TITUS
Mahabharata
Part No. 910
Previous part

Chapter: 50 
Adhyāya 50


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
tatʰā partisamādiṣṭaḥ   kaliṅgo vāhinīpatiḥ
   
tatʰā partisamādiṣṭaḥ   kaliṅgo vāhinī-patiḥ /
Halfverse: c    
katʰam adbʰutakarmāṇaṃ   bʰīmasenaṃ mahābalam
   
katʰam adbʰuta-karmāṇaṃ   bʰīmasenaṃ mahā-balam /1/

Verse: 2 
Halfverse: a    
carantaṃ gadayā vīraṃ   daṇḍapāṇim ivāntakam
   
carantaṃ gadayā vīraṃ   daṇḍa-pāṇim iva_antakam /
Halfverse: c    
yodʰayām āsa samare   kaliṅgaḥ saha senayā
   
yodʰayām āsa samare   kaliṅgaḥ saha senayā /

Verse: 3 
{Saṃjaya uvāca}
Halfverse: a    
putreṇa tava rājendra   sa tatʰokto mahābalaḥ
   
putreṇa tava rāja_indra   sa tatʰā_ukto mahā-balaḥ /
Halfverse: c    
mahatyā senayā guptaḥ   prāyād bʰīma ratʰaṃ prati
   
mahatyā senayā guptaḥ   prāyād bʰīma ratʰaṃ prati /3/

Verse: 4 
Halfverse: a    
tām āpatantīṃ sahasā   kaliṅgānāṃ mahācamūm
   
tām āpatantīṃ sahasā   kaliṅgānāṃ mahā-camūm /
Halfverse: c    
ratʰanāgāśvakalilāṃ   pragr̥hītamahāyudʰām
   
ratʰa-nāga_aśva-kalilāṃ   pragr̥hīta-mahā_āyudʰām /4/

Verse: 5 
Halfverse: a    
bʰīmasenaḥ kaliṅgānām   ārcʰad bʰārata vāhinīm
   
bʰīmasenaḥ kaliṅgānām   ārcʰad bʰārata vāhinīm /
Halfverse: c    
ketumantaṃ ca naiṣādim   āyāntaṃ saha cedibʰiḥ
   
ketumantaṃ ca naiṣādim   āyāntaṃ saha cedibʰiḥ /5/ 70

Verse: 6 
Halfverse: a    
tataḥ śrutāyuḥ saṃkruddʰo   rājñā ketumatā saha
   
tataḥ śruta_āyuḥ saṃkruddʰo   rājñā ketumatā saha /
Halfverse: c    
āsasāda raṇe bʰīmaṃ   vyūḍʰānīkeṣu cediṣu
   
āsasāda raṇe bʰīmaṃ   vyūḍʰa_anīkeṣu cediṣu /6/

Verse: 7 
Halfverse: a    
ratʰair anekasāhasraiḥ   kaliṅgānāṃ janādʰipaḥ
   
ratʰair aneka-sāhasraiḥ   kaliṅgānāṃ jana_adʰipaḥ /
Halfverse: c    
ayutena gajānāṃ ca   niṣādaiḥ saha ketumān
   
ayutena gajānāṃ ca   niṣādaiḥ saha ketumān /
Halfverse: e    
bʰīmasenaṃ raṇe rājan   samantāt paryavārayat
   
bʰīmasenaṃ raṇe rājan   samantāt paryavārayat /7/

Verse: 8 
Halfverse: a    
cedimatsya karūṣāś ca   bʰīmasenapurogamāḥ
   
cedi-matsya karūṣāś ca   bʰīmasena-purogamāḥ /
Halfverse: c    
abʰyavartanta sahasā   niṣādān saha rājabʰiḥ
   
abʰyavartanta sahasā   niṣādān saha rājabʰiḥ /8/

Verse: 9 
Halfverse: a    
tataḥ pravavr̥te yuddʰaṃ   gʰorarūpaṃ bʰayānakam
   
tataḥ pravavr̥te yuddʰaṃ   gʰora-rūpaṃ bʰayānakam /
Halfverse: c    
prajānan na ca yodʰān svān   parasparajigʰāṃsayā
   
prajānan na ca yodʰān svān   paraspara-jigʰāṃsayā /9/

Verse: 10 
Halfverse: a    
gʰoram āsīt tato yuddʰaṃ   bʰīmasya sahasā paraiḥ
   
gʰoram āsīt tato yuddʰaṃ   bʰīmasya sahasā paraiḥ /
Halfverse: c    
yatʰendrasya mahārāja   mahatyā daitya senayā
   
yatʰā_indrasya mahā-rāja   mahatyā daitya senayā /10/ 10

Verse: 11 
Halfverse: a    
tasya sainyasya saṃgrāme   yudʰyamānasya bʰārata
   
tasya sainyasya saṃgrāme   yudʰyamānasya bʰārata /
Halfverse: c    
babʰūva sumahāñ śabdaḥ   sāgarasyeva garjataḥ
   
babʰūva sumahān śabdaḥ   sāgarasya_iva garjataḥ /11/

Verse: 12 
Halfverse: a    
anyonyasya tadā yodʰā   nikr̥ntanto viśāṃ pate
   
anyonyasya tadā yodʰā   nikr̥ntanto viśāṃ pate /
Halfverse: c    
mahīṃ cakruś citāṃ sarvāṃ   śaśaśoṇitasaṃnibʰām
   
mahīṃ cakruś citāṃ sarvāṃ   śaśa-śoṇita-saṃnibʰām /12/

Verse: 13 
Halfverse: a    
yodʰāṃś ca svā parān vāpi   nābʰyajānaj jigʰāṃsayā
   
yodʰāṃś ca svā parān _api   na_abʰyajānaj jigʰāṃsayā /
Halfverse: c    
svān apy ādadate svāś ca   śūrāḥ samaradurjayāḥ
   
svān apy ādadate svāś ca   śūrāḥ samara-durjayāḥ /13/

Verse: 14 
Halfverse: a    
vimardaḥ sumahān āsīd   alpānāṃ bahubʰiḥ saha
   
vimardaḥ sumahān āsīd   alpānāṃ bahubʰiḥ saha /
Halfverse: c    
kaliṅgaiḥ saha cedīnāṃ   niṣādaiś ca viśāṃ pate
   
kaliṅgaiḥ saha cedīnāṃ   niṣādaiś ca viśāṃ pate /14/

Verse: 15 
Halfverse: a    
kr̥tvā puruṣakāraṃ tu   yatʰāśakti mahābalāḥ
   
kr̥tvā puruṣa-kāraṃ tu   yatʰā-śakti mahā-balāḥ /
Halfverse: c    
bʰīmasenaṃ parityajya   saṃnyavartanta cedayaḥ
   
bʰīmasenaṃ parityajya   saṃnyavartanta cedayaḥ /15/

Verse: 16 
Halfverse: a    
sarvaiḥ kaliṅgair āsannaḥ   saṃnivr̥tteṣu cediṣu
   
sarvaiḥ kaliṅgair āsannaḥ   saṃnivr̥tteṣu cediṣu /
Halfverse: c    
svabāhubalam āstʰāya   na nyavartata pāṇḍavaḥ
   
sva-bāhu-balam āstʰāya   na nyavartata pāṇḍavaḥ /16/

Verse: 17 
Halfverse: a    
na cacāla ratʰopastʰād   bʰīmaseno mahābalaḥ
   
na cacāla ratʰa_upastʰād   bʰīmaseno mahā-balaḥ /
Halfverse: c    
śitair avākiran bāṇaiḥ   kaliṅgānāṃ varūtʰinīm
   
