TITUS
Mahabharata
Part No. 909
Previous part

Chapter: 49 
Adhyāya 49


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
katʰaṃ droṇo maheṣvāsaḥ   pāñcālyaś cāpi pārṣataḥ
   
katʰaṃ droṇo mahā_iṣvāsaḥ   pāñcālyaś ca_api pārṣataḥ /
Halfverse: c    
raṇe samīyatur yattau   tan mamācakṣva saṃjaya
   
raṇe samīyatur yattau   tan mama_ācakṣva saṃjaya /1/

Verse: 2 
Halfverse: a    
diṣṭam eva paraṃ manye   pauruṣād api saṃjaya
   
diṣṭam eva paraṃ manye   pauruṣād api saṃjaya /
Halfverse: c    
yatra śāṃtanavo bʰīṣmo   nātarad yudʰi pāṇḍavam
   
yatra śāṃtanavo bʰīṣmo   na_atarad yudʰi pāṇḍavam /2/

Verse: 3 
Halfverse: a    
bʰīṣmo hi samare kruddʰo   hanyāl lokāṃś carācarān
   
bʰīṣmo hi samare kruddʰo   hanyāl lokāṃś cara_acarān /
Halfverse: c    
sa katʰaṃ pāṇḍavaṃ yuddʰe   nātarat saṃjayaujasā
   
sa katʰaṃ pāṇḍavaṃ yuddʰe   na_atarat saṃjaya_ojasā /3/

Verse: 4 
{Saṃjaya uvāca}
Halfverse: a    
śr̥ṇu rājan stʰiro bʰūtvā   yuddʰam etat sudāruṇam
   
śr̥ṇu rājan stʰiro bʰūtvā   yuddʰam etat sudāruṇam /
Halfverse: c    
na śakyaḥ pāṇḍavo jetuṃ   devair api sa vāsavaiḥ
   
na śakyaḥ pāṇḍavo jetuṃ   devair api sa vāsavaiḥ /4/

Verse: 5 
Halfverse: a    
droṇas tu niśitair bāṇair   dʰr̥ṣṭadyumnam ayodʰayat
   
droṇas tu niśitair bāṇair   dʰr̥ṣṭadyumnam ayodʰayat /
Halfverse: c    
sāratʰiṃ cāsya bʰallena   ratʰanīḍād apātayat
   
sāratʰiṃ ca_asya bʰallena   ratʰa-nīḍād apātayat /5/

Verse: 6 
Halfverse: a    
tasyātʰa caturo vāhāṃś   caturbʰiḥ sāyakottamaiḥ
   
tasya_atʰa caturo vāhāṃś   caturbʰiḥ sāyaka_uttamaiḥ /
Halfverse: c    
pīḍayām āsa saṃkruddʰo   dʰr̥ṣṭadyumnasya māriṣa
   
pīḍayām āsa saṃkruddʰo   dʰr̥ṣṭadyumnasya māriṣa /6/

Verse: 7 
Halfverse: a    
dʰr̥ṣṭadyumnas tato droṇaṃ   navatyā niśitaiḥ śaraiḥ
   
dʰr̥ṣṭadyumnas tato droṇaṃ   navatyā niśitaiḥ śaraiḥ /
Halfverse: c    
vivyādʰa prahasan vīras   tiṣṭʰa tiṣṭʰeti cābravīt
   
vivyādʰa prahasan vīras   tiṣṭʰa tiṣṭʰa_iti ca_abravīt /7/

Verse: 8 
Halfverse: a    
tataḥ punar ameyātmā   bʰāradvājaḥ pratāpavān
   
tataḥ punar ameya_ātmā   bʰāradvājaḥ pratāpavān /
Halfverse: c    
śaraiḥ praccʰādayām āsa   dʰr̥ṣṭadyumnam amarṣaṇam
   
śaraiḥ praccʰādayām āsa   dʰr̥ṣṭadyumnam amarṣaṇam /8/

Verse: 9 
Halfverse: a    
ādade ca śaraṃ gʰoraṃ   pārṣatasya vadʰaṃ prati
   
ādade ca śaraṃ gʰoraṃ   pārṣatasya vadʰaṃ prati /
Halfverse: c    
śakrāśanisamasparśaṃ   mr̥tyudaṇḍam ivāparam
   
śakra_aśani-sama-sparśaṃ   mr̥tyu-daṇḍam iva_aparam /9/

Verse: 10 
Halfverse: a    
hāhākāro mahān āsīt   sarvasainyasya bʰārata
   
hāhā-kāro mahān āsīt   sarva-sainyasya bʰārata /
Halfverse: c    
tam iṣuṃ saṃdʰitaṃ dr̥ṣṭvā   bʰāradvājena saṃyuge
   
tam iṣuṃ saṃdʰitaṃ dr̥ṣṭvā   bʰāradvājena saṃyuge /10/ 10

Verse: 11 
Halfverse: a    
tatrādbʰutam apaśyāma   dʰr̥ṣṭadyumnasya pauruṣam
   
tatra_adbʰutam apaśyāma   dʰr̥ṣṭadyumnasya pauruṣam /
Halfverse: c    
yad ekaḥ samare vīras   tastʰau girir ivācalaḥ
   
yad ekaḥ samare vīras   tastʰau girir iva_acalaḥ /11/

Verse: 12 
Halfverse: a    
taṃ ca dīptaṃ śaraṃ gʰoram   āyāntaṃ mr̥tyum ātmanaḥ
   
taṃ ca dīptaṃ śaraṃ gʰoram   āyāntaṃ mr̥tyum ātmanaḥ /
Halfverse: c    
ciccʰeda śaravr̥ṣṭiṃ ca   bʰāradvāje mumoca ha
   
ciccʰeda śara-vr̥ṣṭiṃ ca   bʰāradvāje mumoca ha /12/

Verse: 13 
Halfverse: a    
tata uccukruśuḥ sarve   pāñcālāḥ pāṇḍavaiḥ saha
   
tata\ uccukruśuḥ sarve   pāñcālāḥ pāṇḍavaiḥ saha / ՙ
Halfverse: c    
dʰr̥ṣṭadyumnena tat karmakr̥taṃ   dr̥ṣṭvā suduṣkaram
   
dʰr̥ṣṭadyumnena tat karma-kr̥taṃ   dr̥ṣṭvā suduṣkaram /13/

Verse: 14 
Halfverse: a    
tataḥ śaktiṃ mahāvegāṃ   svarṇavaiḍūrya bʰūṣitām
   
tataḥ śaktiṃ mahā-vegāṃ   svarṇa-vaiḍūrya bʰūṣitām /
Halfverse: c    
droṇasya nidʰanākāṅkṣī   cikṣepa sa parākramī
   
droṇasya nidʰana_ākāṅkṣī   cikṣepa sa parākramī /14/

Verse: 15 
Halfverse: a    
tām āpatantīṃ sahasā   śaktiṃ kanakabʰūṣaṇām
   
tām āpatantīṃ sahasā   śaktiṃ kanaka-bʰūṣaṇām /
Halfverse: c    
tridʰā cikṣepa samare   bʰāradvājo hasann iva
   
tridʰā cikṣepa samare   bʰāradvājo hasann iva /15/

Verse: 16 
Halfverse: a    
śaktiṃ vinihatāṃ dr̥ṣṭvā   dʰr̥ṣṭadyumnaḥ pratāpavān
   
śaktiṃ vinihatāṃ dr̥ṣṭvā   dʰr̥ṣṭadyumnaḥ pratāpavān /
Halfverse: c    
vavarṣa śaravarṣāṇi   droṇaṃ prati janeśvara
   
vavarṣa śara-varṣāṇi   droṇaṃ prati jana_īśvara /16/

Verse: 17 
Halfverse: a    
śaravarṣaṃ tatas taṃ tu   saṃnivārya mahāyaśāḥ
   
śara-varṣaṃ tatas taṃ tu   saṃnivārya mahā-yaśāḥ /
Halfverse: c    
droṇo drupadaputrasya   madʰye ciccʰeda kārmukam
   
droṇo drupada-putrasya   madʰye ciccʰeda kārmukam /17/

Verse: 18 
Halfverse: a    
sa cʰinnadʰanvā samare   gadāṃ gurvīṃ mahāyaśāḥ
   
sa cʰinna-dʰanvā samare   gadāṃ gurvīṃ mahā-yaśāḥ /
Halfverse: c    
droṇāya preṣayām āsa   girisāramayīṃ balī
   
droṇāya preṣayām āsa   giri-sāramayīṃ balī /18/

Verse: 19 
Halfverse: a    
gadā vegavan muktā   prāyād droṇa jigʰāṃsayā
   
gadā vegavan muktā   prāyād droṇa jigʰāṃsayā /
Halfverse: c    
tatrādbʰutam apaśyāma   bʰāradvājasya vikramam
   
tatra_adbʰutam apaśyāma   bʰāradvājasya vikramam /19/

Verse: 20 
Halfverse: a    
lāgʰavād vyaṃsayām āsa   gadāṃ hemavibʰūṣitām
   
lāgʰavād vyaṃsayām āsa   gadāṃ hema-vibʰūṣitām /
Halfverse: c    
vyaṃsayitvā gadāṃ tāṃ ca   preṣayām āsa pārṣate
   
vyaṃsayitvā gadāṃ tāṃ ca   preṣayām āsa pārṣate /20/ 20

Verse: 21 
Halfverse: a    
bʰallān suniśitān pītān   svarṇapuṅkʰāñ śilāśitān
   
bʰallān suniśitān pītān   svarṇa-puṅkʰān śilā-śitān /
Halfverse: c    
te tasya kavacaṃ bʰittvā   papuḥ śoṇitam āhave
   
te tasya kavacaṃ bʰittvā   papuḥ śoṇitam āhave /21/

Verse: 22 
Halfverse: a    
atʰānyad dʰanur ādāya   dʰr̥ṣṭadyumne mahāmanāḥ
   
atʰa_anyad dʰanur ādāya   dʰr̥ṣṭadyumne mahā-manāḥ /
Halfverse: c    
droṇaṃ yudʰi parākramya   śarair vivyādʰa pañcabʰiḥ
   
droṇaṃ yudʰi parākramya   śarair vivyādʰa pañcabʰiḥ /22/

Verse: 23 
Halfverse: a    
rudʰirāktau tatas tau tu   śuśubʰāte nararṣabʰau
   
rudʰira_aktau tatas tau tu   śuśubʰāte nara-r̥ṣabʰau /
Halfverse: c    
vasanta samaye rājan   puṣpitāv iva kuṃśukau
   
vasanta samaye rājan   puṣpitāv iva kuṃśukau /23/

Verse: 24 
Halfverse: a    
amarṣitas tato rājan   parākramya camūmukʰe
   
amarṣitas tato rājan   parākramya camū-mukʰe /
Halfverse: c    
droṇo drupadaputrasya   punaś ciccʰeda kārmukam
   
droṇo drupada-putrasya   punaś ciccʰeda kārmukam /24/

Verse: 25 
Halfverse: a    
atʰainaṃ cʰinnadʰanvānaṃ   śaraiḥ saṃnataparvabʰiḥ
   
atʰa_enaṃ cʰinna-dʰanvānaṃ   śaraiḥ saṃnata-parvabʰiḥ /
Halfverse: c    
avākirad ameyātmā   vr̥ṣṭyā megʰa ivācalam
   
avākirad ameya_ātmā   vr̥ṣṭyā megʰa\ iva_acalam /25/ ՙ

Verse: 26 
Halfverse: a    
sāratʰiṃ cāsya bʰallena   ratʰanīḍād apātayat
   
sāratʰiṃ ca_asya bʰallena   ratʰa-nīḍād apātayat /
Halfverse: c    
atʰāsya caturo vāhāṃś   caturbʰir niśitaiḥ śaraiḥ
   
atʰa_asya caturo vāhāṃś   caturbʰir niśitaiḥ śaraiḥ /26/

Verse: 27 
Halfverse: a    
pātayām āsa samare   siṃhanādaṃ nanāda ca
   
pātayām āsa samare   siṃha-nādaṃ nanāda ca /
Halfverse: c    
tato 'pareṇa bʰallena   hastāc cāpam atʰāccʰinat
   
tato_apareṇa bʰallena   hastāc cāpam atʰa_accʰinat /27/

Verse: 28 
Halfverse: a    
sa cʰinnadʰanvā viratʰo   hatāśvo hatasāratʰiḥ
   
sa cʰinna-dʰanvā viratʰo   hata_aśvo hata-sāratʰiḥ /
Halfverse: c    
gadāpāṇir avārohat   kʰyāpayan pauruṣaṃ mahat
   
gadā-pāṇir avārohat   kʰyāpayan pauruṣaṃ mahat /28/

Verse: 29 
Halfverse: a    
tām asya viśikʰais tūrṇaṃ   pātayām āsa bʰārata
   
tām asya viśikʰais tūrṇaṃ   pātayām āsa bʰārata /
Halfverse: c    
ratʰād anavarūḍʰasya   tad adbʰutam ivābʰavat
   
ratʰād anavarūḍʰasya   tad adbʰutam iva_abʰavat /29/

Verse: 30 
Halfverse: a    
tataḥ sa vipulaṃ carma   śatacandraṃ ca bʰānumat
   
tataḥ sa vipulaṃ carma   śata-candraṃ ca bʰānumat /
Halfverse: c    
kʰaḍgaṃ ca vipulaṃ divyaṃ   pragr̥hya subʰujo balī
   
kʰaḍgaṃ ca vipulaṃ divyaṃ   pragr̥hya subʰujo balī /30/ 30

Verse: 31 
Halfverse: a    
abʰidudrāva vegena   droṇasya vadʰakāṅkṣayā
   
abʰidudrāva vegena   droṇasya vadʰa-kāṅkṣayā /
Halfverse: c    
āmiṣārtʰī yatʰā siṃho   vane mattam iva dvipam
   
āmiṣa_artʰī yatʰā siṃho   vane mattam iva dvipam /31/

Verse: 32 
Halfverse: a    
tatrādbʰutam apaśyāma   bʰāradvājasya pauruṣam
   
tatra_adbʰutam apaśyāma   bʰāradvājasya pauruṣam /
Halfverse: c    
lāgʰavaṃ cāstrayogaṃ ca   balaṃ bāhvoś ca bʰārata
   
lāgʰavaṃ ca_astra-yogaṃ ca   balaṃ bāhvoś ca bʰārata /32/

Verse: 33 
Halfverse: a    
yad enaṃ śaravarṣeṇa   vārayām āsa pārṣatam
   
yad enaṃ śara-varṣeṇa   vārayām āsa pārṣatam /
Halfverse: c    
na śaśāka tato gantuṃ   balavān api saṃyuge
   
na śaśāka tato gantuṃ   balavān api saṃyuge /33/

Verse: 34 
Halfverse: a    
tatra stʰitam apaśyāma   dʰr̥ṣṭadyumnaṃ mahāratʰam
   
tatra stʰitam apaśyāma   dʰr̥ṣṭadyumnaṃ mahā-ratʰam /
Halfverse: c    
vārayāṇaṃ śaraugʰāṃś ca   carmaṇā kr̥tahastavat
   
vārayāṇaṃ śara_ogʰāṃś ca   carmaṇā kr̥ta-hastavat /34/

Verse: 35 
Halfverse: a    
tato bʰīmo mahābāhuḥ   sahasābʰyapatad balī
   
tato bʰīmo mahā-bāhuḥ   sahasā_abʰyapatad balī /
Halfverse: c    
sāhāyyakārī samare   pārṣatasya mahātmanaḥ
   
sāhāyya-kārī samare   pārṣatasya mahātmanaḥ /35/

Verse: 36 
Halfverse: a    
sa droṇaṃ niśitair bāṇai   rājan vivyādʰa saptabʰiḥ
   
sa droṇaṃ niśitair bāṇai   rājan vivyādʰa saptabʰiḥ /
Halfverse: c    
pārṣataṃ ca tadā tūrṇam   anyam āropayad ratʰam
   
pārṣataṃ ca tadā tūrṇam   anyam āropayad ratʰam /36/

Verse: 37 
Halfverse: a    
tato duryodʰano rājā   kaliṅgaṃ samacodayat
   
tato duryodʰano rājā   kaliṅgaṃ samacodayat /
Halfverse: c    
sainyena mahatā yuktaṃ   bʰāradvājasya rakṣaṇe
   
sainyena mahatā yuktaṃ   bʰāradvājasya rakṣaṇe /37/

Verse: 38 
Halfverse: a    
tataḥ mahatī senā   kaliṅgānāṃ janeśvara
   
tataḥ mahatī senā   kaliṅgānāṃ jana_īśvara /
Halfverse: c    
bʰīmam abʰyudyayau tūrṇaṃ   tava putrasya śāsanāt
   
bʰīmam abʰyudyayau tūrṇaṃ   tava putrasya śāsanāt /38/

Verse: 39 
Halfverse: a    
pāñcālyam abʰisaṃtyajya   droṇo 'pi ratʰināṃ varaḥ
   
pāñcālyam abʰisaṃtyajya   droṇo_api ratʰināṃ varaḥ /
Halfverse: c    
virāṭadrupadau vr̥ddʰau   yodʰayām āsa saṃgatau
   
virāṭa-drupadau vr̥ddʰau   yodʰayām āsa saṃgatau /
Halfverse: e    
dʰr̥ṣṭadyumno 'pi samare   dʰarmarājaṃ samabʰyayāt
   
dʰr̥ṣṭadyumno_api samare   dʰarma-rājaṃ samabʰyayāt /39/

Verse: 40 
Halfverse: a    
tataḥ pravavr̥te yuddʰaṃ   tumulaṃ lomaharṣaṇam
   
tataḥ pravavr̥te yuddʰaṃ   tumulaṃ loma-harṣaṇam /
Halfverse: c    
kaliṅgānāṃ ca samare   bʰīmasya ca mahātmanaḥ
   
kaliṅgānāṃ ca samare   bʰīmasya ca mahātmanaḥ /
Halfverse: e    
jagataḥ prakṣaya karaṃ   gʰorarūpaṃ bʰayānakam
   
jagataḥ prakṣaya karaṃ   gʰora-rūpaṃ bʰayānakam /40/ (E)40



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.