TITUS
Mahabharata
Part No. 911
Previous part

Chapter: 51 
Adhyāya 51


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
gatāparāhṇabʰūyiṣṭʰe   tasminn ahani bʰārata
   
gata_apara_ahṇa-bʰūyiṣṭʰe   tasminn ahani bʰārata / <ՙ>
Halfverse: c    
ratʰanāgāśvapattīnāṃ   sādināṃ ca mahākṣaye
   
ratʰa-nāga_aśva-pattīnāṃ   sādināṃ ca mahā-kṣaye /1/

Verse: 2 
Halfverse: a    
droṇaputreṇa śalyena   kr̥peṇa ca mahātmanā
   
droṇa-putreṇa śalyena   kr̥peṇa ca mahātmanā /
Halfverse: c    
samasajjata pāñcālyas   tribʰir etair mahāratʰaiḥ
   
samasajjata pāñcālyas   tribʰir etair mahā-ratʰaiḥ /2/

Verse: 3 
Halfverse: a    
sa lokaviditān aśvān   nijagʰāna mahābalaḥ
   
sa loka-viditān aśvān   nijagʰāna mahā-balaḥ /
Halfverse: c    
drauṇeḥ pāñcāla dāyādaḥ   śitair daśabʰir āśugaiḥ
   
drauṇeḥ pāñcāla dāyādaḥ   śitair daśabʰir āśugaiḥ /3/

Verse: 4 
Halfverse: a    
tataḥ śalya ratʰaṃ tūrṇam   āstʰāya hatavāhanaḥ
   
tataḥ śalya ratʰaṃ tūrṇam   āstʰāya hata-vāhanaḥ /
Halfverse: c    
drauṇiḥ pāñcāla dāyādam   abʰyavarṣad atʰeṣubʰiḥ
   
drauṇiḥ pāñcāla dāyādam   abʰyavarṣad atʰa_iṣubʰiḥ /4/

Verse: 5 
Halfverse: a    
dʰr̥ṣṭadyumnaṃ tu saṃsaktaṃ   drauṇinā dr̥śya bʰārata
   
dʰr̥ṣṭadyumnaṃ tu saṃsaktaṃ   drauṇinā dr̥śya bʰārata /
Halfverse: c    
saubʰadre 'bʰyapatat tūrṇaṃ   vikiran niśitāñ śarān
   
saubʰadre_abʰyapatat tūrṇaṃ   vikiran niśitān śarān /5/

Verse: 6 
Halfverse: a    
sa śalyaṃ pañcaviṃśatyā   kr̥paṃ ca navabʰiḥ śaraiḥ
   
sa śalyaṃ pañca-viṃśatyā   kr̥paṃ ca navabʰiḥ śaraiḥ /
Halfverse: c    
aśvattʰāmānam aṣṭābʰir   vivyādʰa puruṣarṣabʰa
   
aśvattʰāmānam aṣṭābʰir   vivyādʰa puruṣa-r̥ṣabʰa /6/

Verse: 7 
Halfverse: a    
ārjuniṃ tu tatas tūrṇaṃ   drauṇir vivyādʰa patriṇā
   
ārjuniṃ tu tatas tūrṇaṃ   drauṇir vivyādʰa patriṇā /
Halfverse: c    
śalyo dvādaśabʰiś caiva   kr̥paś ca niśitais tribʰiḥ
   
śalyo dvādaśabʰiś caiva   kr̥paś ca niśitais tribʰiḥ /7/

Verse: 8 
Halfverse: a    
lakṣmaṇas tava pautras tu   tava pautram avastʰitam
   
lakṣmaṇas tava pautras tu   tava pautram avastʰitam /
Halfverse: c    
abʰyavartata saṃhr̥ṣṭas   tato yuddʰam avartata
   
abʰyavartata saṃhr̥ṣṭas   tato yuddʰam avartata /8/

Verse: 9 
Halfverse: a    
dauryodʰanis tu saṃkruddʰaḥ   saubʰadraṃ navabʰiḥ śaraiḥ
   
