TITUS
Mahabharata
Part No. 915
Previous part

Chapter: 55 
Adhyāya 55


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
pratijñāte tu bʰīṣmeṇa   tasmin yuddʰe sudāruṇe
   
pratijñāte tu bʰīṣmeṇa   tasmin yuddʰe sudāruṇe /
Halfverse: c    
krodʰito mama putreṇa   duḥkʰitena viśeṣataḥ
   
krodʰito mama putreṇa   duḥkʰitena viśeṣataḥ /1/

Verse: 2 
Halfverse: a    
bʰīṣmaḥ kim akarot tatra   pāṇḍaveyeṣu saṃjaya
   
bʰīṣmaḥ kim akarot tatra   pāṇḍaveyeṣu saṃjaya /
Halfverse: c    
pitāmahe pāñcālās   tan mamācakṣva saṃjaya
   
pitāmahe pāñcālās   tan mama_ācakṣva saṃjaya /2/

Verse: 3 
{Saṃjaya uvāca}
Halfverse: a    
gatapūrvāhṇabʰūyiṣṭʰe   tasminn ahani bʰārata
   
gata-pūrva_ahṇa-bʰūyiṣṭʰe   tasminn ahani bʰārata /
Halfverse: c    
jayaṃ prāpteṣu hr̥ṣṭeṣu   pāṇḍaveṣu mahātmasu
   
jayaṃ prāpteṣu hr̥ṣṭeṣu   pāṇḍaveṣu mahātmasu /3/

Verse: 4 
Halfverse: a    
sarvadʰarmaviśeṣajñaḥ   pitā devavratas tava
   
sarva-dʰarma-viśeṣajñaḥ   pitā deva-vratas tava /
Halfverse: c    
abʰyayāj jananair aśvaiḥ   pāṇḍavānām anīkinīm
   
abʰyayāj jananair aśvaiḥ   pāṇḍavānām anīkinīm /
Halfverse: e    
mahatyā senayā guptas   tava putraiś ca sarvaśaḥ
   
mahatyā senayā guptas   tava putraiś ca sarvaśaḥ /4/

Verse: 5 
Halfverse: a    
prāvartata tato yuddʰaṃ   tumulaṃ lomaharṣaṇam
   
prāvartata tato yuddʰaṃ   tumulaṃ loma-harṣaṇam /
Halfverse: c    
asmākaṃ pāṇḍavaiḥ sārdʰam   anayāt tava bʰārata
   
asmākaṃ pāṇḍavaiḥ sārdʰam   anayāt tava bʰārata /5/

Verse: 6 
Halfverse: a    
dʰanuṣāṃ kūjatāṃ tatra   talānāṃ cābʰihanyatām
   
dʰanuṣāṃ kūjatāṃ tatra   talānāṃ ca_abʰihanyatām /
Halfverse: c    
mahān samabʰavac cʰabdo   girīṇām iva dīryatām
   
mahān samabʰavat śabdo   girīṇām iva dīryatām /6/

Verse: 7 
Halfverse: a    
tiṣṭʰa stʰito 'smi viddʰy enaṃ   nivartasva stʰiro bʰava
   
tiṣṭʰa stʰito_asmi viddʰy enaṃ   nivartasva stʰiro bʰava /
Halfverse: c    
stʰito 'smi praharasveti   śabdāḥ śrūyanta sarvaśaḥ
   
stʰito_asmi praharasva_iti   śabdāḥ śrūyanta sarvaśaḥ /7/ ՙ

Verse: 8 
Halfverse: a    
kāñcaneṣu tanutreṣu   kirīṭeṣu dʰvajeṣu ca
   
kāñcaneṣu tanutreṣu   kirīṭeṣu dʰvajeṣu ca /
Halfverse: c    
śilānām iva śaileṣu   patitānām abʰūt svanaḥ
   
śilānām iva śaileṣu   patitānām abʰūt svanaḥ /8/

Verse: 9 
Halfverse: a    
patitāny uttamāṅgāni   bāhavaś ca vibʰūṣitāḥ
   
patitāny uttama_aṅgāni   bāhavaś ca vibʰūṣitāḥ /
Halfverse: c    
vyaceṣṭanta mahīṃ prāpya   śataśo 'tʰa sahasraśaḥ
   
vyaceṣṭanta mahīṃ prāpya   śataśo_atʰa sahasraśaḥ /9/

Verse: 10 
Halfverse: a    
hr̥tottamāṅgāḥ ke cit tu   tatʰaivodyata kārmukāḥ
   
hr̥ta_uttama_aṅgāḥ kecit tu   tatʰaiva_udyata kārmukāḥ /
Halfverse: c    
pragr̥hītāyudʰāś cāpi   tastʰuḥ puruṣasattamāḥ
   
pragr̥hīta_āyudʰāś ca_api   tastʰuḥ puruṣa-sattamāḥ /10/ 10

Verse: 11 
Halfverse: a    
prāvartata mahāvegā   nadī rudʰiravāhinī
   
prāvartata mahā-vegā   nadī rudʰira-vāhinī /
Halfverse: c    
mātaṅgāṅgaśilā raudrā   māṃsaśoṇitakardamā
   
mātaṅga_aṅga-śilā raudrā   māṃsa-śoṇita-kardamā /11/

Verse: 12 
Halfverse: a    
varāśvanaranāgānāṃ   śarīraprabʰavā tadā
   
vara_aśva-nara-nāgānāṃ   śarīra-prabʰavā tadā /
Halfverse: c    
paralokārṇava mukʰī   gr̥dʰragomāyu modinī
   
para-loka_arṇava mukʰī   gr̥dʰra-gomāyu modinī /12/

Verse: 13 
Halfverse: a    
na dr̥ṣṭaṃ na śrutaṃ cāpi   yuddʰam etādr̥śaṃ nr̥pa
   
na dr̥ṣṭaṃ na śrutaṃ ca_api   yuddʰam etādr̥śaṃ nr̥pa /
Halfverse: c    
yatʰā tava sutānāṃ ca   pāṇḍavānāṃ ca bʰārata
   
yatʰā tava sutānāṃ ca   pāṇḍavānāṃ ca bʰārata /13/

Verse: 14 
Halfverse: a    
nāsīd ratʰapatʰas tatra   yodʰair yudʰi nipātitaiḥ
   
na_āsīd ratʰa-patʰas tatra   yodʰair yudʰi nipātitaiḥ /
Halfverse: c    
gajaiś ca patitair nīlair   giriśr̥ṅgair ivāvr̥tam
   
gajaiś ca patitair nīlair   giri-śr̥ṅgair iva_āvr̥tam /14/

Verse: 15 
Halfverse: a    
vikīrṇaiḥ kavacaiś citrair   dʰvajaiś cʰatraiś ca māriṣa
   
vikīrṇaiḥ kavacaiś citrair   dʰvajaiś cʰatraiś ca māriṣa /
Halfverse: c    
śuśubʰe tad raṇastʰānaṃ   śaradīva nabʰastalam
   
śuśubʰe tad raṇa-stʰānaṃ   śaradi_iva nabʰas-talam /15/

Verse: 16 
Halfverse: a    
vinirbʰinnāḥ śaraiḥ ke cid   antapīḍā vikarṣiṇaḥ
   
vinirbʰinnāḥ śaraiḥ kecid   anta-pīḍā vikarṣiṇaḥ /16/ <ՙ>
Halfverse: c    
abʰītāḥ samare śatrūn   abʰyadʰvāvanta daṃśitāḥ
   
abʰītāḥ samare śatrūn   abʰyadʰvāvanta daṃśitāḥ /16/

Verse: 17 
Halfverse: a    
tāta bʰrātaḥ sakʰe bandʰo   vayasya mama mātula
   
tāta bʰrātaḥ sakʰe bandʰo   vayasya mama mātula /
Halfverse: c    
māṃ parityajety anye   cukruśuḥ patitā raṇe
   
māṃ parityaja_ity anye   cukruśuḥ patitā raṇe /17/

Verse: 18 
Halfverse: a    
ādʰāvābʰyehi gaccʰa   kiṃ bʰīto 'si kva yāsyasi
   
ādʰāva_abʰyehi gaccʰa   kiṃ bʰīto_asi kva yāsyasi /
Halfverse: c    
stʰito 'haṃ samare bʰair   iti cānye vicukruśuḥ
   
stʰito_ahaṃ samare bʰair   iti ca_anye vicukruśuḥ /18/

Verse: 19 
Halfverse: a    
tatra bʰīṣmaḥ śāṃtanavo   nityaṃ maṇḍalakārmukaḥ
   
tatra bʰīṣmaḥ śāṃtanavo   nityaṃ maṇḍala-kārmukaḥ /
Halfverse: c    
mumoca bāṇān dīptāgrān   ahīnāśī viṣān iva
   
