TITUS
Mahabharata
Part No. 911
Chapter: 51
Adhyāya
51
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
gatāparāhṇabʰūyiṣṭʰe
tasminn
ahani
bʰārata
gata
_apara
_ahṇa-bʰūyiṣṭʰe
tasminn
ahani
bʰārata
/
<ՙ>
Halfverse: c
ratʰanāgāśvapattīnāṃ
sādināṃ
ca
mahākṣaye
ratʰa-nāga
_aśva-pattīnāṃ
sādināṃ
ca
mahā-kṣaye
/1/
Verse: 2
Halfverse: a
droṇaputreṇa
śalyena
kr̥peṇa
ca
mahātmanā
droṇa-putreṇa
śalyena
kr̥peṇa
ca
mahātmanā
/
Halfverse: c
samasajjata
pāñcālyas
tribʰir
etair
mahāratʰaiḥ
samasajjata
pāñcālyas
tribʰir
etair
mahā-ratʰaiḥ
/2/
Verse: 3
Halfverse: a
sa
lokaviditān
aśvān
nijagʰāna
mahābalaḥ
sa
loka-viditān
aśvān
nijagʰāna
mahā-balaḥ
/
Halfverse: c
drauṇeḥ
pāñcāla
dāyādaḥ
śitair
daśabʰir
āśugaiḥ
drauṇeḥ
pāñcāla
dāyādaḥ
śitair
daśabʰir
āśugaiḥ
/3/
Verse: 4
Halfverse: a
tataḥ
śalya
ratʰaṃ
tūrṇam
āstʰāya
hatavāhanaḥ
tataḥ
śalya
ratʰaṃ
tūrṇam
āstʰāya
hata-vāhanaḥ
/
Halfverse: c
drauṇiḥ
pāñcāla
dāyādam
abʰyavarṣad
atʰeṣubʰiḥ
drauṇiḥ
pāñcāla
dāyādam
abʰyavarṣad
atʰa
_iṣubʰiḥ
/4/
Verse: 5
Halfverse: a
dʰr̥ṣṭadyumnaṃ
tu
saṃsaktaṃ
drauṇinā
dr̥śya
bʰārata
dʰr̥ṣṭadyumnaṃ
tu
saṃsaktaṃ
drauṇinā
dr̥śya
bʰārata
/
Halfverse: c
saubʰadre
'bʰyapatat
tūrṇaṃ
vikiran
niśitāñ
śarān
saubʰadre
_abʰyapatat
tūrṇaṃ
vikiran
niśitān
śarān
/5/
Verse: 6
Halfverse: a
sa
śalyaṃ
pañcaviṃśatyā
kr̥paṃ
ca
navabʰiḥ
śaraiḥ
sa
śalyaṃ
pañca-viṃśatyā
kr̥paṃ
ca
navabʰiḥ
śaraiḥ
/
Halfverse: c
aśvattʰāmānam
aṣṭābʰir
vivyādʰa
puruṣarṣabʰa
aśvattʰāmānam
aṣṭābʰir
vivyādʰa
puruṣa-r̥ṣabʰa
/6/
Verse: 7
Halfverse: a
ārjuniṃ
tu
tatas
tūrṇaṃ
drauṇir
vivyādʰa
patriṇā
ārjuniṃ
tu
tatas
tūrṇaṃ
drauṇir
vivyādʰa
patriṇā
/
Halfverse: c
śalyo
dvādaśabʰiś
caiva
kr̥paś
ca
niśitais
tribʰiḥ
śalyo
dvādaśabʰiś
caiva
kr̥paś
ca
niśitais
tribʰiḥ
/7/
Verse: 8
Halfverse: a
lakṣmaṇas
tava
pautras
tu
tava
pautram
avastʰitam
lakṣmaṇas
tava
pautras
tu
tava
pautram
avastʰitam
/
Halfverse: c
abʰyavartata
saṃhr̥ṣṭas
tato
yuddʰam
avartata
abʰyavartata
saṃhr̥ṣṭas
tato
yuddʰam
avartata
/8/
Verse: 9
Halfverse: a
dauryodʰanis
tu
saṃkruddʰaḥ
saubʰadraṃ
navabʰiḥ
śaraiḥ
dauryodʰanis
tu
