TITUS
Mahabharata
Part No. 917
Chapter: 57
Adhyāya
57
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
drauṇir
bʰūriśravāḥ
śalyaś
citrasenaś
ca
māriṣa
drauṇir
bʰūri-śravāḥ
śalyaś
citra-senaś
ca
māriṣa
/
Halfverse: c
putraḥ
sāmyamaneś
caiva
saubʰadraṃ
samayodʰayan
putraḥ
sāmyamaneś
caiva
saubʰadraṃ
samayodʰayan
/1/
Verse: 2
Halfverse: a
saṃsaktam
atirejobʰis
tam
ekaṃ
dadr̥śur
janāḥ
saṃsaktam
atirejobʰis
tam
ekaṃ
dadr̥śur
janāḥ
/
Halfverse: c
pañcabʰir
manujavyāgʰrair
gajaiḥ
siṃhaśiśuṃ
yatʰā
pañcabʰir
manuja-vyāgʰrair
gajaiḥ
siṃha-śiśuṃ
yatʰā
/2/
Verse: 3
Halfverse: a
nābʰilakṣyatayā
kaś
cin
na
śaurye
na
parākrame
na
_abʰilakṣyatayā
kaścin
na
śaurye
na
parākrame
/
Halfverse: c
babʰūva
sadr̥śaḥ
kārṣṇer
nāstre
nāpi
ca
lāgʰave
babʰūva
sadr̥śaḥ
kārṣṇer
na
_astre
na
_api
ca
lāgʰave
/3/
Verse: 4
Halfverse: a
tatʰā
tam
ātmajaṃ
yuddʰe
vikramantam
ariṃdamam
tatʰā
tam
ātmajaṃ
yuddʰe
vikramantam
ariṃdamam
/
Halfverse: c
dr̥ṣṭvā
pārtʰo
raṇe
yattaḥ
siṃhanādam
atʰo
'nadat
dr̥ṣṭvā
pārtʰo
raṇe
yattaḥ
siṃha-nādam
atʰo
_anadat
/4/
Verse: 5
Halfverse: a
pīḍayānaṃ
ca
tat
sainyaṃ
pautraṃ
tava
viśāṃ
pate
pīḍayānaṃ
ca
tat
sainyaṃ
pautraṃ
tava
viśāṃ
pate
/
Halfverse: c
dr̥ṣṭvā
tvadīyā
rājendra
samantāt
paryavārayan
dr̥ṣṭvā
tvadīyā
rāja
_indra
samantāt
paryavārayan
/5/
Verse: 6
Halfverse: a
dʰvajinīṃ
dʰārtarāṣṭrāṇāṃ
dīnaśatrur
adīnavat
dʰvajinīṃ
dʰārtarāṣṭrāṇāṃ
dīna-śatrur
adīnavat
/
Halfverse: c
pratyudyayau
sa
saubʰadras
tejasā
ca
balena
ca
pratyudyayau
sa
saubʰadras
tejasā
ca
balena
ca
/6/
Verse: 7
Halfverse: a
tasya
lāgʰavamārgastʰam
ādityasadr̥śaprabʰam
tasya
lāgʰava-mārgastʰam
āditya-sadr̥śa-prabʰam
/
Halfverse: c
vyadr̥śyata
mahac
cāpaṃ
samare
yudʰyataḥ
paraiḥ
vyadr̥śyata
mahac
cāpaṃ
samare
yudʰyataḥ
paraiḥ
/7/
Verse: 8
Halfverse: a
sa
drauṇim
iṣuṇaikena
viddʰvā
śalyaṃ
ca
pañcabʰiḥ
sa
drauṇim
iṣuṇā
_ekena
viddʰvā
śalyaṃ
ca
pañcabʰiḥ
/
Halfverse: c
dʰvajaṃ
sāmyamaneś
cāpi
so
'ṣṭābʰir
apavarjayat
dʰvajaṃ
sāmyamaneś
ca
_api
so
_aṣṭābʰir
apavarjayat
/8/
Verse: 9
Halfverse: a
rukmadaṇḍāṃ
mahāśaktiṃ
preṣitāṃ
saumadattinā
rukma-daṇḍāṃ
mahā-śaktiṃ
preṣitāṃ
saumadattinā
/
Halfverse: c
śitenoraga
saṃkāśāṃ
putriṇā
vijahāra
tām
śitena
