TITUS
Mahabharata
Part No. 907
Chapter: 47
Adhyāya
47
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
krauñcaṃ
tato
mahāvyūham
abʰedyaṃ
tanayas
tava
krauñcaṃ
tato
mahā-vyūham
abʰedyaṃ
tanayas
tava
/
Halfverse: c
vyūḍʰaṃ
dr̥ṣṭvā
mahāgʰoraṃ
pārtʰenāmita
tejasā
vyūḍʰaṃ
dr̥ṣṭvā
mahā-gʰoraṃ
pārtʰena
_amita
tejasā
/1/
Verse: 2
Halfverse: a
ācāryam
upasaṃgamya
kr̥paṃ
śalyaṃ
ca
māriṣa
ācāryam
upasaṃgamya
kr̥paṃ
śalyaṃ
ca
māriṣa
/
Halfverse: c
saumadattiṃ
vikarṇaṃ
ca
aśvattʰāmānam
eva
ca
saumadattiṃ
vikarṇaṃ
ca
aśvattʰāmānam
eva
ca
/2/
ՙ
Verse: 3
Halfverse: a
duḥśāsanādīn
bʰrātr̥̄ṃś
ca
sa
sarvān
eva
bʰārata
duḥśāsana
_ādīn
bʰrātr̥̄ṃś
ca
sa
sarvān
eva
bʰārata
/
Halfverse: c
anyāṃś
ca
subahūñ
śūrān
yuddʰāya
samupāgatān
anyāṃś
ca
subahūn
śūrān
yuddʰāya
samupāgatān
/3/
Verse: 4
Halfverse: a
prāhedaṃ
vacanaṃ
kāle
harṣayaṃs
tanayas
tava
prāha
_idaṃ
vacanaṃ
kāle
harṣayaṃs
tanayas
tava
/
Halfverse: c
nānāśastrapraharaṇāḥ
sarve
śastrāstravedinaḥ
nānā-śastra-praharaṇāḥ
sarve
śastra
_astra-vedinaḥ
/4/
Verse: 5
Halfverse: a
ekaikaśaḥ
samartʰāhi
yūyaṃ
sarve
mahāratʰāḥ
eka
_ekaśaḥ
samartʰā-hi
yūyaṃ
sarve
mahā-ratʰāḥ
/
Halfverse: c
pāṇḍuputrān
raṇe
hantuṃ
sa
sainyān
kim
u
saṃhatāḥ
pāṇḍu-putrān
raṇe
hantuṃ
sa
sainyān
kim
u
saṃhatāḥ
/5/
Verse: 6
Halfverse: a
aparyāptaṃ
tad
asmākaṃ
balaṃ
bʰīṣmābʰirakṣitam
aparyāptaṃ
tad
asmākaṃ
balaṃ
bʰīṣma
_abʰirakṣitam
/
Halfverse: c
paryāptaṃ
tv
idam
eteṣāṃ
balaṃ
pārtʰiva
sattamāḥ
paryāptaṃ
tv
idam
eteṣāṃ
balaṃ
pārtʰiva
sattamāḥ
/6/
Verse: 7
Halfverse: a
saṃstʰānāḥ
śūrasenāś
ca
veṇikāḥ
kukurās
tatʰā
saṃstʰānāḥ
śūrasenāś
ca
veṇikāḥ
kukurās
tatʰā
/
Halfverse: c
ārevakās
trigartāś
ca
madrakā
yavanās
tatʰā
ārevakās
trigartāś
ca
madrakā
yavanās
tatʰā
/7/
Verse: 8
Halfverse: a
śatruṃjayena
sahitās
tatʰā
duḥśāsanena
ca
śatruṃjayena
sahitās
tatʰā
duḥśāsanena
ca
/
Halfverse: c
vikarṇena
ca
vīreṇa
tatʰā
nandopanandakaiḥ
vikarṇena
ca
vīreṇa
tatʰā
nanda
_upanandakaiḥ
/8/
Verse: 9
Halfverse: a
citrasenena
sahitāḥ
sahitāḥ
pāṇibʰadrakaiḥ
citrasenena
sahitāḥ
sahitāḥ
pāṇi-bʰadrakaiḥ
/
Halfverse: c
bʰīṣmam
evābʰirakṣantu
saha
sainyapuraskr̥tāḥ
bʰīṣmam
eva
_abʰirakṣantu
saha
sainya-puraskr̥tāḥ
/9/
Verse: 10
Halfverse: a
tato
droṇaś
ca
bʰīṣmaś
ca
tava
putraś
ca
māriṣa
tato
droṇaś
ca
bʰīṣmaś
ca
tava
putraś
ca
māriṣa
/
Halfverse: c
avyūhanta
mahāvyūhaṃ
pāṇḍūnāṃ
pratibādʰane
avyūhanta
mahā-vyūhaṃ
pāṇḍūnāṃ
pratibādʰane
/10/
10
Verse: 11
Halfverse: a
