TITUS
Mahabharata
Part No. 918
Chapter: 58
Adhyāya
58
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
daivam
eva
paraṃ
manye
pauruṣād
api
saṃjaya
daivam
eva
paraṃ
manye
pauruṣād
api
saṃjaya
/
Halfverse: c
yat
sainyaṃ
mama
putrasya
pāṇḍusainyena
vadʰyate
yat
sainyaṃ
mama
putrasya
pāṇḍu-sainyena
vadʰyate
/1/
Verse: 2
Halfverse: a
nityaṃ
hi
māmakāṃs
tāta
hatān
eva
hi
śaṃsasi
nityaṃ
hi
māmakāṃs
tāta
hatān
eva
hi
śaṃsasi
/
Halfverse: c
avyagrāṃś
ca
prahr̥ṣṭāṃś
ca
nityaṃ
śaṃsati
pāṇḍavān
avyagrāṃś
ca
prahr̥ṣṭāṃś
ca
nityaṃ
śaṃsati
pāṇḍavān
/2/
Verse: 3
Halfverse: a
hīnān
puruṣakāreṇa
māmakān
adya
saṃjaya
hīnān
puruṣa-kāreṇa
māmakān
adya
saṃjaya
/
Halfverse: c
patitān
pātyamānāṃś
ca
hatān
eva
ca
śaṃsasi
patitān
pātyamānāṃś
ca
hatān
eva
ca
śaṃsasi
/3/
Verse: 4
Halfverse: a
yudʰyamānān
yatʰāśakti
gʰaṭamānāñ
jayaṃ
prati
yudʰyamānān
yatʰā-śakti
gʰaṭamānān
jayaṃ
prati
/
Halfverse: c
pāṇḍavā
vijayanty
eva
jīyante
caiva
māmakāḥ
pāṇḍavā
vijayanty
eva
jīyante
caiva
māmakāḥ
/4/
Verse: 5
Halfverse: a
so
'haṃ
tīvrāṇi
duḥkʰāni
duryodʰana
kr̥tāni
ca
so
_ahaṃ
tīvrāṇi
duḥkʰāni
duryodʰana
kr̥tāni
ca
/
Halfverse: c
aśrauṣaṃ
satataṃ
tāta
duḥsahāni
bahūni
ca
aśrauṣaṃ
satataṃ
tāta
duḥsahāni
bahūni
ca
/5/
Verse: 6
Halfverse: a
tam
upāyaṃ
na
paśyāmi
jīyeran
yena
pāṇḍavāḥ
tam
upāyaṃ
na
paśyāmi
jīyeran
yena
pāṇḍavāḥ
/
Halfverse: c
māmakā
vā
jayaṃ
yuddʰe
prāpnuyur
yena
saṃjaya
māmakā
vā
jayaṃ
yuddʰe
prāpnuyur
yena
saṃjaya
/6/
Verse: 7
{Saṃjaya
uvāca}
Halfverse: a
kṣayaṃ
manuṣyadehānāṃ
gajavāji
ratʰakṣayam
kṣayaṃ
manuṣya-dehānāṃ
gaja-vāji
ratʰa-kṣayam
/
Halfverse: c
śr̥ṇu
rājan
stʰiro
bʰūtvā
tavaivāpanayo
mahān
śr̥ṇu
rājan
stʰiro
bʰūtvā
tava
_eva
_apanayo
mahān
/7/
Verse: 8
Halfverse: a
dʰr̥ṣṭadyumnas
tu
śalyena
pīḍito
navabʰiḥ
śaraiḥ
dʰr̥ṣṭadyumnas
tu
śalyena
pīḍito
navabʰiḥ
śaraiḥ
/
Halfverse: c
pīḍayām
āsa
saṃkruddʰo
madrādʰipatim
āyasaiḥ
pīḍayām
āsa
saṃkruddʰo
madra
_adʰipatim
āyasaiḥ
/8/
Verse: 9
Halfverse: a
tatrādbʰutam
apaśyāma
pārṣatasya
parākramam
tatra
_adbʰutam
apaśyāma
pārṣatasya
parākramam
/
Halfverse: c
nyavārayata
yat
tūrṇaṃ
śalyaṃ
samitiśobʰanam
nyavārayata
yat
tūrṇaṃ
śalyaṃ
