TITUS
Mahabharata
Part No. 910
Chapter: 50
Adhyāya
50
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
tatʰā
partisamādiṣṭaḥ
kaliṅgo
vāhinīpatiḥ
tatʰā
partisamādiṣṭaḥ
kaliṅgo
vāhinī-patiḥ
/
Halfverse: c
katʰam
adbʰutakarmāṇaṃ
bʰīmasenaṃ
mahābalam
katʰam
adbʰuta-karmāṇaṃ
bʰīmasenaṃ
mahā-balam
/1/
Verse: 2
Halfverse: a
carantaṃ
gadayā
vīraṃ
daṇḍapāṇim
ivāntakam
carantaṃ
gadayā
vīraṃ
daṇḍa-pāṇim
iva
_antakam
/
Halfverse: c
yodʰayām
āsa
samare
kaliṅgaḥ
saha
senayā
yodʰayām
āsa
samare
kaliṅgaḥ
saha
senayā
/
Verse: 3
{Saṃjaya
uvāca}
Halfverse: a
putreṇa
tava
rājendra
sa
tatʰokto
mahābalaḥ
putreṇa
tava
rāja
_indra
sa
tatʰā
_ukto
mahā-balaḥ
/
Halfverse: c
mahatyā
senayā
guptaḥ
prāyād
bʰīma
ratʰaṃ
prati
mahatyā
senayā
guptaḥ
prāyād
bʰīma
ratʰaṃ
prati
/3/
Verse: 4
Halfverse: a
tām
āpatantīṃ
sahasā
kaliṅgānāṃ
mahācamūm
tām
āpatantīṃ
sahasā
kaliṅgānāṃ
mahā-camūm
/
Halfverse: c
ratʰanāgāśvakalilāṃ
pragr̥hītamahāyudʰām
ratʰa-nāga
_aśva-kalilāṃ
pragr̥hīta-mahā
_āyudʰām
/4/
Verse: 5
Halfverse: a
bʰīmasenaḥ
kaliṅgānām
ārcʰad
bʰārata
vāhinīm
bʰīmasenaḥ
kaliṅgānām
ārcʰad
bʰārata
vāhinīm
/
Halfverse: c
ketumantaṃ
ca
naiṣādim
āyāntaṃ
saha
cedibʰiḥ
ketumantaṃ
ca
naiṣādim
āyāntaṃ
saha
cedibʰiḥ
/5/
70
Verse: 6
Halfverse: a
tataḥ
śrutāyuḥ
saṃkruddʰo
rājñā
ketumatā
saha
tataḥ
śruta
_āyuḥ
saṃkruddʰo
rājñā
ketumatā
saha
/
Halfverse: c
āsasāda
raṇe
bʰīmaṃ
vyūḍʰānīkeṣu
cediṣu
āsasāda
raṇe
bʰīmaṃ
vyūḍʰa
_anīkeṣu
cediṣu
/6/
Verse: 7
Halfverse: a
ratʰair
anekasāhasraiḥ
kaliṅgānāṃ
janādʰipaḥ
ratʰair
aneka-sāhasraiḥ
kaliṅgānāṃ
jana
_adʰipaḥ
/
Halfverse: c
ayutena
gajānāṃ
ca
niṣādaiḥ
saha
ketumān
ayutena
gajānāṃ
ca
niṣādaiḥ
saha
ketumān
/
Halfverse: e
bʰīmasenaṃ
raṇe
rājan
samantāt
paryavārayat
bʰīmasenaṃ
raṇe
rājan
samantāt
paryavārayat
/7/
Verse: 8
Halfverse: a
cedimatsya
karūṣāś
ca
bʰīmasenapurogamāḥ
cedi-matsya
karūṣāś
ca
bʰīmasena-purogamāḥ
/
Halfverse: c
abʰyavartanta
sahasā
niṣādān
saha
rājabʰiḥ
abʰyavartanta
sahasā
niṣādān
saha
rājabʰiḥ
/8/
Verse: 9
Halfverse: a
tataḥ
pravavr̥te
yuddʰaṃ
gʰorarūpaṃ
bʰayānakam
tataḥ
pravavr̥te
yuddʰaṃ
gʰora-rūpaṃ
bʰayānakam
/
Halfverse: c
prajānan
na
ca
yodʰān
svān
parasparajigʰāṃsayā
prajānan
na
ca
yodʰān
svān
paraspara-jigʰāṃsayā
/9/
Verse: 10
Halfverse: a
gʰoram
āsīt
tato
yuddʰaṃ
bʰīmasya
sahasā
paraiḥ
gʰoram
āsīt
tato
yuddʰaṃ
bʰīmasya
sahasā
paraiḥ
/
Halfverse: c
yatʰendrasya
mahārāja
mahatyā
daitya
senayā
yatʰā
_indrasya
mahā-rāja
mahatyā
daitya
senayā
/10/
10
Verse: 11
Halfverse: a
tasya
sainyasya
saṃgrāme
yudʰyamānasya
bʰārata
tasya
sainyasya
saṃgrāme
yudʰyamānasya
bʰārata
/
Halfverse: c
babʰūva
sumahāñ
śabdaḥ
sāgarasyeva
garjataḥ
babʰūva
sumahān
śabdaḥ
sāgarasya
_iva
garjataḥ
/11/
Verse: 12
Halfverse: a
anyonyasya
tadā
yodʰā
nikr̥ntanto
viśāṃ
pate
anyonyasya
tadā
yodʰā
nikr̥ntanto
viśāṃ
pate
/
Halfverse: c
mahīṃ
cakruś
citāṃ
sarvāṃ
śaśaśoṇitasaṃnibʰām
mahīṃ
cakruś
citāṃ
sarvāṃ
śaśa-śoṇita-saṃnibʰām
/12/
Verse: 13
Halfverse: a
yodʰāṃś
ca
svā
parān
vāpi
nābʰyajānaj
jigʰāṃsayā
yodʰāṃś
ca
svā
parān
vā
_api
na
_abʰyajānaj
jigʰāṃsayā
/
Halfverse: c
svān
apy
ādadate
svāś
ca
śūrāḥ
samaradurjayāḥ
svān
apy
ādadate
svāś
ca
śūrāḥ
samara-durjayāḥ
/13/
Verse: 14
Halfverse: a
vimardaḥ
sumahān
āsīd
alpānāṃ
bahubʰiḥ
saha
vimardaḥ
sumahān
āsīd
alpānāṃ
bahubʰiḥ
saha
/
Halfverse: c
kaliṅgaiḥ
saha
cedīnāṃ
niṣādaiś
ca
viśāṃ
pate
kaliṅgaiḥ
saha
cedīnāṃ
niṣādaiś
ca
viśāṃ
pate
/14/
Verse: 15
Halfverse: a
kr̥tvā
puruṣakāraṃ
tu
yatʰāśakti
mahābalāḥ
kr̥tvā
puruṣa-kāraṃ
tu
yatʰā-śakti
mahā-balāḥ
/
Halfverse: c
bʰīmasenaṃ
parityajya
saṃnyavartanta
