a    
mahāvāta ivābʰrāṇi   vidʰamitvā sa vāraṇān
   
mahā-vāta\ iva_abʰrāṇi   vidʰamitvā sa vāraṇān / ՙ
Halfverse: c    
atiṣṭʰat tumule bʰīmaḥ   śmaśāna iva śūlabʰr̥t
   
atiṣṭʰat tumule bʰīmaḥ   śmaśāna\ iva śūlabʰr̥t /61/ (E)61ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.