TITUS
Mahabharata
Part No. 916
Previous part

Chapter: 56 
Adhyāya 56


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
vyuṣṭāṃ niśāṃ bʰārata bʰāratānām; anīkinināṃ pramukʰe mahātmā
   
vyuṣṭāṃ niśāṃ bʰārata bʰāratānām   anīkinināṃ pramukʰe mahātmā /
Halfverse: c    
yayau sapatnān prati jātakopo; vr̥taḥ samagreṇa balena bʰīṣmaḥ
   
yayau sapatnān prati jāta-kopo   vr̥taḥ samagreṇa balena bʰīṣmaḥ /1/

Verse: 2 
Halfverse: a    
taṃ droṇa duryodʰana bāhlikāś ca; tatʰaiva durmarṣaṇa citrasenau
   
taṃ droṇa duryodʰana bāhlikāś ca   tatʰaiva durmarṣaṇa citra-senau /
Halfverse: c    
jayadratʰaś cātibalo balaugʰair; nr̥pās tatʰānye 'nuyayuḥ samantāt
   
jayadratʰaś ca_atibalo bala_ogʰair   nr̥pās tatʰā_anye_anuyayuḥ samantāt /2/

Verse: 3 
Halfverse: a    
sa tair mahadbʰiś ca mahāratʰaiś; ca tejasvibʰir vīryavadbʰiś ca rājan
   
sa tair mahadbʰiś ca mahā-ratʰaiś   ca tejasvibʰir vīryavadbʰiś ca rājan /
Halfverse: c    
rarāja rājottamarājamukʰair; vr̥taḥ sa devair iva varja pāṇiḥ
   
rarāja rāja_uttama-rāja-mukʰair   vr̥taḥ sa devair iva varja pāṇiḥ /3/ q

Verse: 4 
Halfverse: a    
tasminn anīka pramukʰe viṣaktā; dodʰūyamānāś ca mahāpatākāḥ
   
tasminn anīka pramukʰe viṣaktā   dodʰūyamānāś ca mahā-patākāḥ /
Halfverse: c    
surakta pītāsita pāṇḍur ābʰā; mahāgajaskandʰagatā virejuḥ
   
surakta pīta_asita pāṇḍur ābʰā   mahā-gaja-skandʰa-gatā virejuḥ /4/

Verse: 5 
Halfverse: a    
vāhinī śāṃtanavena rājñā; mahāratʰair vāraṇavājibʰiś ca
   
vāhinī śāṃtanavena rājñā   mahā-ratʰair vāraṇa-vājibʰiś ca /
Halfverse: c    
babʰau sa vidyut stanayitnu kalpā; jalāgame dyaur iva jātamegʰā
   
babʰau sa vidyut stanayitnu kalpā   jala_āgame dyaur iva jāta-megʰā /5/

Verse: 6 
Halfverse: a    
tato raṇāyābʰimukʰī prayātā; praty arjunaṃ śāṃtanavābʰiguptā
   
tato raṇāya_abʰimukʰī prayātā   praty arjunaṃ śāṃtanava_abʰiguptā /
Halfverse: c    
senā mahogrā sahasā karūṇāṃ; vego yatʰā bʰīma ivāpagāyāḥ
   
senā mahā_ugrā sahasā karūṇāṃ   vego yatʰā bʰīma\ iva_āpagāyāḥ /6/ ՙ

Verse: 7 
Halfverse: a    
taṃ vyālanānāvidʰa vigūḍʰa sāraṃ; gajāśvapādātaratʰaugʰapakṣam
   
taṃ vyāla-nānā-vidʰa vigūḍʰa sāraṃ   gaja_aśva-pādāta-ratʰa_ogʰa-pakṣam / q
Halfverse: c    
vyūhaṃ mahāmegʰasamaṃ mahātmā; dadarśa durāt kapirājaketuḥ
   
vyūhaṃ mahā-megʰa-samaṃ mahātmā   dadarśa durāt kapi-rāja-ketuḥ /7/

Verse: 8 
Halfverse: a    
sa niryayau ketumatā ratʰena; nararṣabʰaḥ śvetahayena vīraḥ
   