_uraga
saṃkāśāṃ
putriṇā
vijahāra
tām
/9/
Verse: 10
Halfverse: a
śalyasya
ca
mahāgʰorān
asyataḥ
śataśaḥ
śarān
śalyasya
ca
mahā-gʰorān
asyataḥ
śataśaḥ
śarān
/
Halfverse: c
nivāryārjuna
dāyāto
jagʰāna
samare
hayān
nivārya
_arjuna
dāyāto
jagʰāna
samare
hayān
/10/
10
Verse: 11
Halfverse: a
bʰūriśravāś
ca
śalyaś
ca
drauṇiḥ
sāmyamaniḥ
śalaḥ
bʰūri-śravāś
ca
śalyaś
ca
drauṇiḥ
sāmyamaniḥ
śalaḥ
/
Halfverse: c
nābʰyavartanta
saṃrabdʰāḥ
kārṣṇer
bāhubalāśrayāt
na
_abʰyavartanta
saṃrabdʰāḥ
kārṣṇer
bāhu-bala
_āśrayāt
/11/
Verse: 12
Halfverse: a
tatas
trigartā
rājendra
madrāś
ca
saha
kekayaiḥ
tatas
trigartā
rāja
_indra
madrāś
ca
saha
kekayaiḥ
/
Halfverse: c
pañcatriṃśati
sāhasrās
tava
putreṇa
coditāḥ
pañcatriṃśati
sāhasrās
tava
putreṇa
coditāḥ
/12/
Verse: 13
Halfverse: a
dʰanurvedavido
mukʰyā
ajeyāḥ
śatrubʰir
yudʰi
dʰanur-vedavido
mukʰyā
ajeyāḥ
śatrubʰir
yudʰi
/
ՙ
Halfverse: c
saha
putraṃ
jigʰāṃsantaṃ
parivavruḥ
kirīṭinam
saha
putraṃ
jigʰāṃsantaṃ
parivavruḥ
kirīṭinam
/13/
Verse: 14
Halfverse: a
tau
tu
tatra
pitā
putrau
parikṣiptau
ratʰarṣabʰau
tau
tu
tatra
pitā
putrau
parikṣiptau
ratʰa-r̥ṣabʰau
/
Halfverse: c
dadarśa
rājan
pāñcālyaḥ
senāpatir
amitrajit
dadarśa
rājan
pāñcālyaḥ
senā-patir
amitrajit
/14/
Verse: 15
Halfverse: a
sa
vāraṇaratʰaugʰānāṃ
sahasrair
bahubʰir
vr̥taḥ
sa
vāraṇa-ratʰa
_ogʰānāṃ
sahasrair
bahubʰir
vr̥taḥ
/
Halfverse: c
vājibʰiḥ
pattibʰiś
caiva
vr̥taḥ
śatasahasraśaḥ
vājibʰiḥ
pattibʰiś
caiva
vr̥taḥ
śata-sahasraśaḥ
/15/
Verse: 16
Halfverse: a
dʰanur
vispʰārya
saṃkruddʰaś
codayitvā
varūtʰinīm
dʰanur
vispʰārya
saṃkruddʰaś
codayitvā
varūtʰinīm
/
Halfverse: c
yayau
tan
madrakānīkaṃ
kekayāṃś
ca
paraṃtapaḥ
yayau
tan
madraka
_anīkaṃ
kekayāṃś
ca
paraṃtapaḥ
/16/
Verse: 17
Halfverse: a
tena
kīrtimatā
guptam
anīkaṃ
dr̥ḍʰadʰanvanā
tena
kīrtimatā
guptam
anīkaṃ
dr̥ḍʰa-dʰanvanā
/
Halfverse: c
prayukta
ratʰanāgāśvaṃ
yotsyamānam
aśobʰata
prayukta
ratʰa-nāga
_aśvaṃ
yotsyamānam
aśobʰata
/17/
Verse: 18
Halfverse: a
so
'rjunaṃ
pramukʰe
yāntaṃ
pāñcālyaḥ
kurunandana
so
_arjunaṃ
pramukʰe
yāntaṃ
pāñcālyaḥ
kuru-nandana
/
Halfverse: c
tribʰiḥ
śāradvataṃ
bāṇair
jatru
deśe
samarpayat
tribʰiḥ
śāradvataṃ
bāṇair
jatru
deśe
samarpayat
/18/
Verse: 19