samiti-śobʰanam
/9/
Verse: 10
Halfverse: a
nāntaraṃ
dadr̥śe
kaś
cit
tayoḥ
saṃrabdʰayo
raṇe
na
_antaraṃ
dadr̥śe
kaścit
tayoḥ
saṃrabdʰayo
raṇe
/
Halfverse: c
muhūrtam
iva
tad
yuddʰaṃ
tayoḥ
samam
ivābʰavat
muhūrtam
iva
tad
yuddʰaṃ
tayoḥ
samam
iva
_abʰavat
/10/
10
Verse: 11
Halfverse: a
tataḥ
śalyo
mahārāja
dʰr̥ṣṭadyumnasya
saṃyuge
tataḥ
śalyo
mahā-rāja
dʰr̥ṣṭadyumnasya
saṃyuge
/
Halfverse: c
dʰanuś
ciccʰeda
bʰallena
pītena
niśitena
ca
dʰanuś
ciccʰeda
bʰallena
pītena
niśitena
ca
/11/
Verse: 12
Halfverse: a
atʰainaṃ
śaravarṣeṇa
cʰādayām
āsa
bʰārata
atʰa
_enaṃ
śara-varṣeṇa
cʰādayām
āsa
bʰārata
/
Halfverse: c
giriṃ
jalāgame
yadvaj
jaladā
jaladʰāriṇaḥ
giriṃ
jala
_āgame
yadvaj
jaladā
jala-dʰāriṇaḥ
/12/
Verse: 13
Halfverse: a
abʰimanyus
tu
saṃkruddʰo
dʰr̥ṣṭadyumne
nipīḍite
abʰimanyus
tu
saṃkruddʰo
dʰr̥ṣṭadyumne
nipīḍite
/
Halfverse: c
abʰidudrāva
vegena
madrarājaratʰaṃ
prati
abʰidudrāva
vegena
madra-rāja-ratʰaṃ
prati
/13/
Verse: 14
Halfverse: a
tato
madrādʰipa
ratʰaṃ
kārṣṇiḥ
prāpyātikopanaḥ
tato
madra
_adʰipa
ratʰaṃ
kārṣṇiḥ
prāpya
_atikopanaḥ
/
Halfverse: c
ārtāyanim
ameyātmā
vivyādʰa
viśikʰais
tribʰiḥ
ārtāyanim
ameya
_ātmā
vivyādʰa
viśikʰais
tribʰiḥ
/14/
Verse: 15
Halfverse: a
tatas
tu
tāvakā
rājan
parīpsanto
''rjuniṃ
raṇe
{!}
tatas
tu
tāvakā
rājan
parīpsanto
_ārjuniṃ
raṇe
/
{!}
Halfverse: c
madrarājaratʰaṃ
tūrṇaṃ
parivāryāvatastʰire
madra-rāja-ratʰaṃ
tūrṇaṃ
parivārya
_avatastʰire
/15/
Verse: 16
Halfverse: a
duryodʰano
vikarṇaś
ca
duḥśāsana
viviṃśatī
duryodʰano
vikarṇaś
ca
duḥśāsana
viviṃśatī
/
Halfverse: c
durmarṣaṇo
duḥsahaś
ca
citrasenaś
ca
durmukʰaḥ
durmarṣaṇo
duḥsahaś
ca
citra-senaś
ca
durmukʰaḥ
/16/
Verse: 17
Halfverse: a
satyavrataś
ca
bʰadraṃ
te
puru
mitraś
ca
bʰārata
satya-vrataś
ca
bʰadraṃ
te
puru
mitraś
ca
bʰārata
/
Halfverse: c
ete
madrādʰipa
ratʰaṃ
pālayantaḥ
stʰitā
raṇe
ete
madra
_adʰipa
ratʰaṃ
pālayantaḥ
stʰitā
raṇe
/17/
Verse: 18
Halfverse: a
tān
bʰīmasenaḥ
saṃkruddʰo
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
tān
bʰīma-senaḥ
saṃkruddʰo
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
/
Halfverse: c
draupadeyābʰimanyuś
ca
mādrīputrau
ca
pāṇḍavau