mumoca bāṇān dīpta_agrān   ahīna_āśī viṣān iva /19/

Verse: 20 
Halfverse: a    
śarair ekāyanī kurvan   diśaḥ sarvā yatavrataḥ
   
śarair ekāyanī kurvan   diśaḥ sarvā yata-vrataḥ /
Halfverse: c    
jagʰāna pāṇḍavaratʰān   ādiśyādiśya bʰārata
   
jagʰāna pāṇḍava-ratʰān   ādiśya_ādiśya bʰārata /20/ 20

Verse: 21 
Halfverse: a    
sa nr̥tyan vai ratʰopastʰe   darśayan pāṇilāgʰavam
   
sa nr̥tyan vai ratʰa_upastʰe   darśayan pāṇi-lāgʰavam /
Halfverse: c    
alātacakravad rājaṃs   tatra tatra sma dr̥śyate
   
alāta-cakravad rājaṃs   tatra tatra sma dr̥śyate /21/

Verse: 22 
Halfverse: a    
tam ekaṃ samare śūraṃ   pāṇḍavāḥ sr̥ñjayās tatʰā
   
tam ekaṃ samare śūraṃ   pāṇḍavāḥ sr̥ñjayās tatʰā / ՙ
Halfverse: c    
anekaśatasāhasraṃ   samapaśyanta lāgʰavāt
   
aneka-śata-sāhasraṃ   samapaśyanta lāgʰavāt /22/

Verse: 23 
Halfverse: a    
māyā kr̥tātmānam iva   bʰīṣmaṃ tatra sma menire
   
māyā kr̥ta_ātmānam iva   bʰīṣmaṃ tatra sma menire /
Halfverse: c    
pūrvasyāṃ diśi taṃ dr̥ṣṭvā   pratīcyāṃ dadr̥śur janāḥ
   
pūrvasyāṃ diśi taṃ dr̥ṣṭvā   pratīcyāṃ dadr̥śur janāḥ /23/

Verse: 24 
Halfverse: a    
udīcyāṃ cainam ālokya   dakṣiṇasyāṃ punaḥ prabʰo
   
udīcyāṃ ca_enam ālokya   dakṣiṇasyāṃ punaḥ prabʰo /
Halfverse: c    
evaṃ sa samare vīro   gāṅgeyaḥ pratyadr̥śyata
   
evaṃ sa samare vīro   gāṅgeyaḥ pratyadr̥śyata /24/

Verse: 25 
Halfverse: a    
na cainaṃ pāṇḍaveyānāṃ   kaś cic cʰaknoti vīkṣitum
   
na ca_enaṃ pāṇḍaveyānāṃ   kaścit śaknoti vīkṣitum /
Halfverse: c    
viśikʰān eva paśyanti   bʰīṣma cāpayutān bahūn
   
viśikʰān eva paśyanti   bʰīṣma cāpa-yutān bahūn /25/

Verse: 26 
Halfverse: a    
kurvāṇaṃ samare karma   sūdayānaṃ ca vāhinīm
   
kurvāṇaṃ samare karma   sūdayānaṃ ca vāhinīm /
Halfverse: c    
vyākrośanta raṇe tatra   vīrā bahuvidʰaṃ bahu
   
vyākrośanta raṇe tatra   vīrā bahu-vidʰaṃ bahu /
Halfverse: e    
amānuṣeṇa rūpeṇa   carantaṃ pitaraṃ tava
   
amānuṣeṇa rūpeṇa   carantaṃ pitaraṃ tava /26/

Verse: 27 
Halfverse: a    
śalabʰā iva rājānaḥ   patanti vidʰicoditāḥ
   
śalabʰā\ iva rājānaḥ   patanti vidʰi-coditāḥ / ՙ
Halfverse: c    
bʰīṣmāgnim abʰi saṃkruddʰaṃ   vināśāya sahasraśaḥ
   
bʰīṣma_agnim abʰi saṃkruddʰaṃ   vināśāya sahasraśaḥ /

Verse: 28 
Halfverse: a    
na hi mogʰaḥ śaraḥ kaś cid   āsīd bʰīṣmasya saṃyuge
   
na hi mogʰaḥ śaraḥ kaścid   āsīd bʰīṣmasya saṃyuge /
Halfverse: c    
naranāgāśvakāyeṣu   bahutvāl lagʰu vedʰinaḥ
   
nara-nāga_aśva-kāyeṣu   bahutvāl lagʰu vedʰinaḥ /28/

Verse: 29 
Halfverse: a    
bʰinatty ekena bāṇena   sumuktena patatriṇā
   
bʰinatty ekena bāṇena   sumuktena patatriṇā /
Halfverse: c    
gajakaṅkaṭa saṃnāhaṃ   vajreṇevācalottamam
   
gaja-kaṅkaṭa saṃnāhaṃ   vajreṇa_iva_acala_uttamam /29/

Verse: 30 
Halfverse: a    
dvau trīn api gajārohān   piṇḍitān varmitān api
   
dvau trīn api gaja_ārohān   piṇḍitān varmitān api / ՙ
Halfverse: c    
nārācena sutīkṣṇena   nijagʰāna pitā tava
   
nārācena sutīkṣṇena   nijagʰāna pitā tava /30/ 30

Verse: 31 
Halfverse: a    
yo yo bʰīṣmaṃ naravyāgʰram   abʰyeti yudʰi kaś cana
   
yo yo bʰīṣmaṃ nara-vyāgʰram   abʰyeti yudʰi kaścana /
Halfverse: c    
muhūrtadr̥ṣṭaḥ sa mayā   pātito bʰuvi dr̥śyate
   
muhūrta-dr̥ṣṭaḥ sa mayā   pātito bʰuvi dr̥śyate /31/

Verse: 32 
Halfverse: a    
evaṃ dʰarmarājasya   vadʰyamānā mahācamūḥ
   
evaṃ dʰarma-rājasya   vadʰyamānā mahā-camūḥ /
Halfverse: c    
bʰīṣmeṇātula vīryeṇa   vyaśīryata sahasradʰā
   
bʰīṣmeṇa_atula vīryeṇa   vyaśīryata sahasradʰā /32/

Verse: 33 
Halfverse: a    
prakīryata mahāsenā   śaravarṣābʰitāpitā
   
prakīryata mahā-senā   śara-varṣa_abʰitāpitā /
Halfverse: c    
paśyato vāsudevasya   pārtʰasya ca mahātmanaḥ
   
paśyato vāsudevasya   pārtʰasya ca mahātmanaḥ /33/

Verse: 34 
Halfverse: a    
yatamānāpi te vīrā   dravamāṇān mahāratʰān
   
yatamānā_api te vīrā   dravamāṇān mahā-ratʰān /
Halfverse: c    
nāśaknuvan vārayituṃ   bʰīṣma bāṇaprapīḍitāḥ
   
na_aśaknuvan vārayituṃ   bʰīṣma bāṇa-prapīḍitāḥ /34/

Verse: 35 
Halfverse: a    
mahendrasamavīryeṇa   vadʰyamānā mahācamūḥ
   
mahā_indra-sama-vīryeṇa   vadʰyamānā mahā-camūḥ /
Halfverse: c    
abʰajyata mahārāja   na ca dvau saha dʰāvataḥ
   
abʰajyata mahā-rāja   na ca dvau saha dʰāvataḥ /35/

Verse: 36 
Halfverse: a    
āviddʰa naranāgāśvaṃ   patita dʰvajakūbaram
   
āviddʰa nara-nāga_aśvaṃ   patita dʰvaja-kūbaram /
Halfverse: c    
anīkaṃ pāṇḍuputrāṇāṃ   hāhābʰūtam acetanam
   
anīkaṃ pāṇḍu-putrāṇāṃ   hāhā-bʰūtam acetanam /36/

Verse: 37 
Halfverse: a    
jagʰānātra pitā putraṃ   putraś ca pitaraṃ tatʰā
   
jagʰāna_atra pitā putraṃ   putraś ca pitaraṃ tatʰā /
Halfverse: c    
priyaṃ sakʰāyaṃ cākrande   sakʰā daivabalāt kr̥taḥ
   
priyaṃ sakʰāyaṃ ca_ākrande   sakʰā daiva-balāt kr̥taḥ /37/ <?>

Verse: 38 
Halfverse: a    
vimucya kavacān anye   pāṇḍuputrasya sainikāḥ
   
vimucya kavacān anye   pāṇḍu-putrasya sainikāḥ /
Halfverse: c    
prakīrya keśān dʰāvantaḥ   pratyadr̥śyanta bʰārata
   
prakīrya keśān dʰāvantaḥ   pratyadr̥śyanta bʰārata /38/

Verse: 39 
Halfverse: a    
tad gokulam ivodbʰrāntam   udbʰrāntaratʰayūtʰapam
   
tad go-kulam iva_udbʰrāntam   udbʰrānta-ratʰa-yūtʰapam /
Halfverse: c    
dadr̥śe pāṇḍuputrasya   sainyam ārtasvaraṃ tadā
   