śitair avākiran bāṇaiḥ   kaliṅgānāṃ varūtʰinīm /17/

Verse: 18 
Halfverse: a    
kaliṅgas tu maheṣvāsaḥ   putraś cāsya mahāratʰaḥ
   
kaliṅgas tu mahā_iṣvāsaḥ   putraś ca_asya mahā-ratʰaḥ /
Halfverse: c    
śakradeva iti kʰyāto   jagʰnatuḥ pāṇḍavaṃ śaraiḥ
   
śakra-deva\ iti kʰyāto   jagʰnatuḥ pāṇḍavaṃ śaraiḥ /18/ ՙ

Verse: 19 
Halfverse: a    
tato bʰīmo mahābāhur   vidʰunvan ruciraṃ dʰanuḥ
   
tato bʰīmo mahā-bāhur   vidʰunvan ruciraṃ dʰanuḥ /
Halfverse: c    
yodʰayām āsa kāliṅgān   svabāhubalam āśritaḥ
   
yodʰayām āsa kāliṅgān   sva-bāhu-balam āśritaḥ /19/

Verse: 20 
Halfverse: a    
śakradevas tu samare   visr̥jan sāyakān bahūn
   
śakra-devas tu samare   visr̥jan sāyakān bahūn /
Halfverse: c    
aśvāñ jagʰāna samare   bʰīmasenasya sāyakaiḥ
   
aśvān jagʰāna samare   bʰīmasenasya sāyakaiḥ /
Halfverse: e    
vavarṣa śaravarṣāṇi   tapānte jalado yatʰā
   
vavarṣa śara-varṣāṇi   tapa_ante jalado yatʰā /20/ 20

Verse: 21 
Halfverse: a    
hatāśve tu ratʰe tiṣṭʰan   bʰīmaseno mahābalaḥ
   
hata_aśve tu ratʰe tiṣṭʰan   bʰīmaseno mahā-balaḥ /
Halfverse: c    
śakradevāya cikṣepa   sarvaśaikyāyasīṃ gadām
   
śakra-devāya cikṣepa   sarva-śaikyāyasīṃ gadām /21/ <?>

Verse: 22 
Halfverse: a    
sa tayā nihato rājan   kaliṅgasya suto ratʰāt
   
sa tayā nihato rājan   kaliṅgasya suto ratʰāt /
Halfverse: c    
sa dʰvajaḥ saha sūtena   jagāma dʰaraṇītalam
   
sa dʰvajaḥ saha sūtena   jagāma dʰaraṇī-talam /22/

Verse: 23 
Halfverse: a    
hatam ātmasutaṃ dr̥ṣṭvā   kaliṅgānāṃ janādʰipaḥ
   
hatam ātma-sutaṃ dr̥ṣṭvā   kaliṅgānāṃ jana_adʰipaḥ /
Halfverse: c    
ratʰair anekasāhasrair   bʰimasyāvārayad diśaḥ
   
ratʰair aneka-sāhasrair   bʰimasya_avārayad diśaḥ /23/

Verse: 24 
Halfverse: a    
tato bʰīmo mahābāhur   gurvīṃ tyaktvā mahāgadām
   
tato bʰīmo mahā-bāhur   gurvīṃ tyaktvā mahā-gadām /
Halfverse: c    
udbabarhātʰa nistriṃśaṃ   cikīrṣuḥ karma dāruṇam
   
udbabarha_atʰa nistriṃśaṃ   cikīrṣuḥ karma dāruṇam /24/

Verse: 25 
Halfverse: a    
carma cāpratimaṃ rājann   ārṣabʰaṃ puruṣarṣabʰa
   
carma ca_apratimaṃ rājann   ārṣabʰaṃ puruṣa-r̥ṣabʰa /
Halfverse: c    
nakṣatair ardʰacandraiś ca   śātakumbʰamayaiś citam
   
nakṣatair ardʰa-candraiś ca   śātakumbʰamayaiś citam /25/

Verse: 26 
Halfverse: a    
kaliṅgas tu tataḥ kruddʰo   dʰanurjyām avamr̥jya ha
   
kaliṅgas tu tataḥ kruddʰo   dʰanur-jyām avamr̥jya ha /
Halfverse: c    
pragr̥hya ca śaraṃ gʰoram   ekaṃ sarpaviṣopamam
   
pragr̥hya ca śaraṃ gʰoram   ekaṃ sarpa-viṣa_upamam /
Halfverse: e    
prāhiṇod bʰīmasenāya   vadʰākāṅkṣī janeśvaraḥ
   
prāhiṇod bʰīmasenāya   vadʰa_ākāṅkṣī jana_īśvaraḥ /26/

Verse: 27 
Halfverse: a    
tam āpatantaṃ vegena   preritaṃ niśitaṃ śaram
   
tam āpatantaṃ vegena   preritaṃ niśitaṃ śaram /
Halfverse: c    
bʰīmaseno dvidʰā rājaṃś   ciccʰeda vipulāsinā
   
bʰīmaseno dvidʰā rājaṃś   ciccʰeda vipula_asinā /
Halfverse: e    
udakrośac ca saṃhr̥ṣṭas   trāsayāno varūtʰinīm
   
udakrośac ca saṃhr̥ṣṭas   trāsayāno varūtʰinīm /27/

Verse: 28 
Halfverse: a    
kaliṅgas tu tataḥ kruddʰo   bʰīmasenāya saṃyuge
   
kaliṅgas tu tataḥ kruddʰo   bʰīma-senāya saṃyuge /
Halfverse: c    
tomarān prāhiṇoc cʰīgʰraṃ   caturdaśa śilāśitān
   
tomarān prāhiṇot śīgʰraṃ   caturdaśa śilā-śitān /28/

Verse: 29 
Halfverse: a    
tān aprāptān mahābāhuḥ   kʰagatān eva pāṇḍavaḥ
   
tān aprāptān mahā-bāhuḥ   kʰa-gatān eva pāṇḍavaḥ /
Halfverse: c    
ciccʰeda sahasā rājann   asaṃbʰrānto varāsinā
   
