TITUS
Mahabharata
Part No. 914
Previous part

Chapter: 54 
Adhyāya 54


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
tatas te pārtʰivāḥ kruddʰāḥ   pʰalgunaṃ vīkṣya saṃyuge
   
tatas te pārtʰivāḥ kruddʰāḥ   pʰalgunaṃ vīkṣya saṃyuge /
Halfverse: c    
ratʰair anekasāhasraiḥ   samantāt paryavārayan
   
ratʰair aneka-sāhasraiḥ   samantāt paryavārayan /1/

Verse: 2 
Halfverse: a    
atʰainaṃ ratʰavr̥ndena   koṣṭakī kr̥tyabʰārata
   
atʰa_enaṃ ratʰa-vr̥ndena   koṣṭakī kr̥tya-bʰārata /
Halfverse: c    
śaraiḥ subahu sāhasraiḥ   samantād abʰyavārayan
   
śaraiḥ subahu sāhasraiḥ   samantād abʰyavārayan /2/

Verse: 3 
Halfverse: a    
śaktīś ca vimalās tīkṣṇā   gadāś ca parigʰaiḥ saha
   
śaktīś ca vimalās tīkṣṇā   gadāś ca parigʰaiḥ saha /
Halfverse: c    
prāsān paraśvadʰāṃś caiva   mudgarān musalān api
   
prāsān paraśvadʰāṃś caiva   mudgarān musalān api /
Halfverse: e    
cikṣipuḥ samare kruddʰāḥ   pʰalgunasya ratʰaṃ prati
   
cikṣipuḥ samare kruddʰāḥ   pʰalgunasya ratʰaṃ prati /3/

Verse: 4 
Halfverse: a    
śastrāṇām atʰa tāṃ vr̥ṣṭiṃ   śalabʰānām ivāyatim
   
śastrāṇām atʰa tāṃ vr̥ṣṭiṃ   śalabʰānām iva_āyatim /
Halfverse: c    
rurodʰa sarvataḥ pārtʰaḥ   śaraiḥ kanakabʰūṣaṇaiḥ
   
rurodʰa sarvataḥ pārtʰaḥ   śaraiḥ kanaka-bʰūṣaṇaiḥ /4/

Verse: 5 
Halfverse: a    
tatra tal lāgʰavaṃ dr̥ṣṭvā   bībʰatsor atimānuṣam
   
tatra tal lāgʰavaṃ dr̥ṣṭvā   bībʰatsor atimānuṣam /
Halfverse: c    
devadānavagandʰarvāḥ   piśācoragarākṣasāḥ
   
deva-dānava-gandʰarvāḥ   piśāca_uraga-rākṣasāḥ /
Halfverse: e    
sādʰu sādʰv iti rājendra   pʰalgunaṃ pratyapūjayan
   
sādʰu sādʰv iti rāja_indra   pʰalgunaṃ pratyapūjayan /5/

Verse: 6 
Halfverse: a    
sātyakiṃ cābʰimanyuṃ ca   mahatyā senayā saha
   
sātyakiṃ ca_abʰimanyuṃ ca   mahatyā senayā saha /
Halfverse: c    
gāndʰārāḥ samare śūrā   rurudʰuḥ saha saubalāḥ
   
gāndʰārāḥ samare śūrā   rurudʰuḥ saha saubalāḥ /6/

Verse: 7 
Halfverse: a    
tatra saubalakāḥ kruddʰā   vārṣṇeyasya ratʰottamam
   
tatra saubalakāḥ kruddʰā   vārṣṇeyasya ratʰa_uttamam /
Halfverse: c    
tilaśaś ciccʰiduḥ krodʰāc   cʰastrair nānāvidʰair yudʰi
   
tilaśaś ciccʰiduḥ krodʰāt   śastrair nānā-vidʰair yudʰi /7/

Verse: 8 
Halfverse: a    
sātyakis tu ratʰaṃ tyaktvā   vartamāne mahābʰaye
   
sātyakis tu ratʰaṃ tyaktvā   vartamāne mahā-bʰaye /
Halfverse: c    
abʰimanyo ratʰaṃ tūrṇam   āruroha paraṃtapaḥ
   