sa niryayau ketumatā ratʰena   nara-r̥ṣabʰaḥ śveta-hayena vīraḥ /
Halfverse: c    
varūtʰinā sainyamukʰe mahātmā; vadʰe dʰr̥taḥ sarvasapatna yūnām
   
varūtʰinā sainya-mukʰe mahātmā   vadʰe dʰr̥taḥ sarva-sapatna yūnām /8/

Verse: 9 
Halfverse: a    
sūpaskaraṃ sottara bandʰureṣaṃ; yattaṃ yadūnām r̥ṣabʰeṇa saṃkʰye
   
su_upaskaraṃ sa_uttara bandʰureṣaṃ   yattaṃ yadūnām r̥ṣabʰeṇa saṃkʰye / <?>
Halfverse: c    
kapidʰvajaṃ prekṣya viṣedur ājau; sahaiva putrais tava kauraveyāḥ
   
kapi-dʰvajaṃ prekṣya viṣedur ājau   saha_eva putrais tava kauraveyāḥ /9/

Verse: 10 
Halfverse: a    
prakarṣatā guptam udāyudʰena; kirīṭinā lokamahāratʰena
   
prakarṣatā guptam udāyudʰena   kirīṭinā loka-mahā-ratʰena /
Halfverse: c    
taṃ vyūha rājaṃ dadr̥śus tvadīyāś; catuś caturvyāla sahasrakīrṇam
   
taṃ vyūha rājaṃ dadr̥śus tvadīyāś   catuś catur-vyāla sahasra-kīrṇam /10/ 10

Verse: 11 
Halfverse: a    
yatʰā hi pūrve 'hani dʰarmarājñā vyūhaḥ; kr̥taḥ kauravanandanena
   
yatʰā hi pūrve_ahani dʰarma-rājñā vyūhaḥ   kr̥taḥ kaurava-nandanena /
Halfverse: c    
tatʰā tatʰoddeśam upetya tastʰuḥ; pāñcāla mukʰyaiḥ saha cedimukʰyāḥ
   
tatʰā tatʰā_uddeśam upetya tastʰuḥ   pāñcāla mukʰyaiḥ saha cedi-mukʰyāḥ /11/

Verse: 12 
Halfverse: a    
tato mahāvegasamāhatāni; bʰerīsahasrāṇi vinedur ājau
   
tato mahā-vega-samāhatāni   bʰerī-sahasrāṇi vinedur ājau /
Halfverse: c    
śaṅkʰasvanā dundubʰinisvanāś ca; sarveṣv anīkeṣu sa siṃhanādāḥ
   
śaṅkʰa-svanā dundubʰi-nisvanāś ca   sarveṣv anīkeṣu sa siṃha-nādāḥ /12/

Verse: 13 
Halfverse: a    
tataḥ sa bāṇāni mahāsvanāni; vispʰāryamāṇāni dʰanūṃṣi vīraiḥ
   
tataḥ sa bāṇāni mahā-svanāni   vispʰāryamāṇāni dʰanūṃṣi vīraiḥ /
Halfverse: c    
kṣaṇena bʰerī paṇavapraṇādān; antardadʰuḥ śaṅkʰamahāsvanāś ca
   
kṣaṇena bʰerī paṇava-praṇādān   antardadʰuḥ śaṅkʰa-mahā-svanāś ca /13/

Verse: 14 
Halfverse: a    
tac cʰaṅkʰaśabdāvr̥tam antarikṣam; uddʰuta bʰauma drutareṇujālam
   
tat śaṅkʰa-śabda_āvr̥tam antarikṣam   uddʰuta bʰauma druta-reṇu-jālam /
Halfverse: c    
mahāvitānāvatata prakāśam; ālokya vīrāḥ sahasābʰipetuḥ
   
mahā-vitāna_avatata prakāśam   ālokya vīrāḥ sahasā_abʰipetuḥ /14/

Verse: 15 
Halfverse: a    
ratʰī ratʰenābʰihataḥ sa sūtaḥ; papāta sāśvaḥ sa ratʰaḥ sa ketuḥ
   
ratʰī ratʰena_abʰihataḥ sa sūtaḥ   papāta sa_aśvaḥ sa ratʰaḥ sa ketuḥ /
Halfverse: c    
gajo gajenābʰihataḥ papāta; padātinā cābʰihataḥ padātiḥ
   
gajo gajena_abʰihataḥ papāta   padātinā ca_abʰihataḥ padātiḥ /15/

Verse: 16 
Halfverse: a    
āvartamānāny abʰivartamānair; bāṇaiḥ kṣatāny adbʰutadarśanāni
   