saṃkruddʰaḥ
saubʰadraṃ
navabʰiḥ
śaraiḥ
/
Halfverse: c
vivyādʰa
samare
rājaṃs
tad
adbʰutam
ivābʰavat
vivyādʰa
samare
rājaṃs
tad
adbʰutam
iva
_abʰavat
/9/
Verse: 10
Halfverse: a
abʰimanyus
tu
saṃkruddʰo
bʰrātaraṃ
bʰaratarṣabʰa
abʰimanyus
tu
saṃkruddʰo
bʰrātaraṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
śaraiḥ
pañcāśatā
rājan
kṣiprahasto
'bʰyavidʰyata
śaraiḥ
pañcāśatā
rājan
kṣipra-hasto
_abʰyavidʰyata
/10/
10
Verse: 11
Halfverse: a
lakṣmaṇo
'pi
tatas
tasya
dʰanuś
ciccʰeda
patriṇā
lakṣmaṇo
_api
tatas
tasya
dʰanuś
ciccʰeda
patriṇā
/
Halfverse: c
muṣṭideśe
mahārāja
tata
uccukruśur
janāḥ
muṣṭi-deśe
mahā-rāja
tata\
uccukruśur
janāḥ
/11/
ՙ
Verse: 12
Halfverse: a
tad
vihāya
dʰanuś
cʰinnaṃ
saubʰadraḥ
paravīrahā
tad
vihāya
dʰanuś
cʰinnaṃ
saubʰadraḥ
para-vīrahā
/
Halfverse: c
anyad
ādattavāṃś
citraṃ
kārmukaṃ
vegavattaram
anyad
ādattavāṃś
citraṃ
kārmukaṃ
vegavattaram
/12/
Verse: 13
Halfverse: a
tau
tatra
samare
hr̥ṣṭau
kr̥tapratikr̥taiṣiṇau
tau
tatra
samare
hr̥ṣṭau
kr̥ta-pratikr̥ta
_eṣiṇau
/
Halfverse: c
anyonyaṃ
viśikʰais
tīkṣṇair
jagʰnatuḥ
puruṣarṣabʰau
anyonyaṃ
viśikʰais
tīkṣṇair
jagʰnatuḥ
puruṣa-r̥ṣabʰau
/13/
Verse: 14
Halfverse: a
tato
duryodʰano
rājā
dr̥ṣṭvā
putraṃ
mahāratʰam
tato
duryodʰano
rājā
dr̥ṣṭvā
putraṃ
mahā-ratʰam
/
Halfverse: c
pīḍitaṃ
tava
pautreṇa
prāyāt
tatra
janeśvaraḥ
pīḍitaṃ
tava
pautreṇa
prāyāt
tatra
jana
_īśvaraḥ
/14/
Verse: 15
Halfverse: a
saṃnivr̥tte
tava
sute
sarva
eva
janādʰipāḥ
saṃnivr̥tte
tava
sute
sarva\
eva
jana
_adʰipāḥ
/
ՙ
Halfverse: c
ārjuniṃ
ratʰavaṃśena
samantāt
paryavārayan
ārjuniṃ
ratʰa-vaṃśena
samantāt
paryavārayan
/15/
Verse: 16
Halfverse: a
sa
taiḥ
parivr̥taḥ
śūraiḥ
śūro
yudʰi
sudurjayaiḥ
sa
taiḥ
parivr̥taḥ
śūraiḥ
śūro
yudʰi
sudurjayaiḥ
/
Halfverse: c
na
sma
vivyatʰate
rājan
kr̥ṣṇa
tulyaparākramaḥ
na
sma
vivyatʰate
rājan
kr̥ṣṇa
tulya-parākramaḥ
/16/
Verse: 17
Halfverse: a
saubʰadram
atʰa
saṃsaktaṃ
tatra
dr̥ṣṭvā
dʰanaṃjayaḥ
saubʰadram
atʰa
saṃsaktaṃ
tatra
dr̥ṣṭvā
dʰanaṃjayaḥ
/
Halfverse: c
abʰidudrāva
saṃkruddʰas
trātukāmaḥ
svam
ātmajam
abʰidudrāva
saṃkruddʰas
