TITUS
Mahabharata
Part No. 907
Previous part

Chapter: 47 
Adhyāya 47


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
krauñcaṃ tato mahāvyūham   abʰedyaṃ tanayas tava
   
krauñcaṃ tato mahā-vyūham   abʰedyaṃ tanayas tava /
Halfverse: c    
vyūḍʰaṃ dr̥ṣṭvā mahāgʰoraṃ   pārtʰenāmita tejasā
   
vyūḍʰaṃ dr̥ṣṭvā mahā-gʰoraṃ   pārtʰena_amita tejasā /1/

Verse: 2 
Halfverse: a    
ācāryam upasaṃgamya   kr̥paṃ śalyaṃ ca māriṣa
   
ācāryam upasaṃgamya   kr̥paṃ śalyaṃ ca māriṣa /
Halfverse: c    
saumadattiṃ vikarṇaṃ ca   aśvattʰāmānam eva ca
   
saumadattiṃ vikarṇaṃ ca aśvattʰāmānam eva ca /2/ ՙ

Verse: 3 
Halfverse: a    
duḥśāsanādīn bʰrātr̥̄ṃś ca   sa sarvān eva bʰārata
   
duḥśāsana_ādīn bʰrātr̥̄ṃś ca   sa sarvān eva bʰārata /
Halfverse: c    
anyāṃś ca subahūñ śūrān   yuddʰāya samupāgatān
   
anyāṃś ca subahūn śūrān   yuddʰāya samupāgatān /3/

Verse: 4 
Halfverse: a    
prāhedaṃ vacanaṃ kāle   harṣayaṃs tanayas tava
   
prāha_idaṃ vacanaṃ kāle   harṣayaṃs tanayas tava /
Halfverse: c    
nānāśastrapraharaṇāḥ   sarve śastrāstravedinaḥ
   
nānā-śastra-praharaṇāḥ   sarve śastra_astra-vedinaḥ /4/

Verse: 5 
Halfverse: a    
ekaikaśaḥ samartʰāhi   yūyaṃ sarve mahāratʰāḥ
   
eka_ekaśaḥ samartʰā-hi   yūyaṃ sarve mahā-ratʰāḥ /
Halfverse: c    
pāṇḍuputrān raṇe hantuṃ   sa sainyān kim u saṃhatāḥ
   
pāṇḍu-putrān raṇe hantuṃ   sa sainyān kim u saṃhatāḥ /5/

Verse: 6 
Halfverse: a    
aparyāptaṃ tad asmākaṃ   balaṃ bʰīṣmābʰirakṣitam
   
aparyāptaṃ tad asmākaṃ   balaṃ bʰīṣma_abʰirakṣitam /
Halfverse: c    
paryāptaṃ tv idam eteṣāṃ   balaṃ pārtʰiva sattamāḥ
   
paryāptaṃ tv idam eteṣāṃ   balaṃ pārtʰiva sattamāḥ /6/

Verse: 7 
Halfverse: a    
saṃstʰānāḥ śūrasenāś ca   veṇikāḥ kukurās tatʰā
   
saṃstʰānāḥ śūrasenāś ca   veṇikāḥ kukurās tatʰā /
Halfverse: c    
ārevakās trigartāś ca   madrakā yavanās tatʰā
   
ārevakās trigartāś ca   madrakā yavanās tatʰā /7/

Verse: 8 
Halfverse: a    
śatruṃjayena sahitās   tatʰā duḥśāsanena ca
   
śatruṃjayena sahitās   tatʰā duḥśāsanena ca /
Halfverse: c    
vikarṇena ca vīreṇa   tatʰā nandopanandakaiḥ
   
vikarṇena ca vīreṇa   tatʰā nanda_upanandakaiḥ /8/

Verse: 9 
Halfverse: a    
citrasenena sahitāḥ   sahitāḥ pāṇibʰadrakaiḥ
   
citrasenena sahitāḥ   sahitāḥ pāṇi-bʰadrakaiḥ /
Halfverse: c    
bʰīṣmam evābʰirakṣantu   saha sainyapuraskr̥tāḥ
   
bʰīṣmam eva_abʰirakṣantu   saha sainya-puraskr̥tāḥ /9/

Verse: 10 
Halfverse: a    
tato droṇaś ca bʰīṣmaś ca   tava putraś ca māriṣa
   
tato droṇaś ca bʰīṣmaś ca   tava putraś ca māriṣa /
Halfverse: c    
avyūhanta mahāvyūhaṃ   pāṇḍūnāṃ pratibādʰane
   