dauryodʰanis tu saṃkruddʰaḥ   saubʰadraṃ navabʰiḥ śaraiḥ /
Halfverse: c    
vivyādʰa samare rājaṃs   tad adbʰutam ivābʰavat
   
vivyādʰa samare rājaṃs   tad adbʰutam iva_abʰavat /9/

Verse: 10 
Halfverse: a    
abʰimanyus tu saṃkruddʰo   bʰrātaraṃ bʰaratarṣabʰa
   
abʰimanyus tu saṃkruddʰo   bʰrātaraṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
śaraiḥ pañcāśatā rājan   kṣiprahasto 'bʰyavidʰyata
   
śaraiḥ pañcāśatā rājan   kṣipra-hasto_abʰyavidʰyata /10/ 10

Verse: 11 
Halfverse: a    
lakṣmaṇo 'pi tatas tasya   dʰanuś ciccʰeda patriṇā
   
lakṣmaṇo_api tatas tasya   dʰanuś ciccʰeda patriṇā /
Halfverse: c    
muṣṭideśe mahārāja   tata uccukruśur janāḥ
   
muṣṭi-deśe mahā-rāja   tata\ uccukruśur janāḥ /11/ ՙ

Verse: 12 
Halfverse: a    
tad vihāya dʰanuś cʰinnaṃ   saubʰadraḥ paravīrahā
   
tad vihāya dʰanuś cʰinnaṃ   saubʰadraḥ para-vīrahā /
Halfverse: c    
anyad ādattavāṃś citraṃ   kārmukaṃ vegavattaram
   
anyad ādattavāṃś citraṃ   kārmukaṃ vegavattaram /12/

Verse: 13 
Halfverse: a    
tau tatra samare hr̥ṣṭau   kr̥tapratikr̥taiṣiṇau
   
tau tatra samare hr̥ṣṭau   kr̥ta-pratikr̥ta_eṣiṇau /
Halfverse: c    
anyonyaṃ viśikʰais tīkṣṇair   jagʰnatuḥ puruṣarṣabʰau
   
anyonyaṃ viśikʰais tīkṣṇair   jagʰnatuḥ puruṣa-r̥ṣabʰau /13/

Verse: 14 
Halfverse: a    
tato duryodʰano rājā   dr̥ṣṭvā putraṃ mahāratʰam
   
tato duryodʰano rājā   dr̥ṣṭvā putraṃ mahā-ratʰam /
Halfverse: c    
pīḍitaṃ tava pautreṇa   prāyāt tatra janeśvaraḥ
   
pīḍitaṃ tava pautreṇa   prāyāt tatra jana_īśvaraḥ /14/

Verse: 15 
Halfverse: a    
saṃnivr̥tte tava sute   sarva eva janādʰipāḥ
   
saṃnivr̥tte tava sute   sarva\ eva jana_adʰipāḥ / ՙ
Halfverse: c    
ārjuniṃ ratʰavaṃśena   samantāt paryavārayan
   
ārjuniṃ ratʰa-vaṃśena   samantāt paryavārayan /15/

Verse: 16 
Halfverse: a    
sa taiḥ parivr̥taḥ śūraiḥ   śūro yudʰi sudurjayaiḥ
   
sa taiḥ parivr̥taḥ śūraiḥ   śūro yudʰi sudurjayaiḥ /
Halfverse: c    
na sma vivyatʰate rājan   kr̥ṣṇa tulyaparākramaḥ
   
na sma vivyatʰate rājan   kr̥ṣṇa tulya-parākramaḥ /16/

Verse: 17 
Halfverse: a    
saubʰadram atʰa saṃsaktaṃ   tatra dr̥ṣṭvā dʰanaṃjayaḥ
   
saubʰadram atʰa saṃsaktaṃ   tatra dr̥ṣṭvā dʰanaṃjayaḥ /
Halfverse: c    
abʰidudrāva saṃkruddʰas   trātukāmaḥ svam ātmajam
   
