TITUS
Mahabharata
Part No. 913
Previous part

Chapter: 53 
Adhyāya 53


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
tato vyūḍʰeṣv anīkeṣu   tāvakeṣv itareṣu ca
   
tato vyūḍʰeṣv anīkeṣu   tāvakeṣv itareṣu ca /
Halfverse: c    
dʰanaṃjayo ratʰānīkam   avadʰīt tava bʰārata
   
dʰanaṃjayo ratʰa_anīkam   avadʰīt tava bʰārata /
Halfverse: e    
śarair atiratʰo yuddʰe   pātayan ratʰayūtʰapān
   
śarair atiratʰo yuddʰe   pātayan ratʰa-yūtʰapān /1/

Verse: 2 
Halfverse: a    
te vadʰyamānāḥ pārtʰena   kāleneva yugakṣaye
   
te vadʰyamānāḥ pārtʰena   kālena_iva yuga-kṣaye /
Halfverse: c    
dʰārtarāṣṭrā raṇe yattāḥ   pāṇḍavān pratyayodʰayan
   
dʰārtarāṣṭrā raṇe yattāḥ   pāṇḍavān pratyayodʰayan /
Halfverse: e    
prārtʰayānā yaśo dīptaṃ   mr̥tyuṃ kr̥tvā nivartanam
   
prārtʰayānā yaśo dīptaṃ   mr̥tyuṃ kr̥tvā nivartanam /2/

Verse: 3 
Halfverse: a    
ekāgramanaso bʰūtvā   pāṇḍavānāṃ varūtʰinīm
   
eka_agra-manaso bʰūtvā   pāṇḍavānāṃ varūtʰinīm /
Halfverse: c    
babʰañjur bahuśo rājaṃs   te cābʰajyanta saṃyuge
   
babʰañjur bahuśo rājaṃs   te ca_abʰajyanta saṃyuge /3/

Verse: 4 
Halfverse: a    
dravadbʰir atʰa bʰagnaiś ca   parivartadbʰir eva ca
   
dravadbʰir atʰa bʰagnaiś ca   parivartadbʰir eva ca /
Halfverse: c    
pāṇḍavaiḥ kauravaiś caiva   na prajñāyata kiṃ cana
   
pāṇḍavaiḥ kauravaiś caiva   na prajñāyata kiṃcana /4/

Verse: 5 
Halfverse: a    
udatiṣṭʰad rajo bʰaumaṃ   cʰādayānaṃ divākaram
   
udatiṣṭʰad rajo bʰaumaṃ   cʰādayānaṃ divā-karam /
Halfverse: c    
diśaḥ pratidiśo vāpi   tatra jajñuḥ katʰaṃ cana
   
diśaḥ pratidiśo _api   tatra jajñuḥ katʰaṃcana /5/

Verse: 6 
Halfverse: a    
anumānena saṃjñābʰir   nāma gotraiś ca saṃyuge
   
anumānena saṃjñābʰir   nāma gotraiś ca saṃyuge /
Halfverse: c    
vartate sma tadā yuddʰaṃ   tatra tatra viśāṃ pate
   
vartate sma tadā yuddʰaṃ   tatra tatra viśāṃ pate /6/

Verse: 7 
Halfverse: a    
na vyūho bʰidyate tatra   kauravāṇāṃ katʰaṃ cana
   
na vyūho bʰidyate tatra   kauravāṇāṃ katʰaṃcana /
Halfverse: c    
rakṣitaḥ satyasaṃdʰena   bʰāradvājena dʰīmatā
   
rakṣitaḥ satya-saṃdʰena   bʰāradvājena dʰīmatā /7/

Verse: 8 
Halfverse: a    
tatʰaiva pāṇḍaveyānāṃ   rakṣitaḥ savyasācinā
   
tatʰaiva pāṇḍaveyānāṃ   rakṣitaḥ savya-sācinā /
Halfverse: c    
nābʰidʰyata mahāvyūho   bʰīmena ca surakṣitaḥ
   