abʰimanyo ratʰaṃ tūrṇam   āruroha paraṃtapaḥ /8/

Verse: 9 
Halfverse: a    
tāv ekaratʰasaṃyuktau   saubaleyasya vāhinīm
   
tāv eka-ratʰa-saṃyuktau   saubaleyasya vāhinīm /
Halfverse: c    
vyadʰametāṃ śitais tūrṇaṃ   śaraiḥ saṃnataparvabʰiḥ
   
vyadʰametāṃ śitais tūrṇaṃ   śaraiḥ saṃnata-parvabʰiḥ /9/

Verse: 10 
Halfverse: a    
droṇa bʰīṣmau raṇe yattau   dʰarmarājasya vāhinīm
   
droṇa bʰīṣmau raṇe yattau   dʰarma-rājasya vāhinīm /
Halfverse: c    
nāśayetāṃ śarais tīkṣṇaiḥ   kaṅkapatra pariccʰadaiḥ
   
nāśayetāṃ śarais tīkṣṇaiḥ   kaṅka-patra pariccʰadaiḥ /10/ 10

Verse: 11 
Halfverse: a    
tato dʰarmasuto rājā   mādrīputrau ca pāṇḍavau
   
tato dʰarma-suto rājā   mādrī-putrau ca pāṇḍavau /
Halfverse: c    
miṣatāṃ sarvasainyānāṃ   droṇānīkam upādravan
   
miṣatāṃ sarva-sainyānāṃ   droṇa_anīkam upādravan /11/

Verse: 12 
Halfverse: a    
tatrāsīt sumahad yuddʰaṃ   tumulaṃ lomaharṣaṇam
   
tatra_āsīt sumahad yuddʰaṃ   tumulaṃ loma-harṣaṇam /
Halfverse: c    
yatʰā devāsuraṃ yuddʰaṃ   pūrvam āsīt sudāruṇam
   
yatʰā deva_asuraṃ yuddʰaṃ   pūrvam āsīt sudāruṇam /12/

Verse: 13 
Halfverse: a    
kurvāṇau tu mahat karma   bʰīmasena gʰaṭotkacau
   
kurvāṇau tu mahat karma   bʰīmasena gʰaṭa_utkacau /
Halfverse: c    
duryodʰanas tato 'bʰyetya   tāv ubʰāv abʰyavārayat
   
duryodʰanas tato_abʰyetya   tāv ubʰāv abʰyavārayat /13/

Verse: 14 
Halfverse: a    
tatrādbʰutam apaśyāma   haiḍimbasya parākramam
   
tatra_adbʰutam apaśyāma   haiḍimbasya parākramam /
Halfverse: c    
atītya pitaraṃ yuddʰe   yad ayudʰyata bʰārata
   
atītya pitaraṃ yuddʰe   yad ayudʰyata bʰārata /14/

Verse: 15 
Halfverse: a    
bʰīmasenas tu saṃkruddʰo   duryodʰanam amarṣaṇam
   
bʰīmasenas tu saṃkruddʰo   duryodʰanam amarṣaṇam /
Halfverse: c    
hr̥dy avidʰyat pr̥ṣatkena   prahasann iva pāṇḍavaḥ
   
hr̥dy avidʰyat pr̥ṣatkena   prahasann iva pāṇḍavaḥ /15/

Verse: 16 
Halfverse: a    
tato duryodʰano rājā   prahāra varamohitaḥ
   
tato duryodʰano rājā   prahāra vara-mohitaḥ /
Halfverse: c    
niṣasāda ratʰopastʰe   kaśmalaṃ ca jagāma ha
   
niṣasāda ratʰa_upastʰe   kaśmalaṃ ca jagāma ha /16/

Verse: 17 
Halfverse: a    
taṃ visaṃ jñam atʰo jñātvā   tvaramāṇo 'sya sāratʰiḥ
   
taṃ visaṃ jñam atʰo jñātvā   tvaramāṇo_asya sāratʰiḥ /
Halfverse: c    
apovāha raṇād rājaṃs   tataḥ sainyam abʰidyata
   
apovāha raṇād rājaṃs   tataḥ sainyam abʰidyata /17/

Verse: 18 
Halfverse: a    
tatas tāṃ kauravīṃ senāṃ   dravamāṇāṃ samantataḥ
   
tatas tāṃ kauravīṃ senāṃ   dravamāṇāṃ samantataḥ /
Halfverse: c    
nigʰnan bʰīmaḥ śarais tīkṣṇair   anuvavrāja pr̥ṣṭʰataḥ
   
