TITUS
Mahabharata
Part No. 917
Previous part

Chapter: 57 
Adhyāya 57


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
drauṇir bʰūriśravāḥ śalyaś   citrasenaś ca māriṣa
   
drauṇir bʰūri-śravāḥ śalyaś   citra-senaś ca māriṣa /
Halfverse: c    
putraḥ sāmyamaneś caiva   saubʰadraṃ samayodʰayan
   
putraḥ sāmyamaneś caiva   saubʰadraṃ samayodʰayan /1/

Verse: 2 
Halfverse: a    
saṃsaktam atirejobʰis   tam ekaṃ dadr̥śur janāḥ
   
saṃsaktam atirejobʰis   tam ekaṃ dadr̥śur janāḥ /
Halfverse: c    
pañcabʰir manujavyāgʰrair   gajaiḥ siṃhaśiśuṃ yatʰā
   
pañcabʰir manuja-vyāgʰrair   gajaiḥ siṃha-śiśuṃ yatʰā /2/

Verse: 3 
Halfverse: a    
nābʰilakṣyatayā kaś cin   na śaurye na parākrame
   
na_abʰilakṣyatayā kaścin   na śaurye na parākrame /
Halfverse: c    
babʰūva sadr̥śaḥ kārṣṇer   nāstre nāpi ca lāgʰave
   
babʰūva sadr̥śaḥ kārṣṇer   na_astre na_api ca lāgʰave /3/

Verse: 4 
Halfverse: a    
tatʰā tam ātmajaṃ yuddʰe   vikramantam ariṃdamam
   
tatʰā tam ātmajaṃ yuddʰe   vikramantam ariṃdamam /
Halfverse: c    
dr̥ṣṭvā pārtʰo raṇe yattaḥ   siṃhanādam atʰo 'nadat
   
dr̥ṣṭvā pārtʰo raṇe yattaḥ   siṃha-nādam atʰo_anadat /4/

Verse: 5 
Halfverse: a    
pīḍayānaṃ ca tat sainyaṃ   pautraṃ tava viśāṃ pate
   
pīḍayānaṃ ca tat sainyaṃ   pautraṃ tava viśāṃ pate /
Halfverse: c    
dr̥ṣṭvā tvadīyā rājendra   samantāt paryavārayan
   
dr̥ṣṭvā tvadīyā rāja_indra   samantāt paryavārayan /5/

Verse: 6 
Halfverse: a    
dʰvajinīṃ dʰārtarāṣṭrāṇāṃ   dīnaśatrur adīnavat
   
dʰvajinīṃ dʰārtarāṣṭrāṇāṃ   dīna-śatrur adīnavat /
Halfverse: c    
pratyudyayau sa saubʰadras   tejasā ca balena ca
   
pratyudyayau sa saubʰadras   tejasā ca balena ca /6/

Verse: 7 
Halfverse: a    
tasya lāgʰavamārgastʰam   ādityasadr̥śaprabʰam
   
tasya lāgʰava-mārgastʰam   āditya-sadr̥śa-prabʰam /
Halfverse: c    
vyadr̥śyata mahac cāpaṃ   samare yudʰyataḥ paraiḥ
   
vyadr̥śyata mahac cāpaṃ   samare yudʰyataḥ paraiḥ /7/

Verse: 8 
Halfverse: a    
sa drauṇim iṣuṇaikena   viddʰvā śalyaṃ ca pañcabʰiḥ
   
sa drauṇim iṣuṇā_ekena   viddʰvā śalyaṃ ca pañcabʰiḥ /
Halfverse: c    
dʰvajaṃ sāmyamaneś cāpi   so 'ṣṭābʰir apavarjayat
   
dʰvajaṃ sāmyamaneś ca_api   so_aṣṭābʰir apavarjayat /8/

Verse: 9 
Halfverse: a    
rukmadaṇḍāṃ mahāśaktiṃ   preṣitāṃ saumadattinā
   
rukma-daṇḍāṃ mahā-śaktiṃ   preṣitāṃ saumadattinā /
Halfverse: c    
śitenoraga saṃkāśāṃ   putriṇā vijahāra tām
   