cedayaḥ
bʰīmasenaṃ
parityajya
saṃnyavartanta
cedayaḥ
/15/
Verse: 16
Halfverse: a
sarvaiḥ
kaliṅgair
āsannaḥ
saṃnivr̥tteṣu
cediṣu
sarvaiḥ
kaliṅgair
āsannaḥ
saṃnivr̥tteṣu
cediṣu
/
Halfverse: c
svabāhubalam
āstʰāya
na
nyavartata
pāṇḍavaḥ
sva-bāhu-balam
āstʰāya
na
nyavartata
pāṇḍavaḥ
/16/
Verse: 17
Halfverse: a
na
cacāla
ratʰopastʰād
bʰīmaseno
mahābalaḥ
na
cacāla
ratʰa
_upastʰād
bʰīmaseno
mahā-balaḥ
/
Halfverse: c
śitair
avākiran
bāṇaiḥ
kaliṅgānāṃ
varūtʰinīm
śitair
avākiran
bāṇaiḥ
kaliṅgānāṃ
varūtʰinīm
/17/
Verse: 18
Halfverse: a
kaliṅgas
tu
maheṣvāsaḥ
putraś
cāsya
mahāratʰaḥ
kaliṅgas
tu
mahā
_iṣvāsaḥ
putraś
ca
_asya
mahā-ratʰaḥ
/
Halfverse: c
śakradeva
iti
kʰyāto
jagʰnatuḥ
pāṇḍavaṃ
śaraiḥ
śakra-deva\
iti
kʰyāto
jagʰnatuḥ
pāṇḍavaṃ
śaraiḥ
/18/
ՙ
Verse: 19
Halfverse: a
tato
bʰīmo
mahābāhur
vidʰunvan
ruciraṃ
dʰanuḥ
tato
bʰīmo
mahā-bāhur
vidʰunvan
ruciraṃ
dʰanuḥ
/
Halfverse: c
yodʰayām
āsa
kāliṅgān
svabāhubalam
āśritaḥ
yodʰayām
āsa
kāliṅgān
sva-bāhu-balam
āśritaḥ
/19/
Verse: 20
Halfverse: a
śakradevas
tu
samare
visr̥jan
sāyakān
bahūn
śakra-devas
tu
samare
visr̥jan
sāyakān
bahūn
/
Halfverse: c
aśvāñ
jagʰāna
samare
bʰīmasenasya
sāyakaiḥ
aśvān
jagʰāna
samare
bʰīmasenasya
sāyakaiḥ
/
Halfverse: e
vavarṣa
śaravarṣāṇi
tapānte
jalado
yatʰā
vavarṣa
śara-varṣāṇi
tapa
_ante
jalado
yatʰā
/20/
20
Verse: 21
Halfverse: a
hatāśve
tu
ratʰe
tiṣṭʰan
bʰīmaseno
mahābalaḥ
hata
_aśve
tu
ratʰe
tiṣṭʰan
bʰīmaseno
mahā-balaḥ
/
Halfverse: c
śakradevāya
cikṣepa
sarvaśaikyāyasīṃ
gadām
śakra-devāya
cikṣepa
sarva-śaikyāyasīṃ
gadām
/21/
<?>
Verse: 22
Halfverse: a
sa
tayā
nihato
rājan
kaliṅgasya
suto
ratʰāt
sa
tayā
nihato
rājan
kaliṅgasya
suto
ratʰāt
/
Halfverse: c
sa
dʰvajaḥ
saha
sūtena
jagāma
dʰaraṇītalam
sa
dʰvajaḥ
saha
sūtena
jagāma
dʰaraṇī-talam
/22/
Verse: 23
Halfverse: a
hatam
ātmasutaṃ
dr̥ṣṭvā
kaliṅgānāṃ
janādʰipaḥ
hatam
ātma-sutaṃ
dr̥ṣṭvā
kaliṅgānāṃ
jana
_adʰipaḥ
/
Halfverse: c
ratʰair
anekasāhasrair
bʰimasyāvārayad
diśaḥ
ratʰair
aneka-sāhasrair
bʰimasya
_avārayad
diśaḥ
/23/
Verse: 24
Halfverse: a
tato
bʰīmo
mahābāhur
gurvīṃ
tyaktvā
mahāgadām
tato
bʰīmo
mahā-bāhur
gurvīṃ
tyaktvā
mahā-gadām
/
Halfverse: c
udbabarhātʰa
nistriṃśaṃ
cikīrṣuḥ
karma
dāruṇam
udbabarha
_atʰa
nistriṃśaṃ
cikīrṣuḥ
karma
dāruṇam
/24/
Verse: 25
Halfverse: a
carma
cāpratimaṃ
rājann
ārṣabʰaṃ
puruṣarṣabʰa
carma
ca
_apratimaṃ
rājann
ārṣabʰaṃ
puruṣa-r̥ṣabʰa
/
Halfverse: c
nakṣatair
ardʰacandraiś
ca
śātakumbʰamayaiś
citam
nakṣatair
ardʰa-candraiś
ca
śātakumbʰamayaiś
citam
/25/
Verse: 26
Halfverse: a
kaliṅgas
tu
tataḥ
kruddʰo
dʰanurjyām
avamr̥jya
ha
kaliṅgas
tu
tataḥ
kruddʰo
dʰanur-jyām
avamr̥jya
ha
/
Halfverse: c
pragr̥hya
ca
śaraṃ
gʰoram
ekaṃ
sarpaviṣopamam
pragr̥hya
ca
śaraṃ
gʰoram
ekaṃ
sarpa-viṣa
_upamam
/
Halfverse: e
prāhiṇod
bʰīmasenāya
vadʰākāṅkṣī
janeśvaraḥ
prāhiṇod
bʰīmasenāya
vadʰa
_ākāṅkṣī
jana
_īśvaraḥ
/26/
Verse: 27
Halfverse: a
tam
āpatantaṃ
vegena
preritaṃ
niśitaṃ
śaram
tam
āpatantaṃ
vegena
preritaṃ
niśitaṃ
śaram
/
Halfverse: c
bʰīmaseno
dvidʰā
rājaṃś
ciccʰeda
vipulāsinā
bʰīmaseno
dvidʰā
rājaṃś
ciccʰeda
vipula
_asinā
/
Halfverse: e
udakrośac
ca
saṃhr̥ṣṭas
trāsayāno
varūtʰinīm
udakrośac
ca
saṃhr̥ṣṭas
trāsayāno
varūtʰinīm
/27/
Verse: 28
Halfverse: a
kaliṅgas
tu
tataḥ
kruddʰo
bʰīmasenāya
saṃyuge
kaliṅgas
tu
tataḥ
kruddʰo
bʰīma-senāya
saṃyuge
/
Halfverse: c
tomarān
prāhiṇoc
cʰīgʰraṃ
caturdaśa
śilāśitān
tomarān
prāhiṇot
śīgʰraṃ
caturdaśa
śilā-śitān
/28/
Verse: 29
Halfverse: a
tān
aprāptān
mahābāhuḥ
kʰagatān
eva
pāṇḍavaḥ
tān
aprāptān
mahā-bāhuḥ
kʰa-gatān
eva
pāṇḍavaḥ
/
Halfverse: c