dadr̥śe pāṇḍu-putrasya   sainyam ārta-svaraṃ tadā /39/

Verse: 40 
Halfverse: a    
prabʰajyamānaṃ tat sainyaṃ   dr̥ṣṭvā devakinandanaḥ
   
prabʰajyamānaṃ tat sainyaṃ   dr̥ṣṭvā devaki-nandanaḥ /
Halfverse: c    
uvāca pārtʰaṃ bībʰatsuṃ   nigr̥hya ratʰam uttamam
   
uvāca pārtʰaṃ bībʰatsuṃ   nigr̥hya ratʰam uttamam /40/ 40

Verse: 41 
Halfverse: a    
ayaṃ sa kālaḥ saṃprāptaḥ   pārtʰa yaḥ kāṅkṣitas tvayā
   
ayaṃ sa kālaḥ saṃprāptaḥ   pārtʰa yaḥ kāṅkṣitas tvayā /
Halfverse: c    
praharāsmai naravyāgʰra   na cen mohād vimuhyase
   
prahara_asmai nara-vyāgʰra   na cen mohād vimuhyase /41/

Verse: 42 
Halfverse: a    
yat tvayā katʰitaṃ vīra   purā rājñāṃ samāgame
   
yat tvayā katʰitaṃ vīra   purā rājñāṃ samāgame /
Halfverse: c    
bʰīṣmadroṇamukʰān sarvān   dʰārtarāṣṭrasya sainikān
   
bʰīṣma-droṇa-mukʰān sarvān   dʰārtarāṣṭrasya sainikān /42/

Verse: 43 
Halfverse: a    
sānubandʰān haniṣyāmi   ye māṃ yotsyanti saṃyuge
   
sa_anubandʰān haniṣyāmi   ye māṃ yotsyanti saṃyuge /
Halfverse: c    
iti tat kuru kaunteya   satyaṃ vākyam ariṃdama
   
iti tat kuru kaunteya   satyaṃ vākyam ariṃdama /43/

Verse: 44 
Halfverse: a    
bībʰatso paśya sainyaṃ svaṃ   bʰajyamānaṃ samantataḥ
   
bībʰatso paśya sainyaṃ svaṃ   bʰajyamānaṃ samantataḥ /
Halfverse: c    
dravataś ca mahīpālān   sarvān yaudʰiṣṭʰire bale
   
dravataś ca mahī-pālān   sarvān yaudʰiṣṭʰire bale /44/

Verse: 45 
Halfverse: a    
dr̥ṣṭvā hi samare bʰīṣmaṃ   vyāttānanam ivāntakam
   
dr̥ṣṭvā hi samare bʰīṣmaṃ   vyātta_ānanam iva_antakam /
Halfverse: c    
bʰayārtāḥ saṃpraṇaśyanti   siṃhaṃ kṣudramr̥gā iva
   
bʰaya_ārtāḥ saṃpraṇaśyanti   siṃhaṃ kṣudra-mr̥gā\ iva /45/ ՙ

Verse: 46 
Halfverse: a    
evam uktaḥ pratyuvāca   vāsudevaṃ dʰanaṃjayaḥ
   
evam uktaḥ pratyuvāca   vāsudevaṃ dʰanaṃjayaḥ /
Halfverse: c    
codayāśvān yato bʰīṣmo   vigāhyaitad balārṇavam
   
codaya_aśvān yato bʰīṣmo   vigāhya_etad bala_arṇavam /46/

Verse: 47 
Halfverse: a    
tato 'śvān rajataprakʰyāṃś   codayām āsa māgʰavaḥ
   
tato_aśvān rajata-prakʰyāṃś   codayām āsa māgʰavaḥ /
Halfverse: c    
yato bʰīṣmaratʰo rājan   duṣprekṣyo raśmimān iva
   
yato bʰīṣma-ratʰo rājan   duṣprekṣyo raśmimān iva /47/

Verse: 48 
Halfverse: a    
tatas tat punar āvr̥ttaṃ   yudʰiṣṭʰira balaṃ mahat
   
tatas tat punar āvr̥ttaṃ   yudʰiṣṭʰira balaṃ mahat /
Halfverse: c    
dr̥ṣṭvā pārtʰaṃ mahābāhuṃ   bʰīṣmāyodyantam āhave
   
dr̥ṣṭvā pārtʰaṃ mahā-bāhuṃ   bʰīṣmāya_udyantam āhave /48/

Verse: 49 
Halfverse: a    
tato bʰīṣmaḥ kuruśreṣṭʰaḥ   siṃhavad vinadan muhuḥ
   
tato bʰīṣmaḥ kuru-śreṣṭʰaḥ   siṃhavad vinadan muhuḥ /
Halfverse: c    
dʰanaṃjaya ratʰaṃ tūrṇaṃ   śaravarṣair avākirat
   
dʰanaṃjaya ratʰaṃ tūrṇaṃ   śara-varṣair avākirat /49/

Verse: 50 
Halfverse: a    
kṣaṇena sa ratʰas tasya   sa hayaḥ saha sāratʰiḥ
   
kṣaṇena sa ratʰas tasya   sa hayaḥ saha sāratʰiḥ /
Halfverse: c    
śaravarṣeṇa mahatā   saṃcʰanno na prakāśate
   
śara-varṣeṇa mahatā   saṃcʰanno na prakāśate /50/ 50

Verse: 51 
Halfverse: a    
vāsudevas tv asaṃbʰrānto   dʰairyam āstʰāya sattvavān
   
vāsudevas tv asaṃbʰrānto   dʰairyam āstʰāya sattvavān /
Halfverse: c    
codayām āsa tān aśvān   vitunnān bʰīṣma sāyakaiḥ
   
codayām āsa tān aśvān   vitunnān bʰīṣma sāyakaiḥ /51/

Verse: 52 
Halfverse: a    
tataḥ pārtʰo dʰanur gr̥hya   divyaṃ jaladanisvanam
   
tataḥ pārtʰo dʰanur gr̥hya   divyaṃ jalada-nisvanam /
Halfverse: c    
pātayām āsa bʰīṣmasya   dʰanuś cʰittvā tribʰiḥ śaraiḥ
   
pātayām āsa bʰīṣmasya   dʰanuś cʰittvā tribʰiḥ śaraiḥ /52/

Verse: 53 
Halfverse: a    
sa cʰinnadʰanvā kauravyaḥ   punar anyan mahad dʰanuḥ
   
sa cʰinna-dʰanvā kauravyaḥ   punar anyan mahad dʰanuḥ /
Halfverse: c    
nimeṣāntaramātreṇa   sajyaṃ cakre pitā tava
   
nimeṣa_antara-mātreṇa   sajyaṃ cakre pitā tava /53/

Verse: 54 
Halfverse: a    
vicakarṣa tato dorbʰyāṃ   dʰanur jaladanisvanam
   
vicakarṣa tato dorbʰyāṃ   dʰanur jalada-nisvanam /
Halfverse: c    
atʰāsya tad api kruddʰaś   ciccʰeda dʰanur arjunaḥ
   
atʰa_asya tad api kruddʰaś   ciccʰeda dʰanur arjunaḥ /54/

Verse: 55 
Halfverse: a    
tasya tat pūjayām āsa   lāgʰavaṃ śaṃtanoḥ sutaḥ
   
tasya tat pūjayām āsa   lāgʰavaṃ śaṃtanoḥ sutaḥ /
Halfverse: c    
sādʰu pārtʰa mahābāho   sādʰu bʰo pāṇḍunandana
   
sādʰu pārtʰa mahā-bāho   sādʰu bʰo pāṇḍu-nandana /55/

Verse: 56 
Halfverse: a    
tvayy evaitad yuktarūpaṃ   mahat karma dʰanaṃjaya
   
tvayy eva_etad yukta-rūpaṃ   mahat karma dʰanaṃjaya /
Halfverse: c    
prīto 'smi sudr̥ḍʰaṃ putra   kuru yuddʰaṃ mayā saha
   
prīto_asmi sudr̥ḍʰaṃ putra   kuru yuddʰaṃ mayā saha /56/

Verse: 57 
Halfverse: a    
iti pārtʰaṃ praśasyātʰa   pragr̥hyānyān mahad dʰanuḥ
   
iti pārtʰaṃ praśasya_atʰa   pragr̥hya_anyān mahad dʰanuḥ /
Halfverse: c    
mumoca samare vīraḥ   śarān pārtʰa ratʰaṃ prati
   