nigʰnan bʰīmaḥ śarais tīkṣṇair   anuvavrāja pr̥ṣṭʰataḥ /18/

Verse: 19 
Halfverse: a    
pārṣataś ca rataḥ śreṣṭʰo   dʰarmaputraś ca pāṇḍavaḥ
   
pārṣataś ca rataḥ śreṣṭʰo   dʰarma-putraś ca pāṇḍavaḥ /
Halfverse: c    
droṇasya paśyataḥ sainyaṃ   gāṅgeyasya ca paśyataḥ
   
droṇasya paśyataḥ sainyaṃ   gāṅgeyasya ca paśyataḥ /
Halfverse: e    
jagʰnatur viśikʰais tīkṣṇaiḥ   parānīka viśātanaiḥ
   
jagʰnatur viśikʰais tīkṣṇaiḥ   para_anīka viśātanaiḥ /19/

Verse: 20 
Halfverse: a    
dravamāṇaṃ tu tat sainyaṃ   tava putrasya saṃyuge
   
dravamāṇaṃ tu tat sainyaṃ   tava putrasya saṃyuge /
Halfverse: c    
nāśaknutāṃ vārayituṃ   bʰīṣmadroṇau mahāratʰau
   
na_aśaknutāṃ vārayituṃ   bʰīṣma-droṇau mahā-ratʰau /20/ 20

Verse: 21 
Halfverse: a    
vāryamāṇaṃ hi bʰīṣmeṇa   droṇena ca viśāṃ pate
   
vāryamāṇaṃ hi bʰīṣmeṇa   droṇena ca viśāṃ pate /
Halfverse: c    
vidravaty eva tat sainyaṃ   paśyator droṇa bʰīṣmayoḥ
   
vidravaty eva tat sainyaṃ   paśyator droṇa bʰīṣmayoḥ /21/

Verse: 22 
Halfverse: a    
tato ratʰasahasreṣu   vidravatsu tatas tataḥ
   
tato ratʰa-sahasreṣu   vidravatsu tatas tataḥ /
Halfverse: c    
tāv āstʰitāv ekaratʰaṃ   saubʰadra śini puṃgavau
   
tāv āstʰitāv eka-ratʰaṃ   saubʰadra śini puṃgavau /
Halfverse: e    
saubalīṃ samare senāṃ   śātayetāṃ samantataḥ
   
saubalīṃ samare senāṃ   śātayetāṃ samantataḥ /22/

Verse: 23 
Halfverse: a    
śuśubʰāte tadā tau tu   śaineya kurupuṃgavau
   
śuśubʰāte tadā tau tu   śaineya kuru-puṃgavau /
Halfverse: c    
amāvāsyāṃ gatau yadvat   somasūryau nabʰastale
   
amāvāsyāṃ gatau yadvat   soma-sūryau nabʰas-tale /23/

Verse: 24 
Halfverse: a    
arjunas tu tataḥ kruddʰas   tava sainyaṃ viśāṃ pate
   
arjunas tu tataḥ kruddʰas   tava sainyaṃ viśāṃ pate /
Halfverse: c    
vavarṣa śaravarṣeṇa   dʰārābʰir iva toyadaḥ
   
vavarṣa śara-varṣeṇa   dʰārābʰir iva toyadaḥ /24/

Verse: 25 
Halfverse: a    
vadʰyamānaṃ tatas tat tu   śaraiḥ pārtʰasya saṃyuge
   
vadʰyamānaṃ tatas tat tu   śaraiḥ pārtʰasya saṃyuge /
Halfverse: c    
dudrāva kauravaṃ sainyaṃ   viṣādabʰayakampitam
   
dudrāva kauravaṃ sainyaṃ   viṣāda-bʰaya-kampitam /25/

Verse: 26 
Halfverse: a    
dravatas tān samālokya   bʰīṣmadroṇau mahāratʰau
   
dravatas tān samālokya   bʰīṣma-droṇau mahā-ratʰau /
Halfverse: c    
nyavārayetāṃ saṃrabdʰau   duryodʰana hitaiṣiṇau
   
