TITUS
Mahabharata
Part No. 914
Chapter: 54
Adhyāya
54
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
tatas
te
pārtʰivāḥ
kruddʰāḥ
pʰalgunaṃ
vīkṣya
saṃyuge
tatas
te
pārtʰivāḥ
kruddʰāḥ
pʰalgunaṃ
vīkṣya
saṃyuge
/
Halfverse: c
ratʰair
anekasāhasraiḥ
samantāt
paryavārayan
ratʰair
aneka-sāhasraiḥ
samantāt
paryavārayan
/1/
Verse: 2
Halfverse: a
atʰainaṃ
ratʰavr̥ndena
koṣṭakī
kr̥tyabʰārata
atʰa
_enaṃ
ratʰa-vr̥ndena
koṣṭakī
kr̥tya-bʰārata
/
Halfverse: c
śaraiḥ
subahu
sāhasraiḥ
samantād
abʰyavārayan
śaraiḥ
subahu
sāhasraiḥ
samantād
abʰyavārayan
/2/
Verse: 3
Halfverse: a
śaktīś
ca
vimalās
tīkṣṇā
gadāś
ca
parigʰaiḥ
saha
śaktīś
ca
vimalās
tīkṣṇā
gadāś
ca
parigʰaiḥ
saha
/
Halfverse: c
prāsān
paraśvadʰāṃś
caiva
mudgarān
musalān
api
prāsān
paraśvadʰāṃś
caiva
mudgarān
musalān
api
/
Halfverse: e
cikṣipuḥ
samare
kruddʰāḥ
pʰalgunasya
ratʰaṃ
prati
cikṣipuḥ
samare
kruddʰāḥ
pʰalgunasya
ratʰaṃ
prati
/3/
Verse: 4
Halfverse: a
śastrāṇām
atʰa
tāṃ
vr̥ṣṭiṃ
śalabʰānām
ivāyatim
śastrāṇām
atʰa
tāṃ
vr̥ṣṭiṃ
śalabʰānām
iva
_āyatim
/
Halfverse: c
rurodʰa
sarvataḥ
pārtʰaḥ
śaraiḥ
kanakabʰūṣaṇaiḥ
rurodʰa
sarvataḥ
pārtʰaḥ
śaraiḥ
kanaka-bʰūṣaṇaiḥ
/4/
Verse: 5
Halfverse: a
tatra
tal
lāgʰavaṃ
dr̥ṣṭvā
bībʰatsor
atimānuṣam
tatra
tal
lāgʰavaṃ
dr̥ṣṭvā
bībʰatsor
atimānuṣam
/
Halfverse: c
devadānavagandʰarvāḥ
piśācoragarākṣasāḥ
deva-dānava-gandʰarvāḥ
piśāca
_uraga-rākṣasāḥ
/
Halfverse: e
sādʰu
sādʰv
iti
rājendra
pʰalgunaṃ
pratyapūjayan
sādʰu
sādʰv
iti
rāja
_indra
pʰalgunaṃ
pratyapūjayan
/5/
Verse: 6
Halfverse: a
sātyakiṃ
cābʰimanyuṃ
ca
mahatyā
senayā
saha
sātyakiṃ
ca
_abʰimanyuṃ
ca
mahatyā
senayā
saha
/
Halfverse: c
gāndʰārāḥ
samare
śūrā
rurudʰuḥ
saha
saubalāḥ
gāndʰārāḥ
samare
śūrā
rurudʰuḥ
saha
saubalāḥ
/6/
Verse: 7
Halfverse: a
tatra
saubalakāḥ
kruddʰā
vārṣṇeyasya
ratʰottamam
tatra
saubalakāḥ
kruddʰā
vārṣṇeyasya
ratʰa
_uttamam
/
Halfverse: c
tilaśaś
ciccʰiduḥ
krodʰāc
cʰastrair
nānāvidʰair
yudʰi
tilaśaś
ciccʰiduḥ
krodʰāt
śastrair
nānā-vidʰair
yudʰi
/7/
Verse: 8
Halfverse: a
sātyakis
tu
ratʰaṃ
tyaktvā
vartamāne
mahābʰaye
sātyakis
tu
ratʰaṃ
tyaktvā
vartamāne
mahā-bʰaye
/
Halfverse: c
abʰimanyo
ratʰaṃ
tūrṇam
āruroha
paraṃtapaḥ
abʰimanyo
ratʰaṃ
tūrṇam
āruroha
paraṃtapaḥ
/8/
Verse: 9
Halfverse: a
tāv
ekaratʰasaṃyuktau
saubaleyasya
vāhinīm
tāv
eka-ratʰa-saṃyuktau
saubaleyasya
vāhinīm
/
Halfverse: c
vyadʰametāṃ
śitais
tūrṇaṃ
śaraiḥ
saṃnataparvabʰiḥ
vyadʰametāṃ
śitais
tūrṇaṃ
śaraiḥ
saṃnata-parvabʰiḥ
/9/
Verse: 10
Halfverse: a
droṇa
bʰīṣmau
raṇe
yattau
dʰarmarājasya
vāhinīm
droṇa
bʰīṣmau
raṇe
yattau
dʰarma-rājasya
vāhinīm
/
Halfverse: c
nāśayetāṃ
śarais
tīkṣṇaiḥ
kaṅkapatra
pariccʰadaiḥ
nāśayetāṃ
śarais
tīkṣṇaiḥ
kaṅka-patra
pariccʰadaiḥ
/10/
10
Verse: 11
Halfverse: a
tato
dʰarmasuto
rājā
mādrīputrau
ca
pāṇḍavau
tato
dʰarma-suto
rājā
mādrī-putrau
ca
pāṇḍavau
/
Halfverse: c
miṣatāṃ
sarvasainyānāṃ
droṇānīkam
upādravan
miṣatāṃ
sarva-sainyānāṃ
droṇa
_anīkam
upādravan
/11/
Verse: 12
Halfverse: a
tatrāsīt
sumahad
yuddʰaṃ
tumulaṃ
lomaharṣaṇam
tatra
_āsīt
sumahad
yuddʰaṃ
tumulaṃ
loma-harṣaṇam
/
Halfverse: c
yatʰā
devāsuraṃ
yuddʰaṃ
pūrvam
āsīt
sudāruṇam
yatʰā
deva
_asuraṃ
yuddʰaṃ
pūrvam
āsīt
sudāruṇam
/12/
Verse: 13
Halfverse: a
kurvāṇau
tu
mahat
karma
bʰīmasena
gʰaṭotkacau
kurvāṇau
tu
mahat
karma
bʰīmasena
gʰaṭa
_utkacau
/
Halfverse: c
duryodʰanas
tato
'bʰyetya
tāv
ubʰāv
abʰyavārayat
duryodʰanas
tato
_abʰyetya
tāv
ubʰāv
abʰyavārayat
/13/
Verse: 14
Halfverse: a
tatrādbʰutam
apaśyāma
haiḍimbasya
parākramam
tatra
_adbʰutam
apaśyāma
haiḍimbasya
parākramam
/
Halfverse: c
atītya
pitaraṃ
yuddʰe
yad
ayudʰyata
bʰārata
atītya
pitaraṃ
yuddʰe
yad
ayudʰyata
bʰārata
/14/
Verse: 15
Halfverse: a
bʰīmasenas
tu
saṃkruddʰo
duryodʰanam
amarṣaṇam
bʰīmasenas
tu
saṃkruddʰo
duryodʰanam
amarṣaṇam
/
Halfverse: c
hr̥dy
avidʰyat
pr̥ṣatkena
prahasann
iva
pāṇḍavaḥ
hr̥dy
avidʰyat
pr̥ṣatkena
prahasann
iva
pāṇḍavaḥ
/15/
Verse: 16
Halfverse: a
tato
duryodʰano
rājā
prahāra
varamohitaḥ
tato
duryodʰano
rājā
prahāra
vara-mohitaḥ
/
Halfverse: c
niṣasāda
ratʰopastʰe
kaśmalaṃ
ca
jagāma
ha
niṣasāda
ratʰa
_upastʰe
kaśmalaṃ
ca
jagāma
ha
/16/
Verse: 17
Halfverse: a
taṃ
visaṃ
jñam
atʰo
jñātvā
tvaramāṇo
'sya
sāratʰiḥ
taṃ
visaṃ
jñam
atʰo
jñātvā
tvaramāṇo
_asya
sāratʰiḥ
/
Halfverse: c
apovāha
raṇād
rājaṃs
tataḥ
sainyam
abʰidyata
apovāha
raṇād
rājaṃs
tataḥ
sainyam
abʰidyata
/17/
Verse: 18
Halfverse: a
tatas
tāṃ
kauravīṃ
senāṃ
dravamāṇāṃ
samantataḥ
tatas
tāṃ
kauravīṃ
senāṃ
dravamāṇāṃ
samantataḥ
/
Halfverse: c
nigʰnan
bʰīmaḥ
śarais
tīkṣṇair
anuvavrāja
pr̥ṣṭʰataḥ
nigʰnan
bʰīmaḥ
śarais
tīkṣṇair
anuvavrāja
pr̥ṣṭʰataḥ
/18/
Verse: 19
Halfverse: a
pārṣataś
ca
rataḥ
śreṣṭʰo
dʰarmaputraś
ca
pāṇḍavaḥ
pārṣataś
ca
rataḥ
śreṣṭʰo
dʰarma-putraś
ca
pāṇḍavaḥ
/
Halfverse: c
droṇasya
paśyataḥ
sainyaṃ
gāṅgeyasya
ca
paśyataḥ
droṇasya
paśyataḥ
sainyaṃ
gāṅgeyasya
ca
paśyataḥ
/
Halfverse: e
jagʰnatur
viśikʰais
tīkṣṇaiḥ
parānīka
viśātanaiḥ
jagʰnatur
viśikʰais
tīkṣṇaiḥ
para
_anīka
viśātanaiḥ
/19/
Verse: 20
Halfverse: a
dravamāṇaṃ
tu
tat
sainyaṃ
tava
putrasya
saṃyuge
dravamāṇaṃ
tu
tat
sainyaṃ
tava
putrasya
saṃyuge
/
Halfverse: c
nāśaknutāṃ
vārayituṃ
bʰīṣmadroṇau
mahāratʰau
na
_aśaknutāṃ
vārayituṃ
bʰīṣma-droṇau
mahā-ratʰau
/20/
20
Verse: 21
Halfverse: a
vāryamāṇaṃ
hi
bʰīṣmeṇa
droṇena
ca
viśāṃ
pate
vāryamāṇaṃ
hi
bʰīṣmeṇa
droṇena
ca
viśāṃ
pate
/
Halfverse: c
vidravaty
eva
tat
sainyaṃ
paśyator
droṇa
bʰīṣmayoḥ
vidravaty
eva
tat
sainyaṃ
paśyator
droṇa
bʰīṣmayoḥ
/21/
Verse: 22
Halfverse: a
tato
ratʰasahasreṣu
vidravatsu
tatas
tataḥ
tato
ratʰa-sahasreṣu
vidravatsu
tatas
tataḥ
/
Halfverse: c
tāv
āstʰitāv
ekaratʰaṃ
saubʰadra
śini
puṃgavau
tāv
āstʰitāv
eka-ratʰaṃ
saubʰadra
śini
puṃgavau
/
Halfverse: e
saubalīṃ
samare
senāṃ
śātayetāṃ
samantataḥ
saubalīṃ
samare
senāṃ
śātayetāṃ
samantataḥ
/22/
Verse: 23
Halfverse: a
śuśubʰāte
tadā
tau
tu
śaineya
kurupuṃgavau
śuśubʰāte
tadā
tau
tu
śaineya
kuru-puṃgavau
/
Halfverse: c
amāvāsyāṃ
gatau
yadvat
somasūryau
nabʰastale
amāvāsyāṃ
gatau
yadvat
soma-sūryau
nabʰas-tale
/23/
Verse: 24
Halfverse: a
arjunas
tu
tataḥ
kruddʰas
tava
sainyaṃ
viśāṃ
pate
arjunas
tu
tataḥ
kruddʰas
tava
sainyaṃ
viśāṃ
pate
/
Halfverse: c
vavarṣa
śaravarṣeṇa
dʰārābʰir
iva
toyadaḥ
vavarṣa
śara-varṣeṇa
dʰārābʰir
iva
toyadaḥ
/24/
Verse: 25
Halfverse: a
vadʰyamānaṃ
tatas
tat
tu
śaraiḥ
pārtʰasya
saṃyuge
vadʰyamānaṃ
tatas
tat
tu
śaraiḥ
pārtʰasya
saṃyuge
/
Halfverse: c
dudrāva
kauravaṃ
sainyaṃ
viṣādabʰayakampitam
dudrāva
kauravaṃ
sainyaṃ
viṣāda-bʰaya-kampitam
/25/
Verse: 26
Halfverse: a
dravatas
tān
samālokya
bʰīṣmadroṇau
mahāratʰau
dravatas
tān
samālokya
bʰīṣma-droṇau
mahā-ratʰau
/
Halfverse: c
nyavārayetāṃ
saṃrabdʰau
duryodʰana
hitaiṣiṇau
nyavārayetāṃ
saṃrabdʰau
duryodʰana
hita
_eṣiṇau
/26/
Verse: 27
Halfverse: a
tato
duryodʰano
rājā
samāśvasya
viśāṃ
pate
tato
duryodʰano
rājā
samāśvasya
viśāṃ
pate
/
Halfverse: c
nyavartayata
tat
sainyaṃ
dravamāṇaṃ
samantataḥ
nyavartayata
tat
sainyaṃ
dravamāṇaṃ
samantataḥ
/27/
Verse: 28
Halfverse: a
yatra
yatra
sutaṃ
tubʰyaṃ
yo
yaḥ
paśyati
bʰārata
yatra
yatra
sutaṃ
tubʰyaṃ
yo
yaḥ
paśyati
bʰārata
/
Halfverse: c
tatra
tatra
nyavartanta
kṣatriyāṇāṃ
mahāratʰāḥ
tatra
tatra
nyavartanta
kṣatriyāṇāṃ
mahā-ratʰāḥ
/28/
Verse: 29
Halfverse: a
tān
nivr̥ttān
samīkṣyaiva
tato
'nye
'pītare
janāḥ
tān
nivr̥ttān
samīkṣya
_eva
tato
_anye
_api
_itare
janāḥ
/
Halfverse: c
anyonyaspardʰayā
rājam̐l
lajjayānye
'vatastʰire
anyonya-spardʰayā
rājam̐l
lajjayā
_anye
_avatastʰire
/29/
Verse: 30
Halfverse: a
punarāvartatāṃ
teṣāṃ
vega
āsīd
viśāṃ
pate
punar-āvartatāṃ
teṣāṃ
vega\
āsīd
viśāṃ
pate
/
ՙ
Halfverse: c
pūryataḥ
sāgarasyeva
candrasyodayanaṃ
prati
pūryataḥ
sāgarasya
_iva
candrasya
_udayanaṃ
prati
/30/
30
Verse: 31
Halfverse: a
saṃnivr̥ttāṃs
tatas
tāṃs
tu
dr̥ṣṭvā
rājā
suyodʰanaḥ
saṃnivr̥ttāṃs
tatas
tāṃs
tu
dr̥ṣṭvā
rājā
suyodʰanaḥ
/
Halfverse: c
abravīt
tvarito
gatvā
bʰīṣmaṃ
śāṃtanavaṃ
vacaḥ
abravīt
tvarito
gatvā
bʰīṣmaṃ
śāṃtanavaṃ
vacaḥ
/31/
Verse: 32
Halfverse: a
pitāmaha
nibodʰedaṃ
yat
tvā
vakṣyāmi
bʰārata
pitāmaha
nibodʰa
_idaṃ
yat
tvā
vakṣyāmi
bʰārata
/
Halfverse: c
nānurūpam
ahaṃ
manye
tvayi
jīvati
kaurava
na
_anurūpam
ahaṃ
manye
tvayi
jīvati
kaurava
/32/
Verse: 33
Halfverse: a
droṇe
cāstravidāṃ
śreṣṭʰe
saputre
sa
suhr̥jjane
droṇe
ca
_astravidāṃ
śreṣṭʰe
sa-putre
sa
suhr̥j-jane
/
Halfverse: c
kr̥pe
caiva
maheṣvāse
dravatīyaṃ
varūtʰinī
kr̥pe
caiva
mahā
_iṣvāse
dravati
_iyaṃ
varūtʰinī
/33/
Verse: 34
Halfverse: a
na
pāṇḍavāḥ
pratibalās
tava
rājan
katʰaṃ
cana
na
pāṇḍavāḥ
pratibalās
tava
rājan
katʰaṃcana
/
Halfverse: c
tatʰā
droṇasya
saṃgrāme
drauṇeś
caiva
kr̥pasya
ca
tatʰā
droṇasya
saṃgrāme
drauṇeś
caiva
kr̥pasya
ca
/34/
Verse: 35
Halfverse: a
anugrāhyāḥ
pāṇḍusutā
nūnaṃ
tava
pitāmaha
anugrāhyāḥ
pāṇḍu-sutā
nūnaṃ
tava
pitāmaha
/
Halfverse: c
yatʰemāṃ
kṣamase
vīravadʰyamānāṃ
varūtʰinīm
yatʰā
_imāṃ
kṣamase
vīra-vadʰyamānāṃ
varūtʰinīm
/35/
Verse: 36
Halfverse: a
so
'smi
vācyas
tvayā
rājan
pūrvam
eva
samāgame
so
_asmi
vācyas
tvayā
rājan
pūrvam
eva
samāgame
/
Halfverse: c
na
yotsye
pāṇḍavān
saṃkʰye
nāpi
pārṣata
sātyakī
na
yotsye
pāṇḍavān
saṃkʰye
na
_api
pārṣata
sātyakī
/36/
Verse: 37
Halfverse: a
śrutvā
tu
vacanaṃ
tubʰyam
ācāryasya
kr̥pasya
ca
śrutvā
tu
vacanaṃ
tubʰyam
ācāryasya
kr̥pasya
ca
/
Halfverse: c
karṇena
sahitaḥ
kr̥tyaṃ
cintayānas
tadaiva
hi
karṇena
sahitaḥ
kr̥tyaṃ
cintayānas
tadā
_eva
hi
/37/
Verse: 38
Halfverse: a
yadi
nāhaṃ
parityājyo
yuvābʰyām
iha
saṃyuge
yadi
na
_ahaṃ
parityājyo
yuvābʰyām
iha
saṃyuge
/
Halfverse: c
vikrameṇānurūpeṇa
yudʰyetāṃ
puruṣarṣabʰau
vikrameṇa
_anurūpeṇa
yudʰyetāṃ
puruṣa-r̥ṣabʰau
/38/
ՙ
Verse: 39
Halfverse: a
etac
cʰrutvā
vaco
bʰīṣmaḥ
prahasan
vai
muhur
muhuḥ
etat
śrutvā
vaco
bʰīṣmaḥ
prahasan
vai
muhur
muhuḥ
/
Halfverse: c
abravīt
tanayaṃ
tubʰyaṃ
krodʰād
udvr̥tya
cakṣuṣī
abravīt
tanayaṃ
tubʰyaṃ
krodʰād
udvr̥tya
cakṣuṣī
/39/
Verse: 40
Halfverse: a
bahuśo
hi
mayā
rājaṃs
tatʰyam
uktaṃ
hitaṃ
vacaḥ
bahuśo
hi
mayā
rājaṃs
tatʰyam
uktaṃ
hitaṃ
vacaḥ
/
Halfverse: c
ajeyāḥ
pāṇḍavā
yuddʰe
devair
api
sa
vāsavaiḥ
ajeyāḥ
pāṇḍavā
yuddʰe
devair
api
sa
vāsavaiḥ
/40/
40
Verse: 41
Halfverse: a
yat
tu
śakyaṃ
mayā
kartuṃ
vr̥ddʰenādya
nr̥pottama
yat
tu
śakyaṃ
mayā
kartuṃ
vr̥ddʰena
_adya
nr̥pa
_uttama
/
Halfverse: c
kariṣyāmi
yatʰāśakti
prekṣedānīṃ
sa
bāndʰavaḥ
kariṣyāmi
yatʰā-śakti
prekṣa
_idānīṃ
sa
bāndʰavaḥ
/41/
Verse: 42
Halfverse: a
adya
pāṇḍusutān
sarvān
sa
sainyān
saha
bandʰubʰiḥ
adya
pāṇḍu-sutān
sarvān
sa
sainyān
saha
bandʰubʰiḥ
/
Halfverse: c
miṣato
vārayiṣyāmi
sarvalokasya
paśyataḥ
miṣato
vārayiṣyāmi
sarva-lokasya
paśyataḥ
/42/
Verse: 43
Halfverse: a
evam
ukte
tu
bʰīṣmeṇa
putrās
tava
janeśvara
evam
ukte
tu
bʰīṣmeṇa
putrās
tava
jana
_īśvara
/
Halfverse: c
dadʰmuḥ
śaṅkʰān
mudā
yuktā
bʰerīś
ca
jagʰnire
bʰr̥śam
dadʰmuḥ
śaṅkʰān
mudā
yuktā
bʰerīś
ca
jagʰnire
bʰr̥śam
/43/
Verse: 44
Halfverse: a
pāṇḍavāpi
tato
rājañ
śrutvā
taṃ
ninadaṃ
mahat
pāṇḍavā
_api
tato
rājan
śrutvā
taṃ
ninadaṃ
mahat
/
<pānḍavāpi>
Halfverse: c
dadʰmuḥ
śaṅkʰāṃś
ca
bʰerīś
ca
murajāṃś
ca
vyanādayan
dadʰmuḥ
śaṅkʰāṃś
ca
bʰerīś
ca
murajāṃś
ca
vyanādayan
/44/
(E)44
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.