TITUS
Mahabharata
Part No. 908
Chapter: 48
Adhyāya
48
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
evaṃ
vyūḍʰeṣv
anīkeṣu
māmakeṣv
itareṣu
ca
evaṃ
vyūḍʰeṣv
anīkeṣu
māmakeṣv
itareṣu
ca
/
Halfverse: c
katʰaṃ
praharatāṃ
śreṣṭʰāḥ
saṃprahāraṃ
pracakrire
katʰaṃ
praharatāṃ
śreṣṭʰāḥ
saṃprahāraṃ
pracakrire
/1/
Verse: 2
{Saṃjaya
uvāca}
Halfverse: a
samaṃ
vyūḍʰeṣv
anīkeṣu
saṃnaddʰā
ruciradʰvajāḥ
samaṃ
vyūḍʰeṣv
anīkeṣu
saṃnaddʰā
rucira-dʰvajāḥ
/
Halfverse: c
apāram
iva
saṃdr̥śya
sāgarapratimaṃ
balam
apāram
iva
saṃdr̥śya
sāgara-pratimaṃ
balam
/2/
Verse: 3
Halfverse: a
teṣāṃ
madʰye
stʰito
rājā
putro
duryodʰanas
tava
teṣāṃ
madʰye
stʰito
rājā
putro
duryodʰanas
tava
/
Halfverse: c
abravīt
tāvakān
sarvān
yudʰyadʰvam
iti
daṃśitāḥ
abravīt
tāvakān
sarvān
yudʰyadʰvam
iti
daṃśitāḥ
/3/
Verse: 4
Halfverse: a
te
manaḥ
krūram
āstʰāya
samabʰityaktajīvitāḥ
te
manaḥ
krūram
āstʰāya
samabʰityakta-jīvitāḥ
/
Halfverse: c
pāṇḍavān
abʰyavartanta
sarva
evoccʰritadʰvajāḥ
pāṇḍavān
abʰyavartanta
sarva\
eva
_uccʰrita-dʰvajāḥ
/4/
ՙ
Verse: 5
Halfverse: a
tato
yuddʰaṃ
samabʰavat
tumulaṃ
lomaharṣaṇam
tato
yuddʰaṃ
samabʰavat
tumulaṃ
loma-harṣaṇam
/
Halfverse: c
tāvakānāṃ
pareṣāṃ
ca
vyatiṣakta
ratʰadvipam
tāvakānāṃ
pareṣāṃ
ca
vyatiṣakta
ratʰa-dvipam
/5/
Verse: 6
Halfverse: a
muktās
tu
ratʰibʰir
bāṇā
rukmapuṅkʰāḥ
sutejanāḥ
muktās
tu
ratʰibʰir
bāṇā
rukma-puṅkʰāḥ
sutejanāḥ
/
Halfverse: c
saṃnipetur
akuṇṭʰāgrā
nāgeṣu
ca
hayeṣu
ca
saṃnipetur
akuṇṭʰa
_agrā
nāgeṣu
ca
hayeṣu
ca
/6/
Verse: 7
Halfverse: a
tatʰā
pravr̥tte
saṃgrāme
dʰanur
udyamya
daṃśitaḥ
tatʰā
pravr̥tte
saṃgrāme
dʰanur
udyamya
daṃśitaḥ
/
Halfverse: c
abʰipatya
mahābāhur
bʰīṣmo
bʰīmaparākramaḥ
abʰipatya
mahā-bāhur
bʰīṣmo
bʰīma-parākramaḥ
/7/
Verse: 8
Halfverse: a
saubʰadre
bʰīmasene
ca
śauneye
ca
mahāratʰe
saubʰadre
bʰīmasene
ca
śauneye
ca
mahā-ratʰe
/
Halfverse: c
kekaye
ca
virāte
ca
dʰr̥ṣṭadyumne
ca
pārṣate
kekaye
ca
virāte
ca
dʰr̥ṣṭadyumne
ca
pārṣate
/8/
Verse: 9
Halfverse: a
eteṣu
naravīreṣu
cedimatsyeṣu
cābʰitaḥ
eteṣu
nara-vīreṣu
cedi-matsyeṣu
ca
_abʰitaḥ
/
Halfverse: c
vavarṣa
śaravarṣāṇi
vr̥ddʰaḥ
kurupitāmahaḥ
vavarṣa
śara-varṣāṇi
vr̥ddʰaḥ