trātu-kāmaḥ
svam
ātmajam
/17/
Verse: 18
Halfverse: a
tataḥ
sa
ratʰanāgāśvā
bʰīṣmadroṇapurogamāḥ
tataḥ
sa
ratʰa-nāga
_aśvā
bʰīṣma-droṇa-purogamāḥ
/
Halfverse: c
abʰyavartanta
rājānaḥ
sahitāḥ
savyasācinam
abʰyavartanta
rājānaḥ
sahitāḥ
savya-sācinam
/18/
Verse: 19
Halfverse: a
uddʰūtaṃ
sahasā
bʰaumaṃ
nāgāśvaratʰasādibʰiḥ
uddʰūtaṃ
sahasā
bʰaumaṃ
nāga
_aśva-ratʰa-sādibʰiḥ
/
Halfverse: c
divākarapatʰaṃ
prāpya
rajas
tīvram
adr̥śyata
divākara-patʰaṃ
prāpya
rajas
tīvram
adr̥śyata
/19/
Verse: 20
Halfverse: a
tāni
nāgasahasrāṇi
bʰūmipāla
śatāni
ca
tāni
nāga-sahasrāṇi
bʰūmi-pāla
śatāni
ca
/
Halfverse: c
tasya
bāṇapatʰaṃ
prāpya
nābʰyavartanta
sarvaśaḥ
tasya
bāṇa-patʰaṃ
prāpya
na
_abʰyavartanta
sarvaśaḥ
/20/
20
Verse: 21
Halfverse: a
praṇeduḥ
sarvabʰūtāni
babʰūvus
timirā
diśaḥ
praṇeduḥ
sarva-bʰūtāni
babʰūvus
timirā
diśaḥ
/
Halfverse: c
kurūṇām
anayas
tīvraḥ
samadr̥śyata
dāruṇaḥ
kurūṇām
anayas
tīvraḥ
samadr̥śyata
dāruṇaḥ
/21/
Verse: 22
Halfverse: a
nāpy
antarikṣaṃ
na
diśo
na
bʰūmir
na
ca
bʰāskaraḥ
na
_apy
antarikṣaṃ
na
diśo
na
bʰūmir
na
ca
bʰāskaraḥ
/
Halfverse: c
prajajñe
bʰarataśreṣṭʰa
śarasaṃgʰaiḥ
kirīṭinaḥ
prajajñe
bʰarata-śreṣṭʰa
śara-saṃgʰaiḥ
kirīṭinaḥ
/22/
Verse: 23
Halfverse: a
sādita
dʰvajanāgās
tu
hatāśvā
ratʰino
bʰr̥śam
sādita
dʰvaja-nāgās
tu
hata
_aśvā
ratʰino
bʰr̥śam
/
Halfverse: c
vipradruta
ratʰāḥ
ke
cid
dr̥śyante
ratʰayūtʰapāḥ
vipradruta
ratʰāḥ
kecid
dr̥śyante
ratʰa-yūtʰapāḥ
/23/
Verse: 24
Halfverse: a
viratʰā
ratʰinaś
cānye
dʰāvamānāḥ
samantataḥ
viratʰā
ratʰinaś
ca
_anye
dʰāvamānāḥ
samantataḥ
/
Halfverse: c
tatra
tatraiva
dr̥śyante
sāyudʰāḥ
sāṅgadair
bʰujaiḥ
tatra
tatra
_eva
dr̥śyante
sa
_āyudʰāḥ
sa
_aṅgadair
bʰujaiḥ
/24/
Verse: 25
Halfverse: a
hayārohā
hayāṃs
tyaktvā
gajārohāś
ca
dantinaḥ
haya
_ārohā
hayāṃs
tyaktvā
gaja
_ārohāś
ca
dantinaḥ
/
Halfverse: c
arjunasya
bʰayād
rājan
samantād
vipradudruvuḥ
arjunasya
bʰayād
rājan
samantād
vipradudruvuḥ
/25/
Verse: 26
Halfverse: a
ratʰebʰyaś
ca
gajebʰyaś
ca
hayebʰyaś
ca
narādʰipāḥ
ratʰebʰyaś
ca
gajebʰyaś
ca
hayebʰyaś
ca
nara
_adʰipāḥ
/
Halfverse: c
patitāḥ