ciccʰeda sahasā rājann   asaṃbʰrānto vara_asinā /29/

Verse: 30 
Halfverse: a    
nikr̥tya tu raṇe bʰīmas   tomarān vai caturdaśa
   
nikr̥tya tu raṇe bʰīmas   tomarān vai caturdaśa /
Halfverse: c    
bʰānumantam abʰiprekṣya   prādravat puruṣarṣabʰaḥ
   
bʰānumantam abʰiprekṣya   prādravat puruṣa-r̥ṣabʰaḥ /30/ 30

Verse: 31 
Halfverse: a    
bʰānumāṃs tu tato bʰīmaṃ   śaravarṣeṇa cʰādayan
   
bʰānumāṃs tu tato bʰīmaṃ   śara-varṣeṇa cʰādayan / q
Halfverse: c    
nanāda balavan nādaṃ   nādayāno nabʰastalam
   
nanāda balavan nādaṃ   nādayāno nabʰas-talam /31/

Verse: 32 
Halfverse: a    
na taṃ sa mamr̥ṣe bʰīmaḥ   siṃhanādaṃ mahāraṇe
   
na taṃ sa mamr̥ṣe bʰīmaḥ   siṃha-nādaṃ mahā-raṇe /
Halfverse: c    
tataḥ svareṇa mahatā   vinanāda mahāsvanam
   
tataḥ svareṇa mahatā   vinanāda mahā-svanam /32/

Verse: 33 
Halfverse: a    
tena śabdena vitrastā   kaliṅgānāṃ varūtʰinī
   
tena śabdena vitrastā   kaliṅgānāṃ varūtʰinī /
Halfverse: c    
na bʰīmaṃ samare mene   mānuṣaṃ bʰaratarṣabʰa
   
na bʰīmaṃ samare mene   mānuṣaṃ bʰarata-r̥ṣabʰa /33/

Verse: 34 
Halfverse: a    
tato bʰīmo mahārāja   naditvā vipulaṃ svanam
   
tato bʰīmo mahā-rāja   naditvā vipulaṃ svanam /
Halfverse: c    
sāsir vegād avaplutya   dantābʰyāṃ vāraṇottamam
   
sa_asir vegād avaplutya   dantābʰyāṃ vāraṇa_uttamam /34/

Verse: 35 
Halfverse: a    
āruroha tato madʰyaṃ   nāgarājasya māriṣa
   
āruroha tato madʰyaṃ   nāga-rājasya māriṣa /
Halfverse: c    
kʰaḍgena pr̥tʰunā madʰye   bʰānumantam ato 'ccʰinat
   
kʰaḍgena pr̥tʰunā madʰye   bʰānumantam ato_accʰinat /35/

Verse: 36 
Halfverse: a    
so 'ntarāyudʰinaṃ hatvā   rājaputram ariṃdamaḥ
   
so_antarāyudʰinaṃ hatvā   rāja-putram ariṃdamaḥ / <?>
Halfverse: c    
gurubʰārasaha skandʰe   nāgasyāsim apātayat
   
guru-bʰāra-saha skandʰe   nāgasya_asim apātayat /36/

Verse: 37 
Halfverse: a    
cʰinnaskandʰaḥ sa vinadan   papāta gajayūtʰapaḥ
   
cʰinna-skandʰaḥ sa vinadan   papāta gaja-yūtʰapaḥ /
Halfverse: c    
ārugṇaḥ sindʰuvegena   sānumān iva parvataḥ
   
ārugṇaḥ sindʰu-vegena   sānumān iva parvataḥ /37/

Verse: 38 
Halfverse: a    
tatas tasmād avaplutya   gajād bʰārata bʰārataḥ
   
tatas tasmād avaplutya   gajād bʰārata bʰārataḥ /
Halfverse: c    
kʰaḍgapāṇir adīnātmā   atiṣṭʰad bʰuvi daṃśitaḥ
   
kʰaḍga-pāṇir adīna_ātmā atiṣṭʰad bʰuvi daṃśitaḥ /38/ ՙ

Verse: 39 
Halfverse: a    
sa cacāra bahūn mārgān   abʰītaḥ pātayan gajān
   
sa cacāra bahūn mārgān   abʰītaḥ pātayan gajān /
Halfverse: c    
agnicakram ivāviddʰaṃ   sarvataḥ pratyadr̥śyata
   
agni-cakram iva_āviddʰaṃ   sarvataḥ pratyadr̥śyata /39/

Verse: 40 
Halfverse: a    
aśvavr̥ndeṣu nāgeṣu   ratʰānīkeṣu cābʰibʰūḥ
   
aśva-vr̥ndeṣu nāgeṣu   ratʰa_anīkeṣu ca_abʰibʰūḥ /
Halfverse: c    
padātīnāṃ ca saṃgʰeṣu   vinigʰnañ śoṇitokṣitaḥ
   
padātīnāṃ ca saṃgʰeṣu   vinigʰnan śoṇita_ukṣitaḥ /
Halfverse: e    
śyenavad vyacarad bʰīmo   raṇe ripubalotkaṭaḥ
   
śyenavad vyacarad bʰīmo   raṇe ripu-bala_utkaṭaḥ /40/ 40

Verse: 41 
Halfverse: a    
cʰindaṃs teṣāṃ śarīrāṇi   śirāṃsi ca mahājavaḥ
   
cʰindaṃs teṣāṃ śarīrāṇi   śirāṃsi ca mahā-javaḥ /
Halfverse: c    
kʰaḍgena śitadʰāreṇa   saṃyuge gaya yodʰinām
   
kʰaḍgena śita-dʰāreṇa   saṃyuge gaya yodʰinām /41/

Verse: 42 
Halfverse: a    
padātir ekaḥ saṃkruddʰaḥ   śatrūṇāṃ bʰayavardʰanaḥ
   
padātir ekaḥ saṃkruddʰaḥ   śatrūṇāṃ bʰaya-vardʰanaḥ /
Halfverse: c    
mohayām āsa ca tadā   kālānta ka yamopamaḥ
   
mohayām āsa ca tadā   kāla_anta ka yama_upamaḥ /42/

Verse: 43 
Halfverse: a    
mūḍʰāś ca te tam evājau   vinadantaḥ samādravan
   
mūḍʰāś ca te tam eva_ājau   vinadantaḥ samādravan /
Halfverse: c    
sāsim uttamavegena   vicarantaṃ mahāraṇe
   
sa_asim uttama-vegena   vicarantaṃ mahā-raṇe /43/

Verse: 44 
Halfverse: a    
nikr̥tya ratʰinām ājau   ratʰeśāś ca yugāni ca
   
nikr̥tya ratʰinām ājau   ratʰeśāś ca yugāni ca /
Halfverse: c    
jagʰāna ratʰinaś cāpi   balavān arimardanaḥ
   