śitena_uraga saṃkāśāṃ   putriṇā vijahāra tām /9/

Verse: 10 
Halfverse: a    
śalyasya ca mahāgʰorān   asyataḥ śataśaḥ śarān
   
śalyasya ca mahā-gʰorān   asyataḥ śataśaḥ śarān /
Halfverse: c    
nivāryārjuna dāyāto   jagʰāna samare hayān
   
nivārya_arjuna dāyāto   jagʰāna samare hayān /10/ 10

Verse: 11 
Halfverse: a    
bʰūriśravāś ca śalyaś ca   drauṇiḥ sāmyamaniḥ śalaḥ
   
bʰūri-śravāś ca śalyaś ca   drauṇiḥ sāmyamaniḥ śalaḥ /
Halfverse: c    
nābʰyavartanta saṃrabdʰāḥ   kārṣṇer bāhubalāśrayāt
   
na_abʰyavartanta saṃrabdʰāḥ   kārṣṇer bāhu-bala_āśrayāt /11/

Verse: 12 
Halfverse: a    
tatas trigartā rājendra   madrāś ca saha kekayaiḥ
   
tatas trigartā rāja_indra   madrāś ca saha kekayaiḥ /
Halfverse: c    
pañcatriṃśati sāhasrās   tava putreṇa coditāḥ
   
pañcatriṃśati sāhasrās   tava putreṇa coditāḥ /12/

Verse: 13 
Halfverse: a    
dʰanurvedavido mukʰyā   ajeyāḥ śatrubʰir yudʰi
   
dʰanur-vedavido mukʰyā ajeyāḥ śatrubʰir yudʰi / ՙ
Halfverse: c    
saha putraṃ jigʰāṃsantaṃ   parivavruḥ kirīṭinam
   
saha putraṃ jigʰāṃsantaṃ   parivavruḥ kirīṭinam /13/

Verse: 14 
Halfverse: a    
tau tu tatra pitā putrau   parikṣiptau ratʰarṣabʰau
   
tau tu tatra pitā putrau   parikṣiptau ratʰa-r̥ṣabʰau /
Halfverse: c    
dadarśa rājan pāñcālyaḥ   senāpatir amitrajit
   
dadarśa rājan pāñcālyaḥ   senā-patir amitrajit /14/

Verse: 15 
Halfverse: a    
sa vāraṇaratʰaugʰānāṃ   sahasrair bahubʰir vr̥taḥ
   
sa vāraṇa-ratʰa_ogʰānāṃ   sahasrair bahubʰir vr̥taḥ /
Halfverse: c    
vājibʰiḥ pattibʰiś caiva   vr̥taḥ śatasahasraśaḥ
   
vājibʰiḥ pattibʰiś caiva   vr̥taḥ śata-sahasraśaḥ /15/

Verse: 16 
Halfverse: a    
dʰanur vispʰārya saṃkruddʰaś   codayitvā varūtʰinīm
   
dʰanur vispʰārya saṃkruddʰaś   codayitvā varūtʰinīm /
Halfverse: c    
yayau tan madrakānīkaṃ   kekayāṃś ca paraṃtapaḥ
   
yayau tan madraka_anīkaṃ   kekayāṃś ca paraṃtapaḥ /16/

Verse: 17 
Halfverse: a    
tena kīrtimatā guptam   anīkaṃ dr̥ḍʰadʰanvanā
   
tena kīrtimatā guptam   anīkaṃ dr̥ḍʰa-dʰanvanā /
Halfverse: c    
prayukta ratʰanāgāśvaṃ   yotsyamānam aśobʰata
   
prayukta ratʰa-nāga_aśvaṃ   yotsyamānam aśobʰata /17/

Verse: 18 
Halfverse: a    
so 'rjunaṃ pramukʰe yāntaṃ   pāñcālyaḥ kurunandana
   
so_arjunaṃ pramukʰe yāntaṃ   pāñcālyaḥ kuru-nandana /
Halfverse: c    
tribʰiḥ śāradvataṃ bāṇair   jatru deśe samarpayat
   
