TITUS
Mahabharata
Part No. 916
Chapter: 56
Adhyāya
56
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
vyuṣṭāṃ
niśāṃ
bʰārata
bʰāratānām
;
anīkinināṃ
pramukʰe
mahātmā
vyuṣṭāṃ
niśāṃ
bʰārata
bʰāratānām
anīkinināṃ
pramukʰe
mahātmā
/
Halfverse: c
yayau
sapatnān
prati
jātakopo
;
vr̥taḥ
samagreṇa
balena
bʰīṣmaḥ
yayau
sapatnān
prati
jāta-kopo
vr̥taḥ
samagreṇa
balena
bʰīṣmaḥ
/1/
Verse: 2
Halfverse: a
taṃ
droṇa
duryodʰana
bāhlikāś
ca
;
tatʰaiva
durmarṣaṇa
citrasenau
taṃ
droṇa
duryodʰana
bāhlikāś
ca
tatʰaiva
durmarṣaṇa
citra-senau
/
Halfverse: c
jayadratʰaś
cātibalo
balaugʰair
;
nr̥pās
tatʰānye
'nuyayuḥ
samantāt
jayadratʰaś
ca
_atibalo
bala
_ogʰair
nr̥pās
tatʰā
_anye
_anuyayuḥ
samantāt
/2/
Verse: 3
Halfverse: a
sa
tair
mahadbʰiś
ca
mahāratʰaiś
;
ca
tejasvibʰir
vīryavadbʰiś
ca
rājan
sa
tair
mahadbʰiś
ca
mahā-ratʰaiś
ca
tejasvibʰir
vīryavadbʰiś
ca
rājan
/
Halfverse: c
rarāja
rājottamarājamukʰair
;
vr̥taḥ
sa
devair
iva
varja
pāṇiḥ
rarāja
rāja
_uttama-rāja-mukʰair
vr̥taḥ
sa
devair
iva
varja
pāṇiḥ
/3/
q
Verse: 4
Halfverse: a
tasminn
anīka
pramukʰe
viṣaktā
;
dodʰūyamānāś
ca
mahāpatākāḥ
tasminn
anīka
pramukʰe
viṣaktā
dodʰūyamānāś
ca
mahā-patākāḥ
/
Halfverse: c
surakta
pītāsita
pāṇḍur
ābʰā
;
mahāgajaskandʰagatā
virejuḥ
surakta
pīta
_asita
pāṇḍur
ābʰā
mahā-gaja-skandʰa-gatā
virejuḥ
/4/
Verse: 5
Halfverse: a
sā
vāhinī
śāṃtanavena
rājñā
;
mahāratʰair
vāraṇavājibʰiś
ca
sā
vāhinī
śāṃtanavena
rājñā
mahā-ratʰair
vāraṇa-vājibʰiś
ca
/
Halfverse: c
babʰau
sa
vidyut
stanayitnu
kalpā
;
jalāgame
dyaur
iva
jātamegʰā
babʰau
sa
vidyut
stanayitnu
kalpā
jala
_āgame
dyaur
iva
jāta-megʰā
/5/
Verse: 6
Halfverse: a
tato
raṇāyābʰimukʰī
prayātā
;
praty
arjunaṃ
śāṃtanavābʰiguptā
tato
raṇāya
_abʰimukʰī
prayātā
praty
arjunaṃ
śāṃtanava
_abʰiguptā
/
Halfverse: c
senā
mahogrā
sahasā
karūṇāṃ
;
vego
yatʰā
bʰīma
ivāpagāyāḥ
senā
mahā
_ugrā
sahasā
karūṇāṃ
vego
yatʰā
bʰīma\
iva
_āpagāyāḥ
/6/
ՙ
Verse: 7
Halfverse: a
taṃ
vyālanānāvidʰa
vigūḍʰa
sāraṃ
;
gajāśvapādātaratʰaugʰapakṣam
taṃ
vyāla-nānā-vidʰa
vigūḍʰa
sāraṃ
gaja
_aśva-pādāta-ratʰa
_ogʰa-pakṣam
/
q
Halfverse: c
vyūhaṃ
mahāmegʰasamaṃ
mahātmā
;
dadarśa
durāt
kapirājaketuḥ
vyūhaṃ
mahā-megʰa-samaṃ
mahātmā
