TITUS
Mahabharata
Part No. 913
Chapter: 53
Adhyāya
53
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
tato
vyūḍʰeṣv
anīkeṣu
tāvakeṣv
itareṣu
ca
tato
vyūḍʰeṣv
anīkeṣu
tāvakeṣv
itareṣu
ca
/
Halfverse: c
dʰanaṃjayo
ratʰānīkam
avadʰīt
tava
bʰārata
dʰanaṃjayo
ratʰa
_anīkam
avadʰīt
tava
bʰārata
/
Halfverse: e
śarair
atiratʰo
yuddʰe
pātayan
ratʰayūtʰapān
śarair
atiratʰo
yuddʰe
pātayan
ratʰa-yūtʰapān
/1/
Verse: 2
Halfverse: a
te
vadʰyamānāḥ
pārtʰena
kāleneva
yugakṣaye
te
vadʰyamānāḥ
pārtʰena
kālena
_iva
yuga-kṣaye
/
Halfverse: c
dʰārtarāṣṭrā
raṇe
yattāḥ
pāṇḍavān
pratyayodʰayan
dʰārtarāṣṭrā
raṇe
yattāḥ
pāṇḍavān
pratyayodʰayan
/
Halfverse: e
prārtʰayānā
yaśo
dīptaṃ
mr̥tyuṃ
kr̥tvā
nivartanam
prārtʰayānā
yaśo
dīptaṃ
mr̥tyuṃ
kr̥tvā
nivartanam
/2/
Verse: 3
Halfverse: a
ekāgramanaso
bʰūtvā
pāṇḍavānāṃ
varūtʰinīm
eka
_agra-manaso
bʰūtvā
pāṇḍavānāṃ
varūtʰinīm
/
Halfverse: c
babʰañjur
bahuśo
rājaṃs
te
cābʰajyanta
saṃyuge
babʰañjur
bahuśo
rājaṃs
te
ca
_abʰajyanta
saṃyuge
/3/
Verse: 4
Halfverse: a
dravadbʰir
atʰa
bʰagnaiś
ca
parivartadbʰir
eva
ca
dravadbʰir
atʰa
bʰagnaiś
ca
parivartadbʰir
eva
ca
/
Halfverse: c
pāṇḍavaiḥ
kauravaiś
caiva
na
prajñāyata
kiṃ
cana
pāṇḍavaiḥ
kauravaiś
caiva
na
prajñāyata
kiṃcana
/4/
Verse: 5
Halfverse: a
udatiṣṭʰad
rajo
bʰaumaṃ
cʰādayānaṃ
divākaram
udatiṣṭʰad
rajo
bʰaumaṃ
cʰādayānaṃ
divā-karam
/
Halfverse: c
diśaḥ
pratidiśo
vāpi
tatra
jajñuḥ
katʰaṃ
cana
diśaḥ
pratidiśo
vā
_api
tatra
jajñuḥ
katʰaṃcana
/5/
Verse: 6
Halfverse: a
anumānena
saṃjñābʰir
nāma
gotraiś
ca
saṃyuge
anumānena
saṃjñābʰir
nāma
gotraiś
ca
saṃyuge
/
Halfverse: c
vartate
sma
tadā
yuddʰaṃ
tatra
tatra
viśāṃ
pate
vartate
sma
tadā
yuddʰaṃ
tatra
tatra
viśāṃ
pate
/6/
Verse: 7
Halfverse: a
na
vyūho
bʰidyate
tatra
kauravāṇāṃ
katʰaṃ
cana
na
vyūho
bʰidyate
tatra
kauravāṇāṃ
katʰaṃcana
/
Halfverse: c
rakṣitaḥ
satyasaṃdʰena
bʰāradvājena
dʰīmatā
rakṣitaḥ
satya-saṃdʰena
bʰāradvājena
dʰīmatā
/7/
Verse: 8
Halfverse: a
tatʰaiva
pāṇḍaveyānāṃ
rakṣitaḥ
savyasācinā
tatʰaiva
pāṇḍaveyānāṃ
rakṣitaḥ
savya-sācinā
/
Halfverse: c
nābʰidʰyata
mahāvyūho
bʰīmena
ca
surakṣitaḥ
na
_abʰidʰyata
mahā-vyūho
bʰīmena
ca
surakṣitaḥ
/8/
Verse: 9
Halfverse: a
senāgrād
abʰiniṣpatya
prāyudʰyaṃs
tatra
mānavāḥ
senā
_agrād
abʰiniṣpatya
prāyudʰyaṃs
tatra
mānavāḥ
/
Halfverse: c
ubʰayoḥ
senayo
rājan
vyatiṣakta
ratʰadvipāḥ
ubʰayoḥ
senayo
rājan
vyatiṣakta
ratʰa-dvipāḥ
/9/
Verse: 10
Halfverse: a
hayārohair
hayārohāḥ
pātyante
sma
mahāhave
haya
_ārohair
haya
_ārohāḥ
pātyante
sma
mahā
_āhave
/
Halfverse: c
r̥ṣṭibʰir
vimalāgrābʰiḥ
prāsair
api
ca
saṃyuge
r̥ṣṭibʰir
vimala
_agrābʰiḥ
prāsair
api
ca
saṃyuge
/10/
10
Verse: 11
Halfverse: a
ratʰī
ratninam
āsādya
śaraiḥ
kanakabʰūṣaṇaiḥ
ratʰī
ratninam
āsādya
śaraiḥ
kanaka-bʰūṣaṇaiḥ
/
Halfverse: c
pātayām
āsa
samare
tasminn
atibʰayaṃ
kare
pātayām
āsa
samare
tasminn
atibʰayaṃ
kare
/11/
Verse: 12
Halfverse: a
gajārohā
gajārohān
nārācaśaratomaraiḥ
gaja
_ārohā
gaja
_ārohān
nārāca-śara-tomaraiḥ
/
Halfverse: c
saṃsaktāḥ
pātayām
āsus
tava
teṣāṃ
ca
saṃgʰaśaḥ
saṃsaktāḥ
pātayām
āsus
tava
teṣāṃ
ca
saṃgʰaśaḥ
/12/
Verse: 13
Halfverse: a
pattisaṃgʰā
raṇe
pattīn
bʰiṇḍipāla
paraśvadʰaiḥ
patti-saṃgʰā
raṇe
pattīn
bʰiṇḍi-pāla
paraśvadʰaiḥ
/
Halfverse: c
nyapātayanta
saṃhr̥ṣṭāḥ
parasparakr̥tāgasaḥ
nyapātayanta
saṃhr̥ṣṭāḥ
paraspara-kr̥ta
_āgasaḥ
/13/
Verse: 14
Halfverse: a
padātī
ratʰinaṃ
saṃkʰye
ratʰī
cāpi
padātinam
padātī
ratʰinaṃ
saṃkʰye
ratʰī
ca
_api
padātinam
/
Halfverse: c
nyapātayac
cʰitaiḥ
śastraiḥ
senayor
ubʰayor
api
nyapātayat
śitaiḥ
śastraiḥ
senayor
ubʰayor
api
/14/
Verse: 15
Halfverse: a
gajārohā
hayārohān
pātayāṃ
cakrire
tadā
gaja
_ārohā
haya
_ārohān
pātayāṃ
cakrire
tadā
/
Halfverse: c
hayārohā
gajastʰāṃś
ca
tad
adbʰutam
ivābʰavat
haya
_ārohā
gajastʰāṃś
ca
tad
adbʰutam
iva
_abʰavat
/15/
Verse: 16
Halfverse: a
gajāroha
varaiś
cāpi
tatra
tatra
padātayaḥ
gaja
_āroha
varaiś
ca
_api
tatra
tatra
padātayaḥ
/
Halfverse: c
pātitāḥ
samadr̥śyanta
taiś
cāpi
gajayodʰinaḥ
pātitāḥ
samadr̥śyanta
taiś
ca
_api
gaja-yodʰinaḥ
/16/
Verse: 17
Halfverse: a
pattisaṃgʰā
hayārohaiḥ
sādisaṃgʰāś
ca
pattibʰiḥ
patti-saṃgʰā
haya
_ārohaiḥ
sādi-saṃgʰāś
ca
pattibʰiḥ
/
Halfverse: c
pātyamānā
vyadr̥śyanta
śataśo
'tʰa
sahasraśaḥ
pātyamānā
vyadr̥śyanta
śataśo
_atʰa
sahasraśaḥ
/17/
Verse: 18
Halfverse: a
dʰvajais
tatrāpaviddʰaiś
ca
kārmukais
tomarais
tatʰā
dʰvajais
tatra
_apaviddʰaiś
ca
kārmukais
tomarais
tatʰā
/
Halfverse: c
prāsais
tatʰā
gadābʰiś
ca
parigʰaiḥ
kampanais
tatʰā
prāsais
tatʰā
gadābʰiś
ca
parigʰaiḥ
kampanais
tatʰā
/18/
Verse: 19
Halfverse: a
śaktibʰiḥ
kavacaiś
citraiḥ
kaṇapair
aṅkuśair
api
śaktibʰiḥ
kavacaiś
citraiḥ
kaṇapair
aṅkuśair
api
/
Halfverse: c
nistriṃśair
vimalaiś
cāpi
svarṇapuṅkʰaiḥ
śarais
tatʰā
nistriṃśair
vimalaiś
ca
_api
svarṇa-puṅkʰaiḥ
śarais
tatʰā
/19/
Verse: 20
Halfverse: a
paristomaiḥ
kutʰābʰiś
ca
kambalaiś
ca
mahādʰanaiḥ
paristomaiḥ
kutʰābʰiś
ca
kambalaiś
ca
mahā-dʰanaiḥ
/
Halfverse: c
bʰūr
bʰāti
bʰarataśreṣṭʰa
sragdāmair
iva
citritā
bʰūr
bʰāti
bʰarata-śreṣṭʰa
srag-dāmair
iva
citritā
/20/
20
Verse: 21
Halfverse: a
narāśvakāyaiḥ
patitair
dantibʰiś
ca
mahāhave
nara
_aśva-kāyaiḥ
patitair
dantibʰiś
ca
mahā
_āhave
/
Halfverse: c
agamya
rūpā
pr̥tʰivī
māṃsaśoṇitakardamā
agamya
rūpā
pr̥tʰivī
māṃsa-śoṇita-kardamā
/21/
Verse: 22
Halfverse: a
praśaśāma
rajo
bʰaumaṃ
vyukṣitaṃ
raṇaśoṇitaiḥ
praśaśāma
rajo
bʰaumaṃ
vyukṣitaṃ
raṇa-śoṇitaiḥ
/
Halfverse: c
diśaś
ca
vimalāḥ
sarvāḥ
saṃbabʰūvur
janeśvara
diśaś
ca
vimalāḥ
sarvāḥ
saṃbabʰūvur
jana
_īśvara
/22/
Verse: 23
Halfverse: a
uttʰitāny
agaṇeyāni
kabandʰāni
samantataḥ
uttʰitāny
agaṇeyāni
kabandʰāni
samantataḥ
/
Halfverse: c
cihnabʰūtāni
jagato
vināśārtʰāya
bʰārata
cihna-bʰūtāni
jagato
vināśa
_artʰāya
bʰārata
/23/
Verse: 24
Halfverse: a
tasmin
yuddʰe
mahāraudre
vartamāne
sudāruṇe
tasmin
yuddʰe
mahā-raudre
vartamāne
sudāruṇe
/
Halfverse: c
pratyadr̥śyanta
ratʰino
dʰāvamānāḥ
samantataḥ
pratyadr̥śyanta
ratʰino
dʰāvamānāḥ
samantataḥ
/24/
Verse: 25
Halfverse: a
tato
droṇaś
ca
bʰīṣmaś
ca
saindʰavaś
ca
jayadratʰaḥ
tato
droṇaś
ca
bʰīṣmaś
ca
saindʰavaś
ca
jayadratʰaḥ
/
Halfverse: c
puru
mitro
vikarṇaś
ca
śakuniś
cāpi
saubalaḥ
puru
mitro
vikarṇaś
ca
śakuniś
ca
_api
saubalaḥ
/25/
Verse: 26
Halfverse: a
ete
samaradurdʰarṣāḥ
siṃhatulyaparākramāḥ
ete
samara-durdʰarṣāḥ
siṃha-tulya-parākramāḥ
/
Halfverse: c
pāṇḍavānām
anīkāni
babʰañjuḥ
sma
punaḥ
punaḥ
pāṇḍavānām
anīkāni
babʰañjuḥ
sma
punaḥ
punaḥ
/26/
Verse: 27
Halfverse: a
tatʰaiva
bʰīmaseno
'pi
rākṣasaś
ca
gʰaṭotkacaḥ
tatʰaiva
bʰīmaseno
_api
rākṣasaś
ca
gʰaṭa
_utkacaḥ
/
Halfverse: c
sātyakiś
cekitānaś
ca
draupadeyāś
ca
bʰārata
sātyakiś
cekitānaś
ca
draupadeyāś
ca
bʰārata
/27/
Verse: 28
Halfverse: a
tāvakāṃs
tava
putrāṃś
ca
sahitān
sarvarājabʰiḥ
tāvakāṃs
tava
putrāṃś
ca
sahitān
sarva-rājabʰiḥ
/
Halfverse: c
drāvayām
āsur
ājau
te
tridaśā
dānavān
iva
drāvayām
āsur
ājau
te
tridaśā
dānavān
iva
/28/
Verse: 29
Halfverse: a
tatʰā
te
samare
'nyonyaṃ
nigʰnantaḥ
kṣatriyarṣabʰāḥ
tatʰā
te
samare
_anyonyaṃ
nigʰnantaḥ
kṣatriya-r̥ṣabʰāḥ
/
Halfverse: c
raktokṣitā
gʰorarūpā
virejur
dānavā
iva
rakta
_ukṣitā
gʰora-rūpā
virejur
dānavā\
iva
/29/
ՙ
Verse: 30
Halfverse: a
vinirjitya
ripūn
vīrāḥ
senayor
ubʰayor
api
vinirjitya
ripūn
vīrāḥ
senayor
ubʰayor
api
/
Halfverse: c
vyadr̥śyanta
mahāmātrā
grahā
iva
nabʰastale
vyadr̥śyanta
mahā-mātrā
grahā\
iva
nabʰas-tale
/30/
30ՙ
Verse: 31
Halfverse: a
tato
ratʰasahasreṇa
putro
duryodʰanas
tava
tato
ratʰa-sahasreṇa
putro
duryodʰanas
tava
/
Halfverse: c
abʰyayāt
pāṇḍavān
yuddʰe
rākṣasaṃ
ca
gʰaṭotkacam
abʰyayāt
pāṇḍavān
yuddʰe
rākṣasaṃ
ca
gʰaṭa
_utkacam
/31/
Verse: 32
Halfverse: a
tatʰaiva
pāṇḍavāḥ
sarve
mahatyā
senayā
saha
tatʰaiva
pāṇḍavāḥ
sarve
mahatyā
senayā
saha
/
Halfverse: c
droṇa
bʰīṣmau
raṇe
śūrau
pratyudyayur
ariṃdamau
droṇa
bʰīṣmau
raṇe
śūrau
pratyudyayur
ariṃdamau
/32/
Verse: 33
Halfverse: a
kirīṭī
tu
yayau
kruddʰaḥ
samartʰān
pārtʰivottamān
kirīṭī
tu
yayau
kruddʰaḥ
samartʰān
pārtʰiva
_uttamān
/
Halfverse: c
ārjuniḥ
sātyakiś
caiva
yayatuḥ
saubalaṃ
balam
ārjuniḥ
sātyakiś
caiva
yayatuḥ
saubalaṃ
balam
/33/
Verse: 34
Halfverse: a
tataḥ
pravavr̥te
bʰūyaḥ
saṃgrāmo
lomaharṣaṇaḥ
tataḥ
pravavr̥te
bʰūyaḥ
saṃgrāmo
loma-harṣaṇaḥ
/
Halfverse: c
tāvakānāṃ
pareṣāṃ
ca
samare
vijigīṣatām
tāvakānāṃ
pareṣāṃ
ca
samare
vijigīṣatām
/34/
(E)34
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.