ciccʰeda
sahasā
rājann
asaṃbʰrānto
varāsinā
ciccʰeda
sahasā
rājann
asaṃbʰrānto
vara
_asinā
/29/
Verse: 30
Halfverse: a
nikr̥tya
tu
raṇe
bʰīmas
tomarān
vai
caturdaśa
nikr̥tya
tu
raṇe
bʰīmas
tomarān
vai
caturdaśa
/
Halfverse: c
bʰānumantam
abʰiprekṣya
prādravat
puruṣarṣabʰaḥ
bʰānumantam
abʰiprekṣya
prādravat
puruṣa-r̥ṣabʰaḥ
/30/
30
Verse: 31
Halfverse: a
bʰānumāṃs
tu
tato
bʰīmaṃ
śaravarṣeṇa
cʰādayan
bʰānumāṃs
tu
tato
bʰīmaṃ
śara-varṣeṇa
cʰādayan
/
q
Halfverse: c
nanāda
balavan
nādaṃ
nādayāno
nabʰastalam
nanāda
balavan
nādaṃ
nādayāno
nabʰas-talam
/31/
Verse: 32
Halfverse: a
na
taṃ
sa
mamr̥ṣe
bʰīmaḥ
siṃhanādaṃ
mahāraṇe
na
taṃ
sa
mamr̥ṣe
bʰīmaḥ
siṃha-nādaṃ
mahā-raṇe
/
Halfverse: c
tataḥ
svareṇa
mahatā
vinanāda
mahāsvanam
tataḥ
svareṇa
mahatā
vinanāda
mahā-svanam
/32/
Verse: 33
Halfverse: a
tena
śabdena
vitrastā
kaliṅgānāṃ
varūtʰinī
tena
śabdena
vitrastā
kaliṅgānāṃ
varūtʰinī
/
Halfverse: c
na
bʰīmaṃ
samare
mene
mānuṣaṃ
bʰaratarṣabʰa
na
bʰīmaṃ
samare
mene
mānuṣaṃ
bʰarata-r̥ṣabʰa
/33/
Verse: 34
Halfverse: a
tato
bʰīmo
mahārāja
naditvā
vipulaṃ
svanam
tato
bʰīmo
mahā-rāja
naditvā
vipulaṃ
svanam
/
Halfverse: c
sāsir
vegād
avaplutya
dantābʰyāṃ
vāraṇottamam
sa
_asir
vegād
avaplutya
dantābʰyāṃ
vāraṇa
_uttamam
/34/
Verse: 35
Halfverse: a
āruroha
tato
madʰyaṃ
nāgarājasya
māriṣa
āruroha
tato
madʰyaṃ
nāga-rājasya
māriṣa
/
Halfverse: c
kʰaḍgena
pr̥tʰunā
madʰye
bʰānumantam
ato
'ccʰinat
kʰaḍgena
pr̥tʰunā
madʰye
bʰānumantam
ato
_accʰinat
/35/
Verse: 36
Halfverse: a
so
'ntarāyudʰinaṃ
hatvā
rājaputram
ariṃdamaḥ
so
_antarāyudʰinaṃ
hatvā
rāja-putram
ariṃdamaḥ
/
<?>
Halfverse: c
gurubʰārasaha
skandʰe
nāgasyāsim
apātayat
guru-bʰāra-saha
skandʰe
nāgasya
_asim
apātayat
/36/
Verse: 37
Halfverse: a
cʰinnaskandʰaḥ
sa
vinadan
papāta
gajayūtʰapaḥ
cʰinna-skandʰaḥ
sa
vinadan
papāta
gaja-yūtʰapaḥ
/
Halfverse: c
ārugṇaḥ
sindʰuvegena
sānumān
iva
parvataḥ
ārugṇaḥ
sindʰu-vegena
sānumān
iva
parvataḥ
/37/
Verse: 38
Halfverse: a
tatas
tasmād
avaplutya
gajād
bʰārata
bʰārataḥ
tatas
tasmād
avaplutya
gajād
bʰārata
bʰārataḥ
/
Halfverse: c
kʰaḍgapāṇir
adīnātmā
atiṣṭʰad
bʰuvi
daṃśitaḥ
kʰaḍga-pāṇir
adīna
_ātmā
atiṣṭʰad
bʰuvi
daṃśitaḥ
/38/
ՙ
Verse: 39
Halfverse: a
sa
cacāra
bahūn
mārgān
abʰītaḥ
pātayan
gajān
sa
cacāra
bahūn
mārgān
abʰītaḥ
pātayan
gajān
/
Halfverse: c
agnicakram
ivāviddʰaṃ
sarvataḥ
pratyadr̥śyata
agni-cakram
iva
_āviddʰaṃ
sarvataḥ
pratyadr̥śyata
/39/
Verse: 40
Halfverse: a
aśvavr̥ndeṣu
nāgeṣu
ratʰānīkeṣu
cābʰibʰūḥ
aśva-vr̥ndeṣu
nāgeṣu
ratʰa
_anīkeṣu
ca
_abʰibʰūḥ
/
Halfverse: c
padātīnāṃ
ca
saṃgʰeṣu
vinigʰnañ
śoṇitokṣitaḥ
padātīnāṃ
ca
saṃgʰeṣu
vinigʰnan
śoṇita
_ukṣitaḥ
/
Halfverse: e
śyenavad
vyacarad
bʰīmo
raṇe
ripubalotkaṭaḥ
śyenavad
vyacarad
bʰīmo
raṇe
ripu-bala
_utkaṭaḥ
/40/
40
Verse: 41
Halfverse: a
cʰindaṃs
teṣāṃ
śarīrāṇi
śirāṃsi
ca
mahājavaḥ
cʰindaṃs
teṣāṃ
śarīrāṇi
śirāṃsi
ca
mahā-javaḥ
/
Halfverse: c
kʰaḍgena
śitadʰāreṇa
saṃyuge
gaya
yodʰinām
kʰaḍgena
śita-dʰāreṇa
saṃyuge
gaya
yodʰinām
/41/
Verse: 42
Halfverse: a
padātir
ekaḥ
saṃkruddʰaḥ
śatrūṇāṃ
bʰayavardʰanaḥ
padātir
ekaḥ
saṃkruddʰaḥ
śatrūṇāṃ
bʰaya-vardʰanaḥ
/
Halfverse: c
mohayām
āsa
ca
tadā
kālānta
ka
yamopamaḥ
mohayām
āsa
ca
tadā
kāla
_anta
ka
yama
_upamaḥ
/42/
Verse: 43
Halfverse: a
mūḍʰāś
ca
te
tam
evājau
vinadantaḥ
samādravan
mūḍʰāś
ca
te
tam
eva
_ājau
vinadantaḥ
samādravan
/
Halfverse: c
sāsim
uttamavegena
vicarantaṃ
mahāraṇe
sa
_asim
uttama-vegena
vicarantaṃ
mahā-raṇe
/43/
Verse: 44
Halfverse: a
nikr̥tya
ratʰinām
ājau
ratʰeśāś
ca
yugāni
ca
nikr̥tya
ratʰinām
ājau
ratʰeśāś
ca
yugāni
ca
/
Halfverse: c