jagʰāna ratʰinaś ca_api   balavān ari-mardanaḥ /44/

Verse: 45 
Halfverse: a    
bʰīmasenaś caran mārgān   subahūn pratyadr̥śyata
   
bʰīmasenaś caran mārgān   subahūn pratyadr̥śyata /
Halfverse: c    
bʰrāntam udbʰrāntam āviddʰam   āplutaṃ prasr̥taṃ sr̥tam
   
bʰrāntam udbʰrāntam āviddʰam   āplutaṃ prasr̥taṃ sr̥tam /
Halfverse: e    
saṃpātaṃ samudīryaṃ ca   darśayām āsa pāṇḍavaḥ
   
saṃpātaṃ samudīryaṃ ca   darśayām āsa pāṇḍavaḥ /45/

Verse: 46 
Halfverse: a    
ke cid agrāsinā cʰinnāḥ   pāṇḍavena mahātmanā
   
kecid agra_asinā cʰinnāḥ   pāṇḍavena mahātmanā /
Halfverse: c    
vinedur bʰinnamarmāṇo   nipetuś ca gatāsavaḥ
   
vinedur bʰinna-marmāṇo   nipetuś ca gata_asavaḥ /46/

Verse: 47 
Halfverse: a    
cʰinnadantā grahas tāś ca   bʰinnakumbʰās tatʰāpare
   
cʰinna-dantā grahas tāś ca   bʰinna-kumbʰās tatʰā_apare / ՙ
Halfverse: c    
viyodʰāḥ svāny anīkāni   jagʰnur bʰārata vāraṇāḥ
   
viyodʰāḥ svāny anīkāni   jagʰnur bʰārata vāraṇāḥ /
Halfverse: e    
nipetur urvyāṃ ca tatʰā   vinadanto mahāravān
   
nipetur urvyāṃ ca tatʰā   vinadanto mahā-ravān /47/

Verse: 48 
Halfverse: a    
cʰinnāṃś ca tomarāṃś cāpān   mahāmātraśirāṃsi ca
   
cʰinnāṃś ca tomarāṃś cāpān   mahā-mātra-śirāṃsi ca /
Halfverse: c    
paristomāni citrāṇi   kakṣyāś ca kanakojjvalāḥ
   
paristomāni citrāṇi   kakṣyāś ca kanaka_ujjvalāḥ /48/

Verse: 49 
Halfverse: a    
graiveyāṇy atʰa śaktīś ca   patākāḥ kaṇapāṃs tatʰā
   
graiveyāṇy atʰa śaktīś ca   patākāḥ kaṇapāṃs tatʰā /
Halfverse: c    
tūṇīrāṇy atʰa yantrāṇi   vicitrāṇi dʰanūṃṣi ca
   
tūṇīrāṇy atʰa yantrāṇi   vicitrāṇi dʰanūṃṣi ca /49/

Verse: 50 
Halfverse: a    
agnikuṇḍāni śubʰrāṇi   tottrāṃś caivāṅkuśaiḥ saha
   
agni-kuṇḍāni śubʰrāṇi   tottrāṃś caiva_aṅkuśaiḥ saha /
Halfverse: c    
gʰaṇṭāś ca vividʰā rājan   hemagarbʰāṃs tsarūn api
   
gʰaṇṭāś ca vividʰā rājan   hema-garbʰāṃs tsarūn api /
Halfverse: e    
patataḥ patitāṃś caiva   paśyāmaḥ saha sādibʰiḥ
   
patataḥ patitāṃś caiva   paśyāmaḥ saha sādibʰiḥ /50/ 50

Verse: 51 
Halfverse: a    
cʰinnagātrāvara karair   nihataiś cāpi vāraṇaiḥ
   
cʰinna-gātra_avara karair   nihataiś ca_api vāraṇaiḥ / <?>
Halfverse: c    
āsīt tasmin samāstīrṇā   patitair bʰūnagair iva
   
āsīt tasmin samāstīrṇā   patitair bʰūnagair iva /51/

Verse: 52 
Halfverse: a    
vimr̥dyaivaṃ mahānāgān   mamardāśvān nararṣabʰaḥ
   
vimr̥dya_evaṃ mahā-nāgān   mamarda_aśvān nara-r̥ṣabʰaḥ /
Halfverse: c    
aśvārohavarāṃś cāpi   pātayām āsa bʰārata
   
aśva_āroha-varāṃś ca_api   pātayām āsa bʰārata /
Halfverse: e    
tad gʰoram abʰavad yuddʰaṃ   tasya teṣāṃ ca bʰārata
   
tad gʰoram abʰavad yuddʰaṃ   tasya teṣāṃ ca bʰārata /52/

Verse: 53 
Halfverse: a    
kʰalīnāny atʰa yoktrāṇi   kaśāś ca kanakojjvalāḥ
   
kʰalīnāny atʰa yoktrāṇi   kaśāś ca kanaka_ujjvalāḥ /
Halfverse: c    
paristomāś ca prāsāś ca   r̥ṣṭayaś ca mahādʰanāḥ
   
paristomāś ca prāsāś ca r̥ṣṭayaś ca mahā-dʰanāḥ /53/ ՙ

Verse: 54 
Halfverse: a    
kavacāny atʰa carmāṇi   citrāṇy āstaraṇāni ca
   
kavacāny atʰa carmāṇi   citrāṇy āstaraṇāni ca /
Halfverse: c    
tatra tatrāpaviddʰāni   vyadr̥śyanta mahāhave
   
tatra tatra_apaviddʰāni   vyadr̥śyanta mahā_āhave /54/

Verse: 55 
Halfverse: a    
protʰa yantrair vicitraiś ca   śastraiś ca vimalais tatʰā
   
protʰa yantrair vicitraiś ca   śastraiś ca vimalais tatʰā /
Halfverse: c    
sa cakre vasudʰāṃ kīrṇāṃ   śabalaiḥ kusumair iva
   
sa cakre vasudʰāṃ kīrṇāṃ   śabalaiḥ kusumair iva /55/

Verse: 56 
Halfverse: a    
āplutya ratʰinaḥ kāṃś cit   parāmr̥śya mahābalaḥ
   
āplutya ratʰinaḥ kāṃścit   parāmr̥śya mahā-balaḥ /
Halfverse: c    
pātayām āsa kʰaḍgena   sa dʰvajān api pāṇḍavaḥ
   
pātayām āsa kʰaḍgena   sa dʰvajān api pāṇḍavaḥ /56/

Verse: 57 
Halfverse: a    
muhur utpatato dikṣu   dʰāvataś ca yaśasvinaḥ
   
muhur utpatato dikṣu   dʰāvataś ca yaśasvinaḥ /
Halfverse: c    
mārgāṃś ca carataś citrān   vyasmayanta raṇe janāḥ
   