āvartamānāny abʰivartamānair   bāṇaiḥ kṣatāny adbʰuta-darśanāni /
Halfverse: c    
prāsaiś ca kʰaḍgaiś ca samāhatāni; sadaśvavr̥ndāni sadaśvavr̥ndaiḥ
   
prāsaiś ca kʰaḍgaiś ca samāhatāni   sad-aśva-vr̥ndāni sad-aśva-vr̥ndaiḥ /16/

Verse: 17 
Halfverse: a    
suvarṇatārā gaṇabʰūṣitāni; śarāvarāṇi prahitāni vīraiḥ
   
suvarṇa-tārā gaṇa-bʰūṣitāni   śara_avarāṇi prahitāni vīraiḥ / <?>
Halfverse: c    
vidāryamāṇāni paraśvadʰaiś ca; prāsaiś ca kʰaḍgaiś ca nipetur urvyām
   
vidāryamāṇāni paraśvadʰaiś ca   prāsaiś ca kʰaḍgaiś ca nipetur urvyām /17/

Verse: 18 
Halfverse: a    
gajair viṣāṇair varahastarugṇāḥ; ke cit sa sūtā ratʰinaḥ prapetuḥ
   
gajair viṣāṇair vara-hasta-rugṇāḥ   kecit sa sūtā ratʰinaḥ prapetuḥ /
Halfverse: c    
gajarṣabʰāś cāpi ratʰarṣabʰeṇa; nipetire bāṇahatāḥ pr̥tʰivyām
   
gaja-r̥ṣabʰāś ca_api ratʰa-r̥ṣabʰeṇa   nipetire bāṇa-hatāḥ pr̥tʰivyām /18/

Verse: 19 
Halfverse: a    
gajaugʰavegoddʰatasāditānāṃ; śrutvā niṣedur vasudʰāṃ manuṣyāḥ
   
gaja_ogʰa-vega_uddʰata-sāditānāṃ   śrutvā niṣedur vasudʰāṃ manuṣyāḥ /
Halfverse: c    
ārtasvaraṃ sādipadātiyūnāṃ; viṣāṇa gātrāvara tāḍitānām
   
ārta-svaraṃ sādi-padāti-yūnāṃ   viṣāṇa gātra_avara tāḍitānām /19/

Verse: 20 
Halfverse: a    
saṃbʰrāntanāgāśvaratʰe prasūte; mahābʰaye sādipadāti yūnām
   
saṃbʰrānta-nāga_aśva-ratʰe prasūte   mahā-bʰaye sādipadāti yūnām /
Halfverse: c    
mahāratʰaiḥ saṃparivāryamāṇaṃ; dadarśa bʰīṣmaḥ kapirājaketum
   
mahā-ratʰaiḥ saṃparivāryamāṇaṃ   dadarśa bʰīṣmaḥ kapi-rāja-ketum /20/ 20

Verse: 21 
Halfverse: a    
taṃ pañca tāloccʰritatālaketuḥ; sadaśvavegoddʰata vīryayātaḥ
   
taṃ pañca tāla_uccʰrita-tāla-ketuḥ   sad-aśva-vega_uddʰata vīrya-yātaḥ /
Halfverse: c    
mahāstra bāṇāśanidīptamārgaṃ; kirīṭinaṃ śāṃtanavo 'bʰyadʰāvat
   
mahā_astra bāṇa_aśani-dīpta-mārgaṃ   kirīṭinaṃ śāṃtanavo_abʰyadʰāvat /21/

Verse: 22 
Halfverse: a    
tatʰaiva śakra pratimānakalpam; indrātmajaṃ droṇa mukʰābʰisasruḥ
   
tatʰaiva śakra pratimāna-kalpam   indra_ātmajaṃ droṇa mukʰa_abʰisasruḥ / <?>
Halfverse: c    
kr̥paś ca śalyaś ca viviṃśatiś ca; duryodʰanaḥ saumadattiś ca rājan
   
kr̥paś ca śalyaś ca viviṃśatiś ca   duryodʰanaḥ saumadattiś ca rājan /22/

Verse: 23 
Halfverse: a    
tato ratʰānīka mukʰād upetya; sarvāstravit kāñcanacitravarmā
   
tato ratʰa_anīka mukʰād upetya   sarva_astravit kāñcana-citra-varmā /
Halfverse: c    
javena śūro 'bʰisasāra sarvāṃs; tatʰārjunasyātra suto 'bʰimanyuḥ
   
javena śūro_abʰisasāra sarvāṃs   tatʰā_arjunasya_atra suto_abʰimanyuḥ /23/

Verse: 24 
Halfverse: a    
teṣāṃ mahāstrāṇi mahāratʰānām; asaktakarmā vinihatya kārṣṇiḥ
   
teṣāṃ mahā_astrāṇi mahā-ratʰānām   asakta-karmā vinihatya kārṣṇiḥ /
Halfverse: c    
babʰau mahāmantrahutārci mālī; sagodgataḥ san bʰagavān ivāgniḥ
   
babʰau mahā-mantra-huta_arci mālī   sagā_udgataḥ san bʰagavān iva_agniḥ /24/

Verse: 25 
Halfverse: a    
tataḥ sa tūrṇaṃ rudʰiroda pʰenāṃ; kr̥tvā nadīṃ vaiśasane ripūṇām
   
tataḥ sa tūrṇaṃ rudʰira_uda pʰenāṃ   kr̥tvā nadīṃ vaiśasane ripūṇām /
Halfverse: c    
jagāma saubʰadram atītya bʰīṣmo; mahāratʰaṃ pārtʰam adīnasattvaḥ
   
jagāma saubʰadram atītya bʰīṣmo   mahā-ratʰaṃ pārtʰam adīna-sattvaḥ /25/

Verse: 26 
Halfverse: a    
tataḥ prahasyādbʰuta darśanena; gāṇḍīva nirhvāda mahāsvanena
   
tataḥ prahasya_adbʰuta darśanena   gāṇḍīva nirhvāda mahā-svanena / <?>
Halfverse: c    
vipāṭʰa jālena mahāstra jālaṃ; vināśayām āsa kirīṭamālī
   
vipāṭʰa jālena mahā_astra jālaṃ   vināśayām āsa kirīṭa-mālī /26/

Verse: 27 
Halfverse: a    
tam uttamaṃ sarvadʰanurdʰarāṇām; asaktakarmā kapirājaketuḥ
   
tam uttamaṃ sarva-dʰanurdʰarāṇām   asakta-karmā kapi-rāja-ketuḥ /
Halfverse: c    
bʰīṣmaṃ mahātmābʰivavarṣa tūrṇaṃ; śaraugʰajālair vimalaiś ca bʰallaiḥ
   
bʰīṣmaṃ mahātmā_abʰivavarṣa tūrṇaṃ   śara_ogʰa-jālair vimalaiś ca bʰallaiḥ /27/

Verse: 28 
Halfverse: a    
evaṃvidʰaṃ kārmukabʰīma nādam; adīnavat satpuruṣottamābʰyām
   
evaṃ-vidʰaṃ kārmuka-bʰīma nādam   adīnavat sat-puruṣa_uttamābʰyām /
Halfverse: c    
dadarśa lokaḥ kurusr̥ñjayāś ca; tad dvairatʰaṃ bʰīṣma dʰanaṃjayābʰyām
   
dadarśa lokaḥ kuru-sr̥ñjayāś ca   tad dvairatʰaṃ bʰīṣma dʰanaṃjayābʰyām /28/ (E)28



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.