jagʰāna
ratʰinaś
cāpi
balavān
arimardanaḥ
jagʰāna
ratʰinaś
ca
_api
balavān
ari-mardanaḥ
/44/
Verse: 45
Halfverse: a
bʰīmasenaś
caran
mārgān
subahūn
pratyadr̥śyata
bʰīmasenaś
caran
mārgān
subahūn
pratyadr̥śyata
/
Halfverse: c
bʰrāntam
udbʰrāntam
āviddʰam
āplutaṃ
prasr̥taṃ
sr̥tam
bʰrāntam
udbʰrāntam
āviddʰam
āplutaṃ
prasr̥taṃ
sr̥tam
/
Halfverse: e
saṃpātaṃ
samudīryaṃ
ca
darśayām
āsa
pāṇḍavaḥ
saṃpātaṃ
samudīryaṃ
ca
darśayām
āsa
pāṇḍavaḥ
/45/
Verse: 46
Halfverse: a
ke
cid
agrāsinā
cʰinnāḥ
pāṇḍavena
mahātmanā
kecid
agra
_asinā
cʰinnāḥ
pāṇḍavena
mahātmanā
/
Halfverse: c
vinedur
bʰinnamarmāṇo
nipetuś
ca
gatāsavaḥ
vinedur
bʰinna-marmāṇo
nipetuś
ca
gata
_asavaḥ
/46/
Verse: 47
Halfverse: a
cʰinnadantā
grahas
tāś
ca
bʰinnakumbʰās
tatʰāpare
cʰinna-dantā
grahas
tāś
ca
bʰinna-kumbʰās
tatʰā
_apare
/
ՙ
Halfverse: c
viyodʰāḥ
svāny
anīkāni
jagʰnur
bʰārata
vāraṇāḥ
viyodʰāḥ
svāny
anīkāni
jagʰnur
bʰārata
vāraṇāḥ
/
Halfverse: e
nipetur
urvyāṃ
ca
tatʰā
vinadanto
mahāravān
nipetur
urvyāṃ
ca
tatʰā
vinadanto
mahā-ravān
/47/
Verse: 48
Halfverse: a
cʰinnāṃś
ca
tomarāṃś
cāpān
mahāmātraśirāṃsi
ca
cʰinnāṃś
ca
tomarāṃś
cāpān
mahā-mātra-śirāṃsi
ca
/
Halfverse: c
paristomāni
citrāṇi
kakṣyāś
ca
kanakojjvalāḥ
paristomāni
citrāṇi
kakṣyāś
ca
kanaka
_ujjvalāḥ
/48/
Verse: 49
Halfverse: a
graiveyāṇy
atʰa
śaktīś
ca
patākāḥ
kaṇapāṃs
tatʰā
graiveyāṇy
atʰa
śaktīś
ca
patākāḥ
kaṇapāṃs
tatʰā
/
Halfverse: c
tūṇīrāṇy
atʰa
yantrāṇi
vicitrāṇi
dʰanūṃṣi
ca
tūṇīrāṇy
atʰa
yantrāṇi
vicitrāṇi
dʰanūṃṣi
ca
/49/
Verse: 50
Halfverse: a
agnikuṇḍāni
śubʰrāṇi
tottrāṃś
caivāṅkuśaiḥ
saha
agni-kuṇḍāni
śubʰrāṇi
tottrāṃś
caiva
_aṅkuśaiḥ
saha
/
Halfverse: c
gʰaṇṭāś
ca
vividʰā
rājan
hemagarbʰāṃs
tsarūn
api
gʰaṇṭāś
ca
vividʰā
rājan
hema-garbʰāṃs
tsarūn
api
/
Halfverse: e
patataḥ
patitāṃś
caiva
paśyāmaḥ
saha
sādibʰiḥ
patataḥ
patitāṃś
caiva
paśyāmaḥ
saha
sādibʰiḥ
/50/
50
Verse: 51
Halfverse: a
cʰinnagātrāvara
karair
nihataiś
cāpi
vāraṇaiḥ
cʰinna-gātra
_avara
karair
nihataiś
ca
_api
vāraṇaiḥ
/
<?>
Halfverse: c
āsīt
tasmin
samāstīrṇā
patitair
bʰūnagair
iva
āsīt
tasmin
samāstīrṇā
patitair
bʰūnagair
iva
/51/
Verse: 52
Halfverse: a
vimr̥dyaivaṃ
mahānāgān
mamardāśvān
nararṣabʰaḥ
vimr̥dya
_evaṃ
mahā-nāgān
mamarda
_aśvān
nara-r̥ṣabʰaḥ
/
Halfverse: c
aśvārohavarāṃś
cāpi
pātayām
āsa
bʰārata
aśva
_āroha-varāṃś
ca
_api
pātayām
āsa
bʰārata
/
Halfverse: e
tad
gʰoram
abʰavad
yuddʰaṃ
tasya
teṣāṃ
ca
bʰārata
tad
gʰoram
abʰavad
yuddʰaṃ
tasya
teṣāṃ
ca
bʰārata
/52/
Verse: 53
Halfverse: a
kʰalīnāny
atʰa
yoktrāṇi
kaśāś
ca
kanakojjvalāḥ
kʰalīnāny
atʰa
yoktrāṇi
kaśāś
ca
kanaka
_ujjvalāḥ
/
Halfverse: c
paristomāś
ca
prāsāś
ca
r̥ṣṭayaś
ca
mahādʰanāḥ
paristomāś
ca
prāsāś
ca
r̥ṣṭayaś
ca
mahā-dʰanāḥ
/53/
ՙ
Verse: 54
Halfverse: a
kavacāny
atʰa
carmāṇi
citrāṇy
āstaraṇāni
ca
kavacāny
atʰa
carmāṇi
citrāṇy
āstaraṇāni
ca
/
Halfverse: c
tatra
tatrāpaviddʰāni
vyadr̥śyanta
mahāhave
tatra
tatra
_apaviddʰāni
vyadr̥śyanta
mahā
_āhave
/54/
Verse: 55
Halfverse: a
protʰa
yantrair
vicitraiś
ca
śastraiś
ca
vimalais
tatʰā
protʰa
yantrair
vicitraiś
ca
śastraiś
ca
vimalais
tatʰā
/
Halfverse: c
sa
cakre
vasudʰāṃ
kīrṇāṃ
śabalaiḥ
kusumair
iva
sa
cakre
vasudʰāṃ
kīrṇāṃ
śabalaiḥ
kusumair
iva
/55/
Verse: 56
Halfverse: a
āplutya
ratʰinaḥ
kāṃś
cit
parāmr̥śya
mahābalaḥ
āplutya
ratʰinaḥ
kāṃścit
parāmr̥śya
mahā-balaḥ
/
Halfverse: c
pātayām
āsa
kʰaḍgena
sa
dʰvajān
api
pāṇḍavaḥ
pātayām
āsa
kʰaḍgena
sa
dʰvajān
api
pāṇḍavaḥ
/56/
Verse: 57
Halfverse: a
muhur
utpatato
dikṣu
dʰāvataś
ca
yaśasvinaḥ
muhur
utpatato
dikṣu
dʰāvataś
ca
yaśasvinaḥ
/
Halfverse: c
mārgāṃś
ca
carataś