mārgāṃś ca carataś citrān   vyasmayanta raṇe janāḥ /57/

Verse: 58 
Halfverse: a    
nijagʰāna padā kāṃś cid   ākṣipyānyān apotʰayat
   
nijagʰāna padā kāṃścid   ākṣipya_anyān apotʰayat /
Halfverse: c    
kʰaḍgenānyāṃś ca ciccʰeda   nādenānyāṃś ca bʰīṣayan
   
kʰaḍgena_anyāṃś ca ciccʰeda   nādena_anyāṃś ca bʰīṣayan /58/

Verse: 59 
Halfverse: a    
ūruvegena cāpy anyān   pātayām āsa bʰūtale
   
ūru-vegena ca_apy anyān   pātayām āsa bʰū-tale /
Halfverse: c    
apare cainam ālokya   bʰayāt pañcatvam āgatāḥ
   
apare ca_enam ālokya   bʰayāt pañcatvam āgatāḥ /59/

Verse: 60 
Halfverse: a    
evaṃ bahulā senā   kaliṅgānāṃ tarasvinām
   
evaṃ bahulā senā   kaliṅgānāṃ tarasvinām /
Halfverse: c    
parivārya raṇe bʰīṣmaṃ   bʰīmasenam upādravat
   
parivārya raṇe bʰīṣmaṃ   bʰīma-senam upādravat /60/ 60

Verse: 61 
Halfverse: a    
tataḥ kaliṅga sainyānāṃ   pramukʰe bʰaratarṣabʰa
   
tataḥ kaliṅga sainyānāṃ   pramukʰe bʰarata-r̥ṣabʰa /
Halfverse: c    
śrutāyuṣam abʰiprekṣya   bʰīmasenaḥ samabʰyayāt
   
śruta_āyuṣam abʰiprekṣya   bʰīma-senaḥ samabʰyayāt /61/

Verse: 62 
Halfverse: a    
tam āyāntam abʰiprekṣya   kaliṅgo navabʰiḥ śaraiḥ
   
tam āyāntam abʰiprekṣya   kaliṅgo navabʰiḥ śaraiḥ /
Halfverse: c    
bʰīmasenam ameyātmā   pratyavidʰyat stanāntare
   
bʰīmasenam ameya_ātmā   pratyavidʰyat stana_antare /62/

Verse: 63 
Halfverse: a    
kaliṅga bāṇābʰihatas   tottrārdita iva dviṣaḥ
   
kaliṅga bāṇa_abʰihatas   tottra_ardita\ iva dviṣaḥ / ՙ
Halfverse: c    
bʰīmasenaḥ prajajvāla   krodʰenāgnir ivendʰanaiḥ
   
bʰīmasenaḥ prajajvāla   krodʰena_agnir iva_indʰanaiḥ /63/

Verse: 64 
Halfverse: a    
atʰāśokaḥ samādāya   ratʰaṃ hemapariṣkr̥tam
   
atʰa_aśokaḥ samādāya   ratʰaṃ hema-pariṣkr̥tam /
Halfverse: c    
bʰīmaṃ saṃpādayām āsa   ratʰena ratʰasāratʰiḥ
   
bʰīmaṃ saṃpādayām āsa   ratʰena ratʰa-sāratʰiḥ /64/

Verse: 65 
Halfverse: a    
tam āruhya ratʰaṃ tūrṇaṃ   kaunteyaḥ śatrusūdanaḥ
   
tam āruhya ratʰaṃ tūrṇaṃ   kaunteyaḥ śatru-sūdanaḥ /
Halfverse: c    
kaliṅgam abʰidudrāva   tiṣṭʰa tiṣṭʰeti cābravīt
   
kaliṅgam abʰidudrāva   tiṣṭʰa tiṣṭʰa_iti ca_abravīt /65/

Verse: 66 
Halfverse: a    
tataḥ śrutāyur balavān   bʰīmāya niśitāñ śarān
   
tataḥ śruta_āyur balavān   bʰīmāya niśitān śarān /
Halfverse: c    
preṣayām āsa saṃkruddʰo   darśayan pāṇilāgʰavam
   
preṣayām āsa saṃkruddʰo   darśayan pāṇi-lāgʰavam /66/

Verse: 67 
Halfverse: a    
sa kārmukavarotsr̥ṣṭair   navabʰir niśitaiḥ śaraiḥ
   
sa kārmuka-vara_utsr̥ṣṭair   navabʰir niśitaiḥ śaraiḥ /
Halfverse: c    
samāhato bʰr̥śaṃ rājan   kaliṅgena mahāyaśāḥ
   
samāhato bʰr̥śaṃ rājan   kaliṅgena mahā-yaśāḥ /
Halfverse: e    
saṃcukrudʰe bʰr̥śaṃ bʰīmo   daṇḍāhata ivoragaḥ
   
saṃcukrudʰe bʰr̥śaṃ bʰīmo   daṇḍa_āhata\ iva_uragaḥ /67/ ՙ

Verse: 68 
Halfverse: a    
kruddʰaś ca cāpam āyamya   balavad balināṃ varaḥ
   
kruddʰaś ca cāpam āyamya   balavad balināṃ varaḥ /
Halfverse: c    
kaliṅgam avadʰīt pārtʰo   bʰīmaḥ saptabʰir āyasaiḥ
   
kaliṅgam avadʰīt pārtʰo   bʰīmaḥ saptabʰir āyasaiḥ /68/

Verse: 69 
Halfverse: a    
kṣurābʰyāṃ cakrarakṣau ca   kaliṅgasya mahābalau
   
kṣurābʰyāṃ cakra-rakṣau ca   kaliṅgasya mahā-balau /
Halfverse: c    
satyadevaṃ ca satyaṃ ca   prāhiṇod yamasādanam
   
satya-devaṃ ca satyaṃ ca   prāhiṇod yama-sādanam /69/

Verse: 70 
Halfverse: a    
tataḥ punar ameyātmā   nārācair niśitais tribʰiḥ
   
tataḥ punar ameya_ātmā   nārācair niśitais tribʰiḥ /
Halfverse: c    
ketumantaṃ raṇe bʰīmo   'gamayad yamasādanam
   
ketumantaṃ raṇe bʰīmo_   _agamayad yama-sādanam /70/

Verse: 71 
Halfverse: a    
tataḥ kaliṅgāḥ saṃkruddʰā   bʰīmasenam amarṣaṇam
   
tataḥ kaliṅgāḥ saṃkruddʰā   bʰīmasenam amarṣaṇam /
Halfverse: c    
anīkair bahusāhasraiḥ   kṣatriyāḥ samavārayan
   
anīkair bahu-sāhasraiḥ   kṣatriyāḥ samavārayan /71/

Verse: 72 
Halfverse: a    
tataḥ śaktigadā kʰaḍgatomararṣṭi   paraśvadʰaiḥ
   
tataḥ śakti-gadā kʰaḍga-tomara-r̥ṣṭi   paraśvadʰaiḥ /
Halfverse: c    
kaliṅgāś ca tato rājan   bʰīmasenam avākiran
   
