TITUS
Mahabharata
Part No. 906
Chapter: 46
Adhyāya
46
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
kr̥te
'vahāre
sainyānāṃ
pratʰame
bʰaratarṣabʰa
kr̥te
_avahāre
sainyānāṃ
pratʰame
bʰarata-r̥ṣabʰa
/
Halfverse: c
bʰīṣme
ca
yudʰi
saṃrabdʰe
hr̥ṣṭe
duryodʰane
tatʰā
bʰīṣme
ca
yudʰi
saṃrabdʰe
hr̥ṣṭe
duryodʰane
tatʰā
/1/
Verse: 2
Halfverse: a
dʰarmarājas
tatas
tūrṇam
abʰigamya
janārdanam
dʰarma-rājas
tatas
tūrṇam
abʰigamya
janārdanam
/
Halfverse: c
bʰrātr̥bʰiḥ
sahitaḥ
sarvaiḥ
sarvaiś
caiva
janeśvaraiḥ
bʰrātr̥bʰiḥ
sahitaḥ
sarvaiḥ
sarvaiś
caiva
jana
_īśvaraiḥ
/2/
Verse: 3
Halfverse: a
śucā
paramayā
yuktaś
cintayānaḥ
parājayam
śucā
paramayā
yuktaś
cintayānaḥ
parājayam
/
Halfverse: c
vārṣṇeyam
abravīd
rājan
dr̥ṣṭvā
bʰīṣmasya
vikramam
vārṣṇeyam
abravīd
rājan
dr̥ṣṭvā
bʰīṣmasya
vikramam
/3/
Verse: 4
Halfverse: a
kr̥ṣṇa
paśya
maheṣvāsaṃ
bʰīṣmaṃ
bʰīmaparākramam
kr̥ṣṇa
paśya
mahā
_iṣvāsaṃ
bʰīṣmaṃ
bʰīma-parākramam
/
Halfverse: c
śarair
dahantaṃ
sainyaṃ
me
grīṣme
kakṣam
ivānalam
śarair
dahantaṃ
sainyaṃ
me
grīṣme
kakṣam
iva
_analam
/4/
Verse: 5
Halfverse: a
katʰam
enaṃ
mahātmānāṃ
śakṣyāmaḥ
prativīkṣitum
katʰam
enaṃ
mahātmānāṃ
śakṣyāmaḥ
prativīkṣitum
/
Halfverse: c
lelihyamānaṃ
sainyaṃ
me
haviṣmantam
ivānalam
lelihyamānaṃ
sainyaṃ
me
haviṣmantam
iva
_analam
/5/
Verse: 6
Halfverse: a
etaṃ
hi
puruṣavyāgʰraṃ
dʰanuṣmantaṃ
mahābalam
etaṃ
hi
puruṣa-vyāgʰraṃ
dʰanuṣmantaṃ
mahā-balam
/
Halfverse: c
dr̥ṣṭvā
vipradrutaṃ
sainyaṃ
madīyaṃ
mārgaṇāhatam
dr̥ṣṭvā
vipradrutaṃ
sainyaṃ
madīyaṃ
mārgaṇa
_āhatam
/6/
Verse: 7
Halfverse: a
śakyo
jetuṃ
yamaḥ
kruddʰo
vajrapāṇiś
ca
saṃyuge
śakyo
jetuṃ
yamaḥ
kruddʰo
vajra-pāṇiś
ca
saṃyuge
/
Halfverse: c
varuṇaḥ
pāśabʰr̥c
cāpi
kubero
vā
gadādʰaraḥ
varuṇaḥ
pāśabʰr̥c
ca
_api
kubero
vā
gadā-dʰaraḥ
/7/
Verse: 8
Halfverse: a
na
tu
bʰīṣmo
mahātejāḥ
śakyo
jetuṃ
mahābalaḥ
na
tu
bʰīṣmo
mahā-tejāḥ
śakyo
jetuṃ
mahā-balaḥ
/
Halfverse: c
so
'ham
evaṃgate
magno
bʰīṣmāgādʰa
jale
'lpavaḥ
so
_aham
evaṃ-gate
magno
bʰīṣma
_agādʰa
jale