citrān
vyasmayanta
raṇe
janāḥ
mārgāṃś
ca
carataś
citrān
vyasmayanta
raṇe
janāḥ
/57/
Verse: 58
Halfverse: a
nijagʰāna
padā
kāṃś
cid
ākṣipyānyān
apotʰayat
nijagʰāna
padā
kāṃścid
ākṣipya
_anyān
apotʰayat
/
Halfverse: c
kʰaḍgenānyāṃś
ca
ciccʰeda
nādenānyāṃś
ca
bʰīṣayan
kʰaḍgena
_anyāṃś
ca
ciccʰeda
nādena
_anyāṃś
ca
bʰīṣayan
/58/
Verse: 59
Halfverse: a
ūruvegena
cāpy
anyān
pātayām
āsa
bʰūtale
ūru-vegena
ca
_apy
anyān
pātayām
āsa
bʰū-tale
/
Halfverse: c
apare
cainam
ālokya
bʰayāt
pañcatvam
āgatāḥ
apare
ca
_enam
ālokya
bʰayāt
pañcatvam
āgatāḥ
/59/
Verse: 60
Halfverse: a
evaṃ
sā
bahulā
senā
kaliṅgānāṃ
tarasvinām
evaṃ
sā
bahulā
senā
kaliṅgānāṃ
tarasvinām
/
Halfverse: c
parivārya
raṇe
bʰīṣmaṃ
bʰīmasenam
upādravat
parivārya
raṇe
bʰīṣmaṃ
bʰīma-senam
upādravat
/60/
60
Verse: 61
Halfverse: a
tataḥ
kaliṅga
sainyānāṃ
pramukʰe
bʰaratarṣabʰa
tataḥ
kaliṅga
sainyānāṃ
pramukʰe
bʰarata-r̥ṣabʰa
/
Halfverse: c
śrutāyuṣam
abʰiprekṣya
bʰīmasenaḥ
samabʰyayāt
śruta
_āyuṣam
abʰiprekṣya
bʰīma-senaḥ
samabʰyayāt
/61/
Verse: 62
Halfverse: a
tam
āyāntam
abʰiprekṣya
kaliṅgo
navabʰiḥ
śaraiḥ
tam
āyāntam
abʰiprekṣya
kaliṅgo
navabʰiḥ
śaraiḥ
/
Halfverse: c
bʰīmasenam
ameyātmā
pratyavidʰyat
stanāntare
bʰīmasenam
ameya
_ātmā
pratyavidʰyat
stana
_antare
/62/
Verse: 63
Halfverse: a
kaliṅga
bāṇābʰihatas
tottrārdita
iva
dviṣaḥ
kaliṅga
bāṇa
_abʰihatas
tottra
_ardita\
iva
dviṣaḥ
/
ՙ
Halfverse: c
bʰīmasenaḥ
prajajvāla
krodʰenāgnir
ivendʰanaiḥ
bʰīmasenaḥ
prajajvāla
krodʰena
_agnir
iva
_indʰanaiḥ
/63/
Verse: 64
Halfverse: a
atʰāśokaḥ
samādāya
ratʰaṃ
hemapariṣkr̥tam
atʰa
_aśokaḥ
samādāya
ratʰaṃ
hema-pariṣkr̥tam
/
Halfverse: c
bʰīmaṃ
saṃpādayām
āsa
ratʰena
ratʰasāratʰiḥ
bʰīmaṃ
saṃpādayām
āsa
ratʰena
ratʰa-sāratʰiḥ
/64/
Verse: 65
Halfverse: a
tam
āruhya
ratʰaṃ
tūrṇaṃ
kaunteyaḥ
śatrusūdanaḥ
tam
āruhya
ratʰaṃ
tūrṇaṃ
kaunteyaḥ
śatru-sūdanaḥ
/
Halfverse: c
kaliṅgam
abʰidudrāva
tiṣṭʰa
tiṣṭʰeti
cābravīt
kaliṅgam
abʰidudrāva
tiṣṭʰa
tiṣṭʰa
_iti
ca
_abravīt
/65/
Verse: 66
Halfverse: a
tataḥ
śrutāyur
balavān
bʰīmāya
niśitāñ
śarān
tataḥ
śruta
_āyur
balavān
bʰīmāya
niśitān
śarān
/
Halfverse: c
preṣayām
āsa
saṃkruddʰo
darśayan
pāṇilāgʰavam
preṣayām
āsa
saṃkruddʰo
darśayan
pāṇi-lāgʰavam
/66/
Verse: 67
Halfverse: a
sa
kārmukavarotsr̥ṣṭair
navabʰir
niśitaiḥ
śaraiḥ
sa
kārmuka-vara
_utsr̥ṣṭair
navabʰir
niśitaiḥ
śaraiḥ
/
Halfverse: c
samāhato
bʰr̥śaṃ
rājan
kaliṅgena
mahāyaśāḥ
samāhato
bʰr̥śaṃ
rājan
kaliṅgena
mahā-yaśāḥ
/
Halfverse: e
saṃcukrudʰe
bʰr̥śaṃ
bʰīmo
daṇḍāhata
ivoragaḥ
saṃcukrudʰe
bʰr̥śaṃ
bʰīmo
daṇḍa
_āhata\
iva
_uragaḥ
/67/
ՙ
Verse: 68
Halfverse: a
kruddʰaś
ca
cāpam
āyamya
balavad
balināṃ
varaḥ
kruddʰaś
ca
cāpam
āyamya
balavad
balināṃ
varaḥ
/
Halfverse: c
kaliṅgam
avadʰīt
pārtʰo
bʰīmaḥ
saptabʰir
āyasaiḥ
kaliṅgam
avadʰīt
pārtʰo
bʰīmaḥ
saptabʰir
āyasaiḥ
/68/
Verse: 69
Halfverse: a
kṣurābʰyāṃ
cakrarakṣau
ca
kaliṅgasya
mahābalau
kṣurābʰyāṃ
cakra-rakṣau
ca
kaliṅgasya
mahā-balau
/
Halfverse: c
satyadevaṃ
ca
satyaṃ
ca
prāhiṇod
yamasādanam
satya-devaṃ
ca
satyaṃ
ca
prāhiṇod
yama-sādanam
/69/
Verse: 70
Halfverse: a
tataḥ
punar
ameyātmā
nārācair
niśitais
tribʰiḥ
tataḥ
punar
ameya
_ātmā
nārācair
niśitais
tribʰiḥ
/
Halfverse: c
ketumantaṃ
raṇe
bʰīmo
'gamayad
yamasādanam
ketumantaṃ
raṇe
bʰīmo
_
_agamayad
yama-sādanam
/70/
Verse: 71
Halfverse: a
tataḥ
kaliṅgāḥ
saṃkruddʰā
bʰīmasenam
amarṣaṇam
tataḥ
kaliṅgāḥ
saṃkruddʰā
bʰīmasenam
amarṣaṇam
/
Halfverse: c
anīkair
bahusāhasraiḥ
kṣatriyāḥ
samavārayan
anīkair
bahu-sāhasraiḥ
kṣatriyāḥ
samavārayan
/71/
Verse: 72
Halfverse: a
tataḥ
śaktigadā
kʰaḍgatomararṣṭi
