TITUS
Mahabharata
Part No. 909
Chapter: 49
Adhyāya
49
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
katʰaṃ
droṇo
maheṣvāsaḥ
pāñcālyaś
cāpi
pārṣataḥ
katʰaṃ
droṇo
mahā
_iṣvāsaḥ
pāñcālyaś
ca
_api
pārṣataḥ
/
Halfverse: c
raṇe
samīyatur
yattau
tan
mamācakṣva
saṃjaya
raṇe
samīyatur
yattau
tan
mama
_ācakṣva
saṃjaya
/1/
Verse: 2
Halfverse: a
diṣṭam
eva
paraṃ
manye
pauruṣād
api
saṃjaya
diṣṭam
eva
paraṃ
manye
pauruṣād
api
saṃjaya
/
Halfverse: c
yatra
śāṃtanavo
bʰīṣmo
nātarad
yudʰi
pāṇḍavam
yatra
śāṃtanavo
bʰīṣmo
na
_atarad
yudʰi
pāṇḍavam
/2/
Verse: 3
Halfverse: a
bʰīṣmo
hi
samare
kruddʰo
hanyāl
lokāṃś
carācarān
bʰīṣmo
hi
samare
kruddʰo
hanyāl
lokāṃś
cara
_acarān
/
Halfverse: c
sa
katʰaṃ
pāṇḍavaṃ
yuddʰe
nātarat
saṃjayaujasā
sa
katʰaṃ
pāṇḍavaṃ
yuddʰe
na
_atarat
saṃjaya
_ojasā
/3/
Verse: 4
{Saṃjaya
uvāca}
Halfverse: a
śr̥ṇu
rājan
stʰiro
bʰūtvā
yuddʰam
etat
sudāruṇam
śr̥ṇu
rājan
stʰiro
bʰūtvā
yuddʰam
etat
sudāruṇam
/
Halfverse: c
na
śakyaḥ
pāṇḍavo
jetuṃ
devair
api
sa
vāsavaiḥ
na
śakyaḥ
pāṇḍavo
jetuṃ
devair
api
sa
vāsavaiḥ
/4/
Verse: 5
Halfverse: a
droṇas
tu
niśitair
bāṇair
dʰr̥ṣṭadyumnam
ayodʰayat
droṇas
tu
niśitair
bāṇair
dʰr̥ṣṭadyumnam
ayodʰayat
/
Halfverse: c
sāratʰiṃ
cāsya
bʰallena
ratʰanīḍād
apātayat
sāratʰiṃ
ca
_asya
bʰallena
ratʰa-nīḍād
apātayat
/5/
Verse: 6
Halfverse: a
tasyātʰa
caturo
vāhāṃś
caturbʰiḥ
sāyakottamaiḥ
tasya
_atʰa
caturo
vāhāṃś
caturbʰiḥ
sāyaka
_uttamaiḥ
/
Halfverse: c
pīḍayām
āsa
saṃkruddʰo
dʰr̥ṣṭadyumnasya
māriṣa
pīḍayām
āsa
saṃkruddʰo
dʰr̥ṣṭadyumnasya
māriṣa
/6/
Verse: 7
Halfverse: a
dʰr̥ṣṭadyumnas
tato
droṇaṃ
navatyā
niśitaiḥ
śaraiḥ
dʰr̥ṣṭadyumnas
tato
droṇaṃ
navatyā
niśitaiḥ
śaraiḥ
/
Halfverse: c
vivyādʰa
prahasan
vīras
tiṣṭʰa
tiṣṭʰeti
cābravīt
vivyādʰa
prahasan
vīras
tiṣṭʰa
tiṣṭʰa
_iti
ca
_abravīt
/7/
Verse: 8
Halfverse: a
tataḥ
punar
ameyātmā
bʰāradvājaḥ
pratāpavān
tataḥ
punar
ameya
_ātmā
bʰāradvājaḥ
pratāpavān
/
Halfverse: c
śaraiḥ
praccʰādayām
āsa
dʰr̥ṣṭadyumnam
amarṣaṇam
śaraiḥ
praccʰādayām
āsa
dʰr̥ṣṭadyumnam
amarṣaṇam
/8/
Verse: 9
Halfverse: a
ādade
ca
śaraṃ
gʰoraṃ
pārṣatasya
vadʰaṃ
prati
ādade
ca
śaraṃ
gʰoraṃ
pārṣatasya
vadʰaṃ
prati
/
Halfverse: c
śakrāśanisamasparśaṃ
mr̥tyudaṇḍam
ivāparam
śakra
_aśani-sama-sparśaṃ
mr̥tyu-daṇḍam
iva
_aparam
/9/
Verse: 10
Halfverse: a
hāhākāro
mahān
āsīt
sarvasainyasya
bʰārata
hāhā-kāro
mahān
āsīt
sarva-sainyasya
bʰārata
/
Halfverse: c
tam
iṣuṃ
saṃdʰitaṃ
dr̥ṣṭvā
bʰāradvājena
saṃyuge
tam
iṣuṃ
saṃdʰitaṃ
dr̥ṣṭvā
bʰāradvājena
saṃyuge
/10/
10
Verse: 11
Halfverse: a
tatrādbʰutam
apaśyāma
dʰr̥ṣṭadyumnasya
pauruṣam
tatra
_adbʰutam
apaśyāma
dʰr̥ṣṭadyumnasya
pauruṣam
/
Halfverse: c
yad
ekaḥ
samare
vīras
tastʰau
girir
ivācalaḥ
yad
ekaḥ
samare
vīras
tastʰau
girir
iva
_acalaḥ
/11/
Verse: 12
Halfverse: a
taṃ
ca
dīptaṃ
śaraṃ
gʰoram
āyāntaṃ
mr̥tyum
ātmanaḥ
taṃ
ca
dīptaṃ
śaraṃ
gʰoram
āyāntaṃ
mr̥tyum
ātmanaḥ
/
Halfverse: c
ciccʰeda
śaravr̥ṣṭiṃ
ca
bʰāradvāje
mumoca
ha
ciccʰeda
śara-vr̥ṣṭiṃ
ca
bʰāradvāje
mumoca
ha
/12/
Verse: 13
Halfverse: a
tata
uccukruśuḥ
sarve
pāñcālāḥ
pāṇḍavaiḥ
saha
tata\
uccukruśuḥ
sarve
pāñcālāḥ
pāṇḍavaiḥ
saha
/
ՙ
Halfverse: c
dʰr̥ṣṭadyumnena
tat
karmakr̥taṃ
dr̥ṣṭvā
suduṣkaram
dʰr̥ṣṭadyumnena
tat
karma-kr̥taṃ
dr̥ṣṭvā
suduṣkaram
/13/
Verse: 14
Halfverse: a
tataḥ
śaktiṃ
mahāvegāṃ
svarṇavaiḍūrya
bʰūṣitām
tataḥ
śaktiṃ
mahā-vegāṃ
svarṇa-vaiḍūrya
bʰūṣitām
/
Halfverse: c
droṇasya
nidʰanākāṅkṣī
cikṣepa
sa
parākramī
droṇasya
nidʰana
_ākāṅkṣī
cikṣepa
sa
parākramī
/14/
Verse: 15
Halfverse: a
tām
āpatantīṃ
sahasā
śaktiṃ
kanakabʰūṣaṇām
tām
āpatantīṃ
sahasā
śaktiṃ
kanaka-bʰūṣaṇām
/
Halfverse: c
tridʰā
cikṣepa
samare
bʰāradvājo
hasann
iva
tridʰā
cikṣepa
samare
bʰāradvājo
hasann
iva
/15/
Verse: 16
Halfverse: a
śaktiṃ
vinihatāṃ
dr̥ṣṭvā
dʰr̥ṣṭadyumnaḥ
pratāpavān
śaktiṃ
vinihatāṃ
dr̥ṣṭvā
dʰr̥ṣṭadyumnaḥ
pratāpavān
/
Halfverse: c
vavarṣa
śaravarṣāṇi
droṇaṃ
prati
janeśvara
vavarṣa
śara-varṣāṇi
droṇaṃ
prati
jana
_īśvara
/16/
Verse: 17
Halfverse: a
śaravarṣaṃ
tatas
taṃ
tu
saṃnivārya
mahāyaśāḥ
śara-varṣaṃ
tatas
taṃ
tu
saṃnivārya
mahā-yaśāḥ
/
Halfverse: c
droṇo
drupadaputrasya
madʰye
ciccʰeda
kārmukam
droṇo
drupada-putrasya
madʰye
ciccʰeda
kārmukam
/17/
Verse: 18
Halfverse: a
sa
cʰinnadʰanvā
samare
gadāṃ
gurvīṃ
mahāyaśāḥ
sa
cʰinna-dʰanvā
samare
gadāṃ
gurvīṃ
mahā-yaśāḥ
/
Halfverse: c
droṇāya
preṣayām
āsa
girisāramayīṃ
balī
droṇāya
preṣayām
āsa
giri-sāramayīṃ
balī
/18/
Verse: 19
Halfverse: a
sā
gadā
vegavan
muktā
prāyād
droṇa
jigʰāṃsayā
sā
gadā
vegavan
muktā
prāyād
droṇa
jigʰāṃsayā
/
Halfverse: c
tatrādbʰutam
apaśyāma
bʰāradvājasya
vikramam
tatra
_adbʰutam
apaśyāma
bʰāradvājasya
vikramam
/19/
Verse: 20
Halfverse: a
lāgʰavād
vyaṃsayām
āsa
gadāṃ
hemavibʰūṣitām
lāgʰavād
vyaṃsayām
āsa
gadāṃ
hema-vibʰūṣitām
/
Halfverse: c
vyaṃsayitvā
gadāṃ
tāṃ
ca
preṣayām
āsa
pārṣate
vyaṃsayitvā
gadāṃ
tāṃ
ca
preṣayām
āsa
pārṣate
/20/
20
Verse: 21
Halfverse: a
bʰallān
suniśitān
pītān
svarṇapuṅkʰāñ
śilāśitān
bʰallān
suniśitān
pītān
svarṇa-puṅkʰān
śilā-śitān
/
Halfverse: c
te
tasya
kavacaṃ
bʰittvā
papuḥ
śoṇitam
āhave
te
tasya
kavacaṃ
bʰittvā
papuḥ
śoṇitam
āhave
/21/
Verse: 22
Halfverse: a
atʰānyad
dʰanur
ādāya
dʰr̥ṣṭadyumne
mahāmanāḥ
atʰa
_anyad
dʰanur
ādāya
dʰr̥ṣṭadyumne
mahā-manāḥ
/
Halfverse: c
droṇaṃ
yudʰi
parākramya
śarair
vivyādʰa
pañcabʰiḥ
droṇaṃ
yudʰi
parākramya
śarair
vivyādʰa
pañcabʰiḥ
/22/
Verse: 23
Halfverse: a
rudʰirāktau
tatas
tau
tu
śuśubʰāte
nararṣabʰau
rudʰira
_aktau
tatas
tau
tu
śuśubʰāte
nara-r̥ṣabʰau
/
Halfverse: c
vasanta
samaye
rājan
puṣpitāv
iva
kuṃśukau
vasanta
samaye
rājan
puṣpitāv
iva
kuṃśukau
/23/
Verse: 24
Halfverse: a
amarṣitas
tato
rājan
parākramya
camūmukʰe
amarṣitas
tato
rājan
parākramya
camū-mukʰe
/
Halfverse: c
droṇo
drupadaputrasya
punaś
ciccʰeda
kārmukam
droṇo
drupada-putrasya
punaś
ciccʰeda
kārmukam
/24/
Verse: 25
Halfverse: a
atʰainaṃ
cʰinnadʰanvānaṃ
śaraiḥ
saṃnataparvabʰiḥ
atʰa
_enaṃ
cʰinna-dʰanvānaṃ
śaraiḥ
saṃnata-parvabʰiḥ
/
Halfverse: c
avākirad
ameyātmā
vr̥ṣṭyā
megʰa
ivācalam
avākirad
ameya
_ātmā
vr̥ṣṭyā
megʰa\
iva
_acalam
/25/
ՙ
Verse: 26
Halfverse: a
sāratʰiṃ
cāsya
bʰallena
ratʰanīḍād
apātayat
sāratʰiṃ
ca
_asya
bʰallena
ratʰa-nīḍād
apātayat
/
Halfverse: c
atʰāsya
caturo
vāhāṃś
caturbʰir
niśitaiḥ
śaraiḥ
atʰa
_asya
caturo
vāhāṃś
caturbʰir
niśitaiḥ
śaraiḥ
/26/
Verse: 27
Halfverse: a
pātayām
āsa
samare
siṃhanādaṃ
nanāda
ca
pātayām
āsa
samare
siṃha-nādaṃ
nanāda
ca
/
Halfverse: c
tato
'pareṇa
bʰallena
hastāc
cāpam
atʰāccʰinat
tato
_apareṇa
bʰallena
hastāc
cāpam
atʰa
_accʰinat
/27/
Verse: 28
Halfverse: a
sa
cʰinnadʰanvā
viratʰo
hatāśvo
hatasāratʰiḥ
sa
cʰinna-dʰanvā
viratʰo
hata
_aśvo
hata-sāratʰiḥ
/
Halfverse: c
gadāpāṇir
avārohat
kʰyāpayan
pauruṣaṃ
mahat
gadā-pāṇir
avārohat
kʰyāpayan
pauruṣaṃ
mahat
/28/
Verse: 29
Halfverse: a
tām
asya
viśikʰais
tūrṇaṃ
pātayām
āsa
bʰārata
tām
asya
viśikʰais
tūrṇaṃ
pātayām
āsa
bʰārata
/
Halfverse: c
ratʰād
anavarūḍʰasya
tad
adbʰutam
ivābʰavat
ratʰād
anavarūḍʰasya
tad
adbʰutam
iva
_abʰavat
/29/
Verse: 30
Halfverse: a
tataḥ
sa
vipulaṃ
carma
śatacandraṃ
ca
bʰānumat
tataḥ
sa
vipulaṃ
carma
śata-candraṃ
ca
bʰānumat
/
Halfverse: c
kʰaḍgaṃ
ca
vipulaṃ
divyaṃ
pragr̥hya
subʰujo
balī
kʰaḍgaṃ
ca
vipulaṃ
divyaṃ
pragr̥hya
subʰujo
balī
/30/
30
Verse: 31
Halfverse: a
abʰidudrāva
vegena
droṇasya
vadʰakāṅkṣayā
abʰidudrāva
vegena
droṇasya
vadʰa-kāṅkṣayā
/
Halfverse: c
āmiṣārtʰī
yatʰā
siṃho
vane
mattam
iva
dvipam
āmiṣa
_artʰī
yatʰā
siṃho
vane
mattam
iva
dvipam
/31/
Verse: 32
Halfverse: a
tatrādbʰutam
apaśyāma
bʰāradvājasya
pauruṣam
tatra
_adbʰutam
apaśyāma
bʰāradvājasya
pauruṣam
/
Halfverse: c
lāgʰavaṃ
cāstrayogaṃ
ca
balaṃ
bāhvoś
ca
bʰārata
lāgʰavaṃ
ca
_astra-yogaṃ
ca
balaṃ
bāhvoś
ca
bʰārata
/32/
Verse: 33
Halfverse: a
yad
enaṃ
śaravarṣeṇa
vārayām
āsa
pārṣatam
yad
enaṃ
śara-varṣeṇa
vārayām
āsa
pārṣatam
/
Halfverse: c
na
śaśāka
tato
gantuṃ
balavān
api
saṃyuge
na
śaśāka
tato
gantuṃ
balavān
api
saṃyuge
/33/
Verse: 34
Halfverse: a
tatra
stʰitam
apaśyāma
dʰr̥ṣṭadyumnaṃ
mahāratʰam
tatra
stʰitam
apaśyāma
dʰr̥ṣṭadyumnaṃ
mahā-ratʰam
/
Halfverse: c
vārayāṇaṃ
śaraugʰāṃś
ca
carmaṇā
kr̥tahastavat
vārayāṇaṃ
śara
_ogʰāṃś
ca
carmaṇā
kr̥ta-hastavat
/34/
Verse: 35
Halfverse: a
tato
bʰīmo
mahābāhuḥ
sahasābʰyapatad
balī
tato
bʰīmo
mahā-bāhuḥ
sahasā
_abʰyapatad
balī
/
Halfverse: c
sāhāyyakārī
samare
pārṣatasya
mahātmanaḥ
sāhāyya-kārī
samare
pārṣatasya
mahātmanaḥ
/35/
Verse: 36
Halfverse: a
sa
droṇaṃ
niśitair
bāṇai
rājan
vivyādʰa
saptabʰiḥ
sa
droṇaṃ
niśitair
bāṇai
rājan
vivyādʰa
saptabʰiḥ
/
Halfverse: c
pārṣataṃ
ca
tadā
tūrṇam
anyam
āropayad
ratʰam
pārṣataṃ
ca
tadā
tūrṇam
anyam
āropayad
ratʰam
/36/
Verse: 37
Halfverse: a
tato
duryodʰano
rājā
kaliṅgaṃ
samacodayat
tato
duryodʰano
rājā
kaliṅgaṃ
samacodayat
/
Halfverse: c
sainyena
mahatā
yuktaṃ
bʰāradvājasya
rakṣaṇe
sainyena
mahatā
yuktaṃ
bʰāradvājasya
rakṣaṇe
/37/
Verse: 38
Halfverse: a
tataḥ
sā
mahatī
senā
kaliṅgānāṃ
janeśvara
tataḥ
sā
mahatī
senā
kaliṅgānāṃ
jana
_īśvara
/
Halfverse: c
bʰīmam
abʰyudyayau
tūrṇaṃ
tava
putrasya
śāsanāt
bʰīmam
abʰyudyayau
tūrṇaṃ
tava
putrasya
śāsanāt
/38/
Verse: 39
Halfverse: a
pāñcālyam
abʰisaṃtyajya
droṇo
'pi
ratʰināṃ
varaḥ
pāñcālyam
abʰisaṃtyajya
droṇo
_api
ratʰināṃ
varaḥ
/
Halfverse: c
virāṭadrupadau
vr̥ddʰau
yodʰayām
āsa
saṃgatau
virāṭa-drupadau
vr̥ddʰau
yodʰayām
āsa
saṃgatau
/
Halfverse: e
dʰr̥ṣṭadyumno
'pi
samare
dʰarmarājaṃ
samabʰyayāt
dʰr̥ṣṭadyumno
_api
samare
dʰarma-rājaṃ
samabʰyayāt
/39/
Verse: 40
Halfverse: a
tataḥ
pravavr̥te
yuddʰaṃ
tumulaṃ
lomaharṣaṇam
tataḥ
pravavr̥te
yuddʰaṃ
tumulaṃ
loma-harṣaṇam
/
Halfverse: c
kaliṅgānāṃ
ca
samare
bʰīmasya
ca
mahātmanaḥ
kaliṅgānāṃ
ca
samare
bʰīmasya
ca
mahātmanaḥ
/
Halfverse: e
jagataḥ
prakṣaya
karaṃ
gʰorarūpaṃ
bʰayānakam
jagataḥ
prakṣaya
karaṃ
gʰora-rūpaṃ
bʰayānakam
/40/
(E)40
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.