dadarśa
durāt
kapi-rāja-ketuḥ
/7/
Verse: 8
Halfverse: a
sa
niryayau
ketumatā
ratʰena
;
nararṣabʰaḥ
śvetahayena
vīraḥ
sa
niryayau
ketumatā
ratʰena
nara-r̥ṣabʰaḥ
śveta-hayena
vīraḥ
/
Halfverse: c
varūtʰinā
sainyamukʰe
mahātmā
;
vadʰe
dʰr̥taḥ
sarvasapatna
yūnām
varūtʰinā
sainya-mukʰe
mahātmā
vadʰe
dʰr̥taḥ
sarva-sapatna
yūnām
/8/
Verse: 9
Halfverse: a
sūpaskaraṃ
sottara
bandʰureṣaṃ
;
yattaṃ
yadūnām
r̥ṣabʰeṇa
saṃkʰye
su
_upaskaraṃ
sa
_uttara
bandʰureṣaṃ
yattaṃ
yadūnām
r̥ṣabʰeṇa
saṃkʰye
/
<?>
Halfverse: c
kapidʰvajaṃ
prekṣya
viṣedur
ājau
;
sahaiva
putrais
tava
kauraveyāḥ
kapi-dʰvajaṃ
prekṣya
viṣedur
ājau
saha
_eva
putrais
tava
kauraveyāḥ
/9/
Verse: 10
Halfverse: a
prakarṣatā
guptam
udāyudʰena
;
kirīṭinā
lokamahāratʰena
prakarṣatā
guptam
udāyudʰena
kirīṭinā
loka-mahā-ratʰena
/
Halfverse: c
taṃ
vyūha
rājaṃ
dadr̥śus
tvadīyāś
;
catuś
caturvyāla
sahasrakīrṇam
taṃ
vyūha
rājaṃ
dadr̥śus
tvadīyāś
catuś
catur-vyāla
sahasra-kīrṇam
/10/
10
Verse: 11
Halfverse: a
yatʰā
hi
pūrve
'hani
dʰarmarājñā
vyūhaḥ
;
kr̥taḥ
kauravanandanena
yatʰā
hi
pūrve
_ahani
dʰarma-rājñā
vyūhaḥ
kr̥taḥ
kaurava-nandanena
/
Halfverse: c
tatʰā
tatʰoddeśam
upetya
tastʰuḥ
;
pāñcāla
mukʰyaiḥ
saha
cedimukʰyāḥ
tatʰā
tatʰā
_uddeśam
upetya
tastʰuḥ
pāñcāla
mukʰyaiḥ
saha
cedi-mukʰyāḥ
/11/
Verse: 12
Halfverse: a
tato
mahāvegasamāhatāni
;
bʰerīsahasrāṇi
vinedur
ājau
tato
mahā-vega-samāhatāni
bʰerī-sahasrāṇi
vinedur
ājau
/
Halfverse: c
śaṅkʰasvanā
dundubʰinisvanāś
ca
;
sarveṣv
anīkeṣu
sa
siṃhanādāḥ
śaṅkʰa-svanā
dundubʰi-nisvanāś
ca
sarveṣv
anīkeṣu
sa
siṃha-nādāḥ
/12/
Verse: 13
Halfverse: a
tataḥ
sa
bāṇāni
mahāsvanāni
;
vispʰāryamāṇāni
dʰanūṃṣi
vīraiḥ
tataḥ
sa
bāṇāni
mahā-svanāni
vispʰāryamāṇāni
dʰanūṃṣi
vīraiḥ
/
Halfverse: c
kṣaṇena
bʰerī
paṇavapraṇādān
;
antardadʰuḥ
śaṅkʰamahāsvanāś
ca
kṣaṇena
bʰerī
paṇava-praṇādān
antardadʰuḥ
śaṅkʰa-mahā-svanāś
ca
/13/
Verse: 14
Halfverse: a
tac
cʰaṅkʰaśabdāvr̥tam
antarikṣam
;
uddʰuta
bʰauma
drutareṇujālam
tat
śaṅkʰa-śabda
_āvr̥tam
antarikṣam
uddʰuta
bʰauma
druta-reṇu-jālam
/
Halfverse: c
mahāvitānāvatata
prakāśam
;
ālokya
vīrāḥ
sahasābʰipetuḥ
mahā-vitāna
_avatata
prakāśam
ālokya
vīrāḥ
sahasā
_abʰipetuḥ
/14/
Verse: 15
Halfverse: a
ratʰī