mumoca samare vīraḥ   śarān pārtʰa ratʰaṃ prati /57/

Verse: 58 
Halfverse: a    
adarśayad vāsudevo   hayayāne paraṃ balam
   
adarśayad vāsudevo   haya-yāne paraṃ balam /
Halfverse: c    
mogʰān kurvañ śarāṃs tasya   maṇḍalāny acaral lagʰu
   
mogʰān kurvan śarāṃs tasya   maṇḍalāny acaral lagʰu /58/

Verse: 59 
Halfverse: a    
tatʰāpi bʰīṣmaḥ sudr̥ḍʰaṃ   vāsudevadʰanaṃjayau
   
tatʰā_api bʰīṣmaḥ sudr̥ḍʰaṃ   vāsudeva-dʰanaṃjayau /
Halfverse: c    
vivyādʰa niśitair bāṇaiḥ   sarvagātreṣu māriṣa
   
vivyādʰa niśitair bāṇaiḥ   sarva-gātreṣu māriṣa /59/

Verse: 60 
Halfverse: a    
śuśubʰāte naravyāgʰrau   tau bʰīṣma śaravikṣatau
   
śuśubʰāte nara-vyāgʰrau   tau bʰīṣma śara-vikṣatau /
Halfverse: c    
govr̥ṣāv iva nardantau   viṣāṇollikʰitāṅkitau
   
go-vr̥ṣāv iva nardantau   viṣāṇa_ullikʰita_aṅkitau /60/ 60

Verse: 61 
Halfverse: a    
punaś cāpi susaṃkruddʰaḥ   śaraiḥ saṃnataparvabʰiḥ
   
punaś ca_api susaṃkruddʰaḥ   śaraiḥ saṃnata-parvabʰiḥ /
Halfverse: c    
kr̥ṣṇayor yudʰi saṃrabdʰo   bʰīṣmo vyāvārayad diśaḥ
   
kr̥ṣṇayor yudʰi saṃrabdʰo   bʰīṣmo vyāvārayad diśaḥ /61/ q

Verse: 62 
Halfverse: a    
vārṣṇeyaṃ ca śarais tīkṣṇaiḥ   kampayām āsa roṣitaḥ
   
vārṣṇeyaṃ ca śarais tīkṣṇaiḥ   kampayām āsa roṣitaḥ /
Halfverse: c    
muhur abʰyutsmayan bʰīṣmaḥ   prahasya svanavat tadā
   
muhur abʰyutsmayan bʰīṣmaḥ   prahasya svanavat tadā /62/

Verse: 63 
Halfverse: a    
tataḥ kr̥ṣṇas tu samare   dr̥ṣṭvā bʰīṣma parākramam
   
tataḥ kr̥ṣṇas tu samare   dr̥ṣṭvā bʰīṣma parākramam /
Halfverse: c    
saṃprekṣya ca mahābāhuḥ   pārtʰasya mr̥du yuddʰatām
   
saṃprekṣya ca mahā-bāhuḥ   pārtʰasya mr̥du yuddʰatām /63/

Verse: 64 
Halfverse: a    
bʰīṣmaṃ ca śaravarṣāṇi   sr̥jantam aniśaṃ yudʰi
   
bʰīṣmaṃ ca śara-varṣāṇi   sr̥jantam aniśaṃ yudʰi /
Halfverse: c    
pratapantam ivādityaṃ   madʰyam āsādya senayoḥ
   
pratapantam iva_ādityaṃ   madʰyam āsādya senayoḥ /64/

Verse: 65 
Halfverse: a    
varān varān vinigʰnantaṃ   pāṇḍuputrasya sainikān
   
varān varān vinigʰnantaṃ   pāṇḍu-putrasya sainikān /
Halfverse: c    
yugāntam iva kurvāṇaṃ   bʰīṣmaṃ yaudʰiṣṭʰire bale
   
yuga_antam iva kurvāṇaṃ   bʰīṣmaṃ yaudʰiṣṭʰire bale /65/

Verse: 66 
Halfverse: a    
amr̥ṣyamāṇo bʰagavān   keśavaḥ paravīrahā
   
amr̥ṣyamāṇo bʰagavān   keśavaḥ para-vīrahā /
Halfverse: c    
acintayad ameyātmā   nāsti yaudʰiṣṭʰiraṃ balam
   
acintayad ameya_ātmā   na_asti yaudʰiṣṭʰiraṃ balam /66/

Verse: 67 
Halfverse: a    
ekāhnā hi raṇe bʰīṣmo   nāśayed devadānavān
   
eka_ahnā hi raṇe bʰīṣmo   nāśayed deva-dānavān /
Halfverse: c    
kim u pāṇḍusutān yuddʰe   sa balān sa padānugān
   
kim u pāṇḍu-sutān yuddʰe   sa balān sa pada_anugān /67/

Verse: 68 
Halfverse: a    
dravate ca mahat sainyaṃ   pāṇḍavasya mahātmanaḥ
   
dravate ca mahat sainyaṃ   pāṇḍavasya mahātmanaḥ /
Halfverse: c    
ete ca kauravās tūrṇaṃ   prabʰagnān dr̥śyasomakān
   
ete ca kauravās tūrṇaṃ   prabʰagnān dr̥śya-somakān /
Halfverse: e    
ādravanti raṇe hr̥ṣṭā   harṣayantaḥ pitāmaham
   
ādravanti raṇe hr̥ṣṭā   harṣayantaḥ pitāmaham /68/

Verse: 69 
Halfverse: a    
so 'haṃ bʰīṣmaṃ nihanmy adya   pāṇḍavārtʰāya daṃśitaḥ
   
so_ahaṃ bʰīṣmaṃ nihanmy adya   pāṇḍava_artʰāya daṃśitaḥ /
Halfverse: c    
bʰāram etaṃ vineṣyāmi   pāṇḍavānāṃ mahātmanām
   
bʰāram etaṃ vineṣyāmi   pāṇḍavānāṃ mahātmanām /69/

Verse: 70 
Halfverse: a    
arjuno 'pi śarais tīkṣṇair   vadʰyamāno hi saṃyuge
   
arjuno_api śarais tīkṣṇair   vadʰyamāno hi saṃyuge /
Halfverse: c    
kartavyaṃ nābʰijānāti   raṇe bʰīṣmasya gauravāt
   
kartavyaṃ na_abʰijānāti   raṇe bʰīṣmasya gauravāt /70/ 70

Verse: 71 
Halfverse: a    
tatʰā cintayatas tasya   bʰūya eva pitāmahaḥ
   
tatʰā cintayatas tasya   bʰūya\ eva pitāmahaḥ / ՙ
Halfverse: c    
preṣayām āsa saṃkruddʰaḥ   śarān pārtʰa ratʰaṃ prati
   
preṣayām āsa saṃkruddʰaḥ   śarān pārtʰa ratʰaṃ prati /71/


Verse: 72 
Halfverse: a    
teṣāṃ bahutvād dʰi bʰr̥śaṃ śarāṇāṃ; rājñaś ca bʰīmasya tatʰāśvinoś ca
   
teṣāṃ bahutvādd^hi bʰr̥śaṃ śarāṇāṃ   rājñaś ca bʰīmasya tatʰā_aśvinoś ca /72/
Halfverse: c    
na cāntarikṣaṃ na diśo na bʰūmir; na bʰāskaro 'dr̥śyata raśmimālī
   
na ca_antarikṣaṃ na diśo na bʰūmir   na bʰāskaro_adr̥śyata raśmi-mālī / ՙ
Halfverse: e    
vavuś ca vātās tumulāḥ sadʰūmā; diśaś ca sarvāḥ kṣubʰitā babʰūvuḥ
   
vavuś ca vātās tumulāḥ sadʰūmā   diśaś ca sarvāḥ kṣubʰitā babʰūvuḥ /72/

Verse: 73 
Halfverse: a    
droṇo vikarṇo 'tʰa jayadratʰaś ca; hūri śravāḥ kr̥tavarmā kr̥paś ca
   
droṇo vikarṇo_atʰa jayad-ratʰaś ca   hūri śravāḥ kr̥ta-varmā kr̥paś ca /
Halfverse: c    
śrutāyur ambaṣṭʰa patiś ca rājā; vindānuvindau ca sudakṣiṇaś ca
   