draupadeya
_abʰimanyuś
ca
mādrī-putrau
ca
pāṇḍavau
/18/
Verse: 19
Halfverse: a
nānārūpāṇi
śastrāṇi
visr̥janto
viśāṃ
pate
nānā-rūpāṇi
śastrāṇi
visr̥janto
viśāṃ
pate
/
Halfverse: c
abʰyavartanta
saṃhr̥ṣṭāḥ
parasparavadʰaiṣiṇaḥ
abʰyavartanta
saṃhr̥ṣṭāḥ
paraspara-vadʰa
_eṣiṇaḥ
/
Halfverse: e
te
vai
samīyuḥ
saṃgrāme
rājan
durmantrite
tava
te
vai
samīyuḥ
saṃgrāme
rājan
durmantrite
tava
/19/
Verse: 20
Halfverse: a
tasmin
dāśaratʰe
yuddʰe
vartamāne
bʰayāvahe
tasmin
dāśaratʰe
yuddʰe
vartamāne
bʰaya
_āvahe
/
Halfverse: c
tāvakānāṃ
pareṣāṃ
ca
prekṣakā
ratʰino
'bʰavan
tāvakānāṃ
pareṣāṃ
ca
prekṣakā
ratʰino
_abʰavan
/20/
20
Verse: 21
Halfverse: a
śastrāṇy
anekarūpāṇi
visr̥janto
mahāratʰāḥ
śastrāṇy
aneka-rūpāṇi
visr̥janto
mahā-ratʰāḥ
/
Halfverse: c
anyonyam
abʰinardantaḥ
saṃprahāraṃ
pracakrire
anyonyam
abʰinardantaḥ
saṃprahāraṃ
pracakrire
/21/
Verse: 22
Halfverse: a
te
yattā
jātasaṃrambʰāḥ
sarve
'nyonyaṃ
jigʰāṃsavaḥ
te
yattā
jāta-saṃrambʰāḥ
sarve
_anyonyaṃ
jigʰāṃsavaḥ
/
Halfverse: c
mahāstrāṇi
vimuñcantaḥ
samāpetur
amarṣaṇāḥ
mahā
_astrāṇi
vimuñcantaḥ
samāpetur
amarṣaṇāḥ
/22/
Verse: 23
Halfverse: a
duryodʰanas
tu
saṃkruddʰo
dʰr̥ṣṭadyumnaṃ
mahāraṇe
duryodʰanas
tu
saṃkruddʰo
dʰr̥ṣṭadyumnaṃ
mahā-raṇe
/
Halfverse: c
vivyādʰa
niśitair
bāṇaiś
caturbʰis
tvarito
bʰr̥śam
vivyādʰa
niśitair
bāṇaiś
caturbʰis
tvarito
bʰr̥śam
/23/
Verse: 24
Halfverse: a
durmarṣaṇaś
ca
viṃśatyā
citrasenaś
ca
pañcabʰiḥ
durmarṣaṇaś
ca
viṃśatyā
citra-senaś
ca
pañcabʰiḥ
/
Halfverse: c
durmukʰo
navabʰir
bāṇair
duḥsahaś
cāpi
saptabʰiḥ
durmukʰo
navabʰir
bāṇair
duḥsahaś
ca
_api
saptabʰiḥ
/
Halfverse: e
viviṃśatiḥ
pañcabʰiś
ca
tribʰir
duḥśāsanas
tatʰā
viviṃśatiḥ
pañcabʰiś
ca
tribʰir
duḥśāsanas
tatʰā
/24/
Verse: 25
Halfverse: a
tān
pratyavidʰyad
rājendra
pārṣataḥ
śatrutāpanaḥ
tān
pratyavidʰyad
rāja
_indra
pārṣataḥ
śatru-tāpanaḥ
/
Halfverse: c
ekaikaṃ
pañcaviṃśatyā
darśayan
pāṇilāgʰavam
eka
_ekaṃ
pañca-viṃśatyā
darśayan
pāṇi-lāgʰavam
/25/
Verse: 26
Halfverse: a
satyavrataṃ
tu
samare
puru
mitraṃ
ca
bʰārata
satya-vrataṃ
tu
samare
puru
mitraṃ
ca
bʰārata
/
Halfverse: c
abʰimanyur
avidʰyat
tau
daśabʰir
daśabʰiḥ
śaraiḥ
abʰimanyur