pātyamānāś
ca
dr̥śyante
'rjuna
tāḍitāḥ
patitāḥ
pātyamānāś
ca
dr̥śyante
_arjuna
tāḍitāḥ
/26/
Verse: 27
Halfverse: a
sa
gadān
udyatān
bāhūn
sa
kʰaḍgāṃś
ca
viśāṃ
pate
sa
gadān
udyatān
bāhūn
sa
kʰaḍgāṃś
ca
viśāṃ
pate
/
Halfverse: c
sa
prāsāṃś
ca
sa
tūṇīrān
sa
śarān
sa
śarāsanān
sa
prāsāṃś
ca
sa
tūṇīrān
sa
śarān
sa
śara
_āsanān
/27/
Verse: 28
Halfverse: a
sāṅkuśān
sa
patākāṃś
ca
tatra
tatrārjuno
nr̥ṇām
sa
_aṅkuśān
sa
patākāṃś
ca
tatra
tatra
_arjuno
nr̥ṇām
/
Halfverse: c
nicakarta
śarair
ugrai
raudraṃ
bibʰrad
vapus
tadā
nicakarta
śarair
ugrai
raudraṃ
bibʰrad
vapus
tadā
/28/
Verse: 29
Halfverse: a
parigʰāṇāṃ
pravr̥ddʰānāṃ
mudgarāṇāṃ
ca
māriṣa
parigʰāṇāṃ
pravr̥ddʰānāṃ
mudgarāṇāṃ
ca
māriṣa
/
Halfverse: c
prāsānāṃ
bʰiṇḍipālānāṃ
nistriṃśānāṃ
ca
saṃyuge
prāsānāṃ
bʰiṇḍi-pālānāṃ
nistriṃśānāṃ
ca
saṃyuge
/29/
Verse: 30
Halfverse: a
paraśvadʰānāṃ
tīkṣṇānāṃ
tomarāṇāṃ
ca
bʰārata
paraśvadʰānāṃ
tīkṣṇānāṃ
tomarāṇāṃ
ca
bʰārata
/
Halfverse: c
varmaṇāṃ
cāpaviddʰānāṃ
kavacānāṃ
ca
bʰūtale
varmaṇāṃ
ca
_apaviddʰānāṃ
kavacānāṃ
ca
bʰū-tale
/30/
30
Verse: 31
Halfverse: a
dʰvajānāṃ
carmaṇāṃ
caiva
vyajanānāṃ
ca
sarvaśaḥ
dʰvajānāṃ
carmaṇāṃ
caiva
vyajanānāṃ
ca
sarvaśaḥ
/
Halfverse: c
cʰatrāṇāṃ
hemadaṇḍānāṃ
cāmarāṇāṃ
ca
bʰārata
cʰatrāṇāṃ
hema-daṇḍānāṃ
cāmarāṇāṃ
ca
bʰārata
/31/
Verse: 32
Halfverse: a
pratodānāṃ
kaśānāṃ
ca
yoktrāṇāṃ
caiva
māriṣa
pratodānāṃ
kaśānāṃ
ca
yoktrāṇāṃ
caiva
māriṣa
/
Halfverse: c
rāśayaś
cātra
dr̥śyante
vinikīrṇā
raṇakṣitau
rāśayaś
ca
_atra
dr̥śyante
vinikīrṇā
raṇa-kṣitau
/32/
Verse: 33
Halfverse: a
nāsīt
tatra
pumān
kaś
cit
tava
sainyasya
bʰārata
na
_āsīt
tatra
pumān
kaścit
tava
sainyasya
bʰārata
/
Halfverse: c
yo
'rjunaṃ
samare
śūraṃ
pratyudyāyāt
katʰaṃ
cana
yo
_arjunaṃ
samare
śūraṃ
pratyudyāyāt
katʰaṃcana
/33/
Verse: 34
Halfverse: a
yo
yo
hi
samare
pārtʰaṃ
patyudyāti
viśāṃ
pate
yo
yo
hi
samare
pārtʰaṃ
patyudyāti
viśāṃ
pate
/
Halfverse: c
sa
sa
vai
viśikʰais
tīkṣṇaiḥ
paralokāya
nīyate
sa
sa
vai
viśikʰais
tīkṣṇaiḥ
para-lokāya
nīyate
/34/
Verse: 35
Halfverse: a
teṣu
vidravamāṇeṣu
tava
yodʰeṣu
sarvaśaḥ
teṣu
vidravamāṇeṣu