śruta_āyur ambaṣṭʰa patiś ca rājā   vinda_anuvindau ca sudakṣiṇaś ca /73/

Verse: 74 
Halfverse: a    
prācyāś ca sauvīragaṇāś ca sarve; vasātayaḥ kṣudraka mālavaś ca
   
prācyāś ca sauvīra-gaṇāś ca sarve   vasātayaḥ kṣudraka mālavaś ca /
Halfverse: c    
kirīṭinaṃ tvaramāṇābʰisasrur; nideśagāḥ śāṃtanavasya rājñaḥ
   
kirīṭinaṃ tvaramāṇā_abʰisasrur   nideśagāḥ śāṃtanavasya rājñaḥ /74/ ՙ

Verse: 75 
Halfverse: a    
taṃ vājipādāta ratʰaugʰajālair; anekasāhasra śatair dadārśa
   
taṃ vāji-pādāta ratʰa_ogʰa-jālair   aneka-sāhasra śatair dadārśa /
Halfverse: c    
kirīṭinaṃ saṃparivāryamāṇaṃ; śiner naptā vāraṇayūtʰapaiś ca
   
kirīṭinaṃ saṃparivāryamāṇaṃ   śiner naptā vāraṇa-yūtʰapaiś ca /75/

Verse: 76 
Halfverse: a    
tatas tu dr̥ṣṭvārjuna vāsudevau; padātināgāśvaratʰaiḥ samantāt
   
tatas tu dr̥ṣṭvā_arjuna vāsudevau   padāti-nāga_aśva-ratʰaiḥ samantāt /
Halfverse: c    
abʰidrutau śastrabʰr̥tāṃ variṣṭʰau; śinipravīro 'bʰisasāra tūrṇam
   
abʰidrutau śastrabʰr̥tāṃ variṣṭʰau   śinipravīro_abʰisasāra tūrṇam /76/

Verse: 77 
Halfverse: a    
sa tāny anīkāni mahādʰanuṣmāñ; śini pravīraḥ sahasābʰipatya
   
sa tāny anīkāni mahā-dʰanuṣmāñ   śini pravīraḥ sahasā_abʰipatya /
Halfverse: c    
cakāra sāhāyyam atʰārjunasya; viṣṇur yatʰā vr̥traniṣūdanasya
   
cakāra sāhāyyam atʰa_arjunasya   viṣṇur yatʰā vr̥tra-niṣūdanasya /77/ ՙ

Verse: 78 
Halfverse: a    
viśīrṇanāgāśvaratʰadʰvajaugʰaṃ; bʰīṣmeṇa vitrāsitasarvayodʰam
   
viśīrṇa-nāga_aśva-ratʰa-dʰvaja_ogʰaṃ   bʰīṣmeṇa vitrāsita-sarva-yodʰam /
Halfverse: c    
yudʰiṣṭʰirānīkam abʰidravantaṃ; provāca saṃdr̥śya śini pravīraḥ
   
yudʰiṣṭʰira_anīkam abʰidravantaṃ   provāca saṃdr̥śya śini pravīraḥ /78/

Verse: 79 
Halfverse: a    
kva kṣatriyā yāsyatʰa naiṣa dʰarmaḥ; satāṃ purastāt katʰitaḥ purāṇaiḥ
   
kva kṣatriyā yāsyatʰa na_eṣa dʰarmaḥ   satāṃ purastāt katʰitaḥ purāṇaiḥ / <?>
Halfverse: c    
māṃ svāṃ pratijñāṃ jahata pravīrāḥ; svaṃ vīra dʰarmaṃ paripālayadʰvam
   
māṃ svāṃ pratijñāṃ jahata pravīrāḥ   svaṃ vīra dʰarmaṃ paripālayadʰvam /79/

Verse: 80 
Halfverse: a    
tān vāsavān antarajo niśamya; narendra mukʰyān dravataḥ samantāt
   
tān vāsavān antarajo niśamya   nara_indra mukʰyān dravataḥ samantāt /
Halfverse: c    
pārtʰasya dr̥ṣṭvā mr̥duyad dʰatāṃ ca; bʰīṣmaṃ ca saṃkʰye samudīryamāṇam
   
pārtʰasya dr̥ṣṭvā mr̥duyadd^hatāṃ ca   bʰīṣmaṃ ca saṃkʰye samudīryamāṇam /80/ 80<?>

Verse: 81 
Halfverse: a    
amr̥ṣyamāṇaḥ sa tato mahātmā; yaśasvinaṃ sarvadaśārha bʰartā
   
amr̥ṣyamāṇaḥ sa tato mahātmā   yaśasvinaṃ sarva-daśārha bʰartā /
Halfverse: c    
uvāca śaineyam abʰipraśaṃsan; dr̥ṣṭvā kurūn āpatataḥ samantāt
   
uvāca śaineyam abʰipraśaṃsan   dr̥ṣṭvā kurūn āpatataḥ samantāt /81/

Verse: 82 
Halfverse: a    
ye yānti yāntv eva śini pravīra; ye 'pi stʰitāḥ sātvata te 'pi yāntu
   
ye yānti yāntv eva śini pravīra   ye_api stʰitāḥ sātvata te_api yāntu /
Halfverse: c    
bʰīṣmaṃ ratʰāt paśya nipātyamānaṃ; droṇaṃ ca saṃkʰye sagaṇaṃ mayādya
   
bʰīṣmaṃ ratʰāt paśya nipātyamānaṃ   droṇaṃ ca saṃkʰye sagaṇaṃ mayā_adya /82/

Verse: 83 
Halfverse: a    
nāsau ratʰaḥ sātvata kauravāṇāṃ; kruddʰasya mucyeta raṇe 'dya kaś cit
   
na_asau ratʰaḥ sātvata kauravāṇāṃ   kruddʰasya mucyeta raṇe_adya kaścit /
Halfverse: c    
tasmād ahaṃ gr̥hya ratʰāṅgam ugraṃ; prāṇaṃ hariṣyāmi mahāvratasya
   
tasmāt ahaṃ gr̥hya ratʰa_aṅgam ugraṃ   prāṇaṃ hariṣyāmi mahā-vratasya /83/

Verse: 84 
Halfverse: a    
nihatya bʰīṣmaṃ sagaṇaṃ tatʰājau; droṇaṃ ca śaineya ratʰapravīram
   
nihatya bʰīṣmaṃ sagaṇaṃ tatʰājau   droṇaṃ ca śaineya ratʰapravīram /
Halfverse: c    
prītiṃ kariṣyāmi dʰanaṃjayasya; rājñaś ca bʰīmasya tatʰāśvinoś ca
   
prītiṃ kariṣyāmi dʰanaṃjayasya   rājñaś ca bʰīmasya tatʰā_aśvinoś ca /84/

Verse: 85 
Halfverse: a    
nihyatya sarvān dʰr̥tarāṣṭra putrāṃs; tat pakṣiṇo ye ca narendra mukʰyāḥ
   
nihyatya sarvān dʰr̥tarāṣṭra putrāṃs   tat pakṣiṇo ye ca nara_indra mukʰyāḥ /
Halfverse: c    
rājyena rājānam ajātaśatruṃ; saṃpādayiṣyāmy aham adya hr̥ṣṭaḥ
   
rājyena rājānam ajāta-śatruṃ   saṃpādayiṣyāmy aham adya hr̥ṣṭaḥ /85/

Verse: 86 
Halfverse: a    
tataḥ sunābʰaṃ vasudeva putraḥ; sūryaprabʰaṃ vajrasamaprabʰāvam
   
tataḥ sunābʰaṃ vasudeva putraḥ   sūrya-prabʰaṃ vajra-sama-prabʰāvam /
Halfverse: c    
kṣurāntam udyamya bʰujena cakraṃ; ratʰād avaplutya visr̥jya vāhān
   
kṣura_antam udyamya bʰujena cakraṃ   ratʰād avaplutya visr̥jya vāhān /86/

Verse: 87 
Halfverse: a    
saṃkampayan gāṃ caraṇair mahātmā; vegena kr̥ṣṇaḥ prasasāra bʰīṣmam
   
saṃkampayan gāṃ caraṇair mahātmā   vegena kr̥ṣṇaḥ prasasāra bʰīṣmam /
Halfverse: c    
mahāndʰam ājau samudīrṇadarpaḥ; siṃho jigʰāṃsann iva vāraṇendram
   
mahā_andʰam ājau samudīrṇa-darpaḥ   siṃho jigʰāṃsann iva vāraṇa_indram /87/

Verse: 88 
Halfverse: a    
so 'bʰyadravad bʰīṣmam anīkamadʰye; kruddʰo mahendrāvarajaḥ pramātʰī
   
so_abʰyadravad bʰīṣmam anīka-madʰye   kruddʰo mahā_indra_avarajaḥ pramātʰī /
Halfverse: c    
vyālambi pītānta paṭaś cakāśe; gʰano yatʰā kʰe 'cirabʰā pinaddʰaḥ
   
vyālambi pīta_anta paṭaś cakāśe   gʰano yatʰā kʰe_acira-bʰā pinaddʰaḥ /88/ <?>

Verse: 89 
Halfverse: a    
sudarśanaṃ cāsya rarāja śaures; tac cakrapadmaṃ subʰujoru nālam
   
sudarśanaṃ ca_asya rarāja śaures   tac cakra-padmaṃ subʰuja_ūru nālam /
Halfverse: c    
yatʰādi padmaṃ taruṇārkavarṇaṃ; rarāja nārāyaṇa nābʰijātam
   