avidʰyat
tau
daśabʰir
daśabʰiḥ
śaraiḥ
/26/
Verse: 27
Halfverse: a
mādrīputrau
tu
samare
mātulaṃ
mātr̥nandanau
mādrī-putrau
tu
samare
mātulaṃ
mātr̥-nandanau
/
Halfverse: c
cʰādayetāṃ
śaravrātais
tad
adbʰutam
ivābʰavat
cʰādayetāṃ
śara-vrātais
tad
adbʰutam
iva
_abʰavat
/27/
Verse: 28
Halfverse: a
tataḥ
śalyo
mahārāja
svasrīyau
ratʰinau
varau
tataḥ
śalyo
mahā-rāja
svasrīyau
ratʰinau
varau
/
Halfverse: c
śarair
bahubʰir
ānarcʰat
kr̥pa
pratikr̥taiṣiṇau
śarair
bahubʰir
ānarcʰat
kr̥pa
pratikr̥ta
_eṣiṇau
/
Halfverse: e
cʰādyamānau
tatas
tau
tu
mādrīputrau
na
celatuḥ
cʰādyamānau
tatas
tau
tu
mādrī-putrau
na
celatuḥ
/28/
Verse: 29
Halfverse: a
atʰa
duryodʰanaṃ
dr̥ṣṭvā
bʰīmaseno
mahābalaḥ
atʰa
duryodʰanaṃ
dr̥ṣṭvā
bʰīmaseno
mahā-balaḥ
/
Halfverse: c
vidʰitsuḥ
kalahasyāntaṃ
gadāṃ
jagrāha
pāṇḍavaḥ
vidʰitsuḥ
kalahasya
_antaṃ
gadāṃ
jagrāha
pāṇḍavaḥ
/29/
Verse: 30
Halfverse: a
tam
udyatagadaṃ
dr̥ṣṭvā
kailāsam
iva
śr̥ṅgiṇam
tam
udyata-gadaṃ
dr̥ṣṭvā
kailāsam
iva
śr̥ṅgiṇam
/
Halfverse: c
bʰīmasenaṃ
mahābāhuṃ
putrās
te
prādravan
bʰayāt
bʰīmasenaṃ
mahā-bāhuṃ
putrās
te
prādravan
bʰayāt
/30/
30
Verse: 31
Halfverse: a
duryodʰanas
tu
saṃkruddʰo
magadʰaṃ
samacodayat
duryodʰanas
tu
saṃkruddʰo
magadʰaṃ
samacodayat
/
Halfverse: c
anīkaṃ
daśasāhasraṃ
kuñjarāṇāṃ
tarasvinām
anīkaṃ
daśa-sāhasraṃ
kuñjarāṇāṃ
tarasvinām
/
Halfverse: e
māgadʰaṃ
purataḥ
kr̥tvā
bʰīmasenaṃ
samabʰyayāt
māgadʰaṃ
purataḥ
kr̥tvā
bʰīmasenaṃ
samabʰyayāt
/31/
Verse: 32
Halfverse: a
āpatantaṃ
ca
taṃ
dr̥ṣṭvā
gajānīkaṃ
vr̥kodaraḥ
āpatantaṃ
ca
taṃ
dr̥ṣṭvā
gaja
_anīkaṃ
vr̥kodaraḥ
/
Halfverse: c
gadāpāṇir
avārohad
ratʰāt
siṃha
ivonnadan
gadā-pāṇir
avārohad
ratʰāt
siṃha\
iva
_unnadan
/32/
ՙ
Verse: 33
Halfverse: a
adrisāramayīṃ
gurvīṃ
pragr̥hya
mahatīṃ
gadām
adri-sāramayīṃ
gurvīṃ
pragr̥hya
mahatīṃ
gadām
/
Halfverse: c
abʰyadʰāvad
gajānīkaṃ
vyāditāsya
ivāntakaḥ
abʰyadʰāvad
gaja
_anīkaṃ
vyādita
_āsya\
iva
_antakaḥ
/33/
ՙ
Verse: 34
Halfverse: a
sa
gajān
gadayā
nigʰnan
vyacarat
samare
balī
sa
gajān
gadayā
nigʰnan
vyacarat
samare
balī
/
Halfverse: c
bʰīmaseno
mahābāhuḥ
sa
vajra
iva
vāsavaḥ
bʰīma-seno
mahā-bāhuḥ
sa
vajra\
iva
vāsavaḥ
/34/
ՙ
Verse: 35