kaliṅgāś ca tato rājan   bʰīma-senam avākiran /72/

Verse: 73 
Halfverse: a    
saṃnivārya sa tāṃ gʰorāṃ   śaravr̥ṣṭiṃ samuttʰitām
   
saṃnivārya sa tāṃ gʰorāṃ   śara-vr̥ṣṭiṃ samuttʰitām /
Halfverse: c    
gadām ādāya tarasā   pariplutya mahābalaḥ
   
gadām ādāya tarasā   pariplutya mahā-balaḥ /
Halfverse: e    
bʰīmaḥ saptaśatān vīrān   anayad yamasādanam
   
bʰīmaḥ sapta-śatān vīrān   anayad yama-sādanam /73/

Verse: 74 
Halfverse: a    
punaś caiva dvisāhasrān   kaliṅgān arimardanaḥ
   
punaś caiva dvi-sāhasrān   kaliṅgān ari-mardanaḥ /
Halfverse: c    
prāhiṇon mr̥tyulokāya   tad adbʰutam ivābʰavat
   
prāhiṇon mr̥tyu-lokāya   tad adbʰutam iva_abʰavat /74/

Verse: 75 
Halfverse: a    
evaṃ sa tāny anīkāni   kaliṅgānāṃ punaḥ punaḥ
   
evaṃ sa tāny anīkāni   kaliṅgānāṃ punaḥ punaḥ /
Halfverse: c    
bibʰeda samare vīraḥ   prekṣya bʰīṣmaṃ mahāvratam
   
bibʰeda samare vīraḥ   prekṣya bʰīṣmaṃ mahā-vratam /75/

Verse: 76 
Halfverse: a    
hatārohāś ca mātaṅgāḥ   pāṇḍavena mahātmanā
   
hata_ārohāś ca mātaṅgāḥ   pāṇḍavena mahātmanā /
Halfverse: c    
viprajagmur anīkeṣu   megʰā vātahatā iva
   
viprajagmur anīkeṣu   megʰā vāta-hatā\ iva / ՙ
Halfverse: e    
mr̥dantaḥ svāny anīkāni   vinadantaḥ śarāturāḥ
   
mr̥dantaḥ svāny anīkāni   vinadantaḥ śara_āturāḥ /76/

Verse: 77 
Halfverse: a    
tato bʰīmo mahābāhuḥ   śaṅkʰaṃ prādʰmāpayad balī
   
tato bʰīmo mahā-bāhuḥ   śaṅkʰaṃ prādʰmāpayad balī /
Halfverse: c    
sarvakāliṅgasainyānāṃ   manāṃsi samakampayat
   
sarva-kāliṅga-sainyānāṃ   manāṃsi samakampayat /77/

Verse: 78 
Halfverse: a    
mohaś cāpi kaliṅgānām   āviveśa paraṃtapa
   
mohaś ca_api kaliṅgānām   āviveśa paraṃtapa /
Halfverse: c    
prākampanta ca sainyāni   vāhanāni ca sarvaśaḥ
   
prākampanta ca sainyāni   vāhanāni ca sarvaśaḥ /78/

Verse: 79 
Halfverse: a    
bʰīmena samare rājan   gajendreṇeva sarvataḥ
   
bʰīmena samare rājan   gaja_indreṇa_iva sarvataḥ /
Halfverse: c    
mārgān bahūn vicaratā   dʰāvatā ca tatas tataḥ
   
mārgān bahūn vicaratā   dʰāvatā ca tatas tataḥ /
Halfverse: e    
muhur utpatatā caiva   saṃmohaḥ samajāyata
   
muhur utpatatā caiva   saṃmohaḥ samajāyata /79/

Verse: 80 
Halfverse: a    
bʰīmasena bʰayatrastaṃ   sainyaṃ ca samakampata
   
bʰīmasena bʰaya-trastaṃ   sainyaṃ ca samakampata /
Halfverse: c    
kṣobʰyamāṇam asaṃbādʰaṃ   prāheṇeva mahat saraḥ
   
kṣobʰyamāṇam asaṃbādʰaṃ   prāheṇa_iva mahat saraḥ /80/ 80

Verse: 81 
Halfverse: a    
trāsiteṣu ca vīreṣu   bʰīmenādbʰuta karmaṇā
   
trāsiteṣu ca vīreṣu   bʰīmena_adbʰuta karmaṇā /
Halfverse: c    
punarāvartamāneṣu   vidravatsu ca saṃgʰaśaḥ
   
punar-āvartamāneṣu   vidravatsu ca saṃgʰaśaḥ /81/

Verse: 82 
Halfverse: a    
sarvakāliṅgayodʰeṣu   pāṇḍūnāṃ dʰvajinīpatiḥ
   
sarva-kāliṅga-yodʰeṣu   pāṇḍūnāṃ dʰvajinī-patiḥ /
Halfverse: c    
abravīt svāny anīkāni   yudʰyadʰvam iti pārṣataḥ
   
abravīt svāny anīkāni   yudʰyadʰvam iti pārṣataḥ /82/

Verse: 83 
Halfverse: a    
senāpativacaḥ śrutvā   śikʰaṇḍipramukʰā gaṇāḥ
   
senāpati-vacaḥ śrutvā   śikʰaṇḍi-pramukʰā gaṇāḥ /
Halfverse: c    
bʰīmam evābʰyavartanta   ratʰānīkaiḥ prahāribʰiḥ
   
bʰīmam eva_abʰyavartanta   ratʰa_anīkaiḥ prahāribʰiḥ /83/

Verse: 84 
Halfverse: a    
dʰarmarājaś ca tān sarvān   upajagrāha pāṇḍavaḥ
   
dʰarma-rājaś ca tān sarvān   upajagrāha pāṇḍavaḥ /
Halfverse: c    
mahatā megʰavarṇena   nāgānīkena pr̥ṣṭʰataḥ
   
mahatā megʰa-varṇena   nāga_anīkena pr̥ṣṭʰataḥ /84/

Verse: 85 
Halfverse: a    
evaṃ saṃcodya sarvāṇi   svāny anīkāni pārṣataḥ
   
evaṃ saṃcodya sarvāṇi   svāny anīkāni pārṣataḥ /
Halfverse: c    
bʰīmasenasya jagrāha   pārṣṇiṃ satpuruṣocitām
   
bʰīmasenasya jagrāha   pārṣṇiṃ sat-puruṣa_ucitām /85/

Verse: 86 
Halfverse: a    
na hi pāñcālarājasya   loke kaś cana vidyate
   
na hi pāñcāla-rājasya   loke kaścana vidyate /
Halfverse: c    
bʰīma sātyakayor anyaḥ   prāṇebʰyaḥ priyakr̥ttamaḥ
   