_alpavaḥ
/8/
<bʰīṣma
?>
Verse: 9
Halfverse: a
ātmano
buddʰidaurbalyād
bʰīṣmam
āsādya
keśava
ātmano
buddʰi-daurbalyād
bʰīṣmam
āsādya
keśava
/
Halfverse: c
vanaṃ
yāsyāmi
govinda
śreyo
me
tatra
jīvitum
vanaṃ
yāsyāmi
govinda
śreyo
me
tatra
jīvitum
/9/
Verse: 10
Halfverse: a
na
tv
imān
pr̥tʰivīpālān
dātuṃ
bʰīṣmāya
mr̥tyave
na
tv
imān
pr̥tʰivī-pālān
dātuṃ
bʰīṣmāya
mr̥tyave
/
Halfverse: c
kṣapayiṣyati
senāṃ
me
kr̥ṣṇa
bʰīṣmo
mahāstravit
kṣapayiṣyati
senāṃ
me
kr̥ṣṇa
bʰīṣmo
mahā
_astravit
/10/
10
Verse: 11
Halfverse: a
yatʰānalaṃ
prajvalitaṃ
pataṃgāḥ
samabʰidrutāḥ
yatʰā
_analaṃ
prajvalitaṃ
pataṃgāḥ
samabʰidrutāḥ
/
Halfverse: c
vināśāyaiva
gaccʰanti
tatʰā
me
sainiko
janaḥ
vināśāya
_eva
gaccʰanti
tatʰā
me
sainiko
janaḥ
/11/
Verse: 12
Halfverse: a
kṣayaṃ
nīto
'smi
vārṣṇeya
rājyahetoḥ
parākramī
kṣayaṃ
nīto
_asmi
vārṣṇeya
rājya-hetoḥ
parākramī
/
Halfverse: c
bʰrātaraś
caiva
me
vīrāḥ
karśitāḥ
śarapīḍitāḥ
bʰrātaraś
caiva
me
vīrāḥ
karśitāḥ
śara-pīḍitāḥ
/12/
Verse: 13
Halfverse: a
mr̥t
kr̥te
bʰrātr̥sauhārdād
rājyād
bʰraṣṭās
tatʰā
sukʰāt
mr̥t
kr̥te
bʰrātr̥-sauhārdād
rājyād
bʰraṣṭās
tatʰā
sukʰāt
/
Halfverse: c
jīvitaṃ
bahu
manye
'haṃ
jīvitaṃ
hy
adya
durlabʰam
jīvitaṃ
bahu
manye
_ahaṃ
jīvitaṃ
hy
adya
durlabʰam
/13/
Verse: 14
Halfverse: a
jīvitasya
hi
śeṣeṇa
tapas
tapsyāmi
duścaram
jīvitasya
hi
śeṣeṇa
tapas
tapsyāmi
duścaram
/
Halfverse: c
na
gʰātayiṣyāmi
raṇe
mitrāṇīmāni
keśava
na
gʰātayiṣyāmi
raṇe
mitrāṇi
_imāni
keśava
/14/
Verse: 15
Halfverse: a
ratʰān
me
bahusāhasrān
divyair
astrair
mahābalaḥ
ratʰān
me
bahu-sāhasrān
divyair
astrair
mahā-balaḥ
/
Halfverse: c
gʰātayaty
aniśaṃ
bʰīṣmaḥ
pravarāṇāṃ
prahāriṇām
gʰātayaty
aniśaṃ
bʰīṣmaḥ
pravarāṇāṃ
prahāriṇām
/15/
Verse: 16
Halfverse: a
kiṃ
nu
kr̥tvā
kr̥taṃ
me
syād
brūhi
mādʰava
māciram
kiṃ
nu
kr̥tvā
kr̥taṃ
me
syād
brūhi
mādʰava
māciram
/
Halfverse: c
madʰyastʰam
iva
paśyāmi
samare
savyasācinam
madʰyastʰam
iva
paśyāmi
samare
savya-sācinam
/16/
Verse: 17
Halfverse: a
eko
bʰīmaḥ
paraṃ
śaktyā
yudʰyaty
eṣa