kuru-pitāmahaḥ
/9/
Verse: 10
Halfverse: a
prākampata
mahāvyūhas
tasmin
vīra
samāgame
prākampata
mahā-vyūhas
tasmin
vīra
samāgame
/
Halfverse: c
sarveṣām
eva
sainyānām
āsīd
vyatikaro
mahān
sarveṣām
eva
sainyānām
āsīd
vyatikaro
mahān
/10/
10
Verse: 11
Halfverse: a
sādita
dʰvajanāgāś
ca
hatapravara
vājinaḥ
sādita
dʰvaja-nāgāś
ca
hata-pravara
vājinaḥ
/
Halfverse: c
viprayāta
ratʰānīkāḥ
samapadyanta
pāṇḍavāḥ
viprayāta
ratʰa
_anīkāḥ
samapadyanta
pāṇḍavāḥ
/11/
Verse: 12
Halfverse: a
arjunas
tu
naravyāgʰro
dr̥ṣṭvā
bʰīṣmaṃ
mahāratʰam
arjunas
tu
nara-vyāgʰro
dr̥ṣṭvā
bʰīṣmaṃ
mahā-ratʰam
/
Halfverse: c
vārṣṇeyam
abravīt
kruddʰo
yāhi
yatra
pitāmahaḥ
vārṣṇeyam
abravīt
kruddʰo
yāhi
yatra
pitāmahaḥ
/12/
Verse: 13
Halfverse: a
eṣa
bʰīṣmaḥ
susaṃkruddʰo
vārṣṇeya
mama
vāhinīm
eṣa
bʰīṣmaḥ
susaṃkruddʰo
vārṣṇeya
mama
vāhinīm
/
Halfverse: c
nāśayiṣyati
suvyaktaṃ
duryodʰana
hite
rataḥ
nāśayiṣyati
suvyaktaṃ
duryodʰana
hite
rataḥ
/13/
Verse: 14
Halfverse: a
eṣa
droṇaḥ
kr̥paḥ
śalyo
vikarṇaś
ca
janārdana
eṣa
droṇaḥ
kr̥paḥ
śalyo
vikarṇaś
ca
janārdana
/
Halfverse: c
dʰārtarāṣṭrāś
ca
sahitā
duryodʰana
purogamāḥ
dʰārtarāṣṭrāś
ca
sahitā
duryodʰana
purogamāḥ
/14/
Verse: 15
Halfverse: a
pāñcālān
nihaniṣyanti
rakṣitā
dr̥ḍʰadʰanvanā
pāñcālān
nihaniṣyanti
rakṣitā
dr̥ḍʰa-dʰanvanā
/
Halfverse: c
so
'haṃ
bʰīṣmaṃ
gamiṣyāmi
sainyahetor
janārdana
so
_ahaṃ
bʰīṣmaṃ
gamiṣyāmi
sainya-hetor
janārdana
/15/
Verse: 16
Halfverse: a
tam
abravīd
vāsudevo
yatto
bʰava
dʰanaṃjaya
tam
abravīd
vāsudevo
yatto
bʰava
dʰanaṃjaya
/
Halfverse: c
eṣa
tvā
prāpaye
vīra
pitāmaha
ratʰaṃ
prati
eṣa
tvā
prāpaye
vīra
pitāmaha
ratʰaṃ
prati
/16/
Verse: 17
Halfverse: a
evam
uktvā
tataḥ
śaurī
ratʰaṃ
taṃ
lokaviśrutam
evam
uktvā
tataḥ
śaurī
ratʰaṃ
taṃ
loka-viśrutam
/
Halfverse: c
prāpayām
āsa
bʰīṣmāya
ratʰaṃ
prati
janeśvara
prāpayām
āsa
bʰīṣmāya
ratʰaṃ
prati
jana
_īśvara
/17/
Verse: 18
Halfverse: a
cañcad
bahu
patākena
balākā
varṇavājinā
cañcad
bahu
patākena
balākā
varṇa-vājinā
/
Halfverse: c
samuccʰritamahābʰīma
nadad
vānaraketunā
samuccʰrita-mahā-bʰīma
nadad
vānara-ketunā
/
Halfverse: e
mahatā
megʰanādena
ratʰenādityavarcasā
mahatā
megʰa-nādena
