TITUS
Mahabharata
Part No. 912
Previous part

Chapter: 52 
Adhyāya 52


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
prabʰātāyāṃ tu śarvaryāṃ   bʰīṣmaḥ śāṃtanavas tataḥ
   
prabʰātāyāṃ tu śarvaryāṃ   bʰīṣmaḥ śāṃtanavas tataḥ /
Halfverse: c    
anīkānyānusaṃyāne   vyādideśātʰa bʰārata
   
anīkānya_anusaṃyāne   vyādideśa_atʰa bʰārata /1/

Verse: 2 
Halfverse: a    
gāruḍaṃ ca mahāvyūhaṃ   cakre śāṃtanavas tadā
   
gāruḍaṃ ca mahā-vyūhaṃ   cakre śāṃtanavas tadā /
Halfverse: c    
putrāṇāṃ te jayākāṅkṣī   bʰīṣmaḥ kurupitāmahaḥ
   
putrāṇāṃ te jaya_ākāṅkṣī   bʰīṣmaḥ kuru-pitāmahaḥ /2/

Verse: 3 
Halfverse: a    
garuḍasya svayaṃ tuṇḍe   pitā devavratas tava
   
garuḍasya svayaṃ tuṇḍe   pitā deva-vratas tava /
Halfverse: c    
cakṣuṣī ca bʰaradvājaḥ   kr̥tavarmā ca sātvataḥ
   
cakṣuṣī ca bʰaradvājaḥ   kr̥tavarmā ca sātvataḥ /3/

Verse: 4 
Halfverse: a    
aśvattʰāmā kr̥paś caiva   śīrṣam āstāṃ yaśasvinau
   
aśvattʰāmā kr̥paś caiva   śīrṣam āstāṃ yaśasvinau / <?>
Halfverse: c    
trigartair matsyakaikeyair   vāṭadʰānaiś ca saṃyutau
   
trigartair matsya-kaikeyair   vāṭadʰānaiś ca saṃyutau /4/

Verse: 5 
Halfverse: a    
bʰūriśravāḥ śalaḥ śalyo   bʰaga dattaś ca māriṣa
   
bʰūri-śravāḥ śalaḥ śalyo   bʰaga dattaś ca māriṣa /
Halfverse: c    
madrakāḥ sindʰusauvīrās   tatʰā pañca nadāś ca ye
   
madrakāḥ sindʰu-sauvīrās   tatʰā pañca nadāś ca ye /5/

Verse: 6 
Halfverse: a    
jayadratʰena sahitā   grīvāyāṃ saṃniveśitāḥ
   
jayad-ratʰena sahitā   grīvāyāṃ saṃniveśitāḥ /
Halfverse: c    
pr̥ṣṭʰe duryodʰano rājā   sodaraiḥ sānugair vr̥taḥ
   
pr̥ṣṭʰe duryodʰano rājā   sodaraiḥ sa_anugair vr̥taḥ /6/

Verse: 7 
Halfverse: a    
vindānuvindāv āvantyau   kāmbojaś ca śakaiḥ saha
   
vinda_anuvindāv āvantyau   kāmbojaś ca śakaiḥ saha /
Halfverse: c    
puccʰam āsan mahārāja   śūrasenāś ca sarvaśaḥ
   
puccʰam āsan mahā-rāja   śūra-senāś ca sarvaśaḥ /7/

Verse: 8 
Halfverse: a    
māgadʰāś ca kaliṅgāś ca   dāśeraka gaṇaiḥ saha
   
māgadʰāś ca kaliṅgāś ca   dāśeraka gaṇaiḥ saha /
Halfverse: c    
dakṣiṇaṃ pakṣam āsādya   stʰitā vyūhasya daṃśitāḥ
   
dakṣiṇaṃ pakṣam āsādya   stʰitā vyūhasya daṃśitāḥ /8/

Verse: 9 
Halfverse: a    
kānanāś ca vikuñjāś ca   muktāḥ puṇḍrāviṣas tatʰā
   
kānanāś ca vikuñjāś ca   muktāḥ puṇḍrāviṣas tatʰā / <?>
Halfverse: c    
br̥hadbalena sahitā   vāmaṃ pakṣam upāśritāḥ
   
br̥had-balena sahitā   vāmaṃ pakṣam upāśritāḥ /9/

Verse: 10 
Halfverse: a    
vyūḍʰaṃ dr̥ṣṭvā tu tat sainyaṃ   savyasācī paraṃtapaḥ
   
vyūḍʰaṃ dr̥ṣṭvā tu tat sainyaṃ   savya-sācī paraṃtapaḥ /
Halfverse: c    
dʰr̥ṣṭadyumnena sahitaḥ   pratyavyūhata saṃyuge
   
dʰr̥ṣṭadyumnena sahitaḥ   pratyavyūhata saṃyuge /
Halfverse: e    
ardʰacandreṇa vyūhena   vyūhaṃ tam atidāruṇam
   
ardʰa-candreṇa vyūhena   vyūhaṃ tam atidāruṇam /10/ 10

Verse: 11 
Halfverse: a    
dakṣiṇaṃ śr̥ṅgam āstʰāya   bʰīmaseno vyarocata
   
dakṣiṇaṃ śr̥ṅgam āstʰāya   bʰīmaseno vyarocata /
Halfverse: c    
nānāśastraugʰasaṃpannair   nānādeśyair nr̥pair vr̥taḥ
   
nānā-śastra_ogʰa-saṃpannair   nānā-deśyair nr̥pair vr̥taḥ /11/

Verse: 12 
Halfverse: a    
tad anv eva virāṭaś ca   drupadaś ca mahāratʰaḥ
   
tad anv eva virāṭaś ca   drupadaś ca mahā-ratʰaḥ /
Halfverse: c    
tadanantaram evāsīn   nīlo līlāyudʰaiḥ saha
   
tad-anantaram eva_āsīn   nīlo līla_āyudʰaiḥ saha /12/

Verse: 13 
Halfverse: a    
nīlād anantaraṃ caiva   dʰr̥ṣṭaketur mahāratʰaḥ
   
nīlād anantaraṃ caiva   dʰr̥ṣṭa-ketur mahā-ratʰaḥ /
Halfverse: c    
cedikāśikarūṣaiś ca   pauravaiś cābʰisaṃvr̥taḥ
   
cedi-kāśi-karūṣaiś ca   pauravaiś ca_abʰisaṃvr̥taḥ /13/

Verse: 14 
Halfverse: a    
dʰr̥ṣṭadyumnaḥ śikʰaṇḍī ca   pāñcālāś ca prabʰadrakāḥ
   
dʰr̥ṣṭadyumnaḥ śikʰaṇḍī ca   pāñcālāś ca prabʰadrakāḥ /
Halfverse: c    
madʰye sainyasya mahataḥ   stʰitā yuddʰāya bʰārata
   
madʰye sainyasya mahataḥ   stʰitā yuddʰāya bʰārata /14/

Verse: 15 
Halfverse: a    
tatʰaiva dʰarmarājo 'pi   gajānīkena saṃvr̥taḥ
   
tatʰaiva dʰarma-rājo_api   gaja_anīkena saṃvr̥taḥ /
Halfverse: c    
tatas tu sātyakī rājan   draupadyāḥ pañca cātmajāḥ
   
tatas tu sātyakī rājan   draupadyāḥ pañca ca_ātmajāḥ /15/

Verse: 16 
Halfverse: a    
abʰimanyus tatas tūrṇam   irāvāṃś ca tataḥ param
   
abʰimanyus tatas tūrṇam   irāvāṃś ca tataḥ param /
Halfverse: c    
bʰaimasenis tato rājan   kekayāś ca mahāratʰāḥ
   
bʰaimasenis tato rājan   kekayāś ca mahā-ratʰāḥ /16/

Verse: 17 
Halfverse: a    
tato 'bʰūd dvipadāṃ śreṣṭʰo   vāmaṃ pārśvam upāśritaḥ
   
tato_abʰūd dvipadāṃ śreṣṭʰo   vāmaṃ pārśvam upāśritaḥ /
Halfverse: c    
sarvasya jagato goptā   goptā yasya janārdanaḥ
   
sarvasya jagato goptā   goptā yasya janārdanaḥ /17/

Verse: 18 
Halfverse: a    
evam etan mahāvyūhaṃ   pratyavyūhanta pāṇḍavāḥ
   
evam etan mahā-vyūhaṃ   pratyavyūhanta pāṇḍavāḥ /
Halfverse: c    
vadʰārtʰaṃ tava putrāṇāṃ   tat pakṣaṃ ye ca saṃgatāḥ
   
vadʰa_artʰaṃ tava putrāṇāṃ   tat pakṣaṃ ye ca saṃgatāḥ /18/

Verse: 19 
Halfverse: a    
tataḥ pravavr̥te yuddʰaṃ   vyatiṣakta ratʰadvipam
   
tataḥ pravavr̥te yuddʰaṃ   vyatiṣakta ratʰa-dvipam /
Halfverse: c    
tāvakānāṃ pareṣāṃ ca   nigʰnatām itaretaram
   
tāvakānāṃ pareṣāṃ ca   nigʰnatām itaretaram /19/

Verse: 20 
Halfverse: a    
hayaugʰāś ca ratʰaugʰāś ca   tatra tatra viśāṃ pate
   
haya_ogʰāś ca ratʰa_ogʰāś ca   tatra tatra viśāṃ pate /
Halfverse: c    
saṃpatantaḥ sma dr̥śyante   nigʰnamānāḥ parasparam
   
saṃpatantaḥ sma dr̥śyante   nigʰnamānāḥ parasparam /20/ 20

Verse: 21 
Halfverse: a    
dʰāvatāṃ ca ratʰaugʰānāṃ   nigʰnatāṃ ca pr̥tʰak pr̥tʰak
   
dʰāvatāṃ ca ratʰa_ogʰānāṃ   nigʰnatāṃ ca pr̥tʰak pr̥tʰak /
Halfverse: c    
babʰūva tumulaḥ śabdo   vimiśro dundubʰisvanaiḥ
   
babʰūva tumulaḥ śabdo   vimiśro dundubʰi-svanaiḥ /21/

Verse: 22 
Halfverse: a    
divaspr̥n naravīrāṇāṃ   nigʰnatām itaretaram
   
diva-spr̥n nara-vīrāṇāṃ   nigʰnatām itaretaram /
Halfverse: c    
saṃprahāre sutumule   tava teṣāṃ ca bʰārata
   
saṃprahāre sutumule   tava teṣāṃ ca bʰārata /22/ (E)22



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.