Halfverse: a
tataḥ
sa
madrakān
hatvā
daśabʰir
daśabʰiḥ
śaraiḥ
tataḥ
sa
madrakān
hatvā
daśabʰir
daśabʰiḥ
śaraiḥ
/
Halfverse: c
hr̥ṣṭa
eko
jagʰānāśvaṃ
bʰallena
kr̥tavarmaṇaḥ
hr̥ṣṭa\
eko
jagʰāna
_aśvaṃ
bʰallena
kr̥ta-varmaṇaḥ
/19/
ՙ
Verse: 20
Halfverse: a
damanaṃ
cāpi
dāyādaṃ
pauravasya
mahātmanaḥ
damanaṃ
ca
_api
dāyādaṃ
pauravasya
mahātmanaḥ
/
Halfverse: c
jagʰāna
vipulāgreṇa
nārācena
paraṃtapaḥ
jagʰāna
vipula
_agreṇa
nārācena
paraṃtapaḥ
/20/
20
Verse: 21
Halfverse: a
tataḥ
sāmyamaneḥ
putraḥ
pāñcālyaṃ
yuddʰadurmadam
tataḥ
sāmyamaneḥ
putraḥ
pāñcālyaṃ
yuddʰa-durmadam
/
Halfverse: c
avidʰyat
triṃśatā
bāṇair
daśabʰiś
cāsya
sāratʰim
avidʰyat
triṃśatā
bāṇair
daśabʰiś
ca
_asya
sāratʰim
/21/
Verse: 22
Halfverse: a
so
'tividdʰo
maheṣvāsaḥ
sr̥kkiṇī
parisaṃlihan
so
_atividdʰo
mahā
_iṣvāsaḥ
sr̥kkiṇī
parisaṃlihan
/
Halfverse: c
bʰallena
bʰr̥śatīkṣṇena
nicakartāsya
kārmukam
bʰallena
bʰr̥śa-tīkṣṇena
nicakarta
_asya
kārmukam
/22/
Verse: 23
Halfverse: a
atʰainaṃ
pañcaviṃśatyā
kṣipram
eva
samarpayat
atʰa
_enaṃ
pañcaviṃśatyā
kṣipram
eva
samarpayat
/
Halfverse: c
aśvāṃś
cāsyāvadʰīd
rājann
ubʰau
tau
pārṣṇisāratʰī
aśvāṃś
ca
_asya
_avadʰīd
rājann
ubʰau
tau
pārṣṇi-sāratʰī
/23/
Verse: 24
Halfverse: a
sa
hatāśve
ratʰe
tiṣṭʰan
dadarśa
bʰaratarṣabʰa
sa
hata
_aśve
ratʰe
tiṣṭʰan
dadarśa
bʰarata-r̥ṣabʰa
/
Halfverse: c
putraḥ
sāmyamaneḥ
putraṃ
pāñcālyasya
mahātmanaḥ
putraḥ
sāmyamaneḥ
putraṃ
pāñcālyasya
mahātmanaḥ
/24/
Verse: 25
Halfverse: a
sa
saṃgr̥hya
mahāgʰoraṃ
nistriṃśavaram
āyasam
sa
saṃgr̥hya
mahā-gʰoraṃ
nistriṃśa-varam
āyasam
/
Halfverse: c
padātis
tūrṇam
abʰyarcʰad
ratʰastʰaṃ
drupadātmajam
padātis
tūrṇam
abʰyarcʰad
ratʰastʰaṃ
drupada
_ātmajam
/25/
Verse: 26
Halfverse: a
taṃ
mahaugʰam
ivāyāntaṃ
kʰāt
patantam
ivoragam
taṃ
mahā
_ogʰam
iva
_āyāntaṃ
kʰāt
patantam
iva
_uragam
/
Halfverse: c
bʰrāntāvaraṇa
nistriṃśaṃ
kālotsr̥ṣṭam
ivāntakam
bʰrānta
_āvaraṇa
nistriṃśaṃ
kāla
_utsr̥ṣṭam
iva
_antakam
/26/
Verse: 27
Halfverse: a
dīpyantam
iva
śastrārcyā
mattavāraṇavikramam
dīpyantam
iva
śastra
_arcyā
matta-vāraṇa-vikramam
/
Halfverse: c
apaśyan
pāṇḍavās
tatra
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
apaśyan
pāṇḍavās
tatra