yatʰā_ādi padmaṃ taruṇa_arka-varṇaṃ   rarāja nārāyaṇa nābʰijātam /89/

Verse: 90 
Halfverse: a    
tat kr̥ṣṇa kopodaya sūryabuddʰaṃ; kṣurānta tīkṣṇāgra sujātapatram
   
tat kr̥ṣṇa kopa_udaya sūrya-buddʰaṃ   kṣura_anta tīkṣṇa_agra sujāta-patram /
Halfverse: c    
tasyaiva dehoru sahaḥ prarūḍʰaṃ; rarāja nārāyaṇa bāhunālam
   
tasya_eva deha_ūru sahaḥ prarūḍʰaṃ   rarāja nārāyaṇa bāhu-nālam /90/ 90

Verse: 91 
Halfverse: a    
tam āttacakraṃ praṇadantam uccaiḥ; kruddʰaṃ mahendrāvarajaṃ samīkṣya
   
tam ātta-cakraṃ praṇadantam uccaiḥ   kruddʰaṃ mahā_indra_avarajaṃ samīkṣya /
Halfverse: c    
sarvāṇi bʰūtāni bʰr̥śaṃ vineduḥ; kṣayaṃ kurūṇām iti cintayitvā
   
sarvāṇi bʰūtāni bʰr̥śaṃ vineduḥ   kṣayaṃ kurūṇām iti cintayitvā /91/

Verse: 92 
Halfverse: a    
sa vāsudevaḥ prahr̥hīta cakraḥ; saṃvartayiṣyann iva jīvalokam
   
sa vāsudevaḥ prahr̥hīta cakraḥ   saṃvartayiṣyann iva jīva-lokam /
Halfverse: c    
abʰyutpatam̐l lokagurur babʰāse; bʰūtāni dʰakṣyann iva kālavahniḥ
   
abʰyutpatam̐l loka-gurur babʰāse   bʰūtāni dʰakṣyann iva kāla-vahniḥ /92/

Verse: 93 
Halfverse: a    
tam āpatantaṃ pragr̥hītacakraṃ; samīkṣya devaṃ dvipadāṃ variṣṭʰam
   
tam āpatantaṃ pragr̥hīta-cakraṃ   samīkṣya devaṃ dvipadāṃ variṣṭʰam /
Halfverse: c    
asaṃbʰramāt kārmukabāṇapāṇī; ratʰe stʰitaḥ śāṃtanavo 'bʰyuvāca
   
asaṃbʰramāt kārmuka-bāṇa-pāṇī   ratʰe stʰitaḥ śāṃtanavo_abʰyuvāca /93/

Verse: 94 
Halfverse: a    
ehy ehi deveśa jagannivāsa; namo 'stu te śārṅgaratʰāṅgapāṇe
   
ehy ehi deva_īśa jagan-nivāsa   namo_astu te śārṅga-ratʰa_aṅga-pāṇe /
Halfverse: c    
prasahya māṃ pātaya lokanātʰa; ratʰottamād bʰūtaśaraṇya saṃkʰye
   
prasahya māṃ pātaya loka-nātʰa   ratʰa_uttamād bʰūta-śaraṇya saṃkʰye /94/

Verse: 95 
Halfverse: a    
tvayā hatasyeha mamādya kr̥ṣṇa; śreyaḥ parasminn iha caiva loke
   
tvayā hatasya_iha mama_adya kr̥ṣṇa   śreyaḥ parasminn iha ca_eva loke /
Halfverse: c    
saṃbʰāvito 'smy andʰakavr̥ṣṇinātʰa; lokais tribʰir vīra tavābʰiyānāt
   
saṃbʰāvito_asmy andʰaka-vr̥ṣṇi-nātʰa   lokais tribʰir vīra tava_abʰiyānāt /95/

Verse: 96 
Halfverse: a    
ratʰād avaplutya tatas tvarāvān; pārtʰo 'py anudrutya yadupravīram
   
ratʰād avaplutya tatas tvarāvān   pārtʰo_apy anudrutya yadu-pravīram /
Halfverse: c    
jagrāha pīnottama lambabāhuṃ; bāhvor hariṃ vyāyatapīnabāhuḥ
   
jagrāha pīna_uttama lamba-bāhuṃ   bāhvor hariṃ vyāyata-pīna-bāhuḥ /96/

Verse: 97 
Halfverse: a    
nigr̥hyamāṇaś ca tadādi devo; bʰr̥śaṃ sa roṣaḥ kila nāma yogī
   
nigr̥hyamāṇaś ca tadā_ādi devo   bʰr̥śaṃ sa roṣaḥ kila nāma yogī /
Halfverse: c    
ādāya vegena jagāma viṣṇur; jiṣṇuṃ mahāvāta ivaika vr̥kṣam
   
ādāya vegena jagāma viṣṇur   jiṣṇuṃ mahā-vāta\ iva_eka vr̥kṣam /97/ ՙ

Verse: 98 
Halfverse: a    
pārtʰas tu viṣṭabʰya balena pādau; bʰīṣmāntikaṃ tūrṇam abʰidravantam
   
pārtʰas tu viṣṭabʰya balena pādau   bʰīṣma_antikaṃ tūrṇam abʰidravantam /
Halfverse: c    
balān nijagrāha kirīṭamālī; pade 'tʰa rājan daśame katʰaṃ cit
   
balān nijagrāha kirīṭa-mālī   pade_atʰa rājan daśame katʰaṃcit /98/

Verse: 99 
Halfverse: a    
avastʰitaṃ ca praṇipatya kr̥ṣṇaṃ; prīto 'rjunaḥ kāñcanacitramālī
   
avastʰitaṃ ca praṇipatya kr̥ṣṇaṃ   prīto_arjunaḥ kāñcana-citra-mālī /
Halfverse: c    
uvāca kopaṃ pratisaṃhareti; gatir bʰavān keśava pāṇḍavānām
   
uvāca kopaṃ pratisaṃhara_iti   gatir bʰavān keśava pāṇḍavānām /99/

Verse: 100 
Halfverse: a    
na hāsyate karma yatʰā pratijñaṃ; putraiḥ śape keśava sodaraiś ca
   
na hāsyate karma yatʰā pratijñaṃ   putraiḥ śape keśava sodaraiś ca /
Halfverse: c    
antaṃ kariṣyāmi yatʰā kurūṇāṃ; tvayāham indrānuja saṃprayuktaḥ
   
antaṃ kariṣyāmi yatʰā kurūṇāṃ   tvayā_aham indra_anuja saṃprayuktaḥ /100/ 100

Verse: 101 
Halfverse: a    
tataḥ pratijñāṃ samayaṃ ca tasmai; janārdanaḥ prītamanā niśamya
   
tataḥ pratijñāṃ samayaṃ ca tasmai   janārdanaḥ prīta-manā niśamya /
Halfverse: c    
stʰitaḥ priye kaurava sattamasya; ratʰaṃ sa cakraḥ punar āruroha
   
stʰitaḥ priye kaurava sattamasya   ratʰaṃ sa cakraḥ punar āruroha /101/

Verse: 102 
Halfverse: a    
sa tān abʰīṣūn punar ādadānaḥ; pragr̥hya śaṅkʰaṃ dviṣatāṃ nihantā
   
sa tān abʰīṣūn punar ādadānaḥ   pragr̥hya śaṅkʰaṃ dviṣatāṃ nihantā /
Halfverse: c    
vinādayām āsa tato diśaś ca; sa pāñcajanyasya raveṇa śauriḥ
   
vinādayām āsa tato diśaś ca   sa pāñcajanyasya raveṇa śauriḥ /102/

Verse: 103 
Halfverse: a    
vyāviddʰaniṣkāṅgadakuṇḍalaṃ taṃ; rajo vikīrṇāś cita pakṣma netram {!}
   
vyāviddʰa-niṣka_aṅgada-kuṇḍalaṃ taṃ   rajo vikīrṇāś cita pakṣma netram / {!}
Halfverse: c    
viśuddʰadaṃṣṭraṃ pragr̥hītaśaṅkʰaṃ; vicukruśuḥ prekṣya kurupravīrāḥ
   
viśuddʰa-daṃṣṭraṃ pragr̥hīta-śaṅkʰaṃ   vicukruśuḥ prekṣya kuru-pravīrāḥ /103/

Verse: 104 
Halfverse: a    
mr̥daṅgabʰerī paṭahapraṇādā; nemisvanā dundubʰinisvanāś ca
   
mr̥daṅga-bʰerī paṭaha-praṇādā   nemi-svanā dundubʰi-nisvanāś ca /
Halfverse: c    
sa siṃhanādāś ca babʰūvur ugrāḥ; sarveṣv anīkeṣu tataḥ kurūṇām
   