bʰīṣmaḥ
sainyena
mahatā
samantāt
parivāritaḥ
bʰīṣmaḥ
sainyena
mahatā
samantāt
parivāritaḥ
/
Halfverse: c
yayau
prakarṣan
mahatīṃ
vāhinīṃ
surarāḍ
iva
yayau
prakarṣan
mahatīṃ
vāhinīṃ
sura-rāḍ
iva
/11/
Verse: 12
Halfverse: a
tam
anvayān
maheṣvāso
bʰāradvājaḥ
pratāpavān
tam
anvayān
mahā
_iṣvāso
bʰāradvājaḥ
pratāpavān
/
Halfverse: c
kuntalaiś
ca
daśārṇaiś
ca
māgadʰaiś
ca
viśāṃ
pate
kuntalaiś
ca
daśārṇaiś
ca
māgadʰaiś
ca
viśāṃ
pate
/12/
Verse: 13
Halfverse: a
vidarbʰair
mekalaiś
caiva
karṇaprāvaraṇair
api
vidarbʰair
mekalaiś
caiva
karṇa-prāvaraṇair
api
/
Halfverse: c
sahitāḥ
sarvasainyena
bʰīṣmam
āhavaśobʰinam
sahitāḥ
sarva-sainyena
bʰīṣmam
āhava-śobʰinam
/13/
Verse: 14
Halfverse: a
gāndʰārāḥ
sindʰusauvīrāḥ
śibayo
'tʰa
vasātayaḥ
gāndʰārāḥ
sindʰu-sauvīrāḥ
śibayo
_atʰa
vasātayaḥ
/
Halfverse: c
śakuniś
ca
svasainyena
bʰāradvājam
apālayat
śakuniś
ca
sva-sainyena
bʰāradvājam
apālayat
/14/
Verse: 15
Halfverse: a
tato
duryodʰano
rājā
sahitaḥ
sarvasodaraiḥ
tato
duryodʰano
rājā
sahitaḥ
sarva-sodaraiḥ
/
Halfverse: c
aśvātakair
vikarṇaiś
ca
tatʰā
śarmila
kosalaiḥ
{!}
aśvātakair
vikarṇaiś
ca
tatʰā
śarmila
kosalaiḥ
/15/
{!}
Verse: 16
Halfverse: a
daradaiś
cūcupaiś
caiva
tatʰā
kṣudraka
mālavaiḥ
daradaiś
cūcupaiś
caiva
tatʰā
kṣudraka
mālavaiḥ
/
Halfverse: c
abʰyarakṣata
saṃhr̥ṣṭaḥ
saubaleyasya
vāhinīm
abʰyarakṣata
saṃhr̥ṣṭaḥ
saubaleyasya
vāhinīm
/16/
Verse: 17
Halfverse: a
bʰūriśravāḥ
śalaḥ
śalyo
bʰaga
dattaś
ca
māriṣa
bʰūri-śravāḥ
śalaḥ
śalyo
bʰaga
dattaś
ca
māriṣa
/
Halfverse: c
vindānuvindāv
āvantyau
vāmaṃ
pārśvam
apālayan
vinda
_anuvindāv
āvantyau
vāmaṃ
pārśvam
apālayan
/17/
Verse: 18
Halfverse: a
saumadattiḥ
suśarmā
ca
kāmbojaś
ca
sudakṣiṇaḥ
saumadattiḥ
suśarmā
ca
kāmbojaś
ca
sudakṣiṇaḥ
/
Halfverse: c
śatāyuś
ca
śrutāyuś
ca
dakṣiṇaṃ
pārśvam
āstʰitāḥ
śata
_āyuś
ca
śruta
_āyuś
ca
dakṣiṇaṃ
pārśvam
āstʰitāḥ
/18/
Verse: 19
Halfverse: a
aśvattʰāmā
kr̥paś
caiva
kr̥tavarmā
ca
sātvataḥ
aśvattʰāmā
kr̥paś
caiva
kr̥ta-varmā
ca
sātvataḥ
/
Halfverse: c
mahatyā
senayā
sārdʰaṃ
senā
pr̥ṣṭʰe
vyavastʰitāḥ
mahatyā
senayā
sārdʰaṃ
senā
pr̥ṣṭʰe
vyavastʰitāḥ
/19/
Verse: 20
Halfverse: a
pr̥ṣṭʰagopās
tu
tasyāsan
nānādeśyā
janeśvarāḥ
pr̥ṣṭʰa-gopās
tu
tasya
_āsan
nānā-deśyā
jana
_īśvarāḥ
/
Halfverse: c
ketumān
vasu
dānaś
ca
putraḥ
kāśyasya
cābʰibʰūḥ
ketumān
vasu
dānaś
ca
putraḥ
kāśyasya
ca
_abʰibʰūḥ
/20/
20
Verse: 21
Halfverse: a
tatas
te
tāvakāḥ
sarve
hr̥ṣṭā
yuddʰāya
bʰārata