Halfverse: a
tasya
nādena
mahatā
mano
hr̥dayakampinā
tasya
nādena
mahatā
mano
hr̥daya-kampinā
/
Halfverse: c
vyatyaceṣṭanta
saṃhatya
gajā
bʰīmasya
naidataḥ
vyatyaceṣṭanta
saṃhatya
gajā
bʰīmasya
naidataḥ
/35/
Verse: 36
Halfverse: a
tatas
tu
draupadī
putrāḥ
saubʰadraś
ca
mahāratʰaḥ
tatas
tu
draupadī
putrāḥ
saubʰadraś
ca
mahā-ratʰaḥ
/
Halfverse: c
nakulaḥ
sahadevaś
ca
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
nakulaḥ
sahadevaś
ca
dʰr̥ṣṭa-dyumnaś
ca
pārṣataḥ
/36/
Verse: 37
Halfverse: a
pr̥ṣṭʰaṃ
bʰīmasya
rakṣantaḥ
śaravarṣeṇa
vāraṇān
pr̥ṣṭʰaṃ
bʰīmasya
rakṣantaḥ
śara-varṣeṇa
vāraṇān
/
Halfverse: c
abʰyadʰāvanta
varṣanto
megʰā
iva
girīn
yatʰā
abʰyadʰāvanta
varṣanto
megʰā\
iva
girīn
yatʰā
/37/
Verse: 38
Halfverse: a
kṣuraiḥ
kṣuraprair
bʰallaiś
ca
pītair
añjalikair
api
kṣuraiḥ
kṣuraprair
bʰallaiś
ca
pītair
añjalikair
api
/
Halfverse: c
pātayantottamāṅgāni
pāṇḍavā
gajayodʰinām
pātayanta
_uttama
_aṅgāni
pāṇḍavā
gaja-yodʰinām
/38/
Verse: 39
Halfverse: a
śirobʰiḥ
prapatadbʰiś
ca
bāhubʰiś
ca
vibʰūṣitaiḥ
śirobʰiḥ
prapatadbʰiś
ca
bāhubʰiś
ca
vibʰūṣitaiḥ
/
Halfverse: c
aśmavr̥ṣṭir
ivābʰāti
pāṇibʰiś
ca
sahāṅkuśaiḥ
aśma-vr̥ṣṭir
iva
_ābʰāti
pāṇibʰiś
ca
saha
_aṅkuśaiḥ
/39/
Verse: 40
Halfverse: a
hr̥totamāṅgāḥ
skandʰeṣu
gajānāṃ
gajayodʰinaḥ
hr̥ta
_ūtama
_aṅgāḥ
skandʰeṣu
gajānāṃ
gaja-yodʰinaḥ
/
Halfverse: c
adr̥śyantācalāgreṣu
drumā
bʰagnaśikʰā
iva
adr̥śyanta
_acala
_agreṣu
drumā
bʰagna-śikʰā\
iva
/40/
40ՙ
Verse: 41
Halfverse: a
dʰr̥ṣṭadyumna
hatān
anyān
apaśyāma
mahāgajān
dʰr̥ṣṭadyumna
hatān
anyān
apaśyāma
mahā-gajān
/
Halfverse: c
patitān
pātyamānāṃś
ca
pārṣatena
mahātmanā
patitān
pātyamānāṃś
ca
pārṣatena
mahātmanā
/41/
Verse: 42
Halfverse: a
māgadʰo
'tʰa
mahīpālo
gajam
airāvaṇopamam
māgadʰo
_atʰa
mahī-pālo
gajam
airāvaṇa
_upamam
/
Halfverse: c
preṣayām
āsa
samare
saubʰadrasya
ratʰaṃ
prati
preṣayām
āsa
samare
saubʰadrasya
ratʰaṃ
prati
/42/
Verse: 43
Halfverse: a
tam
āpatantaṃ
saṃprekṣya
māgadʰasya
gajottamam
tam
āpatantaṃ
saṃprekṣya
māgadʰasya
gaja
_uttamam
/
Halfverse: c
jagʰānaikeṣuṇā
vīraḥ
saubʰadraḥ
paravīrahā
jagʰāna
_eka
_iṣuṇā
vīraḥ
saubʰadraḥ
para-vīrahā
/43/
Verse: 44