na_abʰidʰyata mahā-vyūho   bʰīmena ca surakṣitaḥ /8/

Verse: 9 
Halfverse: a    
senāgrād abʰiniṣpatya   prāyudʰyaṃs tatra mānavāḥ
   
senā_agrād abʰiniṣpatya   prāyudʰyaṃs tatra mānavāḥ /
Halfverse: c    
ubʰayoḥ senayo rājan   vyatiṣakta ratʰadvipāḥ
   
ubʰayoḥ senayo rājan   vyatiṣakta ratʰa-dvipāḥ /9/

Verse: 10 
Halfverse: a    
hayārohair hayārohāḥ   pātyante sma mahāhave
   
haya_ārohair haya_ārohāḥ   pātyante sma mahā_āhave /
Halfverse: c    
r̥ṣṭibʰir vimalāgrābʰiḥ   prāsair api ca saṃyuge
   
r̥ṣṭibʰir vimala_agrābʰiḥ   prāsair api ca saṃyuge /10/ 10

Verse: 11 
Halfverse: a    
ratʰī ratninam āsādya   śaraiḥ kanakabʰūṣaṇaiḥ
   
ratʰī ratninam āsādya   śaraiḥ kanaka-bʰūṣaṇaiḥ /
Halfverse: c    
pātayām āsa samare   tasminn atibʰayaṃ kare
   
pātayām āsa samare   tasminn atibʰayaṃ kare /11/

Verse: 12 
Halfverse: a    
gajārohā gajārohān   nārācaśaratomaraiḥ
   
gaja_ārohā gaja_ārohān   nārāca-śara-tomaraiḥ /
Halfverse: c    
saṃsaktāḥ pātayām āsus   tava teṣāṃ ca saṃgʰaśaḥ
   
saṃsaktāḥ pātayām āsus   tava teṣāṃ ca saṃgʰaśaḥ /12/

Verse: 13 
Halfverse: a    
pattisaṃgʰā raṇe pattīn   bʰiṇḍipāla paraśvadʰaiḥ
   
patti-saṃgʰā raṇe pattīn   bʰiṇḍi-pāla paraśvadʰaiḥ /
Halfverse: c    
nyapātayanta saṃhr̥ṣṭāḥ   parasparakr̥tāgasaḥ
   
nyapātayanta saṃhr̥ṣṭāḥ   paraspara-kr̥ta_āgasaḥ /13/

Verse: 14 
Halfverse: a    
padātī ratʰinaṃ saṃkʰye   ratʰī cāpi padātinam
   
padātī ratʰinaṃ saṃkʰye   ratʰī ca_api padātinam /
Halfverse: c    
nyapātayac cʰitaiḥ śastraiḥ   senayor ubʰayor api
   
nyapātayat śitaiḥ śastraiḥ   senayor ubʰayor api /14/

Verse: 15 
Halfverse: a    
gajārohā hayārohān   pātayāṃ cakrire tadā
   
gaja_ārohā haya_ārohān   pātayāṃ cakrire tadā /
Halfverse: c    
hayārohā gajastʰāṃś ca   tad adbʰutam ivābʰavat
   
haya_ārohā gajastʰāṃś ca   tad adbʰutam iva_abʰavat /15/

Verse: 16 
Halfverse: a    
gajāroha varaiś cāpi   tatra tatra padātayaḥ
   
gaja_āroha varaiś ca_api   tatra tatra padātayaḥ /
Halfverse: c    
pātitāḥ samadr̥śyanta   taiś cāpi gajayodʰinaḥ
   
pātitāḥ samadr̥śyanta   taiś ca_api gaja-yodʰinaḥ /16/

Verse: 17 
Halfverse: a    
pattisaṃgʰā hayārohaiḥ   sādisaṃgʰāś ca pattibʰiḥ
   
patti-saṃgʰā haya_ārohaiḥ   sādi-saṃgʰāś ca pattibʰiḥ /
Halfverse: c    
pātyamānā vyadr̥śyanta   śataśo 'tʰa sahasraśaḥ
   