tatas
te
tāvakāḥ
sarve
hr̥ṣṭā
yuddʰāya
bʰārata
/
Halfverse: c
dadʰmuḥ
śaṅkʰān
mudā
yuktāḥ
siṃhanādāṃś
ca
nādayan
dadʰmuḥ
śaṅkʰān
mudā
yuktāḥ
siṃha-nādāṃś
ca
nādayan
/21/
Verse: 22
Halfverse: a
teṣāṃ
śrutvā
tu
hr̥ṣṭānāṃ
kuruvr̥ddʰaḥ
pitāmahaḥ
teṣāṃ
śrutvā
tu
hr̥ṣṭānāṃ
kuru-vr̥ddʰaḥ
pitāmahaḥ
/
Halfverse: c
siṃhanādaṃ
vinadyoccaiḥ
śaṅkʰaṃ
dadʰmau
pratāpavān
siṃha-nādaṃ
vinadya
_uccaiḥ
śaṅkʰaṃ
dadʰmau
pratāpavān
/22/
Verse: 23
Halfverse: a
tataḥ
śaṅkʰāś
ca
bʰeryaś
ca
peśyaś
ca
vividʰāḥ
paraiḥ
tataḥ
śaṅkʰāś
ca
bʰeryaś
ca
peśyaś
ca
vividʰāḥ
paraiḥ
/
Halfverse: c
ānakāś
cābʰyahanyanta
sa
śabdas
tumulo
'bʰavat
ānakāś
ca
_abʰyahanyanta
sa
śabdas
tumulo
_abʰavat
/23/
Verse: 24
Halfverse: a
tataḥ
śvetair
hayair
yukte
mahati
syandane
stʰitau
tataḥ
śvetair
hayair
yukte
mahati
syandane
stʰitau
/
Halfverse: c
pradadʰmatuḥ
śaṅkʰavarau
hemaratnapariṣkr̥tau
pradadʰmatuḥ
śaṅkʰa-varau
hema-ratna-pariṣkr̥tau
/24/
Verse: 25
Halfverse: a
pāñcajanyaṃ
hr̥ṣīkeśo
devadattaṃ
dʰanaṃjayaḥ
pāñcajanyaṃ
hr̥ṣīkeśo
deva-dattaṃ
dʰanaṃjayaḥ
/
Halfverse: c
pauṇḍraṃ
dadʰmau
mahāśaṅkʰaṃ
bʰīmakarmā
vr̥kodaraḥ
pauṇḍraṃ
dadʰmau
mahā-śaṅkʰaṃ
bʰīma-karmā
vr̥kodaraḥ
/25/
Verse: 26
Halfverse: a
anantavijayaṃ
rājā
kuntīputro
yudʰiṣṭʰiraḥ
ananta-vijayaṃ
rājā
kuntī-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
nakulaḥ
sahadevaś
ca
sugʰoṣamaṇipuṣpakau
nakulaḥ
sahadevaś
ca
sugʰoṣa-maṇi-puṣpakau
/26/
Verse: 27
Halfverse: a
kāśirājaś
ca
śaibyaś
ca
śikʰaṇḍī
ca
mahāratʰaḥ
kāśi-rājaś
ca
śaibyaś
ca
śikʰaṇḍī
ca
mahā-ratʰaḥ
/
Halfverse: c
dʰr̥ṣṭadyumno
virāṭaś
ca
sātyakiś
ca
mahāyaśāḥ
dʰr̥ṣṭadyumno
virāṭaś
ca
sātyakiś
ca
mahā-yaśāḥ
/27/
Verse: 28
Halfverse: a
pāñcālyaś
ca
maheṣvāso
draupadyāḥ
pañca
cātmajāḥ
pāñcālyaś
ca
mahā
_iṣvāso
draupadyāḥ
pañca
ca
_ātmajāḥ
/28/
Halfverse: c
sarve
dadʰmur
mahāśaṅkʰān
siṃhanādāṃś
ca
nedire
sarve
dadʰmur
mahā-śaṅkʰān
siṃha-nādāṃś
ca
nedire
/28/
Verse: 29
Halfverse: a
sa
gʰoṣaḥ
sumahāṃs
tatra
vīrais
taiḥ
samudīritaḥ
sa
gʰoṣaḥ
sumahāṃs
tatra
vīrais
taiḥ
samudīritaḥ
/
Halfverse: c
nabʰaś
ca
pr̥tʰivīṃ
caiva
tumulo
vyanunādayat
nabʰaś
ca
pr̥tʰivīṃ
caiva
tumulo
vyanunādayat
/29/
Verse: 30
Halfverse: a
evam
ete
mahārāja
prahr̥ṣṭāḥ
kurupāṇḍavāḥ
evam
ete
mahā-rāja
prahr̥ṣṭāḥ
kuru-pāṇḍavāḥ
/
Halfverse: c
punar
yuddʰāya
saṃjagmus
tāpayānāḥ
parasparam
punar
yuddʰāya
saṃjagmus
tāpayānāḥ
parasparam
/30/
(E)30
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.