nyavārayetāṃ saṃrabdʰau   duryodʰana hita_eṣiṇau /26/

Verse: 27 
Halfverse: a    
tato duryodʰano rājā   samāśvasya viśāṃ pate
   
tato duryodʰano rājā   samāśvasya viśāṃ pate /
Halfverse: c    
nyavartayata tat sainyaṃ   dravamāṇaṃ samantataḥ
   
nyavartayata tat sainyaṃ   dravamāṇaṃ samantataḥ /27/

Verse: 28 
Halfverse: a    
yatra yatra sutaṃ tubʰyaṃ   yo yaḥ paśyati bʰārata
   
yatra yatra sutaṃ tubʰyaṃ   yo yaḥ paśyati bʰārata /
Halfverse: c    
tatra tatra nyavartanta   kṣatriyāṇāṃ mahāratʰāḥ
   
tatra tatra nyavartanta   kṣatriyāṇāṃ mahā-ratʰāḥ /28/

Verse: 29 
Halfverse: a    
tān nivr̥ttān samīkṣyaiva   tato 'nye 'pītare janāḥ
   
tān nivr̥ttān samīkṣya_eva   tato_anye_api_itare janāḥ /
Halfverse: c    
anyonyaspardʰayā rājam̐l   lajjayānye 'vatastʰire
   
anyonya-spardʰayā rājam̐l   lajjayā_anye_avatastʰire /29/

Verse: 30 
Halfverse: a    
punarāvartatāṃ teṣāṃ   vega āsīd viśāṃ pate
   
punar-āvartatāṃ teṣāṃ   vega\ āsīd viśāṃ pate / ՙ
Halfverse: c    
pūryataḥ sāgarasyeva   candrasyodayanaṃ prati
   
pūryataḥ sāgarasya_iva   candrasya_udayanaṃ prati /30/ 30

Verse: 31 
Halfverse: a    
saṃnivr̥ttāṃs tatas tāṃs tu   dr̥ṣṭvā rājā suyodʰanaḥ
   
saṃnivr̥ttāṃs tatas tāṃs tu   dr̥ṣṭvā rājā suyodʰanaḥ /
Halfverse: c    
abravīt tvarito gatvā   bʰīṣmaṃ śāṃtanavaṃ vacaḥ
   
abravīt tvarito gatvā   bʰīṣmaṃ śāṃtanavaṃ vacaḥ /31/

Verse: 32 
Halfverse: a    
pitāmaha nibodʰedaṃ   yat tvā vakṣyāmi bʰārata
   
pitāmaha nibodʰa_idaṃ   yat tvā vakṣyāmi bʰārata /
Halfverse: c    
nānurūpam ahaṃ manye   tvayi jīvati kaurava
   
na_anurūpam ahaṃ manye   tvayi jīvati kaurava /32/

Verse: 33 
Halfverse: a    
droṇe cāstravidāṃ śreṣṭʰe   saputre sa suhr̥jjane
   
droṇe ca_astravidāṃ śreṣṭʰe   sa-putre sa suhr̥j-jane /
Halfverse: c    
kr̥pe caiva maheṣvāse   dravatīyaṃ varūtʰinī
   
kr̥pe caiva mahā_iṣvāse   dravati_iyaṃ varūtʰinī /33/

Verse: 34 
Halfverse: a    
na pāṇḍavāḥ pratibalās   tava rājan katʰaṃ cana
   
na pāṇḍavāḥ pratibalās   tava rājan katʰaṃcana /
Halfverse: c    
tatʰā droṇasya saṃgrāme   drauṇeś caiva kr̥pasya ca
   
tatʰā droṇasya saṃgrāme   drauṇeś caiva kr̥pasya ca /34/

Verse: 35 
Halfverse: a    
anugrāhyāḥ pāṇḍusutā   nūnaṃ tava pitāmaha
   
anugrāhyāḥ pāṇḍu-sutā   nūnaṃ tava pitāmaha /
Halfverse: c    
yatʰemāṃ kṣamase vīravadʰyamānāṃ   varūtʰinīm
   
