TITUS
Mahabharata
Part No. 912
Chapter: 52
Adhyāya
52
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
prabʰātāyāṃ
tu
śarvaryāṃ
bʰīṣmaḥ
śāṃtanavas
tataḥ
prabʰātāyāṃ
tu
śarvaryāṃ
bʰīṣmaḥ
śāṃtanavas
tataḥ
/
Halfverse: c
anīkānyānusaṃyāne
vyādideśātʰa
bʰārata
anīkānya
_anusaṃyāne
vyādideśa
_atʰa
bʰārata
/1/
Verse: 2
Halfverse: a
gāruḍaṃ
ca
mahāvyūhaṃ
cakre
śāṃtanavas
tadā
gāruḍaṃ
ca
mahā-vyūhaṃ
cakre
śāṃtanavas
tadā
/
Halfverse: c
putrāṇāṃ
te
jayākāṅkṣī
bʰīṣmaḥ
kurupitāmahaḥ
putrāṇāṃ
te
jaya
_ākāṅkṣī
bʰīṣmaḥ
kuru-pitāmahaḥ
/2/
Verse: 3
Halfverse: a
garuḍasya
svayaṃ
tuṇḍe
pitā
devavratas
tava
garuḍasya
svayaṃ
tuṇḍe
pitā
deva-vratas
tava
/
Halfverse: c
cakṣuṣī
ca
bʰaradvājaḥ
kr̥tavarmā
ca
sātvataḥ
cakṣuṣī
ca
bʰaradvājaḥ
kr̥tavarmā
ca
sātvataḥ
/3/
Verse: 4
Halfverse: a
aśvattʰāmā
kr̥paś
caiva
śīrṣam
āstāṃ
yaśasvinau
aśvattʰāmā
kr̥paś
caiva
śīrṣam
āstāṃ
yaśasvinau
/
<?>
Halfverse: c
trigartair
matsyakaikeyair
vāṭadʰānaiś
ca
saṃyutau
trigartair
matsya-kaikeyair
vāṭadʰānaiś
ca
saṃyutau
/4/
Verse: 5
Halfverse: a
bʰūriśravāḥ
śalaḥ
śalyo
bʰaga
dattaś
ca
māriṣa
bʰūri-śravāḥ
śalaḥ
śalyo
bʰaga
dattaś
ca
māriṣa
/
Halfverse: c
madrakāḥ
sindʰusauvīrās
tatʰā
pañca
nadāś
ca
ye
madrakāḥ
sindʰu-sauvīrās
tatʰā
pañca
nadāś
ca
ye
/5/
Verse: 6
Halfverse: a
jayadratʰena
sahitā
grīvāyāṃ
saṃniveśitāḥ
jayad-ratʰena
sahitā
grīvāyāṃ
saṃniveśitāḥ
/
Halfverse: c
pr̥ṣṭʰe
duryodʰano
rājā
sodaraiḥ
sānugair
vr̥taḥ
pr̥ṣṭʰe
duryodʰano
rājā
sodaraiḥ
sa
_anugair
vr̥taḥ
/6/
Verse: 7
Halfverse: a
vindānuvindāv
āvantyau
kāmbojaś
ca
śakaiḥ
saha
vinda
_anuvindāv
āvantyau
kāmbojaś
ca
śakaiḥ
saha
/
Halfverse: c
puccʰam
āsan
mahārāja
śūrasenāś
ca
sarvaśaḥ
puccʰam
āsan
mahā-rāja
śūra-senāś
ca
sarvaśaḥ
/7/
Verse: 8
Halfverse: a
māgadʰāś
ca
kaliṅgāś
ca
dāśeraka
gaṇaiḥ
saha
māgadʰāś
ca
kaliṅgāś
ca
dāśeraka
gaṇaiḥ
saha
/
Halfverse: c
dakṣiṇaṃ
pakṣam
āsādya
stʰitā
vyūhasya
daṃśitāḥ
dakṣiṇaṃ
pakṣam
āsādya
stʰitā
vyūhasya
daṃśitāḥ
/8/
Verse: 9
Halfverse: a
kānanāś
ca
vikuñjāś
ca
muktāḥ
puṇḍrāviṣas
tatʰā
kānanāś
ca
vikuñjāś
ca
muktāḥ
puṇḍrāviṣas
tatʰā
/
<?>
Halfverse: c
br̥hadbalena
sahitā
vāmaṃ
pakṣam
upāśritāḥ
br̥had-balena
sahitā
vāmaṃ
pakṣam
upāśritāḥ
/9/
Verse: 10
Halfverse: a
vyūḍʰaṃ
dr̥ṣṭvā
tu
tat
sainyaṃ
savyasācī
paraṃtapaḥ
vyūḍʰaṃ
dr̥ṣṭvā
tu
tat
sainyaṃ
savya-sācī
paraṃtapaḥ
/
Halfverse: c
dʰr̥ṣṭadyumnena
sahitaḥ
pratyavyūhata
saṃyuge
dʰr̥ṣṭadyumnena
sahitaḥ
pratyavyūhata
saṃyuge
/
Halfverse: e
ardʰacandreṇa
vyūhena
vyūhaṃ
tam
atidāruṇam
ardʰa-candreṇa
vyūhena
vyūhaṃ
tam
atidāruṇam
/10/
10
Verse: 11
Halfverse: a
dakṣiṇaṃ
śr̥ṅgam
āstʰāya
bʰīmaseno
vyarocata
dakṣiṇaṃ
śr̥ṅgam
āstʰāya
bʰīmaseno
vyarocata
/
Halfverse: c
nānāśastraugʰasaṃpannair
nānādeśyair
nr̥pair
vr̥taḥ
nānā-śastra