sa siṃha-nādāś ca babʰūvur ugrāḥ   sarveṣv anīkeṣu tataḥ kurūṇām /104/

Verse: 105 
Halfverse: a    
gāṇḍīva gʰoṣaḥ stanayitnu kalpo; jagāma pārtʰasya nabʰo diśaś ca
   
gāṇḍīva gʰoṣaḥ stanayitnu kalpo   jagāma pārtʰasya nabʰo diśaś ca /
Halfverse: c    
jagmuś ca bāṇā vimalāḥ prasannāḥ; sarvā diśaḥ pāṇḍava cāpamuktāḥ
   
jagmuś ca bāṇā vimalāḥ prasannāḥ   sarvā diśaḥ pāṇḍava cāpa-muktāḥ /105/

Verse: 106 
Halfverse: a    
taṃ kauravāṇām adʰipo balena; bʰīṣmeṇa bʰūriśravasā ca sārdʰam
   
taṃ kauravāṇām adʰipo balena   bʰīṣmeṇa bʰūri-śravasā ca sārdʰam /
Halfverse: c    
abʰyudyayāv udyatabāṇapāṇiḥ; kakṣaṃ didʰakṣann iva dʰūmaketuḥ
   
abʰyudyayāv udyata-bāṇa-pāṇiḥ   kakṣaṃ didʰakṣann iva dʰūma-ketuḥ /106/

Verse: 107 
Halfverse: a    
atʰārjunāya prajahāra bʰallān; bʰūriśravāḥ sapta suvarṇapuṅkʰān
   
atʰa_arjunāya prajahāra bʰallān   bʰūri-śravāḥ sapta suvarṇa-puṅkʰān /
Halfverse: c    
duryodʰanas tomaram ugravegaṃ; śalyo gadāṃ śāṃtanavaś ca śaktim
   
duryodʰanas tomaram ugra-vegaṃ   śalyo gadāṃ śāṃtanavaś ca śaktim /107/

Verse: 108 
Halfverse: a    
sa saptabʰiḥ saptaśarapravekān; saṃvārya bʰūriśravasā visr̥ṣṭān
   
sa saptabʰiḥ sapta-śara-pravekān   saṃvārya bʰūri-śravasā visr̥ṣṭān /
Halfverse: c    
śitena duryodʰana bāhumuktaṃ; kṣureṇa tat tomaram unmamātʰa
   
śitena duryodʰana bāhu-muktaṃ   kṣureṇa tat tomaram unmamātʰa /108/

Verse: 109 
Halfverse: a    
tataḥ śubʰām āpatatīṃ sa śaktiṃ; vidyutprabʰāṃ śāṃtanavena muktām
   
tataḥ śubʰām āpatatīṃ sa śaktiṃ   vidyut-prabʰāṃ śāṃtanavena muktām /
Halfverse: c    
gadāṃ ca madrādʰipa bāhumuktāṃ; dvābʰyāṃ śarābʰyāṃ nicakarta vīraḥ
   
gadāṃ ca madra_adʰipa bāhu-muktāṃ   dvābʰyāṃ śarābʰyāṃ nicakarta vīraḥ /109/

Verse: 110 
Halfverse: a    
tato bʰujābʰyāṃ balavad vikr̥ṣya; citraṃ dʰanur gāṇḍivam aprameyam
   
tato bʰujābʰyāṃ balavad vikr̥ṣya   citraṃ dʰanur gāṇḍivam aprameyam /
Halfverse: c    
māhendram astraṃ vidʰivat sugʰoraṃ; prāduś cakārādbʰutam antarikṣe
   
māhendram astraṃ vidʰivat sugʰoraṃ   prāduś cakāra_adbʰutam antarikṣe /110/ 110

Verse: 111 
Halfverse: a    
tenottamāstreṇa tato mahātmā; sarvāṇy anīkāni mahādʰanuṣmān
   
tena_uttama_astreṇa tato mahātmā   sarvāṇy anīkāni mahā-dʰanuṣmān /
Halfverse: c    
śaraugʰajālair vimalāgnivarṇair; nivārayām āsa kirīṭamālī
   
śara_ogʰa-jālair vimala_agni-varṇair   nivārayām āsa kirīṭa-mālī /111/

Verse: 112 
Halfverse: a    
śilīmukʰāḥ pārtʰa dʰanuḥ pramuktā; ratʰān dʰvajāgrāṇi dʰanūṃṣi bahūn
   
śilī-mukʰāḥ pārtʰa dʰanuḥ pramuktā   ratʰān dʰvaja_agrāṇi dʰanūṃṣi bahūn / q
Halfverse: c    
nikr̥tya dehān viviśuḥ pareṣāṃ; narendra nāgendra turaṃgamāṇām
   
nikr̥tya dehān viviśuḥ pareṣāṃ   nara_indra nāga_indra turaṃgamāṇām /112/

Verse: 113 
Halfverse: a    
tato diśaś cānudiśaś ca pārtʰaḥ; śaraiḥ sudʰārair niśitair vitatya
   
tato diśaś ca_anudiśaś ca pārtʰaḥ   śaraiḥ sudʰārair niśitair vitatya /
Halfverse: c    
gāṇḍīva śabdena manāṃsi teṣāṃ; kirīṭamālī vyatʰayāṃ cakāra
   
gāṇḍīva śabdena manāṃsi teṣāṃ   kirīṭa-mālī vyatʰayāṃ cakāra /113/

Verse: 114 
Halfverse: a    
tasmiṃs tatʰā gʰoratame pravr̥tte; śaṅkʰasvanā dundubʰinisvanāś ca
   
tasmiṃs tatʰā gʰoratame pravr̥tte   śaṅkʰa-svanā dundubʰi-nisvanāś ca /
Halfverse: c    
antarhitā gāṇḍiva nisvanena; bʰabʰūvur ugrāś ca raṇapraṇādāḥ
   
antar-hitā gāṇḍiva nisvanena   bʰabʰūvur ugrāś ca raṇa-praṇādāḥ /114/

Verse: 115 
Halfverse: a    
gāṇḍiva śabdaṃ tam atʰo viditvā; virāṭa rājapramukʰā nr̥vīrāḥ
   
gāṇḍiva śabdaṃ tam atʰo viditvā   virāṭa rāja-pramukʰā nr̥-vīrāḥ /
Halfverse: c    
pāñcālarājo drupadaś ca vīras; taṃ deśam ājagmur adīnasattvāḥ
   
pāñcāla-rājo drupadaś ca vīras   taṃ deśam ājagmur adīna-sattvāḥ /115/

Verse: 116 
Halfverse: a    
sarvāṇi sainyāni tu tāvakāni; yato yato gāṇḍivajaḥ praṇādaḥ
   
sarvāṇi sainyāni tu tāvakāni   yato yato gāṇḍivajaḥ praṇādaḥ /
Halfverse: c    
tatas tataḥ saṃnatim eva jagmur; na taṃ pratīpo 'bʰisasāra kaś cit
   
tatas tataḥ saṃnatim eva jagmur   na taṃ pratīpo_abʰisasāra kaścit /116/

Verse: 117 
Halfverse: a    
tasmin sugʰore nr̥pa saṃprahāre; hatāḥ pravīrāḥ sa ratʰāḥ sa sūtāḥ
   
tasmin sugʰore nr̥pa saṃprahāre   hatāḥ pravīrāḥ sa ratʰāḥ sa sūtāḥ /
Halfverse: c    
gajāś ca nārācanipātataptā; mahāpatākāḥ śubʰarukmakakṣyāḥ
   
gajāś ca nārāca-nipāta-taptā   mahā-patākāḥ śubʰa-rukma-kakṣyāḥ /117/

Verse: 118 
Halfverse: a    
parītasattvāḥ sahasā nipetuḥ; kirīṭinā bʰinnatanutra kāyāḥ
   
parīta-sattvāḥ sahasā nipetuḥ   kirīṭinā bʰinna-tanutra kāyāḥ /
Halfverse: c    
dr̥ḍʰāhatā patribʰir ugravegaiḥ; pārtʰena bʰallair niśitaiḥ śitāgraiḥ
   
dr̥ḍʰa_āhatā patribʰir ugra-vegaiḥ   pārtʰena bʰallair niśitaiḥ śita_agraiḥ /118/

