TITUS
Mahabharata
Part No. 908
Previous part

Chapter: 48 
Adhyāya 48


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
evaṃ vyūḍʰeṣv anīkeṣu   māmakeṣv itareṣu ca
   
evaṃ vyūḍʰeṣv anīkeṣu   māmakeṣv itareṣu ca /
Halfverse: c    
katʰaṃ praharatāṃ śreṣṭʰāḥ   saṃprahāraṃ pracakrire
   
katʰaṃ praharatāṃ śreṣṭʰāḥ   saṃprahāraṃ pracakrire /1/

Verse: 2 
{Saṃjaya uvāca}
Halfverse: a    
samaṃ vyūḍʰeṣv anīkeṣu   saṃnaddʰā ruciradʰvajāḥ
   
samaṃ vyūḍʰeṣv anīkeṣu   saṃnaddʰā rucira-dʰvajāḥ /
Halfverse: c    
apāram iva saṃdr̥śya   sāgarapratimaṃ balam
   
apāram iva saṃdr̥śya   sāgara-pratimaṃ balam /2/

Verse: 3 
Halfverse: a    
teṣāṃ madʰye stʰito rājā   putro duryodʰanas tava
   
teṣāṃ madʰye stʰito rājā   putro duryodʰanas tava /
Halfverse: c    
abravīt tāvakān sarvān   yudʰyadʰvam iti daṃśitāḥ
   
abravīt tāvakān sarvān   yudʰyadʰvam iti daṃśitāḥ /3/

Verse: 4 
Halfverse: a    
te manaḥ krūram āstʰāya   samabʰityaktajīvitāḥ
   
te manaḥ krūram āstʰāya   samabʰityakta-jīvitāḥ /
Halfverse: c    
pāṇḍavān abʰyavartanta   sarva evoccʰritadʰvajāḥ
   
pāṇḍavān abʰyavartanta   sarva\ eva_uccʰrita-dʰvajāḥ /4/ ՙ

Verse: 5 
Halfverse: a    
tato yuddʰaṃ samabʰavat   tumulaṃ lomaharṣaṇam
   
tato yuddʰaṃ samabʰavat   tumulaṃ loma-harṣaṇam /
Halfverse: c    
tāvakānāṃ pareṣāṃ ca   vyatiṣakta ratʰadvipam
   
tāvakānāṃ pareṣāṃ ca   vyatiṣakta ratʰa-dvipam /5/

Verse: 6 
Halfverse: a    
muktās tu ratʰibʰir bāṇā   rukmapuṅkʰāḥ sutejanāḥ
   
muktās tu ratʰibʰir bāṇā   rukma-puṅkʰāḥ sutejanāḥ /
Halfverse: c    
saṃnipetur akuṇṭʰāgrā   nāgeṣu ca hayeṣu ca
   
saṃnipetur akuṇṭʰa_agrā   nāgeṣu ca hayeṣu ca /6/

Verse: 7 
Halfverse: a    
tatʰā pravr̥tte saṃgrāme   dʰanur udyamya daṃśitaḥ
   
tatʰā pravr̥tte saṃgrāme   dʰanur udyamya daṃśitaḥ /
Halfverse: c    
abʰipatya mahābāhur   bʰīṣmo bʰīmaparākramaḥ
   
abʰipatya mahā-bāhur   bʰīṣmo bʰīma-parākramaḥ /7/

Verse: 8 
Halfverse: a    
saubʰadre bʰīmasene ca   śauneye ca mahāratʰe
   
saubʰadre bʰīmasene ca   śauneye ca mahā-ratʰe /
Halfverse: c    
kekaye ca virāte ca   dʰr̥ṣṭadyumne ca pārṣate
   
kekaye ca virāte ca   dʰr̥ṣṭadyumne ca pārṣate /8/

Verse: 9 
Halfverse: a    
eteṣu naravīreṣu   cedimatsyeṣu cābʰitaḥ
   
eteṣu nara-vīreṣu   cedi-matsyeṣu ca_abʰitaḥ /
Halfverse: c    
vavarṣa śaravarṣāṇi   vr̥ddʰaḥ kurupitāmahaḥ
   
vavarṣa śara-varṣāṇi   vr̥ddʰaḥ kuru-pitāmahaḥ /9/

Verse: 10 
Halfverse: a    
prākampata mahāvyūhas   tasmin vīra samāgame
   
prākampata mahā-vyūhas   tasmin vīra samāgame /
Halfverse: c    
sarveṣām eva sainyānām   āsīd vyatikaro mahān
   
sarveṣām eva sainyānām   āsīd vyatikaro mahān /10/ 10

Verse: 11 
Halfverse: a    
sādita dʰvajanāgāś ca   hatapravara vājinaḥ
   
sādita dʰvaja-nāgāś ca   hata-pravara vājinaḥ /
Halfverse: c    
viprayāta ratʰānīkāḥ   samapadyanta pāṇḍavāḥ
   
viprayāta ratʰa_anīkāḥ   samapadyanta pāṇḍavāḥ /11/

Verse: 12 
Halfverse: a    
arjunas tu naravyāgʰro   dr̥ṣṭvā bʰīṣmaṃ mahāratʰam
   
arjunas tu nara-vyāgʰro   dr̥ṣṭvā bʰīṣmaṃ mahā-ratʰam /
Halfverse: c    
vārṣṇeyam abravīt kruddʰo   yāhi yatra pitāmahaḥ
   
vārṣṇeyam abravīt kruddʰo   yāhi yatra pitāmahaḥ /12/

Verse: 13 
Halfverse: a    
eṣa bʰīṣmaḥ susaṃkruddʰo   vārṣṇeya mama vāhinīm
   
eṣa bʰīṣmaḥ susaṃkruddʰo   vārṣṇeya mama vāhinīm /
Halfverse: c    
nāśayiṣyati suvyaktaṃ   duryodʰana hite rataḥ
   
nāśayiṣyati suvyaktaṃ   duryodʰana hite rataḥ /13/

Verse: 14 
Halfverse: a    
eṣa droṇaḥ kr̥paḥ śalyo   vikarṇaś ca janārdana
   
eṣa droṇaḥ kr̥paḥ śalyo   vikarṇaś ca janārdana /
Halfverse: c    
dʰārtarāṣṭrāś ca sahitā   duryodʰana purogamāḥ
   
dʰārtarāṣṭrāś ca sahitā   duryodʰana purogamāḥ /14/

Verse: 15 
Halfverse: a    
pāñcālān nihaniṣyanti   rakṣitā dr̥ḍʰadʰanvanā
   
pāñcālān nihaniṣyanti   rakṣitā dr̥ḍʰa-dʰanvanā /
Halfverse: c    
so 'haṃ bʰīṣmaṃ gamiṣyāmi   sainyahetor janārdana
   
so_ahaṃ bʰīṣmaṃ gamiṣyāmi   sainya-hetor janārdana /15/

Verse: 16 
Halfverse: a    
tam abravīd vāsudevo   yatto bʰava dʰanaṃjaya
   
tam abravīd vāsudevo   yatto bʰava dʰanaṃjaya /
Halfverse: c    
eṣa tvā prāpaye vīra   pitāmaha ratʰaṃ prati
   
eṣa tvā prāpaye vīra   pitāmaha ratʰaṃ prati /16/

Verse: 17 
Halfverse: a    
evam uktvā tataḥ śaurī   ratʰaṃ taṃ lokaviśrutam
   
evam uktvā tataḥ śaurī   ratʰaṃ taṃ loka-viśrutam /
Halfverse: c    
prāpayām āsa bʰīṣmāya   ratʰaṃ prati janeśvara
   
prāpayām āsa bʰīṣmāya   ratʰaṃ prati jana_īśvara /17/

Verse: 18 
Halfverse: a    
cañcad bahu patākena   balākā varṇavājinā
   
cañcad bahu patākena   balākā varṇa-vājinā /
Halfverse: c    
samuccʰritamahābʰīma   nadad vānaraketunā
   
samuccʰrita-mahā-bʰīma   nadad vānara-ketunā /
Halfverse: e    
mahatā megʰanādena   ratʰenādityavarcasā
   
mahatā megʰa-nādena   ratʰena_āditya-varcasā /18/

Verse: 19 
Halfverse: a    
vinigʰnan kauravānīkaṃ   śūrasenāṃś ca pāṇḍavaḥ
   
vinigʰnan kaurava_anīkaṃ   śūra-senāṃś ca pāṇḍavaḥ /
Halfverse: c    
āyāc cʰarān nudañ śīgʰraṃ   suhr̥c cʰoṣa vināśanaḥ
   
āyāt śarān nudan śīgʰraṃ   suhr̥t śoṣa vināśanaḥ /19/

Verse: 20 
Halfverse: a    
tam āpatantaṃ vegena   prabʰinnam iva vāraṇam
   
tam āpatantaṃ vegena   prabʰinnam iva vāraṇam /
Halfverse: c    
trāsayānaṃ raṇe śūrān   pātayantaṃ ca sāyakaiḥ
   
trāsayānaṃ raṇe śūrān   pātayantaṃ ca sāyakaiḥ /20/ 20

Verse: 21 
Halfverse: a    
saindʰava pramukʰair guptaḥ   prācya sauvīrakekayaiḥ
   
saindʰava pramukʰair guptaḥ   prācya sauvīra-kekayaiḥ /
Halfverse: c    
sahasā pratyudīyāya   bʰīṣmaḥ śāṃtanavo 'rjunam
   
sahasā pratyudīyāya   bʰīṣmaḥ śāṃtanavo_arjunam /21/

Verse: 22 
Halfverse: a    
ko hi gāṇḍīva dʰanvānam   anyaḥ kurupitāmahāt
   
ko hi gāṇḍīva dʰanvānam   anyaḥ kuru-pitāmahāt /
Halfverse: c    
droṇa vaikartanābʰyāṃ    ratʰaḥ saṃyātum arhati
   
droṇa vaikartanābʰyāṃ    ratʰaḥ saṃyātum arhati /22/

Verse: 23 
Halfverse: a    
tato bʰīṣmo mahārāja   kauravāṇāṃ pitāmahaḥ
   
tato bʰīṣmo mahā-rāja   kauravāṇāṃ pitāmahaḥ /
Halfverse: c    
arjunaṃ sapta saptatyā   nārācānāṃ samāvr̥ṇot
   
arjunaṃ sapta saptatyā   nārācānāṃ samāvr̥ṇot /23/

Verse: 24 
Halfverse: a    
droṇaś ca pañcaviṃśatyā   kr̥paḥ pañcāśatā śaraiḥ
   
droṇaś ca pañca-viṃśatyā   kr̥paḥ pañcāśatā śaraiḥ /
Halfverse: c    
duryodʰanaś catuḥṣaṣṭyā   śalyaś ca navabʰiḥ śaraiḥ
   
duryodʰanaś catuḥ-ṣaṣṭyā   śalyaś ca navabʰiḥ śaraiḥ /24/

Verse: 25 
Halfverse: a    
saindʰavo navabʰiś cāpi   śakuniś cāpi pañcabʰiḥ
   
saindʰavo navabʰiś ca_api   śakuniś ca_api pañcabʰiḥ /
Halfverse: c    
vikarṇo daśabʰir bʰallai   rājan vivyādʰa pāṇḍavam
   
vikarṇo daśabʰir bʰallai   rājan vivyādʰa pāṇḍavam /25/

Verse: 26 
Halfverse: a    
sa tair viddʰo maheṣvāsaḥ   samantān niśitaiḥ śaraiḥ
   
sa tair viddʰo mahā_iṣvāsaḥ   samantān niśitaiḥ śaraiḥ /
Halfverse: c    
na vivyatʰe mahābāhur   bʰidyamāna ivācalaḥ
   
na vivyatʰe mahā-bāhur   bʰidyamāna\ iva_acalaḥ /26/ ՙ

Verse: 27 
Halfverse: a    
sa bʰīṣmaṃ pañcaviṃśatyā   kr̥paṃ ca navabʰiḥ śaraiḥ
   
sa bʰīṣmaṃ pañca-viṃśatyā   kr̥paṃ ca navabʰiḥ śaraiḥ /
Halfverse: c    
droṇaṃ ṣaṣṭyā naravyāgʰro   vikarṇaṃ ca tribʰiḥ śaraiḥ
   
droṇaṃ ṣaṣṭyā nara-vyāgʰro   vikarṇaṃ ca tribʰiḥ śaraiḥ /27/

Verse: 28 
Halfverse: a    
ārtāyaniṃ tribʰir bāṇai   rājānaṃ cāpi pañcabʰiḥ
   
ārtāyaniṃ tribʰir bāṇai   rājānaṃ ca_api pañcabʰiḥ /
Halfverse: c    
pratyavidʰyad ameyātmā   kirīṭī bʰaratarṣabʰa
   
pratyavidʰyad ameya_ātmā   kirīṭī bʰarata-r̥ṣabʰa /28/

Verse: 29 
Halfverse: a    
taṃ sātyakir virāṭaś ca   dʰr̥ṣṭadyumnaś ca pārṣataḥ
   
taṃ sātyakir virāṭaś ca   dʰr̥ṣṭadyumnaś ca pārṣataḥ /
Halfverse: c    
draupadeyābʰimanyuś ca   parivavrur dʰanaṃjayam
   
draupadeya_abʰimanyuś ca   parivavrur dʰanaṃjayam /29/

Verse: 30 
Halfverse: a    
tato droṇaṃ maheṣvāsaṃ   gāṅgeyasya priye ratam
   
tato droṇaṃ mahā_iṣvāsaṃ   gāṅgeyasya priye ratam /
Halfverse: c    
abʰyavarṣata pāñcālyaḥ   saṃyuktaḥ saha somakaiḥ
   
abʰyavarṣata pāñcālyaḥ   saṃyuktaḥ saha somakaiḥ /30/ 30

Verse: 31 
Halfverse: a    
bʰīṣmas tu ratʰināṃ śreṣṭʰas   tūrṇaṃ vivyādʰa pāṇḍavam
   
bʰīṣmas tu ratʰināṃ śreṣṭʰas   tūrṇaṃ vivyādʰa pāṇḍavam /
Halfverse: c    
aśītyā niśitair bāṇais   tato 'krośanta tāvakāḥ
   
aśītyā niśitair bāṇais   tato_akrośanta tāvakāḥ /31/

Verse: 32 
Halfverse: a    
teṣāṃ tu ninadaṃ śrutvā   prahr̥ṣṭānāṃ prahr̥ṣṭavat
   
teṣāṃ tu ninadaṃ śrutvā   prahr̥ṣṭānāṃ prahr̥ṣṭavat /
Halfverse: c    
praviveśa tato madʰyaṃ   ratʰasiṃhaḥ pratāpavān
   
praviveśa tato madʰyaṃ   ratʰa-siṃhaḥ pratāpavān /32/

Verse: 33 
Halfverse: a    
teṣāṃ tu ratʰasiṃhānāṃ   madʰyaṃ prāpya dʰanaṃjayaḥ
   
teṣāṃ tu ratʰa-siṃhānāṃ   madʰyaṃ prāpya dʰanaṃjayaḥ /
Halfverse: c    
cikrīḍa dʰanuṣā rājam̐l   lakṣyaṃ kr̥tvā mahāratʰān
   
cikrīḍa dʰanuṣā rājam̐l   lakṣyaṃ kr̥tvā mahā-ratʰān /33/

Verse: 34 
Halfverse: a    
tato duryodʰano rājā   bʰīṣmam āha janeśvaraḥ
   
tato duryodʰano rājā   bʰīṣmam āha jana_īśvaraḥ /
Halfverse: c    
pīḍyamānaṃ svakaṃ sainyaṃ   dr̥ṣṭvā pārtʰena saṃyuge
   
pīḍyamānaṃ svakaṃ sainyaṃ   dr̥ṣṭvā pārtʰena saṃyuge /34/

Verse: 35 
Halfverse: a    
eṣa pāṇḍusutas tāta   kr̥ṣṇena sahito balī
   
eṣa pāṇḍu-sutas tāta   kr̥ṣṇena sahito balī /
Halfverse: c    
yatatāṃ sarvasainyānāṃ   mūlaṃ naḥ parikr̥ntati
   
yatatāṃ sarva-sainyānāṃ   mūlaṃ naḥ parikr̥ntati /
Halfverse: e    
tvayi jīvati gāṅgeye   droṇe ca ratʰināṃ vare
   
tvayi jīvati gāṅgeye   droṇe ca ratʰināṃ vare /35/

Verse: 36 
Halfverse: a    
tvatkr̥te hy eṣa karṇo 'pi   nyastaśastro mahāratʰaḥ
   
tvat-kr̥te hy eṣa karṇo_api   nyasta-śastro mahā-ratʰaḥ /
Halfverse: c    
na yudʰyati raṇe pārtʰaṃ   hitakāmaḥ sadā mama
   
na yudʰyati raṇe pārtʰaṃ   hita-kāmaḥ sadā mama /36/

Verse: 37 
Halfverse: a    
sa tatʰā kuru gāṅgeya   yatʰā hanyeta pʰalgunaḥ
   
sa tatʰā kuru gāṅgeya   yatʰā hanyeta pʰalgunaḥ /
Halfverse: c    
evam uktas tato rājan   pitā devavratas tava
   
evam uktas tato rājan   pitā deva-vratas tava /
Halfverse: e    
dʰik kṣatradʰarmam ity uktvā   yayau pārtʰa ratʰaṃ prati
   
dʰik kṣatra-dʰarmam ity uktvā   yayau pārtʰa ratʰaṃ prati /37/

Verse: 38 
Halfverse: a    
ubʰau śvetahayau rājan   saṃsaktau dr̥śyapārtʰivāḥ
   
ubʰau śveta-hayau rājan   saṃsaktau dr̥śya-pārtʰivāḥ /
Halfverse: c    
siṃhanādān bʰr̥śaṃ cakruḥ   śaṅkʰaśabdāṃś ca bʰārata
   
siṃha-nādān bʰr̥śaṃ cakruḥ   śaṅkʰa-śabdāṃś ca bʰārata /38/

Verse: 39 
Halfverse: a    
drauṇir duryodʰanaś caiva   vikarṇaś ca tavātmajaḥ
   
drauṇir duryodʰanaś caiva   vikarṇaś ca tava_ātmajaḥ /
Halfverse: c    
parivārya raṇe bʰīṣmaṃ   stʰitā yuddʰāya māriṣa
   
parivārya raṇe bʰīṣmaṃ   stʰitā yuddʰāya māriṣa /39/

Verse: 40 
Halfverse: a    
tatʰaiva pāṇḍavāḥ sarve   parivārya dʰanaṃjayam
   
tatʰaiva pāṇḍavāḥ sarve   parivārya dʰanaṃjayam /
Halfverse: c    
stʰitā yuddʰāya mahate   tato yuddʰam avartata
   
stʰitā yuddʰāya mahate   tato yuddʰam avartata /40/ 40

Verse: 41 
Halfverse: a    
gāṅgeyas tu raṇe pārtʰam   ānarcʰan navabʰiḥ śaraiḥ
   
gāṅgeyas tu raṇe pārtʰam   ānarcʰan navabʰiḥ śaraiḥ /
Halfverse: c    
tam arjunaḥ pratyavidʰyad   daśabʰir marma vedʰibʰiḥ
   
tam arjunaḥ pratyavidʰyad   daśabʰir marma vedʰibʰiḥ /41/

Verse: 42 
Halfverse: a    
tataḥ śarasahasreṇa   suprayuktena pāṇḍavaḥ
   
tataḥ śara-sahasreṇa   suprayuktena pāṇḍavaḥ /
Halfverse: c    
arjunaḥ samaraślāgʰī   bʰīṣmasyāvārayad diśaḥ
   
arjunaḥ samara-ślāgʰī   bʰīṣmasya_avārayad diśaḥ /42/

Verse: 43 
Halfverse: a    
śarajālaṃ tatas tat tu   śarajālena kaurava
   
śara-jālaṃ tatas tat tu   śara-jālena kaurava /
Halfverse: c    
vārayām āsa pārtʰasya   bʰīṣmaḥ śāṃtanavas tatʰā
   
vārayām āsa pārtʰasya   bʰīṣmaḥ śāṃtanavas tatʰā /43/

Verse: 44 
Halfverse: a    
ubʰau paramasaṃhr̥ṣṭāv   ubʰau yuddʰābʰinandinau
   
ubʰau parama-saṃhr̥ṣṭāv   ubʰau yuddʰa_abʰinandinau /
Halfverse: c    
nirviśeṣam ayudʰyetāṃ   kr̥tapratikr̥taiṣiṇau
   
nirviśeṣam ayudʰyetāṃ   kr̥ta-pratikr̥ta_eṣiṇau /44/

Verse: 45 
Halfverse: a    
bʰīṣma cāpavimuktāni   śarajālāni saṃdʰaśaḥ
   
bʰīṣma cāpa-vimuktāni   śara-jālāni saṃdʰaśaḥ /
Halfverse: c    
śīryamāṇāny adr̥śyanta   bʰinnāny arjuna sāyakaiḥ
   
śīryamāṇāny adr̥śyanta   bʰinnāny arjuna sāyakaiḥ /45/

Verse: 46 
Halfverse: a    
tatʰaivārjuna muktāni   śarajālāni bʰāgaśaḥ
   
tatʰaiva_arjuna muktāni   śara-jālāni bʰāgaśaḥ /
Halfverse: c    
gāṅgeya śaranunnāni   nyapatanta mahītale
   
gāṅgeya śara-nunnāni   nyapatanta mahī-tale /46/

Verse: 47 
Halfverse: a    
arjunaḥ pañcaviṃśatyā   bʰīṣmam ārccʰac cʰitaiḥ śaraiḥ
   
arjunaḥ pañca-viṃśatyā   bʰīṣmam ārccʰat śitaiḥ śaraiḥ /47/
Halfverse: c    
bʰīṣmo 'pi samare pārtʰaṃ   vivyādʰa triṃśatā śaraiḥ
   
bʰīṣmo_api samare pārtʰaṃ   vivyādʰa triṃśatā śaraiḥ /

Verse: 48 
Halfverse: a    
anyonyasya hayān viddʰvā   dʰvajau ca sumahābalau
   
anyonyasya hayān viddʰvā   dʰvajau ca sumahā-balau /
Halfverse: c    
ratʰeṣāṃ ratʰacakre ca   cikrīḍatur ariṃdamau
   
ratʰeṣāṃ ratʰa-cakre ca   cikrīḍatur ariṃdamau /48/ <?>

Verse: 49 
Halfverse: a    
tataḥ kruddʰo mahārāja   bʰīṣmaḥ praharatāṃ varaḥ
   
tataḥ kruddʰo mahā-rāja   bʰīṣmaḥ praharatāṃ varaḥ /
Halfverse: c    
vāsudevaṃ tribʰir bāṇair   ājagʰāna stanāntare
   
vāsudevaṃ tribʰir bāṇair   ājagʰāna stana_antare /49/

Verse: 50 
Halfverse: a    
bʰīṣma cāpacyutair bāṇair   nirviddʰo madʰusūdanaḥ
   
bʰīṣma cāpa-cyutair bāṇair   nirviddʰo madʰu-sūdanaḥ /
Halfverse: c    
virarāja raṇe rājan   sa puṣpa iva kiṃśukaḥ
   
virarāja raṇe rājan   sa puṣpa\ iva kiṃśukaḥ /50/ 50ՙ

Verse: 51 
Halfverse: a    
tato 'rjuno bʰr̥śaṃ kruddʰo   nirviddʰaṃ prekṣya mādʰavam
   
tato_arjuno bʰr̥śaṃ kruddʰo   nirviddʰaṃ prekṣya mādʰavam /
Halfverse: c    
gāṅgeya sāratʰiṃ saṃkʰye   nirbibʰeda tribʰiḥ śaraiḥ
   
gāṅgeya sāratʰiṃ saṃkʰye   nirbibʰeda tribʰiḥ śaraiḥ /51/

Verse: 52 
Halfverse: a    
yatamānau tu tau vīrāv   anyonyasya vadʰaṃ prati
   
yatamānau tu tau vīrāv   anyonyasya vadʰaṃ prati /
Halfverse: c    
nāśaknutāṃ tadānyonyam   abʰisaṃdʰātum āhave
   
na_aśaknutāṃ tadā_anyonyam   abʰisaṃdʰātum āhave /52/

Verse: 53 
Halfverse: a    
maṇḍalāni vicitrāṇi   gatapratyāgatāni ca
   
maṇḍalāni vicitrāṇi   gata-pratyāgatāni ca /
Halfverse: c    
adarśayetāṃ bahudʰā   sūta sāmartʰya lāgʰavāt
   
adarśayetāṃ bahudʰā   sūta sāmartʰya lāgʰavāt /53/

Verse: 54 
Halfverse: a    
antaraṃ ca prahāreṣu   tarkayantau mahāratʰau
   
antaraṃ ca prahāreṣu   tarkayantau mahā-ratʰau /
Halfverse: c    
rājann antaramārgastʰau   stʰitāv āstāṃ muhur muhuḥ
   
rājann antara-mārgastʰau   stʰitāv āstāṃ muhur muhuḥ /54/

Verse: 55 
Halfverse: a    
ubʰau siṃharavonmiśraṃ   śaṅkʰaśabdaṃ pracakratuḥ
   
ubʰau siṃha-rava_unmiśraṃ   śaṅkʰa-śabdaṃ pracakratuḥ /
Halfverse: c    
tatʰaiva cāpanirgʰoṣaṃ   cakratus tau mahāratʰau
   
tatʰaiva cāpa-nirgʰoṣaṃ   cakratus tau mahā-ratʰau /55/

Verse: 56 
Halfverse: a    
tayoḥ śaṅkʰapraṇādena   ratʰanemi svanena ca
   
tayoḥ śaṅkʰa-praṇādena   ratʰa-nemi svanena ca /
Halfverse: c    
dāritā sahasā bʰūmiś   cakampa ca nanāda ca
   
dāritā sahasā bʰūmiś   cakampa ca nanāda ca /56/

Verse: 57 
Halfverse: a    
na tayor antaraṃ kaś cid   dadr̥śe bʰaratarṣabʰa
   
na tayor antaraṃ kaścid   dadr̥śe bʰarata-r̥ṣabʰa /
Halfverse: c    
balinau samare śūrāv   anyonyasadr̥śāv ubʰau
   
balinau samare śūrāv   anyonya-sadr̥śāv ubʰau /57/

Verse: 58 
Halfverse: a    
cihnamātreṇa bʰīṣmaṃ tu   prajajñus tatra kauravāḥ
   
cihna-mātreṇa bʰīṣmaṃ tu   prajajñus tatra kauravāḥ /
Halfverse: c    
tatʰā pāṇḍusutāḥ pārtʰaṃ   cihnamātreṇa jajñire
   
tatʰā pāṇḍu-sutāḥ pārtʰaṃ   cihna-mātreṇa jajñire /58/

Verse: 59 
Halfverse: a    
tayor nr̥varayo rājan   dr̥śyatādr̥k parākramam
   
tayor nr̥varayo rājan   dr̥śya-tādr̥k parākramam /
Halfverse: c    
vismayaṃ sarvabʰūtāni   jagmur bʰārata saṃyuge
   
vismayaṃ sarva-bʰūtāni   jagmur bʰārata saṃyuge /59/

Verse: 60 
Halfverse: a    
na tayor vivaraṃ kaś cid   raṇe paśyati bʰārata
   
na tayor vivaraṃ kaścid   raṇe paśyati bʰārata /
Halfverse: c    
dʰarme stʰitasya hi yatʰā   na kaś cid vr̥jinaṃ kva cit
   
dʰarme stʰitasya hi yatʰā   na kaścid vr̥jinaṃ kvacit /60/ 60

Verse: 61 
Halfverse: a    
ubʰau hi śarajālena   tāv adr̥śyau babʰūvatuḥ
   
ubʰau hi śara-jālena   tāv adr̥śyau babʰūvatuḥ /
Halfverse: c    
prakāśau ca punas tūrṇaṃ   babʰūvatur ubʰau raṇe
   
prakāśau ca punas tūrṇaṃ   babʰūvatur ubʰau raṇe /61/

Verse: 62 
Halfverse: a    
tatra devāḥ sa gandʰarvāś   cāraṇāś ca saharṣibʰiḥ
   
tatra devāḥ sa gandʰarvāś   cāraṇāś ca saha-r̥ṣibʰiḥ /
Halfverse: c    
anyonyaṃ pratyabʰāṣanta   tayor dr̥ṣṭvā parākramam
   
anyonyaṃ pratyabʰāṣanta   tayor dr̥ṣṭvā parākramam /62/

Verse: 63 
Halfverse: a    
na śakyau yudʰi saṃrabdʰau   jetum etau mahāratʰau
   
na śakyau yudʰi saṃrabdʰau   jetum etau mahā-ratʰau /
Halfverse: c    
sa devāsuragandʰarvair   lokair api katʰaṃ cana
   
sa deva_asura-gandʰarvair   lokair api katʰaṃcana /63/

Verse: 64 
Halfverse: a    
āścaryabʰūtaṃ lokeṣu   yuddʰam etan mahādbʰutam
   
āścarya-bʰūtaṃ lokeṣu   yuddʰam etan mahā_adbʰutam /
Halfverse: c    
naitādr̥śāni yuddʰāni   bʰaviṣyanti katʰaṃ cana
   
na_etādr̥śāni yuddʰāni   bʰaviṣyanti katʰaṃcana /64/

Verse: 65 
Halfverse: a    
nāpi śakyo raṇe jetuṃ   bʰīṣmaḥ pārtʰena dʰīmatā
   
na_api śakyo raṇe jetuṃ   bʰīṣmaḥ pārtʰena dʰīmatā /
Halfverse: c    
sadʰanuś ca ratʰastʰaś ca   pravapan sāyakān raṇe
   
sa-dʰanuś ca ratʰastʰaś ca   pravapan sāyakān raṇe /65/

Verse: 66 
Halfverse: a    
tatʰaiva pāṇḍavaṃ yuddʰe   devair api durāsadam
   
tatʰaiva pāṇḍavaṃ yuddʰe   devair api durāsadam /
Halfverse: c    
na vijetuṃ raṇe bʰīṣma   utsaheta dʰanurdʰaram
   
na vijetuṃ raṇe bʰīṣma utsaheta dʰanur-dʰaram /66/ ՙ

Verse: 67 
Halfverse: a    
iti sma vācaḥ śrūyante   proccarantyas tatas tataḥ
   
iti sma vācaḥ śrūyante   proccarantyas tatas tataḥ /
Halfverse: c    
gāṅgeyārjunayoḥ saṃkʰye   stavayuktā viśāṃ pate
   
gāṅgeya_arjunayoḥ saṃkʰye   stava-yuktā viśāṃ pate /67/

Verse: 68 
Halfverse: a    
tvadīyās tu tato yodʰāḥ   pāṇḍaveyāś ca bʰārata
   
tvadīyās tu tato yodʰāḥ   pāṇḍaveyāś ca bʰārata /
Halfverse: c    
anyonyaṃ samare jagʰnus   tayos tatra parākrame
   
anyonyaṃ samare jagʰnus   tayos tatra parākrame /68/

Verse: 69 
Halfverse: a    
śitadʰārais tatʰā kʰaḍgair   vimalaiś ca paraśvadʰaiḥ
   
śita-dʰārais tatʰā kʰaḍgair   vimalaiś ca paraśvadʰaiḥ /
Halfverse: c    
śarair anyaiś ca bahubʰiḥ   śastrair nānāvidʰair yudʰi
   
śarair anyaiś ca bahubʰiḥ   śastrair nānā-vidʰair yudʰi /
Halfverse: e    
ubʰayoḥ senayor vīrā   nyakr̥ntanta parasparam
   
ubʰayoḥ senayor vīrā   nyakr̥ntanta parasparam /69/

Verse: 70 
Halfverse: a    
vartamāne tatʰā gʰore   tasmin yuddʰe sudāruṇe
   
vartamāne tatʰā gʰore   tasmin yuddʰe sudāruṇe /
Halfverse: c    
droṇa pāñcālyayo rājan   mahān āsīt samāgamaḥ
   
droṇa pāñcālyayo rājan   mahān āsīt samāgamaḥ /70/ (E)70ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.