_ogʰa-saṃpannair
nānā-deśyair
nr̥pair
vr̥taḥ
/11/
Verse: 12
Halfverse: a
tad
anv
eva
virāṭaś
ca
drupadaś
ca
mahāratʰaḥ
tad
anv
eva
virāṭaś
ca
drupadaś
ca
mahā-ratʰaḥ
/
Halfverse: c
tadanantaram
evāsīn
nīlo
līlāyudʰaiḥ
saha
tad-anantaram
eva
_āsīn
nīlo
līla
_āyudʰaiḥ
saha
/12/
Verse: 13
Halfverse: a
nīlād
anantaraṃ
caiva
dʰr̥ṣṭaketur
mahāratʰaḥ
nīlād
anantaraṃ
caiva
dʰr̥ṣṭa-ketur
mahā-ratʰaḥ
/
Halfverse: c
cedikāśikarūṣaiś
ca
pauravaiś
cābʰisaṃvr̥taḥ
cedi-kāśi-karūṣaiś
ca
pauravaiś
ca
_abʰisaṃvr̥taḥ
/13/
Verse: 14
Halfverse: a
dʰr̥ṣṭadyumnaḥ
śikʰaṇḍī
ca
pāñcālāś
ca
prabʰadrakāḥ
dʰr̥ṣṭadyumnaḥ
śikʰaṇḍī
ca
pāñcālāś
ca
prabʰadrakāḥ
/
Halfverse: c
madʰye
sainyasya
mahataḥ
stʰitā
yuddʰāya
bʰārata
madʰye
sainyasya
mahataḥ
stʰitā
yuddʰāya
bʰārata
/14/
Verse: 15
Halfverse: a
tatʰaiva
dʰarmarājo
'pi
gajānīkena
saṃvr̥taḥ
tatʰaiva
dʰarma-rājo
_api
gaja
_anīkena
saṃvr̥taḥ
/
Halfverse: c
tatas
tu
sātyakī
rājan
draupadyāḥ
pañca
cātmajāḥ
tatas
tu
sātyakī
rājan
draupadyāḥ
pañca
ca
_ātmajāḥ
/15/
Verse: 16
Halfverse: a
abʰimanyus
tatas
tūrṇam
irāvāṃś
ca
tataḥ
param
abʰimanyus
tatas
tūrṇam
irāvāṃś
ca
tataḥ
param
/
Halfverse: c
bʰaimasenis
tato
rājan
kekayāś
ca
mahāratʰāḥ
bʰaimasenis
tato
rājan
kekayāś
ca
mahā-ratʰāḥ
/16/
Verse: 17
Halfverse: a
tato
'bʰūd
dvipadāṃ
śreṣṭʰo
vāmaṃ
pārśvam
upāśritaḥ
tato
_abʰūd
dvipadāṃ
śreṣṭʰo
vāmaṃ
pārśvam
upāśritaḥ
/
Halfverse: c
sarvasya
jagato
goptā
goptā
yasya
janārdanaḥ
sarvasya
jagato
goptā
goptā
yasya
janārdanaḥ
/17/
Verse: 18
Halfverse: a
evam
etan
mahāvyūhaṃ
pratyavyūhanta
pāṇḍavāḥ
evam
etan
mahā-vyūhaṃ
pratyavyūhanta
pāṇḍavāḥ
/
Halfverse: c
vadʰārtʰaṃ
tava
putrāṇāṃ
tat
pakṣaṃ
ye
ca
saṃgatāḥ
vadʰa
_artʰaṃ
tava
putrāṇāṃ
tat
pakṣaṃ
ye
ca
saṃgatāḥ
/18/
Verse: 19
Halfverse: a
tataḥ
pravavr̥te
yuddʰaṃ
vyatiṣakta
ratʰadvipam
tataḥ
pravavr̥te
yuddʰaṃ
vyatiṣakta
ratʰa-dvipam
/
Halfverse: c
tāvakānāṃ
pareṣāṃ
ca
nigʰnatām
itaretaram
tāvakānāṃ
pareṣāṃ
ca
nigʰnatām
itaretaram
/19/
Verse: 20
Halfverse: a
hayaugʰāś
ca
ratʰaugʰāś
ca
tatra
tatra
viśāṃ
pate
haya
_ogʰāś
ca
ratʰa
_ogʰāś
ca
tatra
tatra
viśāṃ
pate
/
Halfverse: c
saṃpatantaḥ
sma
dr̥śyante
nigʰnamānāḥ
parasparam
saṃpatantaḥ
sma
dr̥śyante
nigʰnamānāḥ
parasparam
/20/
20
Verse: 21
Halfverse: a
dʰāvatāṃ
ca
ratʰaugʰānāṃ
nigʰnatāṃ
ca
pr̥tʰak
pr̥tʰak
dʰāvatāṃ
ca
ratʰa
_ogʰānāṃ
nigʰnatāṃ
ca
pr̥tʰak
pr̥tʰak
/
Halfverse: c
babʰūva
tumulaḥ
śabdo
vimiśro
dundubʰisvanaiḥ
babʰūva
tumulaḥ
śabdo
vimiśro
dundubʰi-svanaiḥ
/21/
Verse: 22
Halfverse: a
divaspr̥n
naravīrāṇāṃ
nigʰnatām
itaretaram
diva-spr̥n
nara-vīrāṇāṃ
nigʰnatām
itaretaram
/
Halfverse: c
saṃprahāre
sutumule
tava
teṣāṃ
ca
bʰārata
saṃprahāre
sutumule
tava
teṣāṃ
ca
bʰārata
/22/
(E)22
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.