mahābʰujaḥ
eko
bʰīmaḥ
paraṃ
śaktyā
yudʰyaty
eṣa
mahā-bʰujaḥ
/
Halfverse: c
kevalaṃ
bāhuvīryeṇa
kṣatradʰarmam
anusmaran
kevalaṃ
bāhu-vīryeṇa
kṣatra-dʰarmam
anusmaran
/17/
Verse: 18
Halfverse: a
gadayā
vīra
gʰātinyā
yatʰotsāhaṃ
mahāmanāḥ
gadayā
vīra
gʰātinyā
yatʰā
_utsāhaṃ
mahā-manāḥ
/
Halfverse: c
karoty
asukaraṃ
karma
gajāśvaratʰapattiṣu
karoty
asukaraṃ
karma
gaja
_aśva-ratʰa-pattiṣu
/18/
Verse: 19
Halfverse: a
nālam
eṣa
kṣayaṃ
kartuṃ
parasainyasya
māriṣa
na
_alam
eṣa
kṣayaṃ
kartuṃ
para-sainyasya
māriṣa
/
Halfverse: c
ārjavenaiva
yuddʰena
vīra
varṣaśatair
api
ārjavena
_eva
yuddʰena
vīra
varṣa-śatair
api
/19/
Verse: 20
Halfverse: a
eko
'stravit
sakʰā
te
'yaṃ
so
'py
asmān
samupekṣate
eko
_astravit
sakʰā
te
_ayaṃ
so
_apy
asmān
samupekṣate
/
Halfverse: c
nirdahyamānān
bʰīṣmeṇa
droṇena
ca
mahātmanā
nirdahyamānān
bʰīṣmeṇa
droṇena
ca
mahātmanā
/20/
20
Verse: 21
Halfverse: a
divyāny
astrāṇi
bʰīṣmasya
droṇasya
ca
mahātmanaḥ
divyāny
astrāṇi
bʰīṣmasya
droṇasya
ca
mahātmanaḥ
/
Halfverse: c
dʰakṣyanti
kṣatriyān
sarvān
prayuktāni
punaḥ
punaḥ
dʰakṣyanti
kṣatriyān
sarvān
prayuktāni
punaḥ
punaḥ
/21/
Verse: 22
Halfverse: a
kr̥ṣṇa
bʰīṣmaḥ
susaṃrabdʰaḥ
sahitaḥ
sarvapārtʰivaiḥ
kr̥ṣṇa
bʰīṣmaḥ
susaṃrabdʰaḥ
sahitaḥ
sarva-pārtʰivaiḥ
/
Halfverse: c
kṣapayiṣyati
no
nūnaṃ
yādr̥śo
'sya
parākramaḥ
kṣapayiṣyati
no
nūnaṃ
yādr̥śo
_asya
parākramaḥ
/22/
Verse: 23
Halfverse: a
sa
tvaṃ
paśya
maheṣvāsaṃ
yogīṣvara
mahāratʰam
sa
tvaṃ
paśya
mahā
_iṣvāsaṃ
yogi
_īṣvara
mahā-ratʰam
/
Halfverse: c
yo
bʰīṣmaṃ
śamayet
saṃkʰye
dāvāgniṃ
jalado
yatʰā
yo
bʰīṣmaṃ
śamayet
saṃkʰye
dāva
_agniṃ
jalado
yatʰā
/23/
Verse: 24
Halfverse: a
tava
prasādād
govinda
pāṇḍavā
nihatadviṣaḥ
tava
prasādād
govinda
pāṇḍavā
nihata-dviṣaḥ
/
Halfverse: c
svarājyam
anusaṃprāptā
modiṣyanti
sa
bāndʰavāḥ
sva-rājyam
anusaṃprāptā
modiṣyanti
sa
bāndʰavāḥ
/24/
Verse: 25
Halfverse: a
evam
uktvā
tataḥ
pārtʰo
dʰyāyann
āste
mahāmanāḥ
evam
uktvā
tataḥ
pārtʰo
dʰyāyann
āste
mahā-manāḥ
/
Halfverse: c
ciram
antar
manā