tava
yodʰeṣu
sarvaśaḥ
/
Halfverse: c
arjuno
vāsudevaś
ca
dadʰmatur
vārijottamau
arjuno
vāsudevaś
ca
dadʰmatur
vārija
_uttamau
/35/
Verse: 36
Halfverse: a
tat
prabʰagnaṃ
balaṃ
dr̥ṣṭvā
pitā
devavratas
tava
tat
prabʰagnaṃ
balaṃ
dr̥ṣṭvā
pitā
deva-vratas
tava
/
Halfverse: c
abravīt
samare
śūraṃ
bʰāradvājaṃ
smayann
iva
abravīt
samare
śūraṃ
bʰāradvājaṃ
smayann
iva
/36/
Verse: 37
Halfverse: a
eṣa
pāṇḍusuto
vīraḥ
kr̥ṣṇena
sahito
balī
eṣa
pāṇḍu-suto
vīraḥ
kr̥ṣṇena
sahito
balī
/
Halfverse: c
tatʰā
karoti
sainyāni
yatʰā
kuryād
dʰanaṃjayaḥ
tatʰā
karoti
sainyāni
yatʰā
kuryād
dʰanaṃjayaḥ
/37/
Verse: 38
Halfverse: a
na
hy
eṣa
samare
śakyo
jetum
adya
katʰaṃ
cana
na
hy
eṣa
samare
śakyo
jetum
adya
katʰaṃcana
/
Halfverse: c
yatʰāsya
dr̥śyate
rūpaṃ
kālāntakayamopamam
yatʰā
_asya
dr̥śyate
rūpaṃ
kāla
_antaka-yama
_upamam
/38/
Verse: 39
Halfverse: a
na
nivartayituṃ
cāpi
śakyeyaṃ
mahatī
camūḥ
na
nivartayituṃ
ca
_api
śakyā
_iyaṃ
mahatī
camūḥ
/
Halfverse: c
anyonyaprekṣayā
paśya
dravatīyaṃ
varūtʰinī
anyonya-prekṣayā
paśya
dravati
_iyaṃ
varūtʰinī
/39/
Verse: 40
Halfverse: a
eṣa
cāstaṃ
giriśreṣṭʰaṃ
bʰānumān
pratipadyate
eṣa
ca
_astaṃ
giri-śreṣṭʰaṃ
bʰānumān
pratipadyate
/
Halfverse: c
vapūṃṣi
sarvalokasya
saṃharann
iva
sarvatʰā
vapūṃṣi
sarva-lokasya
saṃharann
iva
sarvatʰā
/40/
40
Verse: 41
Halfverse: a
tatrāvahāraṃ
saṃprāptaṃ
manye
'haṃ
puruṣarṣabʰa
tatra
_avahāraṃ
saṃprāptaṃ
manye
_ahaṃ
puruṣa-r̥ṣabʰa
/
Halfverse: c
śrāntā
bʰītāś
ca
no
yodʰā
na
yotsyanti
katʰaṃ
cana
śrāntā
bʰītāś
ca
no
yodʰā
na
yotsyanti
katʰaṃcana
/41/
Verse: 42
Halfverse: a
evam
uktvā
tato
bʰīṣmo
droṇam
ācārya
sattamam
evam
uktvā
tato
bʰīṣmo
droṇam
ācārya
sattamam
/
Halfverse: c
avahāram
atʰo
cakre
tāvakānāṃ
mahāratʰaḥ
avahāram
atʰo
cakre
tāvakānāṃ
mahā-ratʰaḥ
/42/
Verse: 43
Halfverse: a
tato
'vahāraḥ
sainyānāṃ
tava
teṣāṃ
ca
bʰārata
tato
_avahāraḥ
sainyānāṃ
tava
teṣāṃ
ca
bʰārata
/
Halfverse: c
astaṃ
gaccʰati
sūrye
'bʰūt
saṃdʰyākāle
ca
vartati
astaṃ
gaccʰati
sūrye
_abʰūt
saṃdʰyā-kāle
ca
vartati
/43/
(E)43
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.