Verse: 119 
Halfverse: a    
nikr̥ttayantrā nihatendra kīlā; dʰvajā mahānto dʰvajinī mukʰeṣu
   
nikr̥tta-yantrā nihata_indra kīlā   dʰvajā mahānto dʰvajinī mukʰeṣu /
Halfverse: c    
padātisaṃgʰāś ca ratʰāś ca saṃkʰye; hayāś ca nāgāś ca dʰanaṃjayena
   
padāti-saṃgʰāś ca ratʰāś ca saṃkʰye   hayāś ca nāgāś ca dʰanaṃjayena /119/

Verse: 120 
Halfverse: a    
bāṇāhatās tūrṇam apetasattvā; viṣṭabʰya gātrāṇi nipetur urvyām
   
bāṇa_āhatās tūrṇam apeta-sattvā   viṣṭabʰya gātrāṇi nipetur urvyām /
Halfverse: c    
aindreṇa tenāstra vareṇa rājan; mahāhave bʰinnatanutra dehāḥ
   
aindreṇa tena_astra vareṇa rājan   mahā_āhave bʰinna-tanutra dehāḥ /120/ 120

Verse: 121 
Halfverse: a    
tataḥ śaraugʰair niśitaiḥ kirīṭinā; nr̥deha śastrakṣata lohitodā
   
tataḥ śara_ogʰair niśitaiḥ kirīṭinā   nr̥deha śastra-kṣata lohita_udā / q
Halfverse: c    
nadī sugʰorā naradehapʰenā; pravartitā tatra raṇājire vai
   
nadī sugʰorā nara-deha-pʰenā   pravartitā tatra raṇa_ājire vai /121/

Verse: 122 
Halfverse: a    
vegena sātīva pr̥tʰu pravāhā; prasusrutā bʰairavārāva rūpā
   
vegena _atīva pr̥tʰu pravāhā   prasusrutā bʰairava_ārāva rūpā /
Halfverse: c    
paretanāgāśvaśarīrarodʰā; narāntra majjā bʰr̥ta māṃsapaṅkā
   
pareta-nāga_aśva-śarīra-rodʰā   nara_antra majjā bʰr̥ta māṃsa-paṅkā /122/

Verse: 123 
Halfverse: a    
prabʰūtarakṣogaṇabʰūtasevitā; śiraḥ kapālākula keśaśādvalā
   
prabʰūta-rakṣo-gaṇa-bʰūta-sevitā   śiraḥ kapāla_ākula keśa-śādvalā /
Halfverse: c    
śarīrasaṃgʰāta sahasravāhinī; viśīrṇanānā kavacormi saṃkulā
   
śarīra-saṃgʰāta sahasra-vāhinī   viśīrṇa-nānā kavaca_ūrmi saṃkulā /123/

Verse: 124 
Halfverse: a    
narāśvanāgāstʰi nikr̥ttaśarkarā; vināśapātālavatī bʰayāvahā
   
nara_aśva-nāga_astʰi nikr̥tta-śarkarā   vināśa-pātālavatī bʰaya_āvahā /
Halfverse: c    
tāṃ kaṅkamālāvr̥ta gr̥dʰrakahvaiḥ; kravyādasaṃgʰaiś ca tarakṣubʰiś ca
   
tāṃ kaṅka-mālā_āvr̥ta gr̥dʰra-kahvaiḥ   kravya_ada-saṃgʰaiś ca tarakṣubʰiś ca /124/

Verse: 125 
Halfverse: a    
upeta kūlāṃ dadr̥śuḥ samantāt; krūrāṃ mahāvaitaraṇī prakāśām
   
upeta kūlāṃ dadr̥śuḥ samantāt   krūrāṃ mahā-vaitaraṇī prakāśām /
Halfverse: c    
pravartitām arjuna bāṇasaṃgʰair; medo vasāsr̥k pravahāṃ subʰīmām
   
pravartitām arjuna bāṇa-saṃgʰair   medo vasā_asr̥k pravahāṃ subʰīmām /125/

Verse: 126 
Halfverse: a    
te cedipāñcāla karūṣa matsyāḥ; pārtʰāś ca sarve sahitāḥ praṇeduḥ
   
te cedi-pāñcāla karūṣa matsyāḥ   pārtʰāś ca sarve sahitāḥ praṇeduḥ /
Halfverse: c    
vitrāsya senāṃ dʰvajinīpatīnāṃ; siṃho mr̥gāṇām iva yūtʰasaṃgʰān
   
vitrāsya senāṃ dʰvajinī-patīnāṃ   siṃho mr̥gāṇām iva yūtʰa-saṃgʰān /
Halfverse: e    
vinedatus tāv atiharṣa yuktau; gāṇḍīva dʰanvā ca janārdanaś ca
   
vinedatus tāv atiharṣa yuktau   gāṇḍīva dʰanvā ca janārdanaś ca /126/

Verse: 127 
Halfverse: a    
tato raviṃ saṃhr̥taraśmijālaṃ; dr̥ṣṭvā bʰr̥śaṃ śastraparikṣatāṅgāḥ
   
tato raviṃ saṃhr̥ta-raśmi-jālaṃ   dr̥ṣṭvā bʰr̥śaṃ śastra-parikṣata_aṅgāḥ /
Halfverse: c    
tad aindram astraṃ vitataṃ sugʰoram; asahyam udvīkṣya yugāntakalpam
   
tad aindram astraṃ vitataṃ sugʰoram   asahyam udvīkṣya yuga_anta-kalpam /127/

Verse: 128 
Halfverse: a    
atʰāpayānaṃ kuravaḥ sa bʰīṣmāḥ; sa droṇa duryodʰana bāhlikāś ca
   
atʰa_apayānaṃ kuravaḥ sa bʰīṣmāḥ   sa droṇa duryodʰana bāhlikāś ca /
Halfverse: c    
cakrur niśāṃ saṃdʰi gatāṃ samīkṣya; vibʰāvasor lohitarājiyuktām
   
cakrur niśāṃ saṃdʰi gatāṃ samīkṣya   vibʰāvasor lohita-rājiyuktām /128/

Verse: 129 
Halfverse: a    
avāpya kīrtiṃ ca yaśaś ca loke; vijitya śatrūṃś ca dʰanaṃjayo 'pi
   
avāpya kīrtiṃ ca yaśaś ca loke   vijitya śatrūṃś ca dʰanaṃjayo_api /
Halfverse: c    
yayau narendraiḥ saha sodaraiś ca; samāptakarmā śibiraṃ niśāyām
   
yayau nara_indraiḥ saha sodaraiś ca   samāpta-karmā śibiraṃ niśāyām /
Halfverse: e    
tataḥ prajajñe tumulaḥ kurūṇāṃ; niśāmukʰe gʰorataraḥ praṇādaḥ
   
tataḥ prajajñe tumulaḥ kurūṇāṃ   niśā-mukʰe gʰorataraḥ praṇādaḥ /129/

Verse: 130 
Halfverse: a    
raṇe ratʰānām ayutaṃ nihatya; hatā gajāḥ saptaśatārjunena
   
raṇe ratʰānām ayutaṃ nihatya   hatā gajāḥ sapta-śata_arjunena /
Halfverse: c    
prācyāś ca sauvīragaṇāś ca sarve; nipātitāḥ kṣudraka mālavāś ca
   
prācyāś ca sauvīra-gaṇāś ca sarve   nipātitāḥ kṣudraka mālavāś ca /
Halfverse: e    
mahat kr̥taṃ karma dʰanaṃjayena; kartuṃ yatʰā nārhati kaś cid anyaḥ
   
mahat kr̥taṃ karma dʰanaṃjayena   kartuṃ yatʰā na_arhati kaścid anyaḥ /130/ 130

Verse: 131 
Halfverse: a    
śrutāyur ambaṣṭʰa patiś ca rājā; tatʰaiva durmarṣaṇa citrasenau
   
śruta_āyur ambaṣṭʰa patiś ca rājā   tatʰaiva durmarṣaṇa citra-senau /
Halfverse: c    
droṇaḥ kr̥paḥ saindʰava bāhlikau ca; bʰūriśravāḥ śalya śalau ca rājan
   
droṇaḥ kr̥paḥ saindʰava bāhlikau ca   bʰūri-śravāḥ śalya śalau ca rājan /
Halfverse: e    
svabāhuvīryeṇa jitāḥ sa bʰīṣmāḥ; kirīṭinā lokamahāratʰena
   
sva-bāhu-vīryeṇa jitāḥ sa bʰīṣmāḥ   kirīṭinā loka-mahā-ratʰena /131/

Verse: 132 
Halfverse: a    
iti bruvantaḥ śibirāṇi jagmuḥ; sarve gaṇā bʰārata ye tvadīyāḥ
   
iti bruvantaḥ śibirāṇi jagmuḥ   sarve gaṇā bʰārata ye tvadīyāḥ /
Halfverse: c    
ulkā sahasraiś ca susaṃpradīptair; vibʰrājamānaiś ca tatʰā pradīpaiḥ
   
ulkā sahasraiś ca susaṃpradīptair   vibʰrājamānaiś ca tatʰā pradīpaiḥ /
Halfverse: e    
kirīṭivitrāsitasarvayodʰā; cakre niveśaṃ dʰvajinī kurūṇām
   
kirīṭi-vitrāsita-sarva-yodʰā   cakre niveśaṃ dʰvajinī kurūṇām /132/ (E)132



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.