Halfverse: a
tasyāvarjita
nāgasya
kārṣṇiḥ
parapuraṃjayaḥ
tasya
_āvarjita
nāgasya
kārṣṇiḥ
para-puraṃjayaḥ
/
Halfverse: c
rājño
rajatapuṅkʰena
bʰallenāpaharac
cʰiraḥ
rājño
rajata-puṅkʰena
bʰallena
_apaharat
śiraḥ
/44/
Verse: 45
Halfverse: a
vigāhya
tad
gajānīkaṃ
bʰīmaseno
'pi
pāṇḍavaḥ
vigāhya
tad
gaja
_anīkaṃ
bʰīma-seno
_api
pāṇḍavaḥ
/
Halfverse: c
vyacarat
samare
mr̥dnan
gajān
indro
girīn
iva
vyacarat
samare
mr̥dnan
gajān
indro
girīn
iva
/45/
ՙ
Verse: 46
Halfverse: a
ekaprahārābʰihatān
bʰīmasenena
kuñjarān
eka-prahāra
_abʰihatān
bʰīmasenena
kuñjarān
/
Halfverse: c
apaśyāma
raṇe
tasmin
girīn
vajrahatān
iva
apaśyāma
raṇe
tasmin
girīn
vajra-hatān
iva
/46/
Verse: 47
Halfverse: a
bʰagnadantān
bʰagnakaṭān
bʰagnasaktʰāṃś
ca
vāraṇān
bʰagna-dantān
bʰagna-kaṭān
bʰagna-saktʰāṃś
ca
vāraṇān
/
Halfverse: c
bʰagnapr̥ṣṭʰān
bʰagnakumbʰān
nihatān
parvatopamān
bʰagna-pr̥ṣṭʰān
bʰagna-kumbʰān
nihatān
parvata
_upamān
/47/
Verse: 48
Halfverse: a
nadataḥ
sīdataś
cānyān
vimukʰān
samare
gajān
nadataḥ
sīdataś
ca
_anyān
vimukʰān
samare
gajān
/
Halfverse: c
vimūtrān
bʰagnasaṃvignāṃs
tatʰā
viśakr̥to
'parān
vimūtrān
bʰagna-saṃvignāṃs
tatʰā
viśakr̥to
_aparān
/48/
Verse: 49
Halfverse: a
bʰīmasenasya
mārgeṣu
gatāsūn
parvatopamān
bʰīmasenasya
mārgeṣu
gata
_asūn
parvata
_upamān
/
Halfverse: c
apaśyāma
hatān
nāgān
niṣṭanantas
tatʰāpare
apaśyāma
hatān
nāgān
niṣṭanantas
tatʰā
_apare
/49/
Verse: 50
Halfverse: a
vamanto
rudʰiraṃ
cānye
bʰinnakumbʰā
mahāgajāḥ
vamanto
rudʰiraṃ
ca
_anye
bʰinna-kumbʰā
mahā-gajāḥ
/
Halfverse: c
vihvalanto
gatā
bʰūmiṃ
śailā
iva
dʰarā
tale
vihvalanto
gatā
bʰūmiṃ
śailā\
iva
dʰarā
tale
/50/
50ՙ
Verse: 51
Halfverse: a
medo
rudʰiradigdʰāṅgo
vasā
majjā
samukṣitaḥ
medo
rudʰira-digdʰa
_aṅgo
vasā
majjā
samukṣitaḥ
/
Halfverse: c
vyacarat
samare
bʰīmo
daṇḍapāṇir
ivāntakaḥ
vyacarat
samare
bʰīmo
daṇḍa-pāṇir
iva
_antakaḥ
/51/
Verse: 52
Halfverse: a
gajānāṃ
rudʰirāktāṃ
tāṃ
gadāṃ
bibʰrad
vr̥kodaraḥ
gajānāṃ
rudʰira
_aktāṃ
tāṃ
gadāṃ
bibʰrad
vr̥kodaraḥ
/
Halfverse: c
gʰoraḥ
pratibʰayaś
cāsīt
pinākīva
pinākadʰr̥k
gʰoraḥ
pratibʰayaś
ca
_āsīt
pinākī
_iva
pinākadʰr̥k
/52/
Verse: 53
Halfverse: a