avyūhanta mahā-vyūhaṃ   pāṇḍūnāṃ pratibādʰane /10/ 10

Verse: 11 
Halfverse: a    
bʰīṣmaḥ sainyena mahatā   samantāt parivāritaḥ
   
bʰīṣmaḥ sainyena mahatā   samantāt parivāritaḥ /
Halfverse: c    
yayau prakarṣan mahatīṃ   vāhinīṃ surarāḍ iva
   
yayau prakarṣan mahatīṃ   vāhinīṃ sura-rāḍ iva /11/

Verse: 12 
Halfverse: a    
tam anvayān maheṣvāso   bʰāradvājaḥ pratāpavān
   
tam anvayān mahā_iṣvāso   bʰāradvājaḥ pratāpavān /
Halfverse: c    
kuntalaiś ca daśārṇaiś ca   māgadʰaiś ca viśāṃ pate
   
kuntalaiś ca daśārṇaiś ca   māgadʰaiś ca viśāṃ pate /12/

Verse: 13 
Halfverse: a    
vidarbʰair mekalaiś caiva   karṇaprāvaraṇair api
   
vidarbʰair mekalaiś caiva   karṇa-prāvaraṇair api /
Halfverse: c    
sahitāḥ sarvasainyena   bʰīṣmam āhavaśobʰinam
   
sahitāḥ sarva-sainyena   bʰīṣmam āhava-śobʰinam /13/

Verse: 14 
Halfverse: a    
gāndʰārāḥ sindʰusauvīrāḥ   śibayo 'tʰa vasātayaḥ
   
gāndʰārāḥ sindʰu-sauvīrāḥ   śibayo_atʰa vasātayaḥ /
Halfverse: c    
śakuniś ca svasainyena   bʰāradvājam apālayat
   
śakuniś ca sva-sainyena   bʰāradvājam apālayat /14/

Verse: 15 
Halfverse: a    
tato duryodʰano rājā   sahitaḥ sarvasodaraiḥ
   
tato duryodʰano rājā   sahitaḥ sarva-sodaraiḥ /
Halfverse: c    
aśvātakair vikarṇaiś ca   tatʰā śarmila kosalaiḥ {!}
   
aśvātakair vikarṇaiś ca   tatʰā śarmila kosalaiḥ /15/ {!}

Verse: 16 
Halfverse: a    
daradaiś cūcupaiś caiva   tatʰā kṣudraka mālavaiḥ
   
daradaiś cūcupaiś caiva   tatʰā kṣudraka mālavaiḥ /
Halfverse: c    
abʰyarakṣata saṃhr̥ṣṭaḥ   saubaleyasya vāhinīm
   
abʰyarakṣata saṃhr̥ṣṭaḥ   saubaleyasya vāhinīm /16/

Verse: 17 
Halfverse: a    
bʰūriśravāḥ śalaḥ śalyo   bʰaga dattaś ca māriṣa
   
bʰūri-śravāḥ śalaḥ śalyo   bʰaga dattaś ca māriṣa /
Halfverse: c    
vindānuvindāv āvantyau   vāmaṃ pārśvam apālayan
   
vinda_anuvindāv āvantyau   vāmaṃ pārśvam apālayan /17/

Verse: 18 
Halfverse: a    
saumadattiḥ suśarmā ca   kāmbojaś ca sudakṣiṇaḥ
   
saumadattiḥ suśarmā ca   kāmbojaś ca sudakṣiṇaḥ /
Halfverse: c    
śatāyuś ca śrutāyuś ca   dakṣiṇaṃ pārśvam āstʰitāḥ
   
śata_āyuś ca śruta_āyuś ca   dakṣiṇaṃ pārśvam āstʰitāḥ /18/

Verse: 19 
Halfverse: a    
aśvattʰāmā kr̥paś caiva   kr̥tavarmā ca sātvataḥ
   
aśvattʰāmā kr̥paś caiva   kr̥ta-varmā ca sātvataḥ /
Halfverse: c    
mahatyā senayā sārdʰaṃ   senā pr̥ṣṭʰe vyavastʰitāḥ
   
mahatyā senayā sārdʰaṃ   senā pr̥ṣṭʰe vyavastʰitāḥ /19/

Verse: 20 
Halfverse: a    
pr̥ṣṭʰagopās tu tasyāsan   nānādeśyā janeśvarāḥ
   
pr̥ṣṭʰa-gopās tu tasya_āsan   nānā-deśyā jana_īśvarāḥ /
Halfverse: c    
ketumān vasu dānaś ca   putraḥ kāśyasya cābʰibʰūḥ
   
ketumān vasu dānaś ca   putraḥ kāśyasya ca_abʰibʰūḥ /20/ 20

Verse: 21 
Halfverse: a    
tatas te tāvakāḥ sarve   hr̥ṣṭā yuddʰāya bʰārata
   
tatas te tāvakāḥ sarve   hr̥ṣṭā yuddʰāya bʰārata /
Halfverse: c    
dadʰmuḥ śaṅkʰān mudā yuktāḥ   siṃhanādāṃś ca nādayan
   