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
/27/
Verse: 28
Halfverse: a
tasya
pāñcāla
putras
tu
pratīpam
abʰidʰāvataḥ
tasya
pāñcāla
putras
tu
pratīpam
abʰidʰāvataḥ
/
Halfverse: c
śitanistriṃśahastasya
śarāvaraṇa
dʰāriṇaḥ
śita-nistriṃśa-hastasya
śara
_āvaraṇa
dʰāriṇaḥ
/28/
Verse: 29
Halfverse: a
bāṇavegam
atītasya
ratʰābʰyāśam
upeyuṣaḥ
bāṇa-vegam
atītasya
ratʰa
_abʰyāśam
upeyuṣaḥ
/
Halfverse: c
tvaran
senāpatiḥ
kruddʰo
bibʰeda
gadayā
śiraḥ
tvaran
senā-patiḥ
kruddʰo
bibʰeda
gadayā
śiraḥ
/29/
Verse: 30
Halfverse: a
tasya
rājan
sa
nistriṃśaṃ
suprabʰaṃ
ca
śarāvaram
tasya
rājan
sa
nistriṃśaṃ
suprabʰaṃ
ca
śara
_āvaram
/
<?>
Halfverse: c
hatasya
patato
hastād
vegena
nyapatad
bʰuvi
hatasya
patato
hastād
vegena
nyapatad
bʰuvi
/30/
30
Verse: 31
Halfverse: a
taṃ
nihatya
gadāgreṇa
lebʰe
sa
paramaṃ
yaśaḥ
taṃ
nihatya
gadā
_agreṇa
lebʰe
sa
paramaṃ
yaśaḥ
/
Halfverse: c
putraḥ
pāñcālarājasya
mahātmā
bʰīmavikramaḥ
putraḥ
pāñcāla-rājasya
mahātmā
bʰīma-vikramaḥ
/31/
Verse: 32
Halfverse: a
tasmin
hate
maheṣvāse
rājaputre
mahāratʰe
tasmin
hate
mahā
_iṣvāse
rāja-putre
mahā-ratʰe
/
Halfverse: c
hāhākāro
mahān
āsīt
tava
sainyasya
māriṣa
hāhā-kāro
mahān
āsīt
tava
sainyasya
māriṣa
/32/
Verse: 33
Halfverse: a
tataḥ
sāmyamaniḥ
kruddʰo
dr̥ṣṭvā
nihatam
ātmajam
tataḥ
sāmyamaniḥ
kruddʰo
dr̥ṣṭvā
nihatam
ātmajam
/
Halfverse: c
abʰidudrāva
vegena
pāñcālyaṃ
yuddʰadurmadam
abʰidudrāva
vegena
pāñcālyaṃ
yuddʰa-durmadam
/33/
Verse: 34
Halfverse: a
tau
tatra
samare
vīrau
sametau
ratʰināṃ
varau
tau
tatra
samare
vīrau
sametau
ratʰināṃ
varau
/
Halfverse: c
dadr̥śuḥ
sarvarājānaḥ
kuravaḥ
pāṇḍavās
tatʰā
dadr̥śuḥ
sarva-rājānaḥ
kuravaḥ
pāṇḍavās
tatʰā
/34/
Verse: 35
Halfverse: a
tataḥ
sāmyamaniḥ
kruddʰaḥ
pārṣataṃ
paravīrahā
tataḥ
sāmyamaniḥ
kruddʰaḥ
pārṣataṃ
para-vīrahā
/
Halfverse: c
ājagʰāna
tribʰir
bāṇais
tottrair
iva
mahādvipam
ājagʰāna
tribʰir
bāṇais
tottrair
iva
mahā-dvipam
/35/
Verse: 36
Halfverse: a
tatʰaiva
pārṣataṃ
śūraṃ
śalyaḥ
samitiśobʰanaḥ
tatʰaiva
pārṣataṃ
śūraṃ
śalyaḥ
samiti-śobʰanaḥ
/
Halfverse: c
ājagʰānorasi
kruddʰas
tato
yuddʰam
avartata
ājagʰāna
_urasi
kruddʰas
tato
yuddʰam
avartata
/36/
(E)36
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.