abʰidudrāva saṃkruddʰas   trātu-kāmaḥ svam ātmajam /17/

Verse: 18 
Halfverse: a    
tataḥ sa ratʰanāgāśvā   bʰīṣmadroṇapurogamāḥ
   
tataḥ sa ratʰa-nāga_aśvā   bʰīṣma-droṇa-purogamāḥ /
Halfverse: c    
abʰyavartanta rājānaḥ   sahitāḥ savyasācinam
   
abʰyavartanta rājānaḥ   sahitāḥ savya-sācinam /18/

Verse: 19 
Halfverse: a    
uddʰūtaṃ sahasā bʰaumaṃ   nāgāśvaratʰasādibʰiḥ
   
uddʰūtaṃ sahasā bʰaumaṃ   nāga_aśva-ratʰa-sādibʰiḥ /
Halfverse: c    
divākarapatʰaṃ prāpya   rajas tīvram adr̥śyata
   
divākara-patʰaṃ prāpya   rajas tīvram adr̥śyata /19/

Verse: 20 
Halfverse: a    
tāni nāgasahasrāṇi   bʰūmipāla śatāni ca
   
tāni nāga-sahasrāṇi   bʰūmi-pāla śatāni ca /
Halfverse: c    
tasya bāṇapatʰaṃ prāpya   nābʰyavartanta sarvaśaḥ
   
tasya bāṇa-patʰaṃ prāpya   na_abʰyavartanta sarvaśaḥ /20/ 20

Verse: 21 
Halfverse: a    
praṇeduḥ sarvabʰūtāni   babʰūvus timirā diśaḥ
   
praṇeduḥ sarva-bʰūtāni   babʰūvus timirā diśaḥ /
Halfverse: c    
kurūṇām anayas tīvraḥ   samadr̥śyata dāruṇaḥ
   
kurūṇām anayas tīvraḥ   samadr̥śyata dāruṇaḥ /21/

Verse: 22 
Halfverse: a    
nāpy antarikṣaṃ na diśo   na bʰūmir na ca bʰāskaraḥ
   
na_apy antarikṣaṃ na diśo   na bʰūmir na ca bʰāskaraḥ /
Halfverse: c    
prajajñe bʰarataśreṣṭʰa   śarasaṃgʰaiḥ kirīṭinaḥ
   
prajajñe bʰarata-śreṣṭʰa   śara-saṃgʰaiḥ kirīṭinaḥ /22/

Verse: 23 
Halfverse: a    
sādita dʰvajanāgās tu   hatāśvā ratʰino bʰr̥śam
   
sādita dʰvaja-nāgās tu   hata_aśvā ratʰino bʰr̥śam /
Halfverse: c    
vipradruta ratʰāḥ ke cid   dr̥śyante ratʰayūtʰapāḥ
   
vipradruta ratʰāḥ kecid   dr̥śyante ratʰa-yūtʰapāḥ /23/

Verse: 24 
Halfverse: a    
viratʰā ratʰinaś cānye   dʰāvamānāḥ samantataḥ
   
viratʰā ratʰinaś ca_anye   dʰāvamānāḥ samantataḥ /
Halfverse: c    
tatra tatraiva dr̥śyante   sāyudʰāḥ sāṅgadair bʰujaiḥ
   
tatra tatra_eva dr̥śyante   sa_āyudʰāḥ sa_aṅgadair bʰujaiḥ /24/

Verse: 25 
Halfverse: a    
hayārohā hayāṃs tyaktvā   gajārohāś ca dantinaḥ
   
haya_ārohā hayāṃs tyaktvā   gaja_ārohāś ca dantinaḥ /
Halfverse: c    
arjunasya bʰayād rājan   samantād vipradudruvuḥ
   
arjunasya bʰayād rājan   samantād vipradudruvuḥ /25/

Verse: 26 
Halfverse: a    
ratʰebʰyaś ca gajebʰyaś ca   hayebʰyaś ca narādʰipāḥ
   
ratʰebʰyaś ca gajebʰyaś ca   hayebʰyaś ca nara_adʰipāḥ /
Halfverse: c    
patitāḥ pātyamānāś ca   dr̥śyante 'rjuna tāḍitāḥ
   