dadʰmuḥ śaṅkʰān mudā yuktāḥ   siṃha-nādāṃś ca nādayan /21/

Verse: 22 
Halfverse: a    
teṣāṃ śrutvā tu hr̥ṣṭānāṃ   kuruvr̥ddʰaḥ pitāmahaḥ
   
teṣāṃ śrutvā tu hr̥ṣṭānāṃ   kuru-vr̥ddʰaḥ pitāmahaḥ /
Halfverse: c    
siṃhanādaṃ vinadyoccaiḥ   śaṅkʰaṃ dadʰmau pratāpavān
   
siṃha-nādaṃ vinadya_uccaiḥ   śaṅkʰaṃ dadʰmau pratāpavān /22/

Verse: 23 
Halfverse: a    
tataḥ śaṅkʰāś ca bʰeryaś ca   peśyaś ca vividʰāḥ paraiḥ
   
tataḥ śaṅkʰāś ca bʰeryaś ca   peśyaś ca vividʰāḥ paraiḥ /
Halfverse: c    
ānakāś cābʰyahanyanta   sa śabdas tumulo 'bʰavat
   
ānakāś ca_abʰyahanyanta   sa śabdas tumulo_abʰavat /23/

Verse: 24 
Halfverse: a    
tataḥ śvetair hayair yukte   mahati syandane stʰitau
   
tataḥ śvetair hayair yukte   mahati syandane stʰitau /
Halfverse: c    
pradadʰmatuḥ śaṅkʰavarau   hemaratnapariṣkr̥tau
   
pradadʰmatuḥ śaṅkʰa-varau   hema-ratna-pariṣkr̥tau /24/

Verse: 25 
Halfverse: a    
pāñcajanyaṃ hr̥ṣīkeśo   devadattaṃ dʰanaṃjayaḥ
   
pāñcajanyaṃ hr̥ṣīkeśo   deva-dattaṃ dʰanaṃjayaḥ /
Halfverse: c    
pauṇḍraṃ dadʰmau mahāśaṅkʰaṃ   bʰīmakarmā vr̥kodaraḥ
   
pauṇḍraṃ dadʰmau mahā-śaṅkʰaṃ   bʰīma-karmā vr̥kodaraḥ /25/

Verse: 26 
Halfverse: a    
anantavijayaṃ rājā   kuntīputro yudʰiṣṭʰiraḥ
   
ananta-vijayaṃ rājā   kuntī-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
nakulaḥ sahadevaś ca   sugʰoṣamaṇipuṣpakau
   
nakulaḥ sahadevaś ca   sugʰoṣa-maṇi-puṣpakau /26/

Verse: 27 
Halfverse: a    
kāśirājaś ca śaibyaś ca   śikʰaṇḍī ca mahāratʰaḥ
   
kāśi-rājaś ca śaibyaś ca   śikʰaṇḍī ca mahā-ratʰaḥ /
Halfverse: c    
dʰr̥ṣṭadyumno virāṭaś ca   sātyakiś ca mahāyaśāḥ
   
dʰr̥ṣṭadyumno virāṭaś ca   sātyakiś ca mahā-yaśāḥ /27/

Verse: 28 
Halfverse: a    
pāñcālyaś ca maheṣvāso   draupadyāḥ pañca cātmajāḥ
   
pāñcālyaś ca mahā_iṣvāso   draupadyāḥ pañca ca_ātmajāḥ /28/
Halfverse: c    
sarve dadʰmur mahāśaṅkʰān   siṃhanādāṃś ca nedire
   
sarve dadʰmur mahā-śaṅkʰān   siṃha-nādāṃś ca nedire /28/

Verse: 29 
Halfverse: a    
sa gʰoṣaḥ sumahāṃs tatra   vīrais taiḥ samudīritaḥ
   
sa gʰoṣaḥ sumahāṃs tatra   vīrais taiḥ samudīritaḥ /
Halfverse: c    
nabʰaś ca pr̥tʰivīṃ caiva   tumulo vyanunādayat
   
nabʰaś ca pr̥tʰivīṃ caiva   tumulo vyanunādayat /29/

Verse: 30 
Halfverse: a    
evam ete mahārāja   prahr̥ṣṭāḥ kurupāṇḍavāḥ
   
evam ete mahā-rāja   prahr̥ṣṭāḥ kuru-pāṇḍavāḥ /
Halfverse: c    
punar yuddʰāya saṃjagmus   tāpayānāḥ parasparam
   
punar yuddʰāya saṃjagmus   tāpayānāḥ parasparam /30/ (E)30



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.