yatʰā_imāṃ kṣamase vīra-vadʰyamānāṃ   varūtʰinīm /35/

Verse: 36 
Halfverse: a    
so 'smi vācyas tvayā rājan   pūrvam eva samāgame
   
so_asmi vācyas tvayā rājan   pūrvam eva samāgame /
Halfverse: c    
na yotsye pāṇḍavān saṃkʰye   nāpi pārṣata sātyakī
   
na yotsye pāṇḍavān saṃkʰye   na_api pārṣata sātyakī /36/

Verse: 37 
Halfverse: a    
śrutvā tu vacanaṃ tubʰyam   ācāryasya kr̥pasya ca
   
śrutvā tu vacanaṃ tubʰyam   ācāryasya kr̥pasya ca /
Halfverse: c    
karṇena sahitaḥ kr̥tyaṃ   cintayānas tadaiva hi
   
karṇena sahitaḥ kr̥tyaṃ   cintayānas tadā_eva hi /37/

Verse: 38 
Halfverse: a    
yadi nāhaṃ parityājyo   yuvābʰyām iha saṃyuge
   
yadi na_ahaṃ parityājyo   yuvābʰyām iha saṃyuge /
Halfverse: c    
vikrameṇānurūpeṇa   yudʰyetāṃ puruṣarṣabʰau
   
vikrameṇa_anurūpeṇa   yudʰyetāṃ puruṣa-r̥ṣabʰau /38/ ՙ

Verse: 39 
Halfverse: a    
etac cʰrutvā vaco bʰīṣmaḥ   prahasan vai muhur muhuḥ
   
etat śrutvā vaco bʰīṣmaḥ   prahasan vai muhur muhuḥ /
Halfverse: c    
abravīt tanayaṃ tubʰyaṃ   krodʰād udvr̥tya cakṣuṣī
   
abravīt tanayaṃ tubʰyaṃ   krodʰād udvr̥tya cakṣuṣī /39/

Verse: 40 
Halfverse: a    
bahuśo hi mayā rājaṃs   tatʰyam uktaṃ hitaṃ vacaḥ
   
bahuśo hi mayā rājaṃs   tatʰyam uktaṃ hitaṃ vacaḥ /
Halfverse: c    
ajeyāḥ pāṇḍavā yuddʰe   devair api sa vāsavaiḥ
   
ajeyāḥ pāṇḍavā yuddʰe   devair api sa vāsavaiḥ /40/ 40

Verse: 41 
Halfverse: a    
yat tu śakyaṃ mayā kartuṃ   vr̥ddʰenādya nr̥pottama
   
yat tu śakyaṃ mayā kartuṃ   vr̥ddʰena_adya nr̥pa_uttama /
Halfverse: c    
kariṣyāmi yatʰāśakti   prekṣedānīṃ sa bāndʰavaḥ
   
kariṣyāmi yatʰā-śakti   prekṣa_idānīṃ sa bāndʰavaḥ /41/

Verse: 42 
Halfverse: a    
adya pāṇḍusutān sarvān   sa sainyān saha bandʰubʰiḥ
   
adya pāṇḍu-sutān sarvān   sa sainyān saha bandʰubʰiḥ /
Halfverse: c    
miṣato vārayiṣyāmi   sarvalokasya paśyataḥ
   
miṣato vārayiṣyāmi   sarva-lokasya paśyataḥ /42/

Verse: 43 
Halfverse: a    
evam ukte tu bʰīṣmeṇa   putrās tava janeśvara
   
evam ukte tu bʰīṣmeṇa   putrās tava jana_īśvara /
Halfverse: c    
dadʰmuḥ śaṅkʰān mudā yuktā   bʰerīś ca jagʰnire bʰr̥śam
   
dadʰmuḥ śaṅkʰān mudā yuktā   bʰerīś ca jagʰnire bʰr̥śam /43/

Verse: 44 
Halfverse: a    
pāṇḍavāpi tato rājañ   śrutvā taṃ ninadaṃ mahat
   
pāṇḍavā_api tato rājan   śrutvā taṃ ninadaṃ mahat / <pānḍavāpi>
Halfverse: c    
dadʰmuḥ śaṅkʰāṃś ca bʰerīś ca   murajāṃś ca vyanādayan
   
dadʰmuḥ śaṅkʰāṃś ca bʰerīś ca   murajāṃś ca vyanādayan /44/ (E)44



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.