ratʰena
_āditya-varcasā
/18/
Verse: 19
Halfverse: a
vinigʰnan
kauravānīkaṃ
śūrasenāṃś
ca
pāṇḍavaḥ
vinigʰnan
kaurava
_anīkaṃ
śūra-senāṃś
ca
pāṇḍavaḥ
/
Halfverse: c
āyāc
cʰarān
nudañ
śīgʰraṃ
suhr̥c
cʰoṣa
vināśanaḥ
āyāt
śarān
nudan
śīgʰraṃ
suhr̥t
śoṣa
vināśanaḥ
/19/
Verse: 20
Halfverse: a
tam
āpatantaṃ
vegena
prabʰinnam
iva
vāraṇam
tam
āpatantaṃ
vegena
prabʰinnam
iva
vāraṇam
/
Halfverse: c
trāsayānaṃ
raṇe
śūrān
pātayantaṃ
ca
sāyakaiḥ
trāsayānaṃ
raṇe
śūrān
pātayantaṃ
ca
sāyakaiḥ
/20/
20
Verse: 21
Halfverse: a
saindʰava
pramukʰair
guptaḥ
prācya
sauvīrakekayaiḥ
saindʰava
pramukʰair
guptaḥ
prācya
sauvīra-kekayaiḥ
/
Halfverse: c
sahasā
pratyudīyāya
bʰīṣmaḥ
śāṃtanavo
'rjunam
sahasā
pratyudīyāya
bʰīṣmaḥ
śāṃtanavo
_arjunam
/21/
Verse: 22
Halfverse: a
ko
hi
gāṇḍīva
dʰanvānam
anyaḥ
kurupitāmahāt
ko
hi
gāṇḍīva
dʰanvānam
anyaḥ
kuru-pitāmahāt
/
Halfverse: c
droṇa
vaikartanābʰyāṃ
vā
ratʰaḥ
saṃyātum
arhati
droṇa
vaikartanābʰyāṃ
vā
ratʰaḥ
saṃyātum
arhati
/22/
Verse: 23
Halfverse: a
tato
bʰīṣmo
mahārāja
kauravāṇāṃ
pitāmahaḥ
tato
bʰīṣmo
mahā-rāja
kauravāṇāṃ
pitāmahaḥ
/
Halfverse: c
arjunaṃ
sapta
saptatyā
nārācānāṃ
samāvr̥ṇot
arjunaṃ
sapta
saptatyā
nārācānāṃ
samāvr̥ṇot
/23/
Verse: 24
Halfverse: a
droṇaś
ca
pañcaviṃśatyā
kr̥paḥ
pañcāśatā
śaraiḥ
droṇaś
ca
pañca-viṃśatyā
kr̥paḥ
pañcāśatā
śaraiḥ
/
Halfverse: c
duryodʰanaś
catuḥṣaṣṭyā
śalyaś
ca
navabʰiḥ
śaraiḥ
duryodʰanaś
catuḥ-ṣaṣṭyā
śalyaś
ca
navabʰiḥ
śaraiḥ
/24/
Verse: 25
Halfverse: a
saindʰavo
navabʰiś
cāpi
śakuniś
cāpi
pañcabʰiḥ
saindʰavo
navabʰiś
ca
_api
śakuniś
ca
_api
pañcabʰiḥ
/
Halfverse: c
vikarṇo
daśabʰir
bʰallai
rājan
vivyādʰa
pāṇḍavam
vikarṇo
daśabʰir
bʰallai
rājan
vivyādʰa
pāṇḍavam
/25/
Verse: 26
Halfverse: a
sa
tair
viddʰo
maheṣvāsaḥ
samantān
niśitaiḥ
śaraiḥ
sa
tair
viddʰo
mahā
_iṣvāsaḥ
samantān
niśitaiḥ
śaraiḥ
/
Halfverse: c
na
vivyatʰe
mahābāhur
bʰidyamāna
ivācalaḥ
na
vivyatʰe
mahā-bāhur
bʰidyamāna\
iva
_acalaḥ
/26/
ՙ
Verse: 27
Halfverse: a
sa
bʰīṣmaṃ
pañcaviṃśatyā
kr̥paṃ
ca
navabʰiḥ
śaraiḥ
sa
bʰīṣmaṃ
pañca-viṃśatyā
kr̥paṃ
ca
navabʰiḥ
śaraiḥ
/
Halfverse: c
droṇaṃ
ṣaṣṭyā
naravyāgʰro
vikarṇaṃ
ca
tribʰiḥ
śaraiḥ
droṇaṃ
ṣaṣṭyā
nara-vyāgʰro
vikarṇaṃ
ca
tribʰiḥ
śaraiḥ
/27/
Verse: 28
Halfverse: a
ārtāyaniṃ
tribʰir
bāṇai
rājānaṃ
cāpi
pañcabʰiḥ
ārtāyaniṃ
tribʰir
bāṇai
rājānaṃ
ca
_api
pañcabʰiḥ
/
Halfverse: c
pratyavidʰyad
ameyātmā
kirīṭī
bʰaratarṣabʰa
pratyavidʰyad
ameya
_ātmā
kirīṭī
bʰarata-r̥ṣabʰa
/28/
Verse: 29
Halfverse: a
taṃ
sātyakir
virāṭaś
ca
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
taṃ
sātyakir
virāṭaś
ca
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
/
Halfverse: c
draupadeyābʰimanyuś
ca
parivavrur
dʰanaṃjayam
draupadeya
_abʰimanyuś
ca
parivavrur
dʰanaṃjayam
/29/
Verse: 30
Halfverse: a
tato
droṇaṃ
maheṣvāsaṃ
gāṅgeyasya
priye
ratam
tato
droṇaṃ
mahā
_iṣvāsaṃ
gāṅgeyasya
priye
ratam
/
Halfverse: c
abʰyavarṣata
pāñcālyaḥ
saṃyuktaḥ
saha
somakaiḥ
abʰyavarṣata
pāñcālyaḥ
saṃyuktaḥ
saha
somakaiḥ
/30/
30
Verse: 31
Halfverse: a
bʰīṣmas
tu
ratʰināṃ
śreṣṭʰas
tūrṇaṃ
vivyādʰa
pāṇḍavam
bʰīṣmas
tu
ratʰināṃ
śreṣṭʰas
tūrṇaṃ
vivyādʰa
pāṇḍavam
/
Halfverse: c
aśītyā
niśitair
bāṇais
tato
'krośanta
tāvakāḥ
aśītyā
niśitair
bāṇais
tato
_akrośanta
tāvakāḥ
/31/
Verse: 32
Halfverse: a
teṣāṃ
tu
ninadaṃ
śrutvā
prahr̥ṣṭānāṃ
prahr̥ṣṭavat
teṣāṃ
tu
ninadaṃ
śrutvā
prahr̥ṣṭānāṃ
prahr̥ṣṭavat
/
Halfverse: c
praviveśa
tato
madʰyaṃ
ratʰasiṃhaḥ
pratāpavān
praviveśa
tato
madʰyaṃ
ratʰa-siṃhaḥ
pratāpavān
/32/
Verse: 33
Halfverse: a
teṣāṃ
tu
ratʰasiṃhānāṃ
madʰyaṃ
prāpya
dʰanaṃjayaḥ
teṣāṃ
tu
ratʰa-siṃhānāṃ
madʰyaṃ
prāpya
dʰanaṃjayaḥ
/
Halfverse: c
cikrīḍa
dʰanuṣā
rājam̐l
lakṣyaṃ
kr̥tvā
mahāratʰān
cikrīḍa
dʰanuṣā
rājam̐l
lakṣyaṃ
kr̥tvā
mahā-ratʰān
/33/
Verse: 34
Halfverse: a
tato
duryodʰano
rājā
bʰīṣmam
āha
janeśvaraḥ
tato
duryodʰano
rājā
bʰīṣmam
āha
jana
_īśvaraḥ
/
Halfverse: c
pīḍyamānaṃ
svakaṃ
sainyaṃ
dr̥ṣṭvā
pārtʰena
saṃyuge
pīḍyamānaṃ
svakaṃ
sainyaṃ
dr̥ṣṭvā
pārtʰena
saṃyuge
/34/
Verse: 35
Halfverse: a
eṣa
pāṇḍusutas
tāta
kr̥ṣṇena
sahito
balī
eṣa
pāṇḍu-sutas
tāta
kr̥ṣṇena
sahito
balī
/
Halfverse: c
yatatāṃ
sarvasainyānāṃ
mūlaṃ
naḥ
parikr̥ntati
yatatāṃ
sarva-sainyānāṃ
mūlaṃ
naḥ
parikr̥ntati
/
Halfverse: e
tvayi
jīvati
gāṅgeye
droṇe
ca
ratʰināṃ
vare
tvayi
jīvati
gāṅgeye
droṇe
ca
ratʰināṃ
vare
/35/
Verse: 36
Halfverse: a
tvatkr̥te
hy
eṣa
karṇo
'pi
nyastaśastro
mahāratʰaḥ
tvat-kr̥te
hy
eṣa
karṇo
_api
nyasta-śastro
mahā-ratʰaḥ
/
Halfverse: c
na
yudʰyati
raṇe
pārtʰaṃ
hitakāmaḥ
sadā
mama
na
yudʰyati
raṇe
pārtʰaṃ
hita-kāmaḥ
sadā
mama
/36/
Verse: 37
Halfverse: a
sa
tatʰā
kuru
gāṅgeya
yatʰā
hanyeta
pʰalgunaḥ
sa
tatʰā
kuru
gāṅgeya
yatʰā
hanyeta
pʰalgunaḥ
/
Halfverse: c
evam
uktas
tato
rājan
pitā
devavratas
tava
evam
uktas
tato
rājan
pitā
deva-vratas
tava
/
Halfverse: e
dʰik
kṣatradʰarmam
ity
uktvā
yayau
pārtʰa
ratʰaṃ
prati
dʰik
kṣatra-dʰarmam
ity
uktvā
yayau
pārtʰa
ratʰaṃ
prati
/37/
Verse: 38
Halfverse: a
ubʰau
śvetahayau
rājan
saṃsaktau
dr̥śyapārtʰivāḥ
ubʰau
śveta-hayau
rājan
saṃsaktau
dr̥śya-pārtʰivāḥ
/
Halfverse: c
siṃhanādān
bʰr̥śaṃ
cakruḥ
śaṅkʰaśabdāṃś
ca
bʰārata
siṃha-nādān
bʰr̥śaṃ
cakruḥ
śaṅkʰa-śabdāṃś
ca
bʰārata
/38/
Verse: 39
Halfverse: a
drauṇir
duryodʰanaś
caiva
vikarṇaś
ca
tavātmajaḥ
drauṇir
duryodʰanaś
caiva
vikarṇaś
ca
tava
_ātmajaḥ
/
Halfverse: c
parivārya
raṇe
bʰīṣmaṃ
stʰitā
yuddʰāya
māriṣa
parivārya
raṇe
bʰīṣmaṃ
stʰitā
yuddʰāya
māriṣa
/39/
Verse: 40
Halfverse: a
tatʰaiva
pāṇḍavāḥ
sarve
parivārya
dʰanaṃjayam
tatʰaiva
pāṇḍavāḥ
sarve
parivārya
dʰanaṃjayam
/
Halfverse: c
stʰitā
yuddʰāya
mahate
tato
yuddʰam
avartata
stʰitā
yuddʰāya
mahate
tato
yuddʰam
avartata
/40/
40
Verse: 41
Halfverse: a
gāṅgeyas
tu
raṇe
pārtʰam
ānarcʰan
navabʰiḥ
śaraiḥ
gāṅgeyas
tu
raṇe
pārtʰam
ānarcʰan
navabʰiḥ
śaraiḥ
/
Halfverse: c
tam
arjunaḥ
pratyavidʰyad
daśabʰir
marma
vedʰibʰiḥ
tam
arjunaḥ
pratyavidʰyad
daśabʰir
marma
vedʰibʰiḥ
/41/
Verse: 42
Halfverse: a
tataḥ
śarasahasreṇa
suprayuktena
pāṇḍavaḥ
tataḥ
śara-sahasreṇa
suprayuktena
pāṇḍavaḥ
/
Halfverse: c
arjunaḥ
samaraślāgʰī
bʰīṣmasyāvārayad
diśaḥ
arjunaḥ
samara-ślāgʰī
bʰīṣmasya
_avārayad
diśaḥ
/42/
Verse: 43
Halfverse: a
śarajālaṃ
tatas
tat
tu
śarajālena
kaurava
śara-jālaṃ
tatas
tat
tu
śara-jālena
kaurava
/
Halfverse: c
vārayām
āsa
pārtʰasya
bʰīṣmaḥ
śāṃtanavas
tatʰā
vārayām
āsa
pārtʰasya
bʰīṣmaḥ
śāṃtanavas
tatʰā
/43/
Verse: 44
Halfverse: a
ubʰau
paramasaṃhr̥ṣṭāv
ubʰau
yuddʰābʰinandinau
ubʰau
parama-saṃhr̥ṣṭāv
ubʰau
yuddʰa
_abʰinandinau
/
Halfverse: c
nirviśeṣam
ayudʰyetāṃ
kr̥tapratikr̥taiṣiṇau
nirviśeṣam
ayudʰyetāṃ
kr̥ta-pratikr̥ta
_eṣiṇau
/44/
Verse: 45
Halfverse: a
bʰīṣma
cāpavimuktāni
śarajālāni
saṃdʰaśaḥ
bʰīṣma
cāpa-vimuktāni
śara-jālāni
saṃdʰaśaḥ
/
Halfverse: c
śīryamāṇāny
adr̥śyanta
bʰinnāny
arjuna
sāyakaiḥ
śīryamāṇāny
adr̥śyanta
bʰinnāny
arjuna
sāyakaiḥ
/45/
Verse: 46
Halfverse: a
tatʰaivārjuna
muktāni
śarajālāni
bʰāgaśaḥ
tatʰaiva
_arjuna
muktāni
śara-jālāni
bʰāgaśaḥ
/
Halfverse: c
gāṅgeya
śaranunnāni
nyapatanta
mahītale
gāṅgeya
śara-nunnāni
nyapatanta
mahī-tale
/46/
Verse: 47
Halfverse: a
arjunaḥ
pañcaviṃśatyā
bʰīṣmam
ārccʰac
cʰitaiḥ
śaraiḥ
arjunaḥ
pañca-viṃśatyā
bʰīṣmam
ārccʰat
śitaiḥ
śaraiḥ
/47/
Halfverse: c
bʰīṣmo
'pi
samare
pārtʰaṃ
vivyādʰa
triṃśatā
śaraiḥ
bʰīṣmo
_api
samare
pārtʰaṃ
vivyādʰa
triṃśatā
śaraiḥ
/
Verse: 48
Halfverse: a
anyonyasya
hayān
viddʰvā
dʰvajau
ca
sumahābalau
anyonyasya
hayān
viddʰvā
dʰvajau
ca
sumahā-balau
/
Halfverse: c
ratʰeṣāṃ
ratʰacakre
ca
cikrīḍatur
ariṃdamau
ratʰeṣāṃ
ratʰa-cakre
ca
cikrīḍatur
ariṃdamau
/48/
<?>
Verse: 49
Halfverse: a
tataḥ
kruddʰo
mahārāja
bʰīṣmaḥ
praharatāṃ
varaḥ
tataḥ
kruddʰo
mahā-rāja
bʰīṣmaḥ
praharatāṃ
varaḥ
/
Halfverse: c
vāsudevaṃ
tribʰir
bāṇair
ājagʰāna
stanāntare
vāsudevaṃ
tribʰir
bāṇair
ājagʰāna
stana
_antare
/49/
Verse: 50
Halfverse: a
bʰīṣma
cāpacyutair
bāṇair
nirviddʰo
madʰusūdanaḥ
bʰīṣma
cāpa-cyutair
bāṇair
nirviddʰo
madʰu-sūdanaḥ
/
Halfverse: c
virarāja
raṇe
rājan
sa
puṣpa
iva
kiṃśukaḥ
virarāja
raṇe
rājan
sa
puṣpa\
iva
kiṃśukaḥ
/50/
50ՙ
Verse: 51
Halfverse: a
tato
'rjuno
bʰr̥śaṃ
kruddʰo
nirviddʰaṃ
prekṣya
mādʰavam
tato
_arjuno
bʰr̥śaṃ
kruddʰo
nirviddʰaṃ
prekṣya
mādʰavam
/
Halfverse: c
gāṅgeya
sāratʰiṃ
saṃkʰye
nirbibʰeda
tribʰiḥ
śaraiḥ
gāṅgeya
sāratʰiṃ
saṃkʰye
nirbibʰeda
tribʰiḥ
śaraiḥ
/51/
Verse: 52
Halfverse: a
yatamānau
tu
tau
vīrāv
anyonyasya
vadʰaṃ
prati
yatamānau
tu
tau
vīrāv
anyonyasya
vadʰaṃ
prati
/
Halfverse: c
nāśaknutāṃ
tadānyonyam
abʰisaṃdʰātum
āhave
na
_aśaknutāṃ
tadā
_anyonyam
abʰisaṃdʰātum
āhave
/52/
Verse: 53
Halfverse: a
maṇḍalāni
vicitrāṇi
gatapratyāgatāni
ca
maṇḍalāni
vicitrāṇi
gata-pratyāgatāni
ca
/
Halfverse: c
adarśayetāṃ
bahudʰā
sūta
sāmartʰya
lāgʰavāt
adarśayetāṃ
bahudʰā
sūta
sāmartʰya
lāgʰavāt
/53/
Verse: 54
Halfverse: a
antaraṃ
ca
prahāreṣu
tarkayantau
mahāratʰau
antaraṃ
ca
prahāreṣu
tarkayantau
mahā-ratʰau
/
Halfverse: c
rājann
antaramārgastʰau
stʰitāv
āstāṃ
muhur
muhuḥ
rājann
antara-mārgastʰau
stʰitāv
āstāṃ
muhur
muhuḥ
/54/
Verse: 55
Halfverse: a
ubʰau
siṃharavonmiśraṃ
śaṅkʰaśabdaṃ
pracakratuḥ
ubʰau
siṃha-rava
_unmiśraṃ
śaṅkʰa-śabdaṃ
pracakratuḥ
/
Halfverse: c
tatʰaiva
cāpanirgʰoṣaṃ
cakratus
tau
mahāratʰau
tatʰaiva
cāpa-nirgʰoṣaṃ
cakratus
tau
mahā-ratʰau
/55/
Verse: 56
Halfverse: a
tayoḥ
śaṅkʰapraṇādena
ratʰanemi
svanena
ca
tayoḥ
śaṅkʰa-praṇādena
ratʰa-nemi
svanena
ca
/
Halfverse: c
dāritā
sahasā
bʰūmiś
cakampa
ca
nanāda
ca
dāritā
sahasā
bʰūmiś
cakampa
ca
nanāda
ca
/56/
Verse: 57
Halfverse: a
na
tayor
antaraṃ
kaś
cid
dadr̥śe
bʰaratarṣabʰa
na
tayor
antaraṃ
kaścid
dadr̥śe
bʰarata-r̥ṣabʰa
/
Halfverse: c
balinau
samare
śūrāv
anyonyasadr̥śāv
ubʰau
balinau
samare
śūrāv
anyonya-sadr̥śāv
ubʰau
/57/
Verse: 58
Halfverse: a
cihnamātreṇa
bʰīṣmaṃ
tu
prajajñus
tatra
kauravāḥ
cihna-mātreṇa
bʰīṣmaṃ
tu
prajajñus
tatra
kauravāḥ
/
Halfverse: c
tatʰā
pāṇḍusutāḥ
pārtʰaṃ
cihnamātreṇa
jajñire
tatʰā
pāṇḍu-sutāḥ
pārtʰaṃ
cihna-mātreṇa
jajñire
/58/
Verse: 59
Halfverse: a
tayor
nr̥varayo
rājan
dr̥śyatādr̥k
parākramam
tayor
nr̥varayo
rājan
dr̥śya-tādr̥k
parākramam
/
Halfverse: c
vismayaṃ
sarvabʰūtāni
jagmur
bʰārata
saṃyuge
vismayaṃ
sarva-bʰūtāni
jagmur
bʰārata
saṃyuge
/59/
Verse: 60
Halfverse: a
na
tayor
vivaraṃ
kaś
cid
raṇe
paśyati
bʰārata
na
tayor
vivaraṃ
kaścid
raṇe
paśyati
bʰārata
/
Halfverse: c
dʰarme
stʰitasya
hi
yatʰā
na
kaś
cid
vr̥jinaṃ
kva
cit
dʰarme
stʰitasya
hi
yatʰā
na
kaścid
vr̥jinaṃ
kvacit
/60/
60
Verse: 61
Halfverse: a
ubʰau
hi
śarajālena
tāv
adr̥śyau
babʰūvatuḥ
ubʰau
hi
śara-jālena
tāv
adr̥śyau
babʰūvatuḥ
/
Halfverse: c
prakāśau
ca
punas
tūrṇaṃ
babʰūvatur
ubʰau
raṇe
prakāśau
ca
punas
tūrṇaṃ
babʰūvatur
ubʰau
raṇe
/61/
Verse: 62
Halfverse: a
tatra
devāḥ
sa
gandʰarvāś
cāraṇāś
ca
saharṣibʰiḥ
tatra
devāḥ
sa
gandʰarvāś
cāraṇāś
ca
saha-r̥ṣibʰiḥ
/
Halfverse: c
anyonyaṃ
pratyabʰāṣanta
tayor
dr̥ṣṭvā