ratʰenābʰihataḥ
sa
sūtaḥ
;
papāta
sāśvaḥ
sa
ratʰaḥ
sa
ketuḥ
ratʰī
ratʰena
_abʰihataḥ
sa
sūtaḥ
papāta
sa
_aśvaḥ
sa
ratʰaḥ
sa
ketuḥ
/
Halfverse: c
gajo
gajenābʰihataḥ
papāta
;
padātinā
cābʰihataḥ
padātiḥ
gajo
gajena
_abʰihataḥ
papāta
padātinā
ca
_abʰihataḥ
padātiḥ
/15/
Verse: 16
Halfverse: a
āvartamānāny
abʰivartamānair
;
bāṇaiḥ
kṣatāny
adbʰutadarśanāni
āvartamānāny
abʰivartamānair
bāṇaiḥ
kṣatāny
adbʰuta-darśanāni
/
Halfverse: c
prāsaiś
ca
kʰaḍgaiś
ca
samāhatāni
;
sadaśvavr̥ndāni
sadaśvavr̥ndaiḥ
prāsaiś
ca
kʰaḍgaiś
ca
samāhatāni
sad-aśva-vr̥ndāni
sad-aśva-vr̥ndaiḥ
/16/
Verse: 17
Halfverse: a
suvarṇatārā
gaṇabʰūṣitāni
;
śarāvarāṇi
prahitāni
vīraiḥ
suvarṇa-tārā
gaṇa-bʰūṣitāni
śara
_avarāṇi
prahitāni
vīraiḥ
/
<?>
Halfverse: c
vidāryamāṇāni
paraśvadʰaiś
ca
;
prāsaiś
ca
kʰaḍgaiś
ca
nipetur
urvyām
vidāryamāṇāni
paraśvadʰaiś
ca
prāsaiś
ca
kʰaḍgaiś
ca
nipetur
urvyām
/17/
Verse: 18
Halfverse: a
gajair
viṣāṇair
varahastarugṇāḥ
;
ke
cit
sa
sūtā
ratʰinaḥ
prapetuḥ
gajair
viṣāṇair
vara-hasta-rugṇāḥ
kecit
sa
sūtā
ratʰinaḥ
prapetuḥ
/
Halfverse: c
gajarṣabʰāś
cāpi
ratʰarṣabʰeṇa
;
nipetire
bāṇahatāḥ
pr̥tʰivyām
gaja-r̥ṣabʰāś
ca
_api
ratʰa-r̥ṣabʰeṇa
nipetire
bāṇa-hatāḥ
pr̥tʰivyām
/18/
Verse: 19
Halfverse: a
gajaugʰavegoddʰatasāditānāṃ
;
śrutvā
niṣedur
vasudʰāṃ
manuṣyāḥ
gaja
_ogʰa-vega
_uddʰata-sāditānāṃ
śrutvā
niṣedur
vasudʰāṃ
manuṣyāḥ
/
Halfverse: c
ārtasvaraṃ
sādipadātiyūnāṃ
;
viṣāṇa
gātrāvara
tāḍitānām
ārta-svaraṃ
sādi-padāti-yūnāṃ
viṣāṇa
gātra
_avara
tāḍitānām
/19/
Verse: 20
Halfverse: a
saṃbʰrāntanāgāśvaratʰe
prasūte
;
mahābʰaye
sādipadāti
yūnām
saṃbʰrānta-nāga
_aśva-ratʰe
prasūte
mahā-bʰaye
sādipadāti
yūnām
/
Halfverse: c
mahāratʰaiḥ
saṃparivāryamāṇaṃ
;
dadarśa
bʰīṣmaḥ
kapirājaketum
mahā-ratʰaiḥ
saṃparivāryamāṇaṃ
dadarśa
bʰīṣmaḥ
kapi-rāja-ketum
/20/
20
Verse: 21
Halfverse: a
taṃ
pañca
tāloccʰritatālaketuḥ
;
sadaśvavegoddʰata
vīryayātaḥ
taṃ
pañca
tāla
_uccʰrita-tāla-ketuḥ
sad-aśva-vega
_uddʰata
vīrya-yātaḥ
/
Halfverse: c
mahāstra
bāṇāśanidīptamārgaṃ
;
kirīṭinaṃ
śāṃtanavo
'bʰyadʰāvat
mahā
_astra
bāṇa
_aśani-dīpta-mārgaṃ
kirīṭinaṃ
śāṃtanavo
_abʰyadʰāvat
/21/
Verse: 22
Halfverse: a
tatʰaiva
śakra
pratimānakalpam
;
indrātmajaṃ