tribʰiḥ śāradvataṃ bāṇair   jatru deśe samarpayat /18/

Verse: 19 
Halfverse: a    
tataḥ sa madrakān hatvā   daśabʰir daśabʰiḥ śaraiḥ
   
tataḥ sa madrakān hatvā   daśabʰir daśabʰiḥ śaraiḥ /
Halfverse: c    
hr̥ṣṭa eko jagʰānāśvaṃ   bʰallena kr̥tavarmaṇaḥ
   
hr̥ṣṭa\ eko jagʰāna_aśvaṃ   bʰallena kr̥ta-varmaṇaḥ /19/ ՙ

Verse: 20 
Halfverse: a    
damanaṃ cāpi dāyādaṃ   pauravasya mahātmanaḥ
   
damanaṃ ca_api dāyādaṃ   pauravasya mahātmanaḥ /
Halfverse: c    
jagʰāna vipulāgreṇa   nārācena paraṃtapaḥ
   
jagʰāna vipula_agreṇa   nārācena paraṃtapaḥ /20/ 20

Verse: 21 
Halfverse: a    
tataḥ sāmyamaneḥ putraḥ   pāñcālyaṃ yuddʰadurmadam
   
tataḥ sāmyamaneḥ putraḥ   pāñcālyaṃ yuddʰa-durmadam /
Halfverse: c    
avidʰyat triṃśatā bāṇair   daśabʰiś cāsya sāratʰim
   
avidʰyat triṃśatā bāṇair   daśabʰiś ca_asya sāratʰim /21/

Verse: 22 
Halfverse: a    
so 'tividdʰo maheṣvāsaḥ   sr̥kkiṇī parisaṃlihan
   
so_atividdʰo mahā_iṣvāsaḥ   sr̥kkiṇī parisaṃlihan /
Halfverse: c    
bʰallena bʰr̥śatīkṣṇena   nicakartāsya kārmukam
   
bʰallena bʰr̥śa-tīkṣṇena   nicakarta_asya kārmukam /22/

Verse: 23 
Halfverse: a    
atʰainaṃ pañcaviṃśatyā   kṣipram eva samarpayat
   
atʰa_enaṃ pañcaviṃśatyā   kṣipram eva samarpayat /
Halfverse: c    
aśvāṃś cāsyāvadʰīd rājann   ubʰau tau pārṣṇisāratʰī
   
aśvāṃś ca_asya_avadʰīd rājann   ubʰau tau pārṣṇi-sāratʰī /23/

Verse: 24 
Halfverse: a    
sa hatāśve ratʰe tiṣṭʰan   dadarśa bʰaratarṣabʰa
   
sa hata_aśve ratʰe tiṣṭʰan   dadarśa bʰarata-r̥ṣabʰa /
Halfverse: c    
putraḥ sāmyamaneḥ putraṃ   pāñcālyasya mahātmanaḥ
   
putraḥ sāmyamaneḥ putraṃ   pāñcālyasya mahātmanaḥ /24/

Verse: 25 
Halfverse: a    
sa saṃgr̥hya mahāgʰoraṃ   nistriṃśavaram āyasam
   
sa saṃgr̥hya mahā-gʰoraṃ   nistriṃśa-varam āyasam /
Halfverse: c    
padātis tūrṇam abʰyarcʰad   ratʰastʰaṃ drupadātmajam
   
padātis tūrṇam abʰyarcʰad   ratʰastʰaṃ drupada_ātmajam /25/

Verse: 26 
Halfverse: a    
taṃ mahaugʰam ivāyāntaṃ   kʰāt patantam ivoragam
   
taṃ mahā_ogʰam iva_āyāntaṃ   kʰāt patantam iva_uragam /
Halfverse: c    
bʰrāntāvaraṇa nistriṃśaṃ   kālotsr̥ṣṭam ivāntakam
   
bʰrānta_āvaraṇa nistriṃśaṃ   kāla_utsr̥ṣṭam iva_antakam /26/

Verse: 27 
Halfverse: a    
dīpyantam iva śastrārcyā   mattavāraṇavikramam
   
dīpyantam iva śastra_arcyā   matta-vāraṇa-vikramam /
Halfverse: c    
apaśyan pāṇḍavās tatra   dʰr̥ṣṭadyumnaś ca pārṣataḥ
   
apaśyan pāṇḍavās tatra   dʰr̥ṣṭadyumnaś ca pārṣataḥ /27/

Verse: 28 
Halfverse: a    
tasya pāñcāla putras tu   pratīpam abʰidʰāvataḥ
   
tasya pāñcāla putras tu   pratīpam abʰidʰāvataḥ /
Halfverse: c    
śitanistriṃśahastasya   śarāvaraṇa dʰāriṇaḥ
   