bʰūtvā
śokopahatacetanaḥ
ciram
antar
manā
bʰūtvā
śoka
_upahata-cetanaḥ
/25/
Verse: 26
Halfverse: a
śokārtaṃ
pāṇḍavaṃ
jñātvā
duḥkʰena
hatacetasam
śoka
_ārtaṃ
pāṇḍavaṃ
jñātvā
duḥkʰena
hata-cetasam
/
Halfverse: c
abravīt
tatra
govindo
harṣayan
sarvapāṇḍavān
abravīt
tatra
govindo
harṣayan
sarva-pāṇḍavān
/26/
Verse: 27
Halfverse: a
mā
śuco
bʰarataśreṣṭʰa
na
tvaṃ
śocitum
arhasi
mā
śuco
bʰarata-śreṣṭʰa
na
tvaṃ
śocitum
arhasi
/
Halfverse: c
yasya
te
bʰrātaraḥ
śūrāḥ
sarvalokasya
dʰanvinaḥ
yasya
te
bʰrātaraḥ
śūrāḥ
sarva-lokasya
dʰanvinaḥ
/27/
Verse: 28
Halfverse: a
ahaṃ
ca
priyakr̥d
rājan
sātyakiś
ca
mahāratʰaḥ
ahaṃ
ca
priyakr̥d
rājan
sātyakiś
ca
mahā-ratʰaḥ
/
Halfverse: c
virāṭadrupadau
vr̥ddʰau
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
virāṭa-drupadau
vr̥ddʰau
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
/28/
Verse: 29
Halfverse: a
tatʰaiva
sa
balāḥ
sarve
rājāno
rājasattama
tatʰaiva
sa
balāḥ
sarve
rājāno
rāja-sattama
/
Halfverse: c
tvatprasādaṃ
pratīkṣante
tvad
bʰaktāś
ca
viśāṃ
pate
tvat-prasādaṃ
pratīkṣante
tvad
bʰaktāś
ca
viśāṃ
pate
/29/
Verse: 30
Halfverse: a
eṣa
te
pārṣato
nityaṃ
hitakāmaḥ
priye
rataḥ
eṣa
te
pārṣato
nityaṃ
hita-kāmaḥ
priye
rataḥ
/
Halfverse: c
senāpatyam
anuprāpto
dʰr̥ṣṭadyumno
mahābalaḥ
senāpatyam
anuprāpto
dʰr̥ṣṭadyumno
mahā-balaḥ
/
Halfverse: e
śikʰaṇḍī
ca
mahābāho
bʰīṣmasya
nidʰanaṃ
kila
śikʰaṇḍī
ca
mahā-bāho
bʰīṣmasya
nidʰanaṃ
kila
/30/
30
Verse: 31
Halfverse: a
etac
cʰrutvā
tato
rājā
dʰr̥ṣṭadyumnaṃ
mahāratʰam
etat
śrutvā
tato
rājā
dʰr̥ṣṭadyumnaṃ
mahā-ratʰam
/
Halfverse: c
abravīt
samitau
tasyāṃ
vāsudevasya
śr̥ṇvataḥ
abravīt
samitau
tasyāṃ
vāsudevasya
śr̥ṇvataḥ
/31/
Verse: 32
Halfverse: a
dʰr̥ṣṭadyumna
nibodʰedaṃ
yat
tvā
vakṣyāmi
māriṣa
dʰr̥ṣṭadyumna
nibodʰa
_idaṃ
yat
tvā
vakṣyāmi
māriṣa
/
Halfverse: c
nātikramyaṃ
bʰavet
tac
ca
vacanaṃ
mama
bʰāṣitam
na
_atikramyaṃ
bʰavet
tac
ca
vacanaṃ
mama
bʰāṣitam
/32/
Verse: 33
Halfverse: a
bʰavān
senāpatir
mahyaṃ
vāsudevena
saṃmataḥ
bʰavān
senāpatir
mahyaṃ
vāsudevena
saṃmataḥ
/
Halfverse: c
kārttikeyo
yatʰā
nityaṃ
devānām
abʰavat
purā
kārttikeyo
yatʰā
nityaṃ
devānām
abʰavat
purā
/
Halfverse: e
tatʰā
tvam
api
pāṇḍūnāṃ
senānīḥ
puruṣarṣabʰa
tatʰā
tvam
api
pāṇḍūnāṃ
senānīḥ
puruṣa-r̥ṣabʰa
/33/
Verse: 34
Halfverse: a
sa
tvaṃ
puruṣaśārdūla
vikramya
jahi
kauravān
sa
tvaṃ
puruṣa-śārdūla
vikramya
jahi
kauravān
/
Halfverse: c
ahaṃ
ca
tvānuyāsyāmi
bʰīmaḥ
kr̥ṣṇaś
ca
māriṣa
ahaṃ
ca
tvā
_anuyāsyāmi
bʰīmaḥ
kr̥ṣṇaś
ca
māriṣa
/34/
Verse: 35
Halfverse: a
mādrīputrau
ca
sahitau
draupadeyāś
ca
daṃśitāḥ
mādrī-putrau
ca
sahitau
draupadeyāś
ca
daṃśitāḥ
/
Halfverse: c
ye
cānye
pr̥tʰivīpālāḥ
pradʰānāḥ
puruṣarṣabʰa
ye
ca
_anye
pr̥tʰivī-pālāḥ
pradʰānāḥ
puruṣa-r̥ṣabʰa
/35/
Verse: 36
Halfverse: a
tata
uddʰarṣayan
sarvān
dʰr̥ṣṭadyumno
'bʰyabʰāṣata
tata\
uddʰarṣayan
sarvān
dʰr̥ṣṭadyumno
_abʰyabʰāṣata
/
ՙ
Halfverse: c
ahaṃ
droṇāntakaḥ
pārtʰa
vihitaḥ
śambʰunā
purā
ahaṃ
droṇa
_antakaḥ
pārtʰa
vihitaḥ
śambʰunā
purā
/36/
Verse: 37
Halfverse: a
raṇe
bʰīṣmaṃ
tatʰā
droṇaṃ
kr̥paṃ
śalyaṃ
jayadratʰam
raṇe
bʰīṣmaṃ
tatʰā
droṇaṃ
kr̥paṃ
śalyaṃ
jayadratʰam
/
Halfverse: c
sarvān
adya
raṇe
dr̥ptān
pratiyotsyāmi
pārtʰiva
sarvān
adya
raṇe
dr̥ptān
pratiyotsyāmi
pārtʰiva
/37/
Verse: 38
Halfverse: a
atʰotkruṣṭaṃ
maheṣvāsaiḥ
pāṇḍavair
yuddʰadurmadaiḥ
atʰa
_utkruṣṭaṃ
mahā
_iṣvāsaiḥ
pāṇḍavair
yuddʰa-durmadaiḥ
/
Halfverse: c
samudyate
pārtʰivendra
pārṣate
śatrusūdane
samudyate
pārtʰiva
_indra
pārṣate
śatru-sūdane
/38/
Verse: 39
Halfverse: a
tam
abravīt
tataḥ
pārtʰaḥ
pārṣataṃ
pr̥tanā
patim
tam
abravīt
tataḥ
pārtʰaḥ
pārṣataṃ
pr̥tanā
patim
/
Halfverse: c
vyūhaḥ
krauñcāruṇo
nāma
sarvaśatrunibarhaṇaḥ
vyūhaḥ
krauñca
_aruṇo
nāma
sarva-śatru-nibarhaṇaḥ
/39/
Verse: 40
Halfverse: a
yaṃ
br̥haspatir
indrāya
tadā
devāsure
'bravīt
yaṃ
br̥haspatir
indrāya
tadā
deva
_asure
_abravīt
/
Halfverse: c
taṃ
yatʰāvat
prativyūha
parānīka
vināśanam
taṃ
yatʰāvat
prativyūha
para
_anīka
vināśanam
/
Halfverse: e
adr̥ṣṭapūrvaṃ
rājānaḥ
paśyantu
kurubʰiḥ
saha
adr̥ṣṭa-pūrvaṃ
rājānaḥ
paśyantu
kurubʰiḥ
saha
/40/
40
Verse: 41
Halfverse: a
tatʰoktaḥ
sa
nr̥devena
viṣṇur
vajrabʰr̥tā
iva
tatʰā
_uktaḥ
sa
nr̥devena
viṣṇur
vajrabʰr̥tā\
iva
/
ՙ
Halfverse: c
prabʰāte
sarvasainyānām
agre
cakre
dʰanaṃjayam
prabʰāte
sarva-sainyānām
agre
cakre
dʰanaṃjayam
/41/
Verse: 42
Halfverse: a
ādityapatʰagaḥ
ketus
tasyādbʰuta
manoramaḥ
āditya-patʰagaḥ
ketus
tasya
_adbʰuta
mano-ramaḥ
/
Halfverse: c
śāsanāt
puruhūtasya
nirmito
viśvakarmaṇā
śāsanāt
puru-hūtasya
nirmito
viśva-karmaṇā
/42/
Verse: 43
Halfverse: a
indrāyudʰasavarṇābʰiḥ
patākābʰir
alaṃkr̥taḥ
indra
_āyudʰa-savarṇābʰiḥ
patākābʰir
alaṃkr̥taḥ
/
Halfverse: c
ākāśaga
ivākāśe
gandʰarvanagaropamaḥ
ākāśaga\
iva
_ākāśe
gandʰarva-nagara
_upamaḥ
/
ՙ
Halfverse: e
nr̥tyamāna
ivābʰāti
ratʰacaryāsu
māriṣa
nr̥tyamāna\
iva
_ābʰāti
ratʰa-caryāsu
māriṣa
/43/
ՙ
Verse: 44
Halfverse: a
tena
ratnavatā
pārtʰaḥ
sa
ca
gāṇḍīva
dʰanvanā
tena
ratnavatā
pārtʰaḥ
sa
ca
gāṇḍīva
dʰanvanā
/
Halfverse: c
babʰūva
paramopetaḥ
svayambʰūr
iva
bʰānunā
babʰūva
parama
_upetaḥ
svayambʰūr
iva
bʰānunā
/44/
Verse: 45
Halfverse: a
śiro
'bʰūd
drupado
rājā
mahatyā
senayā
vr̥taḥ
śiro
_abʰūd
drupado
rājā
mahatyā
senayā
vr̥taḥ
/
Halfverse: c
kuntibʰojaś
ca
caidyaś
ca
cakṣuṣy
āstāṃ
janeśvara
kunti-bʰojaś
ca
caidyaś
ca
cakṣuṣy
āstāṃ
jana
_īśvara
/45/
<?>
Verse: 46
Halfverse: a
dāśārṇakāḥ
prayāgāś
ca
dāśreraka
gaṇaiḥ
saha
dāśārṇakāḥ
prayāgāś
ca
dāśreraka
gaṇaiḥ
saha
/
Halfverse: c
anūpagāḥ
kirātāś
ca
grīvāyāṃ
bʰaratarṣabʰa
anūpagāḥ
kirātāś
ca
grīvāyāṃ
bʰarata-r̥ṣabʰa
/46/
Verse: 47
Halfverse: a
paṭac
caraiś
ca
huṇḍaiś
ca
rājan
pauravakais
tatʰā
paṭac
caraiś
ca
huṇḍaiś
ca
rājan
pauravakais
tatʰā
/
Halfverse: c
niṣādaiḥ
sahitaś
cāpi
pr̥ṣṭʰam
āsīd
yudʰiṣṭʰiraḥ
niṣādaiḥ
sahitaś
ca
_api
pr̥ṣṭʰam
āsīd
yudʰiṣṭʰiraḥ
/47/
Verse: 48
Halfverse: a
pakṣau
tu
bʰīmasenaś
ca
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
pakṣau
tu
bʰīmasenaś
ca
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
/
Halfverse: c
draupadