TITUS
Mahabharata
Part No. 915
Chapter: 55
Adhyāya
55
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
pratijñāte
tu
bʰīṣmeṇa
tasmin
yuddʰe
sudāruṇe
pratijñāte
tu
bʰīṣmeṇa
tasmin
yuddʰe
sudāruṇe
/
Halfverse: c
krodʰito
mama
putreṇa
duḥkʰitena
viśeṣataḥ
krodʰito
mama
putreṇa
duḥkʰitena
viśeṣataḥ
/1/
Verse: 2
Halfverse: a
bʰīṣmaḥ
kim
akarot
tatra
pāṇḍaveyeṣu
saṃjaya
bʰīṣmaḥ
kim
akarot
tatra
pāṇḍaveyeṣu
saṃjaya
/
Halfverse: c
pitāmahe
vā
pāñcālās
tan
mamācakṣva
saṃjaya
pitāmahe
vā
pāñcālās
tan
mama
_ācakṣva
saṃjaya
/2/
Verse: 3
{Saṃjaya
uvāca}
Halfverse: a
gatapūrvāhṇabʰūyiṣṭʰe
tasminn
ahani
bʰārata
gata-pūrva
_ahṇa-bʰūyiṣṭʰe
tasminn
ahani
bʰārata
/
Halfverse: c
jayaṃ
prāpteṣu
hr̥ṣṭeṣu
pāṇḍaveṣu
mahātmasu
jayaṃ
prāpteṣu
hr̥ṣṭeṣu
pāṇḍaveṣu
mahātmasu
/3/
Verse: 4
Halfverse: a
sarvadʰarmaviśeṣajñaḥ
pitā
devavratas
tava
sarva-dʰarma-viśeṣajñaḥ
pitā
deva-vratas
tava
/
Halfverse: c
abʰyayāj
jananair
aśvaiḥ
pāṇḍavānām
anīkinīm
abʰyayāj
jananair
aśvaiḥ
pāṇḍavānām
anīkinīm
/
Halfverse: e
mahatyā
senayā
guptas
tava
putraiś
ca
sarvaśaḥ
mahatyā
senayā
guptas
tava
putraiś
ca
sarvaśaḥ
/4/
Verse: 5
Halfverse: a
prāvartata
tato
yuddʰaṃ
tumulaṃ
lomaharṣaṇam
prāvartata
tato
yuddʰaṃ
tumulaṃ
loma-harṣaṇam
/
Halfverse: c
asmākaṃ
pāṇḍavaiḥ
sārdʰam
anayāt
tava
bʰārata
asmākaṃ
pāṇḍavaiḥ
sārdʰam
anayāt
tava
bʰārata
/5/
Verse: 6
Halfverse: a
dʰanuṣāṃ
kūjatāṃ
tatra
talānāṃ
cābʰihanyatām
dʰanuṣāṃ
kūjatāṃ
tatra
talānāṃ
ca
_abʰihanyatām
/
Halfverse: c
mahān
samabʰavac
cʰabdo
girīṇām
iva
dīryatām
mahān
samabʰavat
śabdo
girīṇām
iva
dīryatām
/6/
Verse: 7
Halfverse: a
tiṣṭʰa
stʰito
'smi
viddʰy
enaṃ
nivartasva
stʰiro
bʰava
tiṣṭʰa
stʰito
_asmi
viddʰy
enaṃ
nivartasva
stʰiro
bʰava
/
Halfverse: c
stʰito
'smi
praharasveti
śabdāḥ
śrūyanta
sarvaśaḥ
stʰito
_asmi
praharasva
_iti
śabdāḥ
śrūyanta
sarvaśaḥ
/7/
ՙ
Verse: 8
Halfverse: a
kāñcaneṣu
tanutreṣu
kirīṭeṣu
dʰvajeṣu
ca
kāñcaneṣu
tanutreṣu
kirīṭeṣu
dʰvajeṣu
ca
/
Halfverse: c
śilānām
iva
śaileṣu
patitānām
abʰūt
svanaḥ
śilānām
iva
śaileṣu
patitānām
abʰūt
svanaḥ
/8/
Verse: 9
Halfverse: a
patitāny
uttamāṅgāni
bāhavaś
ca
vibʰūṣitāḥ
patitāny
uttama
_aṅgāni
bāhavaś
ca
vibʰūṣitāḥ
/
Halfverse: c
vyaceṣṭanta
mahīṃ
prāpya
śataśo
'tʰa
sahasraśaḥ
vyaceṣṭanta
mahīṃ
prāpya
śataśo
_atʰa
sahasraśaḥ
/9/
Verse: 10
Halfverse: a
hr̥tottamāṅgāḥ
ke
cit
tu
tatʰaivodyata
kārmukāḥ
hr̥ta
_uttama
_aṅgāḥ
kecit
tu
tatʰaiva
_udyata
kārmukāḥ
/
Halfverse: c
pragr̥hītāyudʰāś
cāpi
tastʰuḥ
puruṣasattamāḥ
pragr̥hīta
_āyudʰāś
ca
_api
tastʰuḥ
puruṣa-sattamāḥ
/10/
10
Verse: 11
Halfverse: a
prāvartata
mahāvegā
nadī
rudʰiravāhinī
prāvartata
mahā-vegā
nadī
rudʰira-vāhinī
/
Halfverse: c
mātaṅgāṅgaśilā
raudrā
māṃsaśoṇitakardamā
mātaṅga
_aṅga-śilā
raudrā
māṃsa-śoṇita-kardamā
/11/
Verse: 12
Halfverse: a
varāśvanaranāgānāṃ
śarīraprabʰavā
tadā
vara
_aśva-nara-nāgānāṃ
śarīra-prabʰavā
tadā
/
Halfverse: c
paralokārṇava
mukʰī
gr̥dʰragomāyu
modinī
para-loka
_arṇava
mukʰī
gr̥dʰra-gomāyu
modinī
/12/
Verse: 13
Halfverse: a
na
dr̥ṣṭaṃ
na
śrutaṃ
cāpi
yuddʰam
etādr̥śaṃ
nr̥pa
na
dr̥ṣṭaṃ
na
śrutaṃ
ca
_api
yuddʰam
etādr̥śaṃ
nr̥pa
/
Halfverse: c
yatʰā
tava
sutānāṃ
ca
pāṇḍavānāṃ
ca
bʰārata
yatʰā
tava
sutānāṃ
ca
pāṇḍavānāṃ
ca
bʰārata
/13/
Verse: 14
Halfverse: a
nāsīd
ratʰapatʰas
tatra
yodʰair
yudʰi
nipātitaiḥ
na
_āsīd
ratʰa-patʰas
tatra
yodʰair
yudʰi
nipātitaiḥ
/
Halfverse: c
gajaiś
ca
patitair
nīlair
giriśr̥ṅgair
ivāvr̥tam
gajaiś
ca
patitair
nīlair
giri-śr̥ṅgair
iva
_āvr̥tam
/14/
Verse: 15
Halfverse: a
vikīrṇaiḥ
kavacaiś
citrair
dʰvajaiś
cʰatraiś
ca
māriṣa
vikīrṇaiḥ
kavacaiś
citrair
dʰvajaiś
cʰatraiś
ca
māriṣa
/
Halfverse: c
śuśubʰe
tad
raṇastʰānaṃ
śaradīva
nabʰastalam
śuśubʰe
tad
raṇa-stʰānaṃ
śaradi
_iva
nabʰas-talam
/15/
Verse: 16
Halfverse: a
vinirbʰinnāḥ
śaraiḥ
ke
cid
antapīḍā
vikarṣiṇaḥ
vinirbʰinnāḥ
śaraiḥ
kecid
anta-pīḍā
vikarṣiṇaḥ
/16/
<ՙ>
Halfverse: c
abʰītāḥ
samare
śatrūn
abʰyadʰvāvanta
daṃśitāḥ
abʰītāḥ
samare
śatrūn
abʰyadʰvāvanta
daṃśitāḥ
/16/
Verse: 17
Halfverse: a
tāta
bʰrātaḥ
sakʰe
bandʰo
vayasya
mama
mātula
tāta
bʰrātaḥ
sakʰe
bandʰo
vayasya
mama
mātula
/
Halfverse: c
mā
māṃ
parityajety
anye
cukruśuḥ
patitā
raṇe
mā
māṃ
parityaja
_ity
anye
cukruśuḥ
patitā
raṇe
/17/
Verse: 18
Halfverse: a
ādʰāvābʰyehi
mā
gaccʰa
kiṃ
bʰīto
'si
kva
yāsyasi
ādʰāva
_abʰyehi
mā
gaccʰa
kiṃ
bʰīto
_asi
kva
yāsyasi
/
Halfverse: c
stʰito
'haṃ
samare
mā
bʰair
iti
cānye
vicukruśuḥ
stʰito
_ahaṃ
samare
mā
bʰair
iti
ca
_anye
vicukruśuḥ
/18/
Verse: 19
Halfverse: a
tatra
bʰīṣmaḥ
śāṃtanavo
nityaṃ
maṇḍalakārmukaḥ
tatra
bʰīṣmaḥ
śāṃtanavo
nityaṃ
maṇḍala-kārmukaḥ
/
Halfverse: c
mumoca
bāṇān
dīptāgrān
ahīnāśī
viṣān
iva
mumoca
bāṇān
dīpta
_agrān
ahīna
_āśī
viṣān
iva
/19/
Verse: 20
Halfverse: a
śarair
ekāyanī
kurvan
diśaḥ
sarvā
yatavrataḥ
śarair
ekāyanī
kurvan
diśaḥ
sarvā
yata-vrataḥ
/
Halfverse: c
jagʰāna
pāṇḍavaratʰān
ādiśyādiśya
bʰārata
jagʰāna
pāṇḍava-ratʰān
ādiśya
_ādiśya
bʰārata
/20/
20
Verse: 21
Halfverse: a
sa
nr̥tyan
vai
ratʰopastʰe
darśayan
pāṇilāgʰavam
sa
nr̥tyan
vai
ratʰa
_upastʰe
darśayan
pāṇi-lāgʰavam
/
Halfverse: c
alātacakravad
rājaṃs
tatra
tatra
sma
dr̥śyate
alāta-cakravad
rājaṃs
tatra
tatra
sma
dr̥śyate
/21/
Verse: 22
Halfverse: a
tam
ekaṃ
samare
śūraṃ
pāṇḍavāḥ
sr̥ñjayās
tatʰā
tam
ekaṃ
samare
śūraṃ
pāṇḍavāḥ
sr̥ñjayās
tatʰā
/
ՙ
Halfverse: c
anekaśatasāhasraṃ
samapaśyanta
lāgʰavāt
aneka-śata-sāhasraṃ
samapaśyanta
lāgʰavāt
/22/
Verse: 23
Halfverse: a
māyā
kr̥tātmānam
iva
bʰīṣmaṃ
tatra
sma
menire
māyā
kr̥ta
_ātmānam
iva
bʰīṣmaṃ
tatra
sma
menire
/
Halfverse: c
pūrvasyāṃ
diśi
taṃ
dr̥ṣṭvā
pratīcyāṃ
dadr̥śur
janāḥ
pūrvasyāṃ
diśi
taṃ
dr̥ṣṭvā
pratīcyāṃ
dadr̥śur
janāḥ
/23/
Verse: 24
Halfverse: a
udīcyāṃ
cainam
ālokya
dakṣiṇasyāṃ
punaḥ
prabʰo
udīcyāṃ
ca
_enam
ālokya
dakṣiṇasyāṃ
punaḥ
prabʰo
/
Halfverse: c
evaṃ
sa
samare
vīro
gāṅgeyaḥ
pratyadr̥śyata
evaṃ
sa
samare
vīro
gāṅgeyaḥ
pratyadr̥śyata
/24/
Verse: 25
Halfverse: a
na
cainaṃ
pāṇḍaveyānāṃ
kaś
cic
cʰaknoti
vīkṣitum
na
ca
_enaṃ
pāṇḍaveyānāṃ
kaścit
śaknoti
vīkṣitum
/
Halfverse: c
viśikʰān
eva
paśyanti
bʰīṣma
cāpayutān
bahūn
viśikʰān
eva
paśyanti
bʰīṣma
cāpa-yutān
bahūn
/25/
Verse: 26
Halfverse: a
kurvāṇaṃ
samare
karma
sūdayānaṃ
ca
vāhinīm
kurvāṇaṃ
samare
karma
sūdayānaṃ
ca
vāhinīm
/
Halfverse: c
vyākrośanta
raṇe
tatra
vīrā
bahuvidʰaṃ
bahu
vyākrośanta
raṇe
tatra
vīrā
bahu-vidʰaṃ
bahu
/
Halfverse: e
amānuṣeṇa
rūpeṇa
carantaṃ
pitaraṃ
tava
amānuṣeṇa
rūpeṇa
carantaṃ
pitaraṃ
tava
/26/
Verse: 27
Halfverse: a
śalabʰā
iva
rājānaḥ
patanti
vidʰicoditāḥ
śalabʰā\
iva
rājānaḥ
patanti
vidʰi-coditāḥ
/
ՙ
Halfverse: c
bʰīṣmāgnim
abʰi
saṃkruddʰaṃ
vināśāya
sahasraśaḥ
bʰīṣma
_agnim
abʰi
saṃkruddʰaṃ
vināśāya
sahasraśaḥ
/
Verse: 28
Halfverse: a
na
hi
mogʰaḥ
śaraḥ
kaś
cid
āsīd
bʰīṣmasya
saṃyuge
na
hi
mogʰaḥ
śaraḥ
kaścid
āsīd
bʰīṣmasya
saṃyuge
/
Halfverse: c
naranāgāśvakāyeṣu
bahutvāl
lagʰu
vedʰinaḥ
nara-nāga
_aśva-kāyeṣu
bahutvāl
lagʰu
vedʰinaḥ
/28/
Verse: 29
Halfverse: a
bʰinatty
ekena
bāṇena
sumuktena
patatriṇā
bʰinatty
ekena
bāṇena
sumuktena
patatriṇā
/
Halfverse: c
gajakaṅkaṭa
saṃnāhaṃ
vajreṇevācalottamam
gaja-kaṅkaṭa
saṃnāhaṃ
vajreṇa
_iva
_acala
_uttamam
/29/
Verse: 30
Halfverse: a
dvau
trīn
api
gajārohān
piṇḍitān
varmitān
api
dvau
trīn
api
gaja
_ārohān
piṇḍitān
varmitān
api
/
ՙ
Halfverse: c
nārācena
sutīkṣṇena
nijagʰāna
pitā
tava
nārācena
sutīkṣṇena
nijagʰāna
pitā
tava
/30/
30
Verse: 31
Halfverse: a
yo
yo
bʰīṣmaṃ
naravyāgʰram
abʰyeti
yudʰi
kaś
cana
yo
yo
bʰīṣmaṃ
nara-vyāgʰram
abʰyeti
yudʰi
kaścana
/
Halfverse: c
muhūrtadr̥ṣṭaḥ
sa
mayā
pātito
bʰuvi
dr̥śyate
muhūrta-dr̥ṣṭaḥ
sa
mayā
pātito
bʰuvi
dr̥śyate
/31/
Verse: 32
Halfverse: a
evaṃ
sā
dʰarmarājasya
vadʰyamānā
mahācamūḥ
evaṃ
sā
dʰarma-rājasya
vadʰyamānā
mahā-camūḥ
/
Halfverse: c
bʰīṣmeṇātula
vīryeṇa
vyaśīryata
sahasradʰā
bʰīṣmeṇa
_atula
vīryeṇa
vyaśīryata
sahasradʰā
/32/
Verse: 33
Halfverse: a
prakīryata
mahāsenā
śaravarṣābʰitāpitā
prakīryata
mahā-senā
śara-varṣa
_abʰitāpitā
/
Halfverse: c
paśyato
vāsudevasya
pārtʰasya
ca
mahātmanaḥ
paśyato
vāsudevasya
pārtʰasya
ca
mahātmanaḥ
/33/
Verse: 34
Halfverse: a
yatamānāpi
te
vīrā
dravamāṇān
mahāratʰān
yatamānā
_api
te
vīrā
dravamāṇān
mahā-ratʰān
/
Halfverse: c
nāśaknuvan
vārayituṃ
bʰīṣma
bāṇaprapīḍitāḥ
na
_aśaknuvan
vārayituṃ
bʰīṣma
bāṇa-prapīḍitāḥ
/34/
Verse: 35
Halfverse: a
mahendrasamavīryeṇa
vadʰyamānā
mahācamūḥ
mahā
_indra-sama-vīryeṇa
vadʰyamānā
mahā-camūḥ
/
Halfverse: c
abʰajyata
mahārāja
na
ca
dvau
saha
dʰāvataḥ
abʰajyata
mahā-rāja
na
ca
dvau
saha
dʰāvataḥ
/35/
Verse: 36
Halfverse: a
āviddʰa
naranāgāśvaṃ
patita
dʰvajakūbaram
āviddʰa
nara-nāga
_aśvaṃ
patita
dʰvaja-kūbaram
/
Halfverse: c
anīkaṃ
pāṇḍuputrāṇāṃ
hāhābʰūtam
acetanam
anīkaṃ
pāṇḍu-putrāṇāṃ
hāhā-bʰūtam
acetanam
/36/
Verse: 37
Halfverse: a
jagʰānātra
pitā
putraṃ
putraś
ca
pitaraṃ
tatʰā
jagʰāna
_atra
pitā
putraṃ
putraś
ca
pitaraṃ
tatʰā
/
Halfverse: c
priyaṃ
sakʰāyaṃ
cākrande
sakʰā
daivabalāt
kr̥taḥ
priyaṃ
sakʰāyaṃ
ca
_ākrande
sakʰā
daiva-balāt
kr̥taḥ
/37/
<?>
Verse: 38
Halfverse: a
vimucya
kavacān
anye
pāṇḍuputrasya
sainikāḥ
vimucya
kavacān
anye
pāṇḍu-putrasya
sainikāḥ
/
Halfverse: c
prakīrya
keśān
dʰāvantaḥ
pratyadr̥śyanta
bʰārata
prakīrya
keśān
dʰāvantaḥ
pratyadr̥śyanta
bʰārata
/38/
Verse: 39
Halfverse: a
tad
gokulam
ivodbʰrāntam
udbʰrāntaratʰayūtʰapam
tad
go-kulam
iva
_udbʰrāntam
udbʰrānta-ratʰa-yūtʰapam
/
Halfverse: c
dadr̥śe
pāṇḍuputrasya
sainyam
ārtasvaraṃ
tadā
dadr̥śe
pāṇḍu-putrasya
sainyam
ārta-svaraṃ
tadā
/39/
Verse: 40
Halfverse: a
prabʰajyamānaṃ
tat
sainyaṃ
dr̥ṣṭvā
devakinandanaḥ
prabʰajyamānaṃ
tat
sainyaṃ
dr̥ṣṭvā
devaki-nandanaḥ
/
Halfverse: c
uvāca
pārtʰaṃ
bībʰatsuṃ
nigr̥hya
ratʰam
uttamam
uvāca
pārtʰaṃ
bībʰatsuṃ
nigr̥hya
ratʰam
uttamam
/40/
40
Verse: 41
Halfverse: a
ayaṃ
sa
kālaḥ
saṃprāptaḥ
pārtʰa
yaḥ
kāṅkṣitas
tvayā
ayaṃ
sa
kālaḥ
saṃprāptaḥ
pārtʰa
yaḥ
kāṅkṣitas
tvayā
/
Halfverse: c
praharāsmai
naravyāgʰra
na
cen
mohād
vimuhyase
prahara
_asmai
nara-vyāgʰra
na
cen
mohād
vimuhyase
/41/
Verse: 42
Halfverse: a
yat
tvayā
katʰitaṃ
vīra
purā
rājñāṃ
samāgame
yat
tvayā
katʰitaṃ
vīra
purā
rājñāṃ
samāgame
/
Halfverse: c
bʰīṣmadroṇamukʰān
sarvān
dʰārtarāṣṭrasya
sainikān
bʰīṣma-droṇa-mukʰān
sarvān
dʰārtarāṣṭrasya
sainikān
/42/
Verse: 43
Halfverse: a
sānubandʰān
haniṣyāmi
ye
māṃ
yotsyanti
saṃyuge
sa
_anubandʰān
haniṣyāmi
ye
māṃ
yotsyanti
saṃyuge
/
Halfverse: c
iti
tat
kuru
kaunteya
satyaṃ
vākyam
ariṃdama
iti
tat
kuru
kaunteya
satyaṃ
vākyam
ariṃdama
/43/
Verse: 44
Halfverse: a
bībʰatso
paśya
sainyaṃ
svaṃ
bʰajyamānaṃ
samantataḥ
bībʰatso
paśya
sainyaṃ
svaṃ
bʰajyamānaṃ
samantataḥ
/
Halfverse: c
dravataś
ca
mahīpālān
sarvān
yaudʰiṣṭʰire
bale
dravataś
ca
mahī-pālān
sarvān
yaudʰiṣṭʰire
bale
/44/
Verse: 45
Halfverse: a
dr̥ṣṭvā
hi
samare
bʰīṣmaṃ
vyāttānanam
ivāntakam
dr̥ṣṭvā
hi
samare
bʰīṣmaṃ
vyātta
_ānanam
iva
_antakam
/
Halfverse: c
bʰayārtāḥ
saṃpraṇaśyanti
siṃhaṃ
kṣudramr̥gā
iva
bʰaya
_ārtāḥ
saṃpraṇaśyanti
siṃhaṃ
kṣudra-mr̥gā\
iva
/45/
ՙ
Verse: 46
Halfverse: a
evam
uktaḥ
pratyuvāca
vāsudevaṃ
dʰanaṃjayaḥ
evam
uktaḥ
pratyuvāca
vāsudevaṃ
dʰanaṃjayaḥ
/
Halfverse: c
codayāśvān
yato
bʰīṣmo
vigāhyaitad
balārṇavam
codaya
_aśvān
yato
bʰīṣmo
vigāhya
_etad
bala
_arṇavam
/46/
Verse: 47
Halfverse: a
tato
'śvān
rajataprakʰyāṃś
codayām
āsa
māgʰavaḥ
tato
_aśvān
rajata-prakʰyāṃś
codayām
āsa
māgʰavaḥ
/
Halfverse: c
yato
bʰīṣmaratʰo
rājan
duṣprekṣyo
raśmimān
iva
yato
bʰīṣma-ratʰo
rājan
duṣprekṣyo
raśmimān
iva
/47/
Verse: 48
Halfverse: a
tatas
tat
punar
āvr̥ttaṃ
yudʰiṣṭʰira
balaṃ
mahat
tatas
tat
punar
āvr̥ttaṃ
yudʰiṣṭʰira
balaṃ
mahat
/
Halfverse: c
dr̥ṣṭvā
pārtʰaṃ
mahābāhuṃ
bʰīṣmāyodyantam
āhave
dr̥ṣṭvā
pārtʰaṃ
mahā-bāhuṃ
bʰīṣmāya
_udyantam
āhave
/48/
Verse: 49
Halfverse: a
tato
bʰīṣmaḥ
kuruśreṣṭʰaḥ
siṃhavad
vinadan
muhuḥ
tato
bʰīṣmaḥ
kuru-śreṣṭʰaḥ
siṃhavad
vinadan
muhuḥ
/
Halfverse: c
dʰanaṃjaya
ratʰaṃ
tūrṇaṃ
śaravarṣair
avākirat
dʰanaṃjaya
ratʰaṃ
tūrṇaṃ
śara-varṣair
avākirat
/49/
Verse: 50
Halfverse: a
kṣaṇena
sa
ratʰas
tasya
sa
hayaḥ
saha
sāratʰiḥ
kṣaṇena
sa
ratʰas
tasya
sa
hayaḥ
saha
sāratʰiḥ
/
Halfverse: c
śaravarṣeṇa
mahatā
saṃcʰanno
na
prakāśate
śara-varṣeṇa
mahatā
saṃcʰanno
na
prakāśate
/50/
50
Verse: 51
Halfverse: a
vāsudevas
tv
asaṃbʰrānto
dʰairyam
āstʰāya
sattvavān
vāsudevas
tv
asaṃbʰrānto
dʰairyam
āstʰāya
sattvavān
/
Halfverse: c
codayām
āsa
tān
aśvān
vitunnān
bʰīṣma
sāyakaiḥ
codayām
āsa
tān
aśvān
vitunnān
bʰīṣma
sāyakaiḥ
/51/
Verse: 52
Halfverse: a
tataḥ
pārtʰo
dʰanur
gr̥hya
divyaṃ
jaladanisvanam
tataḥ
pārtʰo
dʰanur
gr̥hya
divyaṃ
jalada-nisvanam
/
Halfverse: c
pātayām
āsa
bʰīṣmasya
dʰanuś
cʰittvā
tribʰiḥ
śaraiḥ
pātayām
āsa
bʰīṣmasya
dʰanuś
cʰittvā
tribʰiḥ
śaraiḥ
/52/
Verse: 53
Halfverse: a
sa
cʰinnadʰanvā
kauravyaḥ
punar
anyan
mahad
dʰanuḥ
sa
cʰinna-dʰanvā
kauravyaḥ
punar
anyan
mahad
dʰanuḥ
/
Halfverse: c
nimeṣāntaramātreṇa
sajyaṃ
cakre
pitā
tava
nimeṣa
_antara-mātreṇa
sajyaṃ
cakre
pitā
tava
/53/
Verse: 54
Halfverse: a
vicakarṣa
tato
dorbʰyāṃ
dʰanur
jaladanisvanam
vicakarṣa
tato
dorbʰyāṃ
dʰanur
jalada-nisvanam
/
Halfverse: c
atʰāsya
tad
api
kruddʰaś
ciccʰeda
dʰanur
arjunaḥ
atʰa
_asya
tad
api
kruddʰaś
ciccʰeda
dʰanur
arjunaḥ
/54/
Verse: 55
Halfverse: a
tasya
tat
pūjayām
āsa
lāgʰavaṃ
śaṃtanoḥ
sutaḥ
tasya
tat
pūjayām
āsa
lāgʰavaṃ
śaṃtanoḥ
sutaḥ
/
Halfverse: c
sādʰu
pārtʰa
mahābāho
sādʰu
bʰo
pāṇḍunandana
sādʰu
pārtʰa
mahā-bāho
sādʰu
bʰo
pāṇḍu-nandana
/55/
Verse: 56
Halfverse: a
tvayy
evaitad
yuktarūpaṃ
mahat
karma
dʰanaṃjaya
tvayy
eva
_etad
yukta-rūpaṃ
mahat
karma
dʰanaṃjaya
/
Halfverse: c
prīto
'smi
sudr̥ḍʰaṃ
putra
kuru
yuddʰaṃ
mayā
saha
prīto
_asmi
sudr̥ḍʰaṃ
putra
kuru
yuddʰaṃ
mayā
saha
/56/
Verse: 57
Halfverse: a
iti
pārtʰaṃ
praśasyātʰa
pragr̥hyānyān
mahad
dʰanuḥ
iti
pārtʰaṃ
praśasya
_atʰa
pragr̥hya
_anyān
mahad
dʰanuḥ
/
Halfverse: c
mumoca
samare
vīraḥ
śarān
pārtʰa
ratʰaṃ
prati
mumoca
samare
vīraḥ
śarān
pārtʰa
ratʰaṃ
prati
/57/
Verse: 58
Halfverse: a
adarśayad
vāsudevo
hayayāne
paraṃ
balam
adarśayad
vāsudevo
haya-yāne
paraṃ
balam
/
Halfverse: c
mogʰān
kurvañ
śarāṃs
tasya
maṇḍalāny
acaral
lagʰu
mogʰān
kurvan
śarāṃs
tasya
maṇḍalāny
acaral
lagʰu
/58/
Verse: 59
Halfverse: a
tatʰāpi
bʰīṣmaḥ
sudr̥ḍʰaṃ
vāsudevadʰanaṃjayau
tatʰā
_api
bʰīṣmaḥ
sudr̥ḍʰaṃ
vāsudeva-dʰanaṃjayau
/
Halfverse: c
vivyādʰa
niśitair
bāṇaiḥ
sarvagātreṣu
māriṣa
vivyādʰa
niśitair
bāṇaiḥ
sarva-gātreṣu
māriṣa
/59/
Verse: 60
Halfverse: a
śuśubʰāte
naravyāgʰrau
tau
bʰīṣma
śaravikṣatau
śuśubʰāte
nara-vyāgʰrau
tau
bʰīṣma
śara-vikṣatau
/
Halfverse: c
govr̥ṣāv
iva
nardantau
viṣāṇollikʰitāṅkitau
go-vr̥ṣāv
iva
nardantau
viṣāṇa
_ullikʰita
_aṅkitau
/60/
60
Verse: 61
Halfverse: a
punaś
cāpi
susaṃkruddʰaḥ
śaraiḥ
saṃnataparvabʰiḥ
punaś
ca
_api
susaṃkruddʰaḥ
śaraiḥ
saṃnata-parvabʰiḥ
/
Halfverse: c
kr̥ṣṇayor
yudʰi
saṃrabdʰo
bʰīṣmo
vyāvārayad
diśaḥ
kr̥ṣṇayor
yudʰi
saṃrabdʰo
bʰīṣmo
vyāvārayad
diśaḥ
/61/
q
Verse: 62
Halfverse: a
vārṣṇeyaṃ
ca
śarais
tīkṣṇaiḥ
kampayām
āsa
roṣitaḥ
vārṣṇeyaṃ
ca
śarais
tīkṣṇaiḥ
kampayām
āsa
roṣitaḥ
/
Halfverse: c
muhur
abʰyutsmayan
bʰīṣmaḥ
prahasya
svanavat
tadā
muhur
abʰyutsmayan
bʰīṣmaḥ
prahasya
svanavat
tadā
/62/
Verse: 63
Halfverse: a
tataḥ
kr̥ṣṇas
tu
samare
dr̥ṣṭvā
bʰīṣma
parākramam
tataḥ
kr̥ṣṇas
tu
samare
dr̥ṣṭvā
bʰīṣma
parākramam
/
Halfverse: c
saṃprekṣya
ca
mahābāhuḥ
pārtʰasya
mr̥du
yuddʰatām
saṃprekṣya
ca
mahā-bāhuḥ
pārtʰasya
mr̥du
yuddʰatām
/63/
Verse: 64
Halfverse: a
bʰīṣmaṃ
ca
śaravarṣāṇi
sr̥jantam
aniśaṃ
yudʰi
bʰīṣmaṃ
ca
śara-varṣāṇi
sr̥jantam
aniśaṃ
yudʰi
/
Halfverse: c
pratapantam
ivādityaṃ
madʰyam
āsādya
senayoḥ
pratapantam
iva
_ādityaṃ
madʰyam
āsādya
senayoḥ
/64/
Verse: 65
Halfverse: a
varān
varān
vinigʰnantaṃ
pāṇḍuputrasya
sainikān
varān
varān
vinigʰnantaṃ
pāṇḍu-putrasya
sainikān
/
Halfverse: c
yugāntam
iva
kurvāṇaṃ
bʰīṣmaṃ
yaudʰiṣṭʰire
bale
yuga
_antam
iva
kurvāṇaṃ
bʰīṣmaṃ
yaudʰiṣṭʰire
bale
/65/
Verse: 66
Halfverse: a
amr̥ṣyamāṇo
bʰagavān
keśavaḥ
paravīrahā
amr̥ṣyamāṇo
bʰagavān
keśavaḥ
para-vīrahā
/
Halfverse: c
acintayad
ameyātmā
nāsti
yaudʰiṣṭʰiraṃ
balam
acintayad
ameya
_ātmā
na
_asti
yaudʰiṣṭʰiraṃ
balam
/66/
Verse: 67
Halfverse: a
ekāhnā
hi
raṇe
bʰīṣmo
nāśayed
devadānavān
eka
_ahnā
hi
raṇe
bʰīṣmo
nāśayed
deva-dānavān
/
Halfverse: c
kim
u
pāṇḍusutān
yuddʰe
sa
balān
sa
padānugān
kim
u
pāṇḍu-sutān
yuddʰe
sa
balān
sa
pada
_anugān
/67/
Verse: 68
Halfverse: a
dravate
ca
mahat
sainyaṃ
pāṇḍavasya
mahātmanaḥ
dravate
ca
mahat
sainyaṃ
pāṇḍavasya
mahātmanaḥ
/
Halfverse: c
ete
ca
kauravās
tūrṇaṃ
prabʰagnān
dr̥śyasomakān
ete
ca
kauravās
tūrṇaṃ
prabʰagnān
dr̥śya-somakān
/
Halfverse: e
ādravanti
raṇe
hr̥ṣṭā
harṣayantaḥ
pitāmaham
ādravanti
raṇe
hr̥ṣṭā
harṣayantaḥ
pitāmaham
/68/
Verse: 69
Halfverse: a
so
'haṃ
bʰīṣmaṃ
nihanmy
adya
pāṇḍavārtʰāya
daṃśitaḥ
so
_ahaṃ
bʰīṣmaṃ
nihanmy
adya
pāṇḍava
_artʰāya
daṃśitaḥ
/
Halfverse: c
bʰāram
etaṃ
vineṣyāmi
pāṇḍavānāṃ
mahātmanām
bʰāram
etaṃ
vineṣyāmi
pāṇḍavānāṃ
mahātmanām
/69/
Verse: 70
Halfverse: a
arjuno
'pi
śarais
tīkṣṇair
vadʰyamāno
hi
saṃyuge
arjuno
_api
śarais
tīkṣṇair
vadʰyamāno
hi
saṃyuge
/
Halfverse: c
kartavyaṃ
nābʰijānāti
raṇe
bʰīṣmasya
gauravāt
kartavyaṃ
na
_abʰijānāti
raṇe
bʰīṣmasya
gauravāt
/70/
70
Verse: 71
Halfverse: a
tatʰā
cintayatas
tasya
bʰūya
eva
pitāmahaḥ
tatʰā
cintayatas
tasya
bʰūya\
eva
pitāmahaḥ
/
ՙ
Halfverse: c
preṣayām
āsa
saṃkruddʰaḥ
śarān
pārtʰa
ratʰaṃ
prati
preṣayām
āsa
saṃkruddʰaḥ
śarān
pārtʰa
ratʰaṃ
prati
/71/
Verse: 72
Halfverse: a
teṣāṃ
bahutvād
dʰi
bʰr̥śaṃ
śarāṇāṃ
;
rājñaś
ca
bʰīmasya
tatʰāśvinoś
ca
teṣāṃ
bahutvādd^hi
bʰr̥śaṃ
śarāṇāṃ
rājñaś
ca
bʰīmasya
tatʰā
_aśvinoś
ca
/72/
Halfverse: c
na
cāntarikṣaṃ
na
diśo
na
bʰūmir
;
na
bʰāskaro
'dr̥śyata
raśmimālī
na
ca
_antarikṣaṃ
na
diśo
na
bʰūmir
na
bʰāskaro
_adr̥śyata
raśmi-mālī
/
ՙ
Halfverse: e
vavuś
ca
vātās
tumulāḥ
sadʰūmā
;
diśaś
ca
sarvāḥ
kṣubʰitā
babʰūvuḥ
vavuś
ca
vātās
tumulāḥ
sadʰūmā
diśaś
ca
sarvāḥ
kṣubʰitā
babʰūvuḥ
/72/
Verse: 73
Halfverse: a
droṇo
vikarṇo
'tʰa
jayadratʰaś
ca
;
hūri
śravāḥ
kr̥tavarmā
kr̥paś
ca
droṇo
vikarṇo
_atʰa
jayad-ratʰaś
ca
hūri
śravāḥ
kr̥ta-varmā
kr̥paś
ca
/
Halfverse: c
śrutāyur
ambaṣṭʰa
patiś
ca
rājā
;
vindānuvindau
ca
sudakṣiṇaś
ca
śruta
_āyur
ambaṣṭʰa
patiś
ca
rājā
vinda
_anuvindau
ca
sudakṣiṇaś
ca
/73/
Verse: 74
Halfverse: a
prācyāś
ca
sauvīragaṇāś
ca
sarve
;
vasātayaḥ
kṣudraka
mālavaś
ca
prācyāś
ca
sauvīra-gaṇāś
ca
sarve
vasātayaḥ
kṣudraka
mālavaś
ca
/
Halfverse: c
kirīṭinaṃ
tvaramāṇābʰisasrur
;
nideśagāḥ
śāṃtanavasya
rājñaḥ
kirīṭinaṃ
tvaramāṇā
_abʰisasrur
nideśagāḥ
śāṃtanavasya
rājñaḥ
/74/
ՙ
Verse: 75
Halfverse: a
taṃ
vājipādāta
ratʰaugʰajālair
;
anekasāhasra
śatair
dadārśa
taṃ
vāji-pādāta
ratʰa
_ogʰa-jālair
aneka-sāhasra
śatair
dadārśa
/
Halfverse: c
kirīṭinaṃ
saṃparivāryamāṇaṃ
;
śiner
naptā
vāraṇayūtʰapaiś
ca
kirīṭinaṃ
saṃparivāryamāṇaṃ
śiner
naptā
vāraṇa-yūtʰapaiś
ca
/75/
Verse: 76
Halfverse: a
tatas
tu
dr̥ṣṭvārjuna
vāsudevau
;
padātināgāśvaratʰaiḥ
samantāt
tatas
tu
dr̥ṣṭvā
_arjuna
vāsudevau
padāti-nāga
_aśva-ratʰaiḥ
samantāt
/
Halfverse: c
abʰidrutau
śastrabʰr̥tāṃ
variṣṭʰau
;
śinipravīro
'bʰisasāra
tūrṇam
abʰidrutau
śastrabʰr̥tāṃ
variṣṭʰau
śinipravīro
_abʰisasāra
tūrṇam
/76/
Verse: 77
Halfverse: a
sa
tāny
anīkāni
mahādʰanuṣmāñ
;
śini
pravīraḥ
sahasābʰipatya
sa
tāny
anīkāni
mahā-dʰanuṣmāñ
śini
pravīraḥ
sahasā
_abʰipatya
/
Halfverse: c
cakāra
sāhāyyam
atʰārjunasya
;
viṣṇur
yatʰā
vr̥traniṣūdanasya
cakāra
sāhāyyam
atʰa
_arjunasya
viṣṇur
yatʰā
vr̥tra-niṣūdanasya
/77/
ՙ
Verse: 78
Halfverse: a
viśīrṇanāgāśvaratʰadʰvajaugʰaṃ
;
bʰīṣmeṇa
vitrāsitasarvayodʰam
viśīrṇa-nāga
_aśva-ratʰa-dʰvaja
_ogʰaṃ
bʰīṣmeṇa
vitrāsita-sarva-yodʰam
/
Halfverse: c
yudʰiṣṭʰirānīkam
abʰidravantaṃ
;
provāca
saṃdr̥śya
śini
pravīraḥ
yudʰiṣṭʰira
_anīkam
abʰidravantaṃ
provāca
saṃdr̥śya
śini
pravīraḥ
/78/
Verse: 79
Halfverse: a
kva
kṣatriyā
yāsyatʰa
naiṣa
dʰarmaḥ
;
satāṃ
purastāt
katʰitaḥ
purāṇaiḥ
kva
kṣatriyā
yāsyatʰa
na
_eṣa
dʰarmaḥ
satāṃ
purastāt
katʰitaḥ
purāṇaiḥ
/
<?>
Halfverse: c
māṃ
svāṃ
pratijñāṃ
jahata
pravīrāḥ
;
svaṃ
vīra
dʰarmaṃ
paripālayadʰvam
māṃ
svāṃ
pratijñāṃ
jahata
pravīrāḥ
svaṃ
vīra
dʰarmaṃ
paripālayadʰvam
/79/
Verse: 80
Halfverse: a
tān
vāsavān
antarajo
niśamya
;
narendra
mukʰyān
dravataḥ
samantāt
tān
vāsavān
antarajo
niśamya
nara
_indra
mukʰyān
dravataḥ
samantāt
/
Halfverse: c
pārtʰasya
dr̥ṣṭvā
mr̥duyad
dʰatāṃ
ca
;
bʰīṣmaṃ
ca
saṃkʰye
samudīryamāṇam
pārtʰasya
dr̥ṣṭvā
mr̥duyadd^hatāṃ
ca
bʰīṣmaṃ
ca
saṃkʰye
samudīryamāṇam
/80/
80<?>
Verse: 81
Halfverse: a
amr̥ṣyamāṇaḥ
sa
tato
mahātmā
;
yaśasvinaṃ
sarvadaśārha
bʰartā
amr̥ṣyamāṇaḥ
sa
tato
mahātmā
yaśasvinaṃ
sarva-daśārha
bʰartā
/
Halfverse: c
uvāca
śaineyam
abʰipraśaṃsan
;
dr̥ṣṭvā
kurūn
āpatataḥ
samantāt
uvāca
śaineyam
abʰipraśaṃsan
dr̥ṣṭvā
kurūn
āpatataḥ
samantāt
/81/
Verse: 82
Halfverse: a
ye
yānti
yāntv
eva
śini
pravīra
;
ye
'pi
stʰitāḥ
sātvata
te
'pi
yāntu
ye
yānti
yāntv
eva
śini
pravīra
ye
_api
stʰitāḥ
sātvata
te
_api
yāntu
/
Halfverse: c
bʰīṣmaṃ
ratʰāt
paśya
nipātyamānaṃ
;
droṇaṃ
ca
saṃkʰye
sagaṇaṃ
mayādya
bʰīṣmaṃ
ratʰāt
paśya
nipātyamānaṃ
droṇaṃ
ca
saṃkʰye
sagaṇaṃ
mayā
_adya
/82/
Verse: 83
Halfverse: a
nāsau
ratʰaḥ
sātvata
kauravāṇāṃ
;
kruddʰasya
mucyeta
raṇe
'dya
kaś
cit
na
_asau
ratʰaḥ
sātvata
kauravāṇāṃ
kruddʰasya
mucyeta
raṇe
_adya
kaścit
/
Halfverse: c
tasmād
ahaṃ
gr̥hya
ratʰāṅgam
ugraṃ
;
prāṇaṃ
hariṣyāmi
mahāvratasya
tasmāt
ahaṃ
gr̥hya
ratʰa
_aṅgam
ugraṃ
prāṇaṃ
hariṣyāmi
mahā-vratasya
/83/
Verse: 84
Halfverse: a
nihatya
bʰīṣmaṃ
sagaṇaṃ
tatʰājau
;
droṇaṃ
ca
śaineya
ratʰapravīram
nihatya
bʰīṣmaṃ
sagaṇaṃ
tatʰājau
droṇaṃ
ca
śaineya
ratʰapravīram
/
Halfverse: c
prītiṃ
kariṣyāmi
dʰanaṃjayasya
;
rājñaś
ca
bʰīmasya
tatʰāśvinoś
ca
prītiṃ
kariṣyāmi
dʰanaṃjayasya
rājñaś
ca
bʰīmasya
tatʰā
_aśvinoś
ca
/84/
Verse: 85
Halfverse: a
nihyatya
sarvān
dʰr̥tarāṣṭra
putrāṃs
;
tat
pakṣiṇo
ye
ca
narendra
mukʰyāḥ
nihyatya
sarvān
dʰr̥tarāṣṭra
putrāṃs
tat
pakṣiṇo
ye
ca
nara
_indra
mukʰyāḥ
/
Halfverse: c
rājyena
rājānam
ajātaśatruṃ
;
saṃpādayiṣyāmy
aham
adya
hr̥ṣṭaḥ
rājyena
rājānam
ajāta-śatruṃ
saṃpādayiṣyāmy
aham
adya
hr̥ṣṭaḥ
/85/
Verse: 86
Halfverse: a
tataḥ
sunābʰaṃ
vasudeva
putraḥ
;
sūryaprabʰaṃ
vajrasamaprabʰāvam
tataḥ
sunābʰaṃ
vasudeva
putraḥ
sūrya-prabʰaṃ
vajra-sama-prabʰāvam
/
Halfverse: c
kṣurāntam
udyamya
bʰujena
cakraṃ
;
ratʰād
avaplutya
visr̥jya
vāhān
kṣura
_antam
udyamya
bʰujena
cakraṃ
ratʰād
avaplutya
visr̥jya
vāhān
/86/
Verse: 87
Halfverse: a
saṃkampayan
gāṃ
caraṇair
mahātmā
;
vegena
kr̥ṣṇaḥ
prasasāra
bʰīṣmam
saṃkampayan
gāṃ
caraṇair
mahātmā
vegena
kr̥ṣṇaḥ
prasasāra
bʰīṣmam
/
Halfverse: c
mahāndʰam
ājau
samudīrṇadarpaḥ
;
siṃho
jigʰāṃsann
iva
vāraṇendram
mahā
_andʰam
ājau
samudīrṇa-darpaḥ
siṃho
jigʰāṃsann
iva
vāraṇa
_indram
/87/
Verse: 88
Halfverse: a
so
'bʰyadravad
bʰīṣmam
anīkamadʰye
;
kruddʰo
mahendrāvarajaḥ
pramātʰī
so
_abʰyadravad
bʰīṣmam
anīka-madʰye
kruddʰo
mahā
_indra
_avarajaḥ
pramātʰī
/
Halfverse: c
vyālambi
pītānta
paṭaś
cakāśe
;
gʰano
yatʰā
kʰe
'cirabʰā
pinaddʰaḥ
vyālambi
pīta
_anta
paṭaś
cakāśe
gʰano
yatʰā
kʰe
_acira-bʰā
pinaddʰaḥ
/88/
<?>
Verse: 89
Halfverse: a
sudarśanaṃ
cāsya
rarāja
śaures
;
tac
cakrapadmaṃ
subʰujoru
nālam
sudarśanaṃ
ca
_asya
rarāja
śaures
tac
cakra-padmaṃ
subʰuja
_ūru
nālam
/
Halfverse: c
yatʰādi
padmaṃ
taruṇārkavarṇaṃ
;
rarāja
nārāyaṇa
nābʰijātam
yatʰā
_ādi
padmaṃ
taruṇa
_arka-varṇaṃ
rarāja
nārāyaṇa
nābʰijātam
/89/
Verse: 90
Halfverse: a
tat
kr̥ṣṇa
kopodaya
sūryabuddʰaṃ
;
kṣurānta
tīkṣṇāgra
sujātapatram
tat
kr̥ṣṇa
kopa
_udaya
sūrya-buddʰaṃ
kṣura
_anta
tīkṣṇa
_agra
sujāta-patram
/
Halfverse: c
tasyaiva
dehoru
sahaḥ
prarūḍʰaṃ
;
rarāja
nārāyaṇa
bāhunālam
tasya
_eva
deha
_ūru
sahaḥ
prarūḍʰaṃ
rarāja
nārāyaṇa
bāhu-nālam
/90/
90
Verse: 91
Halfverse: a
tam
āttacakraṃ
praṇadantam
uccaiḥ
;
kruddʰaṃ
mahendrāvarajaṃ
samīkṣya
tam
ātta-cakraṃ
praṇadantam
uccaiḥ
kruddʰaṃ
mahā
_indra
_avarajaṃ
samīkṣya
/
Halfverse: c
sarvāṇi
bʰūtāni
bʰr̥śaṃ
vineduḥ
;
kṣayaṃ
kurūṇām
iti
cintayitvā
sarvāṇi
bʰūtāni
bʰr̥śaṃ
vineduḥ
kṣayaṃ
kurūṇām
iti
cintayitvā
/91/
Verse: 92
Halfverse: a
sa
vāsudevaḥ
prahr̥hīta
cakraḥ
;
saṃvartayiṣyann
iva
jīvalokam
sa
vāsudevaḥ
prahr̥hīta
cakraḥ
saṃvartayiṣyann
iva
jīva-lokam
/
Halfverse: c
abʰyutpatam̐l
lokagurur
babʰāse
;
bʰūtāni
dʰakṣyann
iva
kālavahniḥ
abʰyutpatam̐l
loka-gurur
babʰāse
bʰūtāni
dʰakṣyann
iva
kāla-vahniḥ
/92/
Verse: 93
Halfverse: a
tam
āpatantaṃ
pragr̥hītacakraṃ
;
samīkṣya
devaṃ
dvipadāṃ
variṣṭʰam
tam
āpatantaṃ
pragr̥hīta-cakraṃ
samīkṣya
devaṃ
dvipadāṃ
variṣṭʰam
/
Halfverse: c
asaṃbʰramāt
kārmukabāṇapāṇī
;
ratʰe
stʰitaḥ
śāṃtanavo
'bʰyuvāca
asaṃbʰramāt
kārmuka-bāṇa-pāṇī
ratʰe
stʰitaḥ
śāṃtanavo
_abʰyuvāca
/93/
Verse: 94
Halfverse: a
ehy
ehi
deveśa
jagannivāsa
;
namo
'stu
te
śārṅgaratʰāṅgapāṇe
ehy
ehi
deva
_īśa
jagan-nivāsa
namo
_astu
te
śārṅga-ratʰa
_aṅga-pāṇe
/
Halfverse: c
prasahya
māṃ
pātaya
lokanātʰa
;
ratʰottamād
bʰūtaśaraṇya
saṃkʰye
prasahya
māṃ
pātaya
loka-nātʰa
ratʰa
_uttamād
bʰūta-śaraṇya
saṃkʰye
/94/
Verse: 95
Halfverse: a
tvayā
hatasyeha
mamādya
kr̥ṣṇa
;
śreyaḥ
parasminn
iha
caiva
loke
tvayā
hatasya
_iha
mama
_adya
kr̥ṣṇa
śreyaḥ
parasminn
iha
ca
_eva
loke
/
Halfverse: c
saṃbʰāvito
'smy
andʰakavr̥ṣṇinātʰa
;
lokais
tribʰir
vīra
tavābʰiyānāt
saṃbʰāvito
_asmy
andʰaka-vr̥ṣṇi-nātʰa
lokais
tribʰir
vīra
tava
_abʰiyānāt
/95/
Verse: 96
Halfverse: a
ratʰād
avaplutya
tatas
tvarāvān
;
pārtʰo
'py
anudrutya
yadupravīram
ratʰād
avaplutya
tatas
tvarāvān
pārtʰo
_apy
anudrutya
yadu-pravīram
/
Halfverse: c
jagrāha
pīnottama
lambabāhuṃ
;
bāhvor
hariṃ
vyāyatapīnabāhuḥ
jagrāha
pīna
_uttama
lamba-bāhuṃ
bāhvor
hariṃ
vyāyata-pīna-bāhuḥ
/96/
Verse: 97
Halfverse: a
nigr̥hyamāṇaś
ca
tadādi
devo
;
bʰr̥śaṃ
sa
roṣaḥ
kila
nāma
yogī
nigr̥hyamāṇaś
ca
tadā
_ādi
devo
bʰr̥śaṃ
sa
roṣaḥ
kila
nāma
yogī
/
Halfverse: c
ādāya
vegena
jagāma
viṣṇur
;
jiṣṇuṃ
mahāvāta
ivaika
vr̥kṣam
ādāya
vegena
jagāma
viṣṇur
jiṣṇuṃ
mahā-vāta\
iva
_eka
vr̥kṣam
/97/
ՙ
Verse: 98
Halfverse: a
pārtʰas
tu
viṣṭabʰya
balena
pādau
;
bʰīṣmāntikaṃ
tūrṇam
abʰidravantam
pārtʰas
tu
viṣṭabʰya
balena
pādau
bʰīṣma
_antikaṃ
tūrṇam
abʰidravantam
/
Halfverse: c
balān
nijagrāha
kirīṭamālī
;
pade
'tʰa
rājan
daśame
katʰaṃ
cit
balān
nijagrāha
kirīṭa-mālī
pade
_atʰa
rājan
daśame
katʰaṃcit
/98/
Verse: 99
Halfverse: a
avastʰitaṃ
ca
praṇipatya
kr̥ṣṇaṃ
;
prīto
'rjunaḥ
kāñcanacitramālī
avastʰitaṃ
ca
praṇipatya
kr̥ṣṇaṃ
prīto
_arjunaḥ
kāñcana-citra-mālī
/
Halfverse: c
uvāca
kopaṃ
pratisaṃhareti
;
gatir
bʰavān
keśava
pāṇḍavānām
uvāca
kopaṃ
pratisaṃhara
_iti
gatir
bʰavān
keśava
pāṇḍavānām
/99/
Verse: 100
Halfverse: a
na
hāsyate
karma
yatʰā
pratijñaṃ
;
putraiḥ
śape
keśava
sodaraiś
ca
na
hāsyate
karma
yatʰā
pratijñaṃ
putraiḥ
śape
keśava
sodaraiś
ca
/
Halfverse: c
antaṃ
kariṣyāmi
yatʰā
kurūṇāṃ
;
tvayāham
indrānuja
saṃprayuktaḥ
antaṃ
kariṣyāmi
yatʰā
kurūṇāṃ
tvayā
_aham
indra
_anuja
saṃprayuktaḥ
/100/
100
Verse: 101
Halfverse: a
tataḥ
pratijñāṃ
samayaṃ
ca
tasmai
;
janārdanaḥ
prītamanā
niśamya
tataḥ
pratijñāṃ
samayaṃ
ca
tasmai
janārdanaḥ
prīta-manā
niśamya
/
Halfverse: c
stʰitaḥ
priye
kaurava
sattamasya
;
ratʰaṃ
sa
cakraḥ
punar
āruroha
stʰitaḥ
priye
kaurava
sattamasya
ratʰaṃ
sa
cakraḥ
punar
āruroha
/101/
Verse: 102
Halfverse: a
sa
tān
abʰīṣūn
punar
ādadānaḥ
;
pragr̥hya
śaṅkʰaṃ
dviṣatāṃ
nihantā
sa
tān
abʰīṣūn
punar
ādadānaḥ
pragr̥hya
śaṅkʰaṃ
dviṣatāṃ
nihantā
/
Halfverse: c
vinādayām
āsa
tato
diśaś
ca
;
sa
pāñcajanyasya
raveṇa
śauriḥ
vinādayām
āsa
tato
diśaś
ca
sa
pāñcajanyasya
raveṇa
śauriḥ
/102/
Verse: 103
Halfverse: a
vyāviddʰaniṣkāṅgadakuṇḍalaṃ
taṃ
;
rajo
vikīrṇāś
cita
pakṣma
netram
{!}
vyāviddʰa-niṣka
_aṅgada-kuṇḍalaṃ
taṃ
rajo
vikīrṇāś
cita
pakṣma
netram
/
{!}
Halfverse: c
viśuddʰadaṃṣṭraṃ
pragr̥hītaśaṅkʰaṃ
;
vicukruśuḥ
prekṣya
kurupravīrāḥ
viśuddʰa-daṃṣṭraṃ
pragr̥hīta-śaṅkʰaṃ
vicukruśuḥ
prekṣya
kuru-pravīrāḥ
/103/
Verse: 104
Halfverse: a
mr̥daṅgabʰerī
paṭahapraṇādā
;
nemisvanā
dundubʰinisvanāś
ca
mr̥daṅga-bʰerī
paṭaha-praṇādā
nemi-svanā
dundubʰi-nisvanāś
ca
/
Halfverse: c
sa
siṃhanādāś
ca
babʰūvur
ugrāḥ
;
sarveṣv
anīkeṣu
tataḥ
kurūṇām
sa
siṃha-nādāś
ca
babʰūvur
ugrāḥ
sarveṣv
anīkeṣu
tataḥ
kurūṇām
/104/
Verse: 105
Halfverse: a
gāṇḍīva
gʰoṣaḥ
stanayitnu
kalpo
;
jagāma
pārtʰasya
nabʰo
diśaś
ca
gāṇḍīva
gʰoṣaḥ
stanayitnu
kalpo
jagāma
pārtʰasya
nabʰo
diśaś
ca
/
Halfverse: c
jagmuś
ca
bāṇā
vimalāḥ
prasannāḥ
;
sarvā
diśaḥ
pāṇḍava
cāpamuktāḥ
jagmuś
ca
bāṇā
vimalāḥ
prasannāḥ
sarvā
diśaḥ
pāṇḍava
cāpa-muktāḥ
/105/
Verse: 106
Halfverse: a
taṃ
kauravāṇām
adʰipo
balena
;
bʰīṣmeṇa
bʰūriśravasā
ca
sārdʰam
taṃ
kauravāṇām
adʰipo
balena
bʰīṣmeṇa
bʰūri-śravasā
ca
sārdʰam
/
Halfverse: c
abʰyudyayāv
udyatabāṇapāṇiḥ
;
kakṣaṃ
didʰakṣann
iva
dʰūmaketuḥ
abʰyudyayāv
udyata-bāṇa-pāṇiḥ
kakṣaṃ
didʰakṣann
iva
dʰūma-ketuḥ
/106/
Verse: 107
Halfverse: a
atʰārjunāya
prajahāra
bʰallān
;
bʰūriśravāḥ
sapta
suvarṇapuṅkʰān
atʰa
_arjunāya
prajahāra
bʰallān
bʰūri-śravāḥ
sapta
suvarṇa-puṅkʰān
/
Halfverse: c
duryodʰanas
tomaram
ugravegaṃ
;
śalyo
gadāṃ
śāṃtanavaś
ca
śaktim
duryodʰanas
tomaram
ugra-vegaṃ
śalyo
gadāṃ
śāṃtanavaś
ca
śaktim
/107/
Verse: 108
Halfverse: a
sa
saptabʰiḥ
saptaśarapravekān
;
saṃvārya
bʰūriśravasā
visr̥ṣṭān
sa
saptabʰiḥ
sapta-śara-pravekān
saṃvārya
bʰūri-śravasā
visr̥ṣṭān
/
Halfverse: c
śitena
duryodʰana
bāhumuktaṃ
;
kṣureṇa
tat
tomaram
unmamātʰa
śitena
duryodʰana
bāhu-muktaṃ
kṣureṇa
tat
tomaram
unmamātʰa
/108/
Verse: 109
Halfverse: a
tataḥ
śubʰām
āpatatīṃ
sa
śaktiṃ
;
vidyutprabʰāṃ
śāṃtanavena
muktām
tataḥ
śubʰām
āpatatīṃ
sa
śaktiṃ
vidyut-prabʰāṃ
śāṃtanavena
muktām
/
Halfverse: c
gadāṃ
ca
madrādʰipa
bāhumuktāṃ
;
dvābʰyāṃ
śarābʰyāṃ
nicakarta
vīraḥ
gadāṃ
ca
madra
_adʰipa
bāhu-muktāṃ
dvābʰyāṃ
śarābʰyāṃ
nicakarta
vīraḥ
/109/
Verse: 110
Halfverse: a
tato
bʰujābʰyāṃ
balavad
vikr̥ṣya
;
citraṃ
dʰanur
gāṇḍivam
aprameyam
tato
bʰujābʰyāṃ
balavad
vikr̥ṣya
citraṃ
dʰanur
gāṇḍivam
aprameyam
/
Halfverse: c
māhendram
astraṃ
vidʰivat
sugʰoraṃ
;
prāduś
cakārādbʰutam
antarikṣe
māhendram
astraṃ
vidʰivat
sugʰoraṃ
prāduś
cakāra
_adbʰutam
antarikṣe
/110/
110
Verse: 111
Halfverse: a
tenottamāstreṇa
tato
mahātmā
;
sarvāṇy
anīkāni
mahādʰanuṣmān
tena
_uttama
_astreṇa
tato
mahātmā
sarvāṇy
anīkāni
mahā-dʰanuṣmān
/
Halfverse: c
śaraugʰajālair
vimalāgnivarṇair
;
nivārayām
āsa
kirīṭamālī
śara
_ogʰa-jālair
vimala
_agni-varṇair
nivārayām
āsa
kirīṭa-mālī
/111/
Verse: 112
Halfverse: a
śilīmukʰāḥ
pārtʰa
dʰanuḥ
pramuktā
;
ratʰān
dʰvajāgrāṇi
dʰanūṃṣi
bahūn
śilī-mukʰāḥ
pārtʰa
dʰanuḥ
pramuktā
ratʰān
dʰvaja
_agrāṇi
dʰanūṃṣi
bahūn
/
q
Halfverse: c
nikr̥tya
dehān
viviśuḥ
pareṣāṃ
;
narendra
nāgendra
turaṃgamāṇām
nikr̥tya
dehān
viviśuḥ
pareṣāṃ
nara
_indra
nāga
_indra
turaṃgamāṇām
/112/
Verse: 113
Halfverse: a
tato
diśaś
cānudiśaś
ca
pārtʰaḥ
;
śaraiḥ
sudʰārair
niśitair
vitatya
tato
diśaś
ca
_anudiśaś
ca
pārtʰaḥ
śaraiḥ
sudʰārair
niśitair
vitatya
/
Halfverse: c
gāṇḍīva
śabdena
manāṃsi
teṣāṃ
;
kirīṭamālī
vyatʰayāṃ
cakāra
gāṇḍīva
śabdena
manāṃsi
teṣāṃ
kirīṭa-mālī
vyatʰayāṃ
cakāra
/113/
Verse: 114
Halfverse: a
tasmiṃs
tatʰā
gʰoratame
pravr̥tte
;
śaṅkʰasvanā
dundubʰinisvanāś
ca
tasmiṃs
tatʰā
gʰoratame
pravr̥tte
śaṅkʰa-svanā
dundubʰi-nisvanāś
ca
/
Halfverse: c
antarhitā
gāṇḍiva
nisvanena
;
bʰabʰūvur
ugrāś
ca
raṇapraṇādāḥ
antar-hitā
gāṇḍiva
nisvanena
bʰabʰūvur
ugrāś
ca
raṇa-praṇādāḥ
/114/
Verse: 115
Halfverse: a
gāṇḍiva
śabdaṃ
tam
atʰo
viditvā
;
virāṭa
rājapramukʰā
nr̥vīrāḥ
gāṇḍiva
śabdaṃ
tam
atʰo
viditvā
virāṭa
rāja-pramukʰā
nr̥-vīrāḥ
/
Halfverse: c
pāñcālarājo
drupadaś
ca
vīras
;
taṃ
deśam
ājagmur
adīnasattvāḥ
pāñcāla-rājo
drupadaś
ca
vīras
taṃ
deśam
ājagmur
adīna-sattvāḥ
/115/
Verse: 116
Halfverse: a
sarvāṇi
sainyāni
tu
tāvakāni
;
yato
yato
gāṇḍivajaḥ
praṇādaḥ
sarvāṇi
sainyāni
tu
tāvakāni
yato
yato
gāṇḍivajaḥ
praṇādaḥ
/
Halfverse: c
tatas
tataḥ
saṃnatim
eva
jagmur
;
na
taṃ
pratīpo
'bʰisasāra
kaś
cit
tatas
tataḥ
saṃnatim
eva
jagmur
na
taṃ
pratīpo
_abʰisasāra
kaścit
/116/
Verse: 117
Halfverse: a
tasmin
sugʰore
nr̥pa
saṃprahāre
;
hatāḥ
pravīrāḥ
sa
ratʰāḥ
sa
sūtāḥ
tasmin
sugʰore
nr̥pa
saṃprahāre
hatāḥ
pravīrāḥ
sa
ratʰāḥ
sa
sūtāḥ
/
Halfverse: c
gajāś
ca
nārācanipātataptā
;
mahāpatākāḥ
śubʰarukmakakṣyāḥ
gajāś
ca
nārāca-nipāta-taptā
mahā-patākāḥ
śubʰa-rukma-kakṣyāḥ
/117/
Verse: 118
Halfverse: a
parītasattvāḥ
sahasā
nipetuḥ
;
kirīṭinā
bʰinnatanutra
kāyāḥ
parīta-sattvāḥ
sahasā
nipetuḥ
kirīṭinā
bʰinna-tanutra
kāyāḥ
/
Halfverse: c
dr̥ḍʰāhatā
patribʰir
ugravegaiḥ
;
pārtʰena
bʰallair
niśitaiḥ
śitāgraiḥ
dr̥ḍʰa
_āhatā
patribʰir
ugra-vegaiḥ
pārtʰena
bʰallair
niśitaiḥ
śita
_agraiḥ
/118/
Verse: 119
Halfverse: a
nikr̥ttayantrā
nihatendra
kīlā
;
dʰvajā
mahānto
dʰvajinī
mukʰeṣu
nikr̥tta-yantrā
nihata
_indra
kīlā
dʰvajā
mahānto
dʰvajinī
mukʰeṣu
/
Halfverse: c
padātisaṃgʰāś
ca
ratʰāś
ca
saṃkʰye
;
hayāś
ca
nāgāś
ca
dʰanaṃjayena
padāti-saṃgʰāś
ca
ratʰāś
ca
saṃkʰye
hayāś
ca
nāgāś
ca
dʰanaṃjayena
/119/
Verse: 120
Halfverse: a
bāṇāhatās
tūrṇam
apetasattvā
;
viṣṭabʰya
gātrāṇi
nipetur
urvyām
bāṇa
_āhatās
tūrṇam
apeta-sattvā
viṣṭabʰya
gātrāṇi
nipetur
urvyām
/
Halfverse: c
aindreṇa
tenāstra
vareṇa
rājan
;
mahāhave
bʰinnatanutra
dehāḥ
aindreṇa
tena
_astra
vareṇa
rājan
mahā
_āhave
bʰinna-tanutra
dehāḥ
/120/
120
Verse: 121
Halfverse: a
tataḥ
śaraugʰair
niśitaiḥ
kirīṭinā
;
nr̥deha
śastrakṣata
lohitodā
tataḥ
śara
_ogʰair
niśitaiḥ
kirīṭinā
nr̥deha
śastra-kṣata
lohita
_udā
/
q
Halfverse: c
nadī
sugʰorā
naradehapʰenā
;
pravartitā
tatra
raṇājire
vai
nadī
sugʰorā
nara-deha-pʰenā
pravartitā
tatra
raṇa
_ājire
vai
/121/
Verse: 122
Halfverse: a
vegena
sātīva
pr̥tʰu
pravāhā
;
prasusrutā
bʰairavārāva
rūpā
vegena
sā
_atīva
pr̥tʰu
pravāhā
prasusrutā
bʰairava
_ārāva
rūpā
/
Halfverse: c
paretanāgāśvaśarīrarodʰā
;
narāntra
majjā
bʰr̥ta
māṃsapaṅkā
pareta-nāga
_aśva-śarīra-rodʰā
nara
_antra
majjā
bʰr̥ta
māṃsa-paṅkā
/122/
Verse: 123
Halfverse: a
prabʰūtarakṣogaṇabʰūtasevitā
;
śiraḥ
kapālākula
keśaśādvalā
prabʰūta-rakṣo-gaṇa-bʰūta-sevitā
śiraḥ
kapāla
_ākula
keśa-śādvalā
/
Halfverse: c
śarīrasaṃgʰāta
sahasravāhinī
;
viśīrṇanānā
kavacormi
saṃkulā
śarīra-saṃgʰāta
sahasra-vāhinī
viśīrṇa-nānā
kavaca
_ūrmi
saṃkulā
/123/
Verse: 124
Halfverse: a
narāśvanāgāstʰi
nikr̥ttaśarkarā
;
vināśapātālavatī
bʰayāvahā
nara
_aśva-nāga
_astʰi
nikr̥tta-śarkarā
vināśa-pātālavatī
bʰaya
_āvahā
/
Halfverse: c
tāṃ
kaṅkamālāvr̥ta
gr̥dʰrakahvaiḥ
;
kravyādasaṃgʰaiś
ca
tarakṣubʰiś
ca
tāṃ
kaṅka-mālā
_āvr̥ta
gr̥dʰra-kahvaiḥ
kravya
_ada-saṃgʰaiś
ca
tarakṣubʰiś
ca
/124/
Verse: 125
Halfverse: a
upeta
kūlāṃ
dadr̥śuḥ
samantāt
;
krūrāṃ
mahāvaitaraṇī
prakāśām
upeta
kūlāṃ
dadr̥śuḥ
samantāt
krūrāṃ
mahā-vaitaraṇī
prakāśām
/
Halfverse: c
pravartitām
arjuna
bāṇasaṃgʰair
;
medo
vasāsr̥k
pravahāṃ
subʰīmām
pravartitām
arjuna
bāṇa-saṃgʰair
medo
vasā
_asr̥k
pravahāṃ
subʰīmām
/125/
Verse: 126
Halfverse: a
te
cedipāñcāla
karūṣa
matsyāḥ
;
pārtʰāś
ca
sarve
sahitāḥ
praṇeduḥ
te
cedi-pāñcāla
karūṣa
matsyāḥ
pārtʰāś
ca
sarve
sahitāḥ
praṇeduḥ
/
Halfverse: c
vitrāsya
senāṃ
dʰvajinīpatīnāṃ
;
siṃho
mr̥gāṇām
iva
yūtʰasaṃgʰān
vitrāsya
senāṃ
dʰvajinī-patīnāṃ
siṃho
mr̥gāṇām
iva
yūtʰa-saṃgʰān
/
Halfverse: e
vinedatus
tāv
atiharṣa
yuktau
;
gāṇḍīva
dʰanvā
ca
janārdanaś
ca
vinedatus
tāv
atiharṣa
yuktau
gāṇḍīva
dʰanvā
ca
janārdanaś
ca
/126/
Verse: 127
Halfverse: a
tato
raviṃ
saṃhr̥taraśmijālaṃ
;
dr̥ṣṭvā
bʰr̥śaṃ
śastraparikṣatāṅgāḥ
tato
raviṃ
saṃhr̥ta-raśmi-jālaṃ
dr̥ṣṭvā
bʰr̥śaṃ
śastra-parikṣata
_aṅgāḥ
/
Halfverse: c
tad
aindram
astraṃ
vitataṃ
sugʰoram
;
asahyam
udvīkṣya
yugāntakalpam
tad
aindram
astraṃ
vitataṃ
sugʰoram
asahyam
udvīkṣya
yuga
_anta-kalpam
/127/
Verse: 128
Halfverse: a
atʰāpayānaṃ
kuravaḥ
sa
bʰīṣmāḥ
;
sa
droṇa
duryodʰana
bāhlikāś
ca
atʰa
_apayānaṃ
kuravaḥ
sa
bʰīṣmāḥ
sa
droṇa
duryodʰana
bāhlikāś
ca
/
Halfverse: c
cakrur
niśāṃ
saṃdʰi
gatāṃ
samīkṣya
;
vibʰāvasor
lohitarājiyuktām
cakrur
niśāṃ
saṃdʰi
gatāṃ
samīkṣya
vibʰāvasor
lohita-rājiyuktām
/128/
Verse: 129
Halfverse: a
avāpya
kīrtiṃ
ca
yaśaś
ca
loke
;
vijitya
śatrūṃś
ca
dʰanaṃjayo
'pi
avāpya
kīrtiṃ
ca
yaśaś
ca
loke
vijitya
śatrūṃś
ca
dʰanaṃjayo
_api
/
Halfverse: c
yayau
narendraiḥ
saha
sodaraiś
ca
;
samāptakarmā
śibiraṃ
niśāyām
yayau
nara
_indraiḥ
saha
sodaraiś
ca
samāpta-karmā
śibiraṃ
niśāyām
/
Halfverse: e
tataḥ
prajajñe
tumulaḥ
kurūṇāṃ
;
niśāmukʰe
gʰorataraḥ
praṇādaḥ
tataḥ
prajajñe
tumulaḥ
kurūṇāṃ
niśā-mukʰe
gʰorataraḥ
praṇādaḥ
/129/
Verse: 130
Halfverse: a
raṇe
ratʰānām
ayutaṃ
nihatya
;
hatā
gajāḥ
saptaśatārjunena
raṇe
ratʰānām
ayutaṃ
nihatya
hatā
gajāḥ
sapta-śata
_arjunena
/
Halfverse: c
prācyāś
ca
sauvīragaṇāś
ca
sarve
;
nipātitāḥ
kṣudraka
mālavāś
ca
prācyāś
ca
sauvīra-gaṇāś
ca
sarve
nipātitāḥ
kṣudraka
mālavāś
ca
/
Halfverse: e
mahat
kr̥taṃ
karma
dʰanaṃjayena
;
kartuṃ
yatʰā
nārhati
kaś
cid
anyaḥ
mahat
kr̥taṃ
karma
dʰanaṃjayena
kartuṃ
yatʰā
na
_arhati
kaścid
anyaḥ
/130/
130
Verse: 131
Halfverse: a
śrutāyur
ambaṣṭʰa
patiś
ca
rājā
;
tatʰaiva
durmarṣaṇa
citrasenau
śruta
_āyur
ambaṣṭʰa
patiś
ca
rājā
tatʰaiva
durmarṣaṇa
citra-senau
/
Halfverse: c
droṇaḥ
kr̥paḥ
saindʰava
bāhlikau
ca
;
bʰūriśravāḥ
śalya
śalau
ca
rājan
droṇaḥ
kr̥paḥ
saindʰava
bāhlikau
ca
bʰūri-śravāḥ
śalya
śalau
ca
rājan
/
Halfverse: e
svabāhuvīryeṇa
jitāḥ
sa
bʰīṣmāḥ
;
kirīṭinā
lokamahāratʰena
sva-bāhu-vīryeṇa
jitāḥ
sa
bʰīṣmāḥ
kirīṭinā
loka-mahā-ratʰena
/131/
Verse: 132
Halfverse: a
iti
bruvantaḥ
śibirāṇi
jagmuḥ
;
sarve
gaṇā
bʰārata
ye
tvadīyāḥ
iti
bruvantaḥ
śibirāṇi
jagmuḥ
sarve
gaṇā
bʰārata
ye
tvadīyāḥ
/
Halfverse: c
ulkā
sahasraiś
ca
susaṃpradīptair
;
vibʰrājamānaiś
ca
tatʰā
pradīpaiḥ
ulkā
sahasraiś
ca
susaṃpradīptair
vibʰrājamānaiś
ca
tatʰā
pradīpaiḥ
/
Halfverse: e
kirīṭivitrāsitasarvayodʰā
;
cakre
niveśaṃ
dʰvajinī
kurūṇām
kirīṭi-vitrāsita-sarva-yodʰā
cakre
niveśaṃ
dʰvajinī
kurūṇām
/132/
(E)132
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.