bʰīma sātyakayor anyaḥ   prāṇebʰyaḥ priyakr̥ttamaḥ /86/

Verse: 87 
Halfverse: a    
so 'paśyat taṃ kaliṅgeṣu   carantam arisūdanam
   
so_apaśyat taṃ kaliṅgeṣu   carantam ari-sūdanam /
Halfverse: c    
bʰīmasenaṃ mahābāhuṃ   pārṣataḥ paravīrahā
   
bʰīmasenaṃ mahā-bāhuṃ   pārṣataḥ para-vīrahā /87/

Verse: 88 
Halfverse: a    
nanarda bahudʰā rājan   hr̥ṣṭaś cāsīt paraṃtapaḥ
   
nanarda bahudʰā rājan   hr̥ṣṭaś ca_āsīt paraṃtapaḥ /
Halfverse: c    
śaṅkʰaṃ dadʰmau ca samare   siṃhanādaṃ nanāda ca
   
śaṅkʰaṃ dadʰmau ca samare   siṃha-nādaṃ nanāda ca /88/

Verse: 89 
Halfverse: a    
sa ca pārāvatāśvasya   ratʰe hemapariṣkr̥te
   
sa ca pārāvata_aśvasya   ratʰe hema-pariṣkr̥te /
Halfverse: c    
kovidāradʰvajaṃ dr̥ṣṭvā   bʰīmasenaḥ samāśvasat
   
kovidāra-dʰvajaṃ dr̥ṣṭvā   bʰīmasenaḥ samāśvasat /89/

Verse: 90 
Halfverse: a    
dʰr̥ṣṭadyumnas tu taṃ dr̥ṣṭvā   kaliṅgaiḥ samabʰidrutam
   
dʰr̥ṣṭadyumnas tu taṃ dr̥ṣṭvā   kaliṅgaiḥ samabʰidrutam /
Halfverse: c    
bʰīmasenam ameyātmā   trāṇāyājau samabʰyayāt
   
bʰīmasenam ameya_ātmā   trāṇāya_ājau samabʰyayāt /90/ 90

Verse: 91 
Halfverse: a    
tau dūrāt sātyakir dr̥ṣṭvā   dʰr̥ṣṭadyumna vr̥kodarau
   
tau dūrāt sātyakir dr̥ṣṭvā   dʰr̥ṣṭadyumna vr̥kodarau /
Halfverse: c    
kaliṅgān samare vīrau   yodʰayantau manasvinau
   
kaliṅgān samare vīrau   yodʰayantau manasvinau /91/

Verse: 92 
Halfverse: a    
sa tatra gatvā śaineyo   javena jayatāṃ varaḥ
   
sa tatra gatvā śaineyo   javena jayatāṃ varaḥ /
Halfverse: c    
pārtʰa pārṣatayoḥ pārṣṇiṃ   jagrāha puruṣarṣabʰaḥ
   
pārtʰa pārṣatayoḥ pārṣṇiṃ   jagrāha puruṣa-r̥ṣabʰaḥ /92/

Verse: 93 
Halfverse: a    
sa kr̥tvā kadanaṃ tatra   pragr̥hītaśarāsanaḥ
   
sa kr̥tvā kadanaṃ tatra   pragr̥hīta-śara_āsanaḥ /
Halfverse: c    
āstʰito raudram ātmānaṃ   jagʰāna samare parān
   
āstʰito raudram ātmānaṃ   jagʰāna samare parān /93/

Verse: 94 
Halfverse: a    
kaliṅga prabʰavāṃ caiva   māṃsaśoṇitakardamām
   
kaliṅga prabʰavāṃ caiva   māṃsa-śoṇita-kardamām /
Halfverse: c    
rudʰirasyandinīṃ tatra   bʰīmaḥ prāvartayan nadīm
   
rudʰira-syandinīṃ tatra   bʰīmaḥ prāvartayan nadīm /94/

Verse: 95 
Halfverse: a    
antareṇa kaliṅgānāṃ   pāṇḍavānāṃ ca vāhinīm
   
antareṇa kaliṅgānāṃ   pāṇḍavānāṃ ca vāhinīm /
Halfverse: c    
saṃtatāra sudustārāṃ   bʰīmaseno mahābalaḥ
   
saṃtatāra sudustārāṃ   bʰīmaseno mahā-balaḥ /95/

Verse: 96 
Halfverse: a    
bʰīmasenaṃ tatʰā dr̥ṣṭvā   prākrośaṃs tāvakā nr̥pa
   
bʰīmasenaṃ tatʰā dr̥ṣṭvā   prākrośaṃs tāvakā nr̥pa /
Halfverse: c    
kālo 'yaṃ bʰīmarūpeṇa   kaliṅgaiḥ saha yudʰyate
   
kālo_ayaṃ bʰīma-rūpeṇa   kaliṅgaiḥ saha yudʰyate /96/

Verse: 97 
Halfverse: a    
tataḥ śāṃtanavo bʰīṣmaḥ   śrutvā taṃ ninadaṃ raṇe
   
tataḥ śāṃtanavo bʰīṣmaḥ   śrutvā taṃ ninadaṃ raṇe /
Halfverse: c    
abʰyayāt tvarito bʰīmaṃ   vyūḍʰānīkaḥ samantataḥ
   
abʰyayāt tvarito bʰīmaṃ   vyūḍʰa_anīkaḥ samantataḥ /97/

Verse: 98 
Halfverse: a    
taṃ sātyakir bʰīmaseno   dʰr̥ṣṭadyumnaś ca pārṣataḥ
   
taṃ sātyakir bʰīmaseno   dʰr̥ṣṭadyumnaś ca pārṣataḥ /
Halfverse: c    
abʰyadravanta bʰīṣmasya   ratʰaṃ hemapariṣkr̥tam
   
abʰyadravanta bʰīṣmasya   ratʰaṃ hema-pariṣkr̥tam /98/

Verse: 99 
Halfverse: a    
parivārya ca te sarve   gāṅgeyaṃ rabʰasaṃ raṇe
   
parivārya ca te sarve   gāṅgeyaṃ rabʰasaṃ raṇe /
Halfverse: c    
tribʰis tribʰiḥ śarair gʰorair   bʰīṣmam ānarcʰur añjasā
   
tribʰis tribʰiḥ śarair gʰorair   bʰīṣmam ānarcʰur añjasā /99/

Verse: 100 
Halfverse: a    
pratyavidʰyata tān sarvān   pitā devavratas tava
   
pratyavidʰyata tān sarvān   pitā deva-vratas tava /
Halfverse: c    
yatamānān maheṣvāsāṃs   tribʰis tribʰir ajihmagaiḥ
   
yatamānān mahā_iṣvāsāṃs   tribʰis tribʰir ajihmagaiḥ /100/ 100

Verse: 101 
Halfverse: a    
tataḥ śarasahasreṇa   saṃnivārya mahāratʰān
   
tataḥ śara-sahasreṇa   saṃnivārya mahā-ratʰān /
Halfverse: c    
hayān kāñcanasaṃnāhān   bʰīmasya nyahanac cʰaraiḥ
   
hayān kāñcana-saṃnāhān   bʰīmasya nyahanat śaraiḥ /101/

Verse: 102 
Halfverse: a    
hatāśve tu ratʰe tiṣṭʰan   bʰīmasenaḥ pratāpavān
   
hata_aśve tu ratʰe tiṣṭʰan   bʰīmasenaḥ pratāpavān /
Halfverse: c    
śaktiṃ cikṣepa tarasā   gāṅgeyasya ratʰaṃ prati
   