paraśvadʰaiḥ
tataḥ
śakti-gadā
kʰaḍga-tomara-r̥ṣṭi
paraśvadʰaiḥ
/
Halfverse: c
kaliṅgāś
ca
tato
rājan
bʰīmasenam
avākiran
kaliṅgāś
ca
tato
rājan
bʰīma-senam
avākiran
/72/
Verse: 73
Halfverse: a
saṃnivārya
sa
tāṃ
gʰorāṃ
śaravr̥ṣṭiṃ
samuttʰitām
saṃnivārya
sa
tāṃ
gʰorāṃ
śara-vr̥ṣṭiṃ
samuttʰitām
/
Halfverse: c
gadām
ādāya
tarasā
pariplutya
mahābalaḥ
gadām
ādāya
tarasā
pariplutya
mahā-balaḥ
/
Halfverse: e
bʰīmaḥ
saptaśatān
vīrān
anayad
yamasādanam
bʰīmaḥ
sapta-śatān
vīrān
anayad
yama-sādanam
/73/
Verse: 74
Halfverse: a
punaś
caiva
dvisāhasrān
kaliṅgān
arimardanaḥ
punaś
caiva
dvi-sāhasrān
kaliṅgān
ari-mardanaḥ
/
Halfverse: c
prāhiṇon
mr̥tyulokāya
tad
adbʰutam
ivābʰavat
prāhiṇon
mr̥tyu-lokāya
tad
adbʰutam
iva
_abʰavat
/74/
Verse: 75
Halfverse: a
evaṃ
sa
tāny
anīkāni
kaliṅgānāṃ
punaḥ
punaḥ
evaṃ
sa
tāny
anīkāni
kaliṅgānāṃ
punaḥ
punaḥ
/
Halfverse: c
bibʰeda
samare
vīraḥ
prekṣya
bʰīṣmaṃ
mahāvratam
bibʰeda
samare
vīraḥ
prekṣya
bʰīṣmaṃ
mahā-vratam
/75/
Verse: 76
Halfverse: a
hatārohāś
ca
mātaṅgāḥ
pāṇḍavena
mahātmanā
hata
_ārohāś
ca
mātaṅgāḥ
pāṇḍavena
mahātmanā
/
Halfverse: c
viprajagmur
anīkeṣu
megʰā
vātahatā
iva
viprajagmur
anīkeṣu
megʰā
vāta-hatā\
iva
/
ՙ
Halfverse: e
mr̥dantaḥ
svāny
anīkāni
vinadantaḥ
śarāturāḥ
mr̥dantaḥ
svāny
anīkāni
vinadantaḥ
śara
_āturāḥ
/76/
Verse: 77
Halfverse: a
tato
bʰīmo
mahābāhuḥ
śaṅkʰaṃ
prādʰmāpayad
balī
tato
bʰīmo
mahā-bāhuḥ
śaṅkʰaṃ
prādʰmāpayad
balī
/
Halfverse: c
sarvakāliṅgasainyānāṃ
manāṃsi
samakampayat
sarva-kāliṅga-sainyānāṃ
manāṃsi
samakampayat
/77/
Verse: 78
Halfverse: a
mohaś
cāpi
kaliṅgānām
āviveśa
paraṃtapa
mohaś
ca
_api
kaliṅgānām
āviveśa
paraṃtapa
/
Halfverse: c
prākampanta
ca
sainyāni
vāhanāni
ca
sarvaśaḥ
prākampanta
ca
sainyāni
vāhanāni
ca
sarvaśaḥ
/78/
Verse: 79
Halfverse: a
bʰīmena
samare
rājan
gajendreṇeva
sarvataḥ
bʰīmena
samare
rājan
gaja
_indreṇa
_iva
sarvataḥ
/
Halfverse: c
mārgān
bahūn
vicaratā
dʰāvatā
ca
tatas
tataḥ
mārgān
bahūn
vicaratā
dʰāvatā
ca
tatas
tataḥ
/
Halfverse: e
muhur
utpatatā
caiva
saṃmohaḥ
samajāyata
muhur
utpatatā
caiva
saṃmohaḥ
samajāyata
/79/
Verse: 80
Halfverse: a
bʰīmasena
bʰayatrastaṃ
sainyaṃ
ca
samakampata
bʰīmasena
bʰaya-trastaṃ
sainyaṃ
ca
samakampata
/
Halfverse: c
kṣobʰyamāṇam
asaṃbādʰaṃ
prāheṇeva
mahat
saraḥ
kṣobʰyamāṇam
asaṃbādʰaṃ
prāheṇa
_iva
mahat
saraḥ
/80/
80
Verse: 81
Halfverse: a
trāsiteṣu
ca
vīreṣu
bʰīmenādbʰuta
karmaṇā
trāsiteṣu
ca
vīreṣu
bʰīmena
_adbʰuta
karmaṇā
/
Halfverse: c
punarāvartamāneṣu
vidravatsu
ca
saṃgʰaśaḥ
punar-āvartamāneṣu
vidravatsu
ca
saṃgʰaśaḥ
/81/
Verse: 82
Halfverse: a
sarvakāliṅgayodʰeṣu
pāṇḍūnāṃ
dʰvajinīpatiḥ
sarva-kāliṅga-yodʰeṣu
pāṇḍūnāṃ
dʰvajinī-patiḥ
/
Halfverse: c
abravīt
svāny
anīkāni
yudʰyadʰvam
iti
pārṣataḥ
abravīt
svāny
anīkāni
yudʰyadʰvam
iti
pārṣataḥ
/82/
Verse: 83
Halfverse: a
senāpativacaḥ
śrutvā
śikʰaṇḍipramukʰā
gaṇāḥ
senāpati-vacaḥ
śrutvā
śikʰaṇḍi-pramukʰā
gaṇāḥ
/
Halfverse: c
bʰīmam
evābʰyavartanta
ratʰānīkaiḥ
prahāribʰiḥ
bʰīmam
eva
_abʰyavartanta
ratʰa
_anīkaiḥ
prahāribʰiḥ
/83/
Verse: 84
Halfverse: a
dʰarmarājaś
ca
tān
sarvān
upajagrāha
pāṇḍavaḥ
dʰarma-rājaś
ca
tān
sarvān
upajagrāha
pāṇḍavaḥ
/
Halfverse: c
mahatā
megʰavarṇena
nāgānīkena
pr̥ṣṭʰataḥ
mahatā
megʰa-varṇena
nāga
_anīkena
pr̥ṣṭʰataḥ
/84/
Verse: 85
Halfverse: a
evaṃ
saṃcodya
sarvāṇi
svāny
anīkāni
pārṣataḥ
evaṃ
saṃcodya
sarvāṇi
svāny
anīkāni
pārṣataḥ
/
Halfverse: c
bʰīmasenasya
jagrāha
pārṣṇiṃ
satpuruṣocitām
bʰīmasenasya
jagrāha
pārṣṇiṃ
sat-puruṣa
_ucitām
/85/
Verse: 86
Halfverse: a
na
hi
pāñcālarājasya
loke
kaś
cana
vidyate
na
hi
pāñcāla-rājasya
loke
kaścana
vidyate
/
Halfverse: c
bʰīma
sātyakayor
anyaḥ
prāṇebʰyaḥ
priyakr̥ttamaḥ
bʰīma
sātyakayor
anyaḥ
prāṇebʰyaḥ
priyakr̥ttamaḥ
/86/
Verse: 87
Halfverse: a
so
'paśyat
taṃ
kaliṅgeṣu
carantam
arisūdanam
so
_apaśyat
taṃ
kaliṅgeṣu
carantam
ari-sūdanam
/
Halfverse: c
bʰīmasenaṃ
mahābāhuṃ
pārṣataḥ
paravīrahā
bʰīmasenaṃ
mahā-bāhuṃ
pārṣataḥ
para-vīrahā
/87/
Verse: 88
Halfverse: a
nanarda
bahudʰā
rājan
hr̥ṣṭaś
cāsīt
paraṃtapaḥ
nanarda
bahudʰā
rājan
hr̥ṣṭaś
ca
_āsīt
paraṃtapaḥ
/
Halfverse: c
śaṅkʰaṃ
dadʰmau
ca
samare
siṃhanādaṃ
nanāda
ca
śaṅkʰaṃ
dadʰmau
ca
samare
siṃha-nādaṃ
nanāda
ca
/88/
Verse: 89
Halfverse: a
sa
ca
pārāvatāśvasya
ratʰe
hemapariṣkr̥te
sa
ca
pārāvata
_aśvasya
ratʰe
hema-pariṣkr̥te
/
Halfverse: c
kovidāradʰvajaṃ
dr̥ṣṭvā
bʰīmasenaḥ
samāśvasat
kovidāra-dʰvajaṃ
dr̥ṣṭvā
bʰīmasenaḥ
samāśvasat
/89/
Verse: 90
Halfverse: a
dʰr̥ṣṭadyumnas
tu
taṃ
dr̥ṣṭvā
kaliṅgaiḥ
samabʰidrutam
dʰr̥ṣṭadyumnas
tu
taṃ
dr̥ṣṭvā
kaliṅgaiḥ
samabʰidrutam
/
Halfverse: c
bʰīmasenam
ameyātmā
trāṇāyājau
samabʰyayāt
bʰīmasenam
ameya
_ātmā
trāṇāya
_ājau
samabʰyayāt
/90/
90
Verse: 91
Halfverse: a
tau
dūrāt
sātyakir
dr̥ṣṭvā
dʰr̥ṣṭadyumna
vr̥kodarau
tau
dūrāt
sātyakir
dr̥ṣṭvā
dʰr̥ṣṭadyumna
vr̥kodarau
/
Halfverse: c
kaliṅgān
samare
vīrau
yodʰayantau
manasvinau
kaliṅgān
samare
vīrau
yodʰayantau
manasvinau
/91/
Verse: 92
Halfverse: a
sa
tatra
gatvā
śaineyo
javena
jayatāṃ
varaḥ
sa
tatra
gatvā
śaineyo
javena
jayatāṃ
varaḥ
/
Halfverse: c
pārtʰa
pārṣatayoḥ
pārṣṇiṃ
jagrāha
puruṣarṣabʰaḥ
pārtʰa
pārṣatayoḥ
pārṣṇiṃ
jagrāha
puruṣa-r̥ṣabʰaḥ
/92/
Verse: 93
Halfverse: a
sa
kr̥tvā
kadanaṃ
tatra
pragr̥hītaśarāsanaḥ
sa
kr̥tvā
kadanaṃ
tatra
pragr̥hīta-śara
_āsanaḥ
/
Halfverse: c
āstʰito
raudram
ātmānaṃ
jagʰāna
samare
parān
āstʰito
raudram
ātmānaṃ
jagʰāna
samare
parān
/93/
Verse: 94
Halfverse: a
kaliṅga
prabʰavāṃ
caiva
māṃsaśoṇitakardamām
kaliṅga
prabʰavāṃ
caiva
māṃsa-śoṇita-kardamām
/
Halfverse: c
rudʰirasyandinīṃ
tatra
bʰīmaḥ
prāvartayan
nadīm
rudʰira-syandinīṃ
tatra
bʰīmaḥ
prāvartayan
nadīm
/94/
Verse: 95
Halfverse: a
antareṇa
kaliṅgānāṃ
pāṇḍavānāṃ
ca
vāhinīm
antareṇa
kaliṅgānāṃ
pāṇḍavānāṃ
ca
vāhinīm
/
Halfverse: c
saṃtatāra
sudustārāṃ
bʰīmaseno
mahābalaḥ
saṃtatāra
sudustārāṃ
bʰīmaseno
mahā-balaḥ
/95/
Verse: 96
Halfverse: a
bʰīmasenaṃ
tatʰā
dr̥ṣṭvā
prākrośaṃs
tāvakā
nr̥pa
bʰīmasenaṃ
tatʰā
dr̥ṣṭvā
prākrośaṃs
tāvakā
nr̥pa
/
Halfverse: c
kālo
'yaṃ
bʰīmarūpeṇa
kaliṅgaiḥ
saha
yudʰyate
kālo
_ayaṃ
bʰīma-rūpeṇa
kaliṅgaiḥ
saha
yudʰyate
/96/
Verse: 97
Halfverse: a
tataḥ
śāṃtanavo
bʰīṣmaḥ
śrutvā
taṃ
ninadaṃ
raṇe
tataḥ
śāṃtanavo
bʰīṣmaḥ
śrutvā
taṃ
ninadaṃ
raṇe
/
Halfverse: c
abʰyayāt
tvarito
bʰīmaṃ
vyūḍʰānīkaḥ
samantataḥ
abʰyayāt
tvarito
bʰīmaṃ
vyūḍʰa
_anīkaḥ
samantataḥ
/97/
Verse: 98
Halfverse: a
taṃ
sātyakir
bʰīmaseno
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
taṃ
sātyakir
bʰīmaseno
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
/
Halfverse: c
abʰyadravanta
bʰīṣmasya
ratʰaṃ
hemapariṣkr̥tam
abʰyadravanta
bʰīṣmasya
ratʰaṃ
hema-pariṣkr̥tam
/98/
Verse: 99
Halfverse: a
parivārya
ca
te
sarve
gāṅgeyaṃ
rabʰasaṃ
raṇe
parivārya
ca
te
sarve
gāṅgeyaṃ
rabʰasaṃ
raṇe
/
Halfverse: c
tribʰis
tribʰiḥ
śarair
gʰorair
bʰīṣmam
ānarcʰur
añjasā
tribʰis
tribʰiḥ
śarair
gʰorair
bʰīṣmam
ānarcʰur
añjasā
/99/
Verse: 100
Halfverse: a
pratyavidʰyata
tān
sarvān
pitā
devavratas
tava
pratyavidʰyata
tān
sarvān
pitā
deva-vratas
tava
/
Halfverse: c
yatamānān
maheṣvāsāṃs
tribʰis
tribʰir
ajihmagaiḥ
yatamānān
mahā
_iṣvāsāṃs
tribʰis
tribʰir
ajihmagaiḥ
/100/
100
Verse: 101
Halfverse: a
tataḥ
śarasahasreṇa
saṃnivārya
mahāratʰān
tataḥ
śara-sahasreṇa
saṃnivārya
mahā-ratʰān
/
Halfverse: c
hayān
kāñcanasaṃnāhān
bʰīmasya
nyahanac
cʰaraiḥ
hayān
kāñcana-saṃnāhān
bʰīmasya
nyahanat
śaraiḥ
/101/
Verse: 102
Halfverse: a
hatāśve
tu
ratʰe
tiṣṭʰan
bʰīmasenaḥ
pratāpavān
hata
_aśve
tu
ratʰe
tiṣṭʰan
bʰīmasenaḥ
pratāpavān
/
Halfverse: c
śaktiṃ
cikṣepa
tarasā
gāṅgeyasya
ratʰaṃ
prati
śaktiṃ
cikṣepa
tarasā
gāṅgeyasya
ratʰaṃ
prati
/102/
Verse: 103
Halfverse: a
aprāptām
eva
tāṃ
śaktiṃ
pitā
devavratas
tava
aprāptām
eva
tāṃ
śaktiṃ
pitā
deva-vratas
tava
/
Halfverse: c
tridʰā
ciccʰeda
samare
sā
pr̥tʰivyām
aśīryata
tridʰā
ciccʰeda
samare
sā
pr̥tʰivyām
aśīryata
/103/
Verse: 104
Halfverse: a
tataḥ
śaikyāyasīṃ
gurvīṃ
pragr̥hya
balavad
gadām
tataḥ
śaikyāyasīṃ
gurvīṃ
pragr̥hya
balavad
gadām
/
Halfverse: c
bʰīmaseno
ratʰā
tūrṇaṃ
pupluve
manujarṣabʰa
bʰīmaseno
ratʰā
tūrṇaṃ
pupluve
manuja-r̥ṣabʰa
/104/
Verse: 105
Halfverse: a
sātyako
'pi
tatas
tūrṇaṃ
bʰīmasya
priyakāmyayā
sātyako
_api
tatas
tūrṇaṃ
bʰīmasya
priya-kāmyayā
/
Halfverse: c
sāratʰiṃ
kuruvr̥ddʰasya
pātayām
āsa
sāyakaiḥ
sāratʰiṃ
kuru-vr̥ddʰasya
pātayām
āsa
sāyakaiḥ
/105/
Verse: 106
Halfverse: a
bʰīṣmas
tu
nihate
tasmin
sāratʰau
ratʰināṃ
varaḥ
bʰīṣmas
tu
nihate
tasmin
sāratʰau
ratʰināṃ
varaḥ
/
Halfverse: c
vātāyamānais
tair
aśvair
apanīto
raṇājirāt
vātāyamānais
tair
aśvair
apanīto
raṇa
_ājirāt
/106/
<?>
Verse: 107
Halfverse: a
bʰīmasenas
tato
rājann
apanīte
mahāvrate
bʰīmasenas
tato
rājann
apanīte
mahā-vrate
/
Halfverse: c
prajajvāla
yatʰā
vahnir
dahan
kakṣam
ivaidʰitaḥ
prajajvāla
yatʰā
vahnir
dahan
kakṣam
iva
_edʰitaḥ
/107/
Verse: 108
Halfverse: a
sa
hatvā
sarvakāliṅgān
senā
madʰye
vyatiṣṭʰata
sa
hatvā
sarva-kāliṅgān
senā
madʰye
vyatiṣṭʰata
/
Halfverse: c
nainam
abʰyutsahan
ke
cit
tāvakā
bʰaratarṣabʰa
na
_enam
abʰyutsahan
kecit
tāvakā
bʰarata-r̥ṣabʰa
/108/
Verse: 109
Halfverse: a
dʰr̥ṣṭadyumnas
tam
āropya
svaratʰe
ratʰināṃ
varaḥ
dʰr̥ṣṭadyumnas
tam
āropya
sva-ratʰe
ratʰināṃ
varaḥ
/
Halfverse: c
paśyatāṃ
sarvasainyānām
apovāha
yaśasvinam
paśyatāṃ
sarva-sainyānām
apovāha
yaśasvinam
/109/
Verse: 110
Halfverse: a
saṃpūjyamānaḥ
pāñcālyair
matsyaiś
ca
bʰaratarṣabʰa
saṃpūjyamānaḥ
pāñcālyair
matsyaiś
ca
bʰarata-r̥ṣabʰa
/
Halfverse: c
dʰr̥ṣṭadyumnaṃ
pariṣvajya
sameyād
atʰa
sātyakim
dʰr̥ṣṭadyumnaṃ
pariṣvajya
sameyād
atʰa
sātyakim
/110/
110
Verse: 111
Halfverse: a
atʰābravīd
bʰīmasenaṃ
sātyakiḥ
satyavikramaḥ
atʰa
_abravīd
bʰīmasenaṃ
sātyakiḥ
satya-vikramaḥ
/
Halfverse: c
praharṣayan
yaduvyāgʰro
dʰr̥ṣṭadyumnasya
paśyataḥ
praharṣayan
yadu-vyāgʰro
dʰr̥ṣṭadyumnasya
paśyataḥ
/111/
Verse: 112
Halfverse: a
diṣṭyā
kaliṅga
rājaś
ca
rājaputraś
ca
ketumān
diṣṭyā
kaliṅga
rājaś
ca
rāja-putraś
ca
ketumān
/
Halfverse: c
śakradevaś
ca
kāliṅgaḥ
kaliṅgāś
ca
mr̥dʰe
hatāḥ
śakra-devaś
ca
kāliṅgaḥ
kaliṅgāś
ca
mr̥dʰe
hatāḥ
/112/
Verse: 113
Halfverse: a
svabāhubalavīryeṇa
nāgāśvaratʰasaṃkulaḥ
sva-bāhu-bala-vīryeṇa
nāga
_aśva-ratʰa-saṃkulaḥ
/
ՙ
Halfverse: c
mahāvyūhaḥ
kaliṅgānām
ekena
mr̥ditas
tvayā
mahā-vyūhaḥ
kaliṅgānām
ekena
mr̥ditas
tvayā
/113/
Verse: 114
Halfverse: a
evam
uktvā
śiner
naptā
dīrgʰabāhur
ariṃdamaḥ
evam
uktvā
śiner
naptā
dīrgʰa-bāhur
ariṃdamaḥ
/
Halfverse: c
ratʰād
ratʰam
abʰidrutya
paryaṣvajata
pāṇḍavam
ratʰād
ratʰam
abʰidrutya
paryaṣvajata
pāṇḍavam
/114/
Verse: 115
Halfverse: a
tataḥ
svaratʰam
āruhya
punar
eva
mahāratʰaḥ
tataḥ
sva-ratʰam
āruhya
punar
eva
mahā-ratʰaḥ
/
Halfverse: c
tāvakān
avadʰīt
kruddʰo
bʰīmasya
balam
ādadʰat
tāvakān
avadʰīt
kruddʰo
bʰīmasya
balam
ādadʰat
/115/
(E)115
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.