śita-nistriṃśa-hastasya   śara_āvaraṇa dʰāriṇaḥ /28/

Verse: 29 
Halfverse: a    
bāṇavegam atītasya   ratʰābʰyāśam upeyuṣaḥ
   
bāṇa-vegam atītasya   ratʰa_abʰyāśam upeyuṣaḥ /
Halfverse: c    
tvaran senāpatiḥ kruddʰo   bibʰeda gadayā śiraḥ
   
tvaran senā-patiḥ kruddʰo   bibʰeda gadayā śiraḥ /29/

Verse: 30 
Halfverse: a    
tasya rājan sa nistriṃśaṃ   suprabʰaṃ ca śarāvaram
   
tasya rājan sa nistriṃśaṃ   suprabʰaṃ ca śara_āvaram / <?>
Halfverse: c    
hatasya patato hastād   vegena nyapatad bʰuvi
   
hatasya patato hastād   vegena nyapatad bʰuvi /30/ 30

Verse: 31 
Halfverse: a    
taṃ nihatya gadāgreṇa   lebʰe sa paramaṃ yaśaḥ
   
taṃ nihatya gadā_agreṇa   lebʰe sa paramaṃ yaśaḥ /
Halfverse: c    
putraḥ pāñcālarājasya   mahātmā bʰīmavikramaḥ
   
putraḥ pāñcāla-rājasya   mahātmā bʰīma-vikramaḥ /31/

Verse: 32 
Halfverse: a    
tasmin hate maheṣvāse   rājaputre mahāratʰe
   
tasmin hate mahā_iṣvāse   rāja-putre mahā-ratʰe /
Halfverse: c    
hāhākāro mahān āsīt   tava sainyasya māriṣa
   
hāhā-kāro mahān āsīt   tava sainyasya māriṣa /32/

Verse: 33 
Halfverse: a    
tataḥ sāmyamaniḥ kruddʰo   dr̥ṣṭvā nihatam ātmajam
   
tataḥ sāmyamaniḥ kruddʰo   dr̥ṣṭvā nihatam ātmajam /
Halfverse: c    
abʰidudrāva vegena   pāñcālyaṃ yuddʰadurmadam
   
abʰidudrāva vegena   pāñcālyaṃ yuddʰa-durmadam /33/

Verse: 34 
Halfverse: a    
tau tatra samare vīrau   sametau ratʰināṃ varau
   
tau tatra samare vīrau   sametau ratʰināṃ varau /
Halfverse: c    
dadr̥śuḥ sarvarājānaḥ   kuravaḥ pāṇḍavās tatʰā
   
dadr̥śuḥ sarva-rājānaḥ   kuravaḥ pāṇḍavās tatʰā /34/

Verse: 35 
Halfverse: a    
tataḥ sāmyamaniḥ kruddʰaḥ   pārṣataṃ paravīrahā
   
tataḥ sāmyamaniḥ kruddʰaḥ   pārṣataṃ para-vīrahā /
Halfverse: c    
ājagʰāna tribʰir bāṇais   tottrair iva mahādvipam
   
ājagʰāna tribʰir bāṇais   tottrair iva mahā-dvipam /35/

Verse: 36 
Halfverse: a    
tatʰaiva pārṣataṃ śūraṃ   śalyaḥ samitiśobʰanaḥ
   
tatʰaiva pārṣataṃ śūraṃ   śalyaḥ samiti-śobʰanaḥ /
Halfverse: c    
ājagʰānorasi kruddʰas   tato yuddʰam avartata
   
ājagʰāna_urasi kruddʰas   tato yuddʰam avartata /36/ (E)36



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.