śaktiṃ cikṣepa tarasā   gāṅgeyasya ratʰaṃ prati /102/

Verse: 103 
Halfverse: a    
aprāptām eva tāṃ śaktiṃ   pitā devavratas tava
   
aprāptām eva tāṃ śaktiṃ   pitā deva-vratas tava /
Halfverse: c    
tridʰā ciccʰeda samare    pr̥tʰivyām aśīryata
   
tridʰā ciccʰeda samare    pr̥tʰivyām aśīryata /103/

Verse: 104 
Halfverse: a    
tataḥ śaikyāyasīṃ gurvīṃ   pragr̥hya balavad gadām
   
tataḥ śaikyāyasīṃ gurvīṃ   pragr̥hya balavad gadām /
Halfverse: c    
bʰīmaseno ratʰā tūrṇaṃ   pupluve manujarṣabʰa
   
bʰīmaseno ratʰā tūrṇaṃ   pupluve manuja-r̥ṣabʰa /104/

Verse: 105 
Halfverse: a    
sātyako 'pi tatas tūrṇaṃ   bʰīmasya priyakāmyayā
   
sātyako_api tatas tūrṇaṃ   bʰīmasya priya-kāmyayā /
Halfverse: c    
sāratʰiṃ kuruvr̥ddʰasya   pātayām āsa sāyakaiḥ
   
sāratʰiṃ kuru-vr̥ddʰasya   pātayām āsa sāyakaiḥ /105/

Verse: 106 
Halfverse: a    
bʰīṣmas tu nihate tasmin   sāratʰau ratʰināṃ varaḥ
   
bʰīṣmas tu nihate tasmin   sāratʰau ratʰināṃ varaḥ /
Halfverse: c    
vātāyamānais tair aśvair   apanīto raṇājirāt
   
vātāyamānais tair aśvair   apanīto raṇa_ājirāt /106/ <?>

Verse: 107 
Halfverse: a    
bʰīmasenas tato rājann   apanīte mahāvrate
   
bʰīmasenas tato rājann   apanīte mahā-vrate /
Halfverse: c    
prajajvāla yatʰā vahnir   dahan kakṣam ivaidʰitaḥ
   
prajajvāla yatʰā vahnir   dahan kakṣam iva_edʰitaḥ /107/

Verse: 108 
Halfverse: a    
sa hatvā sarvakāliṅgān   senā madʰye vyatiṣṭʰata
   
sa hatvā sarva-kāliṅgān   senā madʰye vyatiṣṭʰata /
Halfverse: c    
nainam abʰyutsahan ke cit   tāvakā bʰaratarṣabʰa
   
na_enam abʰyutsahan kecit   tāvakā bʰarata-r̥ṣabʰa /108/

Verse: 109 
Halfverse: a    
dʰr̥ṣṭadyumnas tam āropya   svaratʰe ratʰināṃ varaḥ
   
dʰr̥ṣṭadyumnas tam āropya   sva-ratʰe ratʰināṃ varaḥ /
Halfverse: c    
paśyatāṃ sarvasainyānām   apovāha yaśasvinam
   
paśyatāṃ sarva-sainyānām   apovāha yaśasvinam /109/

Verse: 110 
Halfverse: a    
saṃpūjyamānaḥ pāñcālyair   matsyaiś ca bʰaratarṣabʰa
   
saṃpūjyamānaḥ pāñcālyair   matsyaiś ca bʰarata-r̥ṣabʰa /
Halfverse: c    
dʰr̥ṣṭadyumnaṃ pariṣvajya   sameyād atʰa sātyakim
   
dʰr̥ṣṭadyumnaṃ pariṣvajya   sameyād atʰa sātyakim /110/ 110

Verse: 111 
Halfverse: a    
atʰābravīd bʰīmasenaṃ   sātyakiḥ satyavikramaḥ
   
atʰa_abravīd bʰīmasenaṃ   sātyakiḥ satya-vikramaḥ /
Halfverse: c    
praharṣayan yaduvyāgʰro   dʰr̥ṣṭadyumnasya paśyataḥ
   
praharṣayan yadu-vyāgʰro   dʰr̥ṣṭadyumnasya paśyataḥ /111/

Verse: 112 
Halfverse: a    
diṣṭyā kaliṅga rājaś ca   rājaputraś ca ketumān
   
diṣṭyā kaliṅga rājaś ca   rāja-putraś ca ketumān /
Halfverse: c    
śakradevaś ca kāliṅgaḥ   kaliṅgāś ca mr̥dʰe hatāḥ
   
śakra-devaś ca kāliṅgaḥ   kaliṅgāś ca mr̥dʰe hatāḥ /112/

Verse: 113 
Halfverse: a    
svabāhubalavīryeṇa   nāgāśvaratʰasaṃkulaḥ
   
sva-bāhu-bala-vīryeṇa   nāga_aśva-ratʰa-saṃkulaḥ / ՙ
Halfverse: c    
mahāvyūhaḥ kaliṅgānām   ekena mr̥ditas tvayā
   
mahā-vyūhaḥ kaliṅgānām   ekena mr̥ditas tvayā /113/

Verse: 114 
Halfverse: a    
evam uktvā śiner naptā   dīrgʰabāhur ariṃdamaḥ
   
evam uktvā śiner naptā   dīrgʰa-bāhur ariṃdamaḥ /
Halfverse: c    
ratʰād ratʰam abʰidrutya   paryaṣvajata pāṇḍavam
   
ratʰād ratʰam abʰidrutya   paryaṣvajata pāṇḍavam /114/

Verse: 115 
Halfverse: a    
tataḥ svaratʰam āruhya   punar eva mahāratʰaḥ
   
tataḥ sva-ratʰam āruhya   punar eva mahā-ratʰaḥ /
Halfverse: c    
tāvakān avadʰīt kruddʰo   bʰīmasya balam ādadʰat
   
tāvakān avadʰīt kruddʰo   bʰīmasya balam ādadʰat /115/ (E)115



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.