droṇa
mukʰābʰisasruḥ
tatʰaiva
śakra
pratimāna-kalpam
indra
_ātmajaṃ
droṇa
mukʰa
_abʰisasruḥ
/
<?>
Halfverse: c
kr̥paś
ca
śalyaś
ca
viviṃśatiś
ca
;
duryodʰanaḥ
saumadattiś
ca
rājan
kr̥paś
ca
śalyaś
ca
viviṃśatiś
ca
duryodʰanaḥ
saumadattiś
ca
rājan
/22/
Verse: 23
Halfverse: a
tato
ratʰānīka
mukʰād
upetya
;
sarvāstravit
kāñcanacitravarmā
tato
ratʰa
_anīka
mukʰād
upetya
sarva
_astravit
kāñcana-citra-varmā
/
Halfverse: c
javena
śūro
'bʰisasāra
sarvāṃs
;
tatʰārjunasyātra
suto
'bʰimanyuḥ
javena
śūro
_abʰisasāra
sarvāṃs
tatʰā
_arjunasya
_atra
suto
_abʰimanyuḥ
/23/
Verse: 24
Halfverse: a
teṣāṃ
mahāstrāṇi
mahāratʰānām
;
asaktakarmā
vinihatya
kārṣṇiḥ
teṣāṃ
mahā
_astrāṇi
mahā-ratʰānām
asakta-karmā
vinihatya
kārṣṇiḥ
/
Halfverse: c
babʰau
mahāmantrahutārci
mālī
;
sagodgataḥ
san
bʰagavān
ivāgniḥ
babʰau
mahā-mantra-huta
_arci
mālī
sagā
_udgataḥ
san
bʰagavān
iva
_agniḥ
/24/
Verse: 25
Halfverse: a
tataḥ
sa
tūrṇaṃ
rudʰiroda
pʰenāṃ
;
kr̥tvā
nadīṃ
vaiśasane
ripūṇām
tataḥ
sa
tūrṇaṃ
rudʰira
_uda
pʰenāṃ
kr̥tvā
nadīṃ
vaiśasane
ripūṇām
/
Halfverse: c
jagāma
saubʰadram
atītya
bʰīṣmo
;
mahāratʰaṃ
pārtʰam
adīnasattvaḥ
jagāma
saubʰadram
atītya
bʰīṣmo
mahā-ratʰaṃ
pārtʰam
adīna-sattvaḥ
/25/
Verse: 26
Halfverse: a
tataḥ
prahasyādbʰuta
darśanena
;
gāṇḍīva
nirhvāda
mahāsvanena
tataḥ
prahasya
_adbʰuta
darśanena
gāṇḍīva
nirhvāda
mahā-svanena
/
<?>
Halfverse: c
vipāṭʰa
jālena
mahāstra
jālaṃ
;
vināśayām
āsa
kirīṭamālī
vipāṭʰa
jālena
mahā
_astra
jālaṃ
vināśayām
āsa
kirīṭa-mālī
/26/
Verse: 27
Halfverse: a
tam
uttamaṃ
sarvadʰanurdʰarāṇām
;
asaktakarmā
kapirājaketuḥ
tam
uttamaṃ
sarva-dʰanurdʰarāṇām
asakta-karmā
kapi-rāja-ketuḥ
/
Halfverse: c
bʰīṣmaṃ
mahātmābʰivavarṣa
tūrṇaṃ
;
śaraugʰajālair
vimalaiś
ca
bʰallaiḥ
bʰīṣmaṃ
mahātmā
_abʰivavarṣa
tūrṇaṃ
śara
_ogʰa-jālair
vimalaiś
ca
bʰallaiḥ
/27/
Verse: 28
Halfverse: a
evaṃvidʰaṃ
kārmukabʰīma
nādam
;
adīnavat
satpuruṣottamābʰyām
evaṃ-vidʰaṃ
kārmuka-bʰīma
nādam
adīnavat
sat-puruṣa
_uttamābʰyām
/
Halfverse: c
dadarśa
lokaḥ
kurusr̥ñjayāś
ca
;
tad
dvairatʰaṃ
bʰīṣma
dʰanaṃjayābʰyām
dadarśa
lokaḥ
kuru-sr̥ñjayāś
ca
tad
dvairatʰaṃ
bʰīṣma
dʰanaṃjayābʰyām
/28/
(E)28
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.