nirmatʰyamānāḥ
kruddʰena
bʰīmasenena
dantinaḥ
nirmatʰyamānāḥ
kruddʰena
bʰīmasenena
dantinaḥ
/
Halfverse: c
sahasā
prādravañ
śiṣṭā
mr̥dnantas
tava
vāhinīm
sahasā
prādravan
śiṣṭā
mr̥dnantas
tava
vāhinīm
/53/
Verse: 54
Halfverse: a
taṃ
hi
vīraṃ
maheṣvāsāḥ
saubʰadra
pramukʰā
ratʰāḥ
taṃ
hi
vīraṃ
mahā
_iṣvāsāḥ
saubʰadra
pramukʰā
ratʰāḥ
/
Halfverse: c
paryarakṣanta
yudʰyantaṃ
vajrāyudʰam
ivāmarāḥ
paryarakṣanta
yudʰyantaṃ
vajra
_āyudʰam
iva
_amarāḥ
/54/
Verse: 55
Halfverse: a
śoṇitāktāṃ
gadāṃ
bibʰrad
ukṣito
gajaśoṇitaiḥ
śoṇita
_aktāṃ
gadāṃ
bibʰrad
ukṣito
gaja-śoṇitaiḥ
/
Halfverse: c
kr̥tānta
iva
raudrātmā
bʰīmaseno
vyadr̥śyata
kr̥ta
_anta\
iva
raudra
_ātmā
bʰīmaseno
vyadr̥śyata
/55/
ՙ
Verse: 56
Halfverse: a
vyāyaccʰamānaṃ
gadayā
dikṣu
sarvāsu
bʰārata
vyāyaccʰamānaṃ
gadayā
dikṣu
sarvāsu
bʰārata
/
Halfverse: c
nr̥tyamānam
apaśyāma
nr̥tyantam
iva
śaṃkaram
nr̥tyamānam
apaśyāma
nr̥tyantam
iva
śaṃkaram
/56/
ՙ
Verse: 57
Halfverse: a
yamadaṇḍopamāṃ
gurvīm
indrāśanisamasvanām
yama-daṇḍa
_upamāṃ
gurvīm
indra
_aśani-sama-svanām
/
Halfverse: c
apaśyāma
mahārāja
raudrāṃ
viśasanīṃ
gadām
apaśyāma
mahā-rāja
raudrāṃ
viśasanīṃ
gadām
/57/
Verse: 58
Halfverse: a
vimiśrāṃ
keśamajjābʰiḥ
pradigdʰāṃ
rudʰireṇa
ca
vimiśrāṃ
keśa-majjābʰiḥ
pradigdʰāṃ
rudʰireṇa
ca
/
Halfverse: c
pinākam
iva
rudrasya
kruddʰasyābʰigʰnataḥ
paśūn
pinākam
iva
rudrasya
kruddʰasya
_abʰigʰnataḥ
paśūn
/58/
Verse: 59
Halfverse: a
yatʰā
paśūnāṃ
saṃgʰātaṃ
yaṣṭyā
pālaḥ
prakālayet
yatʰā
paśūnāṃ
saṃgʰātaṃ
yaṣṭyā
pālaḥ
prakālayet
/
Halfverse: c
tatʰā
bʰīmo
gajānīkaṃ
gadayā
paryakālayat
tatʰā
bʰīmo
gaja
_anīkaṃ
gadayā
paryakālayat
/59/
Verse: 60
Halfverse: a
gadayā
vadʰyamānās
te
mārgaṇaiś
ca
samantataḥ
gadayā
vadʰyamānās
te
mārgaṇaiś
ca
samantataḥ
/
Halfverse: c
svāny
anīkāni
mr̥dnantaḥ
prādravan
kuñjarās
tava
svāny
anīkāni
mr̥dnantaḥ
prādravan
kuñjarās
tava
/60/
Verse: 61
Halfverse: a
mahāvāta
ivābʰrāṇi
vidʰamitvā
sa
vāraṇān
mahā-vāta\
iva
_abʰrāṇi
vidʰamitvā
sa
vāraṇān
/
ՙ
Halfverse: c
atiṣṭʰat
tumule
bʰīmaḥ
śmaśāna
iva
śūlabʰr̥t
atiṣṭʰat
tumule
bʰīmaḥ
śmaśāna\
iva
śūlabʰr̥t
/61/
(E)61ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.