pātyamānā vyadr̥śyanta   śataśo_atʰa sahasraśaḥ /17/

Verse: 18 
Halfverse: a    
dʰvajais tatrāpaviddʰaiś ca   kārmukais tomarais tatʰā
   
dʰvajais tatra_apaviddʰaiś ca   kārmukais tomarais tatʰā /
Halfverse: c    
prāsais tatʰā gadābʰiś ca   parigʰaiḥ kampanais tatʰā
   
prāsais tatʰā gadābʰiś ca   parigʰaiḥ kampanais tatʰā /18/

Verse: 19 
Halfverse: a    
śaktibʰiḥ kavacaiś citraiḥ   kaṇapair aṅkuśair api
   
śaktibʰiḥ kavacaiś citraiḥ   kaṇapair aṅkuśair api /
Halfverse: c    
nistriṃśair vimalaiś cāpi   svarṇapuṅkʰaiḥ śarais tatʰā
   
nistriṃśair vimalaiś ca_api   svarṇa-puṅkʰaiḥ śarais tatʰā /19/

Verse: 20 
Halfverse: a    
paristomaiḥ kutʰābʰiś ca   kambalaiś ca mahādʰanaiḥ
   
paristomaiḥ kutʰābʰiś ca   kambalaiś ca mahā-dʰanaiḥ /
Halfverse: c    
bʰūr bʰāti bʰarataśreṣṭʰa   sragdāmair iva citritā
   
bʰūr bʰāti bʰarata-śreṣṭʰa   srag-dāmair iva citritā /20/ 20

Verse: 21 
Halfverse: a    
narāśvakāyaiḥ patitair   dantibʰiś ca mahāhave
   
nara_aśva-kāyaiḥ patitair   dantibʰiś ca mahā_āhave /
Halfverse: c    
agamya rūpā pr̥tʰivī   māṃsaśoṇitakardamā
   
agamya rūpā pr̥tʰivī   māṃsa-śoṇita-kardamā /21/

Verse: 22 
Halfverse: a    
praśaśāma rajo bʰaumaṃ   vyukṣitaṃ raṇaśoṇitaiḥ
   
praśaśāma rajo bʰaumaṃ   vyukṣitaṃ raṇa-śoṇitaiḥ /
Halfverse: c    
diśaś ca vimalāḥ sarvāḥ   saṃbabʰūvur janeśvara
   
diśaś ca vimalāḥ sarvāḥ   saṃbabʰūvur jana_īśvara /22/

Verse: 23 
Halfverse: a    
uttʰitāny agaṇeyāni   kabandʰāni samantataḥ
   
uttʰitāny agaṇeyāni   kabandʰāni samantataḥ /
Halfverse: c    
cihnabʰūtāni jagato   vināśārtʰāya bʰārata
   
cihna-bʰūtāni jagato   vināśa_artʰāya bʰārata /23/

Verse: 24 
Halfverse: a    
tasmin yuddʰe mahāraudre   vartamāne sudāruṇe
   
tasmin yuddʰe mahā-raudre   vartamāne sudāruṇe /
Halfverse: c    
pratyadr̥śyanta ratʰino   dʰāvamānāḥ samantataḥ
   
pratyadr̥śyanta ratʰino   dʰāvamānāḥ samantataḥ /24/

Verse: 25 
Halfverse: a    
tato droṇaś ca bʰīṣmaś ca   saindʰavaś ca jayadratʰaḥ
   
tato droṇaś ca bʰīṣmaś ca   saindʰavaś ca jayadratʰaḥ /
Halfverse: c    
puru mitro vikarṇaś ca   śakuniś cāpi saubalaḥ
   
puru mitro vikarṇaś ca   śakuniś ca_api saubalaḥ /25/

Verse: 26 
Halfverse: a    
ete samaradurdʰarṣāḥ   siṃhatulyaparākramāḥ
   
ete samara-durdʰarṣāḥ   siṃha-tulya-parākramāḥ /
Halfverse: c    
pāṇḍavānām anīkāni   babʰañjuḥ sma punaḥ punaḥ
   
pāṇḍavānām anīkāni   babʰañjuḥ sma punaḥ punaḥ /26/

Verse: 27 
Halfverse: a    
tatʰaiva bʰīmaseno 'pi   rākṣasaś ca gʰaṭotkacaḥ
   
tatʰaiva bʰīmaseno_api   rākṣasaś ca gʰaṭa_utkacaḥ /
Halfverse: c    
sātyakiś cekitānaś ca   draupadeyāś ca bʰārata
   
sātyakiś cekitānaś ca   draupadeyāś ca bʰārata /27/

Verse: 28 
Halfverse: a    
tāvakāṃs tava putrāṃś ca   sahitān sarvarājabʰiḥ
   
tāvakāṃs tava putrāṃś ca   sahitān sarva-rājabʰiḥ /
Halfverse: c    
drāvayām āsur ājau te   tridaśā dānavān iva
   
drāvayām āsur ājau te   tridaśā dānavān iva /28/

Verse: 29 
Halfverse: a    
tatʰā te samare 'nyonyaṃ   nigʰnantaḥ kṣatriyarṣabʰāḥ
   
tatʰā te samare_anyonyaṃ   nigʰnantaḥ kṣatriya-r̥ṣabʰāḥ /
Halfverse: c    
raktokṣitā gʰorarūpā   virejur dānavā iva
   
rakta_ukṣitā gʰora-rūpā   virejur dānavā\ iva /29/ ՙ

Verse: 30 
Halfverse: a    
vinirjitya ripūn vīrāḥ   senayor ubʰayor api
   
vinirjitya ripūn vīrāḥ   senayor ubʰayor api /
Halfverse: c    
vyadr̥śyanta mahāmātrā   grahā iva nabʰastale
   
vyadr̥śyanta mahā-mātrā   grahā\ iva nabʰas-tale /30/ 30ՙ

Verse: 31 
Halfverse: a    
tato ratʰasahasreṇa   putro duryodʰanas tava
   
tato ratʰa-sahasreṇa   putro duryodʰanas tava /
Halfverse: c    
abʰyayāt pāṇḍavān yuddʰe   rākṣasaṃ ca gʰaṭotkacam
   
abʰyayāt pāṇḍavān yuddʰe   rākṣasaṃ ca gʰaṭa_utkacam /31/

Verse: 32 
Halfverse: a    
tatʰaiva pāṇḍavāḥ sarve   mahatyā senayā saha
   
tatʰaiva pāṇḍavāḥ sarve   mahatyā senayā saha /
Halfverse: c    
droṇa bʰīṣmau raṇe śūrau   pratyudyayur ariṃdamau
   
droṇa bʰīṣmau raṇe śūrau   pratyudyayur ariṃdamau /32/

Verse: 33 
Halfverse: a    
kirīṭī tu yayau kruddʰaḥ   samartʰān pārtʰivottamān
   
kirīṭī tu yayau kruddʰaḥ   samartʰān pārtʰiva_uttamān /
Halfverse: c    
ārjuniḥ sātyakiś caiva   yayatuḥ saubalaṃ balam
   
ārjuniḥ sātyakiś caiva   yayatuḥ saubalaṃ balam /33/

Verse: 34 
Halfverse: a    
tataḥ pravavr̥te bʰūyaḥ   saṃgrāmo lomaharṣaṇaḥ
   
tataḥ pravavr̥te bʰūyaḥ   saṃgrāmo loma-harṣaṇaḥ /
Halfverse: c    
tāvakānāṃ pareṣāṃ ca   samare vijigīṣatām
   
tāvakānāṃ pareṣāṃ ca   samare vijigīṣatām /34/ (E)34



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.