parākramam
anyonyaṃ
pratyabʰāṣanta
tayor
dr̥ṣṭvā
parākramam
/62/
Verse: 63
Halfverse: a
na
śakyau
yudʰi
saṃrabdʰau
jetum
etau
mahāratʰau
na
śakyau
yudʰi
saṃrabdʰau
jetum
etau
mahā-ratʰau
/
Halfverse: c
sa
devāsuragandʰarvair
lokair
api
katʰaṃ
cana
sa
deva
_asura-gandʰarvair
lokair
api
katʰaṃcana
/63/
Verse: 64
Halfverse: a
āścaryabʰūtaṃ
lokeṣu
yuddʰam
etan
mahādbʰutam
āścarya-bʰūtaṃ
lokeṣu
yuddʰam
etan
mahā
_adbʰutam
/
Halfverse: c
naitādr̥śāni
yuddʰāni
bʰaviṣyanti
katʰaṃ
cana
na
_etādr̥śāni
yuddʰāni
bʰaviṣyanti
katʰaṃcana
/64/
Verse: 65
Halfverse: a
nāpi
śakyo
raṇe
jetuṃ
bʰīṣmaḥ
pārtʰena
dʰīmatā
na
_api
śakyo
raṇe
jetuṃ
bʰīṣmaḥ
pārtʰena
dʰīmatā
/
Halfverse: c
sadʰanuś
ca
ratʰastʰaś
ca
pravapan
sāyakān
raṇe
sa-dʰanuś
ca
ratʰastʰaś
ca
pravapan
sāyakān
raṇe
/65/
Verse: 66
Halfverse: a
tatʰaiva
pāṇḍavaṃ
yuddʰe
devair
api
durāsadam
tatʰaiva
pāṇḍavaṃ
yuddʰe
devair
api
durāsadam
/
Halfverse: c
na
vijetuṃ
raṇe
bʰīṣma
utsaheta
dʰanurdʰaram
na
vijetuṃ
raṇe
bʰīṣma
utsaheta
dʰanur-dʰaram
/66/
ՙ
Verse: 67
Halfverse: a
iti
sma
vācaḥ
śrūyante
proccarantyas
tatas
tataḥ
iti
sma
vācaḥ
śrūyante
proccarantyas
tatas
tataḥ
/
Halfverse: c
gāṅgeyārjunayoḥ
saṃkʰye
stavayuktā
viśāṃ
pate
gāṅgeya
_arjunayoḥ
saṃkʰye
stava-yuktā
viśāṃ
pate
/67/
Verse: 68
Halfverse: a
tvadīyās
tu
tato
yodʰāḥ
pāṇḍaveyāś
ca
bʰārata
tvadīyās
tu
tato
yodʰāḥ
pāṇḍaveyāś
ca
bʰārata
/
Halfverse: c
anyonyaṃ
samare
jagʰnus
tayos
tatra
parākrame
anyonyaṃ
samare
jagʰnus
tayos
tatra
parākrame
/68/
Verse: 69
Halfverse: a
śitadʰārais
tatʰā
kʰaḍgair
vimalaiś
ca
paraśvadʰaiḥ
śita-dʰārais
tatʰā
kʰaḍgair
vimalaiś
ca
paraśvadʰaiḥ
/
Halfverse: c
śarair
anyaiś
ca
bahubʰiḥ
śastrair
nānāvidʰair
yudʰi
śarair
anyaiś
ca
bahubʰiḥ
śastrair
nānā-vidʰair
yudʰi
/
Halfverse: e
ubʰayoḥ
senayor
vīrā
nyakr̥ntanta
parasparam
ubʰayoḥ
senayor
vīrā
nyakr̥ntanta
parasparam
/69/
Verse: 70
Halfverse: a
vartamāne
tatʰā
gʰore
tasmin
yuddʰe
sudāruṇe
vartamāne
tatʰā
gʰore
tasmin
yuddʰe
sudāruṇe
/
Halfverse: c
droṇa
pāñcālyayo
rājan
mahān
āsīt
samāgamaḥ
droṇa
pāñcālyayo
rājan
mahān
āsīt
samāgamaḥ
/70/
(E)70ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.