patitāḥ pātyamānāś ca   dr̥śyante_arjuna tāḍitāḥ /26/

Verse: 27 
Halfverse: a    
sa gadān udyatān bāhūn   sa kʰaḍgāṃś ca viśāṃ pate
   
sa gadān udyatān bāhūn   sa kʰaḍgāṃś ca viśāṃ pate /
Halfverse: c    
sa prāsāṃś ca sa tūṇīrān   sa śarān sa śarāsanān
   
sa prāsāṃś ca sa tūṇīrān   sa śarān sa śara_āsanān /27/

Verse: 28 
Halfverse: a    
sāṅkuśān sa patākāṃś ca   tatra tatrārjuno nr̥ṇām
   
sa_aṅkuśān sa patākāṃś ca   tatra tatra_arjuno nr̥ṇām /
Halfverse: c    
nicakarta śarair ugrai   raudraṃ bibʰrad vapus tadā
   
nicakarta śarair ugrai   raudraṃ bibʰrad vapus tadā /28/

Verse: 29 
Halfverse: a    
parigʰāṇāṃ pravr̥ddʰānāṃ   mudgarāṇāṃ ca māriṣa
   
parigʰāṇāṃ pravr̥ddʰānāṃ   mudgarāṇāṃ ca māriṣa /
Halfverse: c    
prāsānāṃ bʰiṇḍipālānāṃ   nistriṃśānāṃ ca saṃyuge
   
prāsānāṃ bʰiṇḍi-pālānāṃ   nistriṃśānāṃ ca saṃyuge /29/

Verse: 30 
Halfverse: a    
paraśvadʰānāṃ tīkṣṇānāṃ   tomarāṇāṃ ca bʰārata
   
paraśvadʰānāṃ tīkṣṇānāṃ   tomarāṇāṃ ca bʰārata /
Halfverse: c    
varmaṇāṃ cāpaviddʰānāṃ   kavacānāṃ ca bʰūtale
   
varmaṇāṃ ca_apaviddʰānāṃ   kavacānāṃ ca bʰū-tale /30/ 30

Verse: 31 
Halfverse: a    
dʰvajānāṃ carmaṇāṃ caiva   vyajanānāṃ ca sarvaśaḥ
   
dʰvajānāṃ carmaṇāṃ caiva   vyajanānāṃ ca sarvaśaḥ /
Halfverse: c    
cʰatrāṇāṃ hemadaṇḍānāṃ   cāmarāṇāṃ ca bʰārata
   
cʰatrāṇāṃ hema-daṇḍānāṃ   cāmarāṇāṃ ca bʰārata /31/

Verse: 32 
Halfverse: a    
pratodānāṃ kaśānāṃ ca   yoktrāṇāṃ caiva māriṣa
   
pratodānāṃ kaśānāṃ ca   yoktrāṇāṃ caiva māriṣa /
Halfverse: c    
rāśayaś cātra dr̥śyante   vinikīrṇā raṇakṣitau
   
rāśayaś ca_atra dr̥śyante   vinikīrṇā raṇa-kṣitau /32/

Verse: 33 
Halfverse: a    
nāsīt tatra pumān kaś cit   tava sainyasya bʰārata
   
na_āsīt tatra pumān kaścit   tava sainyasya bʰārata /
Halfverse: c    
yo 'rjunaṃ samare śūraṃ   pratyudyāyāt katʰaṃ cana
   
yo_arjunaṃ samare śūraṃ   pratyudyāyāt katʰaṃcana /33/

Verse: 34 
Halfverse: a    
yo yo hi samare pārtʰaṃ   patyudyāti viśāṃ pate
   
yo yo hi samare pārtʰaṃ   patyudyāti viśāṃ pate /
Halfverse: c    
sa sa vai viśikʰais tīkṣṇaiḥ   paralokāya nīyate
   
sa sa vai viśikʰais tīkṣṇaiḥ   para-lokāya nīyate /34/

Verse: 35 
Halfverse: a    
teṣu vidravamāṇeṣu   tava yodʰeṣu sarvaśaḥ
   
teṣu vidravamāṇeṣu   tava yodʰeṣu sarvaśaḥ /
Halfverse: c    
arjuno vāsudevaś ca   dadʰmatur vārijottamau
   
arjuno vāsudevaś ca   dadʰmatur vārija_uttamau /35/

Verse: 36 
Halfverse: a    
tat prabʰagnaṃ balaṃ dr̥ṣṭvā   pitā devavratas tava
   
tat prabʰagnaṃ balaṃ dr̥ṣṭvā   pitā deva-vratas tava /
Halfverse: c    
abravīt samare śūraṃ   bʰāradvājaṃ smayann iva
   
abravīt samare śūraṃ   bʰāradvājaṃ smayann iva /36/

Verse: 37 
Halfverse: a    
eṣa pāṇḍusuto vīraḥ   kr̥ṣṇena sahito balī
   
eṣa pāṇḍu-suto vīraḥ   kr̥ṣṇena sahito balī /
Halfverse: c    
tatʰā karoti sainyāni   yatʰā kuryād dʰanaṃjayaḥ
   
tatʰā karoti sainyāni   yatʰā kuryād dʰanaṃjayaḥ /37/

Verse: 38 
Halfverse: a    
na hy eṣa samare śakyo   jetum adya katʰaṃ cana
   
na hy eṣa samare śakyo   jetum adya katʰaṃcana /
Halfverse: c    
yatʰāsya dr̥śyate rūpaṃ   kālāntakayamopamam
   
yatʰā_asya dr̥śyate rūpaṃ   kāla_antaka-yama_upamam /38/

Verse: 39 
Halfverse: a    
na nivartayituṃ cāpi   śakyeyaṃ mahatī camūḥ
   
na nivartayituṃ ca_api   śakyā_iyaṃ mahatī camūḥ /
Halfverse: c    
anyonyaprekṣayā paśya   dravatīyaṃ varūtʰinī
   
anyonya-prekṣayā paśya   dravati_iyaṃ varūtʰinī /39/

Verse: 40 
Halfverse: a    
eṣa cāstaṃ giriśreṣṭʰaṃ   bʰānumān pratipadyate
   
eṣa ca_astaṃ giri-śreṣṭʰaṃ   bʰānumān pratipadyate /
Halfverse: c    
vapūṃṣi sarvalokasya   saṃharann iva sarvatʰā
   
vapūṃṣi sarva-lokasya   saṃharann iva sarvatʰā /40/ 40

Verse: 41 
Halfverse: a    
tatrāvahāraṃ saṃprāptaṃ   manye 'haṃ puruṣarṣabʰa
   
tatra_avahāraṃ saṃprāptaṃ   manye_ahaṃ puruṣa-r̥ṣabʰa /
Halfverse: c    
śrāntā bʰītāś ca no yodʰā   na yotsyanti katʰaṃ cana
   
śrāntā bʰītāś ca no yodʰā   na yotsyanti katʰaṃcana /41/

Verse: 42 
Halfverse: a    
evam uktvā tato bʰīṣmo   droṇam ācārya sattamam
   
evam uktvā tato bʰīṣmo   droṇam ācārya sattamam /
Halfverse: c    
avahāram atʰo cakre   tāvakānāṃ mahāratʰaḥ
   
avahāram atʰo cakre   tāvakānāṃ mahā-ratʰaḥ /42/

Verse: 43 
Halfverse: a    
tato 'vahāraḥ sainyānāṃ   tava teṣāṃ ca bʰārata
   
tato_avahāraḥ sainyānāṃ   tava teṣāṃ ca bʰārata /
Halfverse: c    
astaṃ gaccʰati sūrye 'bʰūt   saṃdʰyākāle ca vartati
   
astaṃ gaccʰati sūrye_abʰūt   saṃdʰyā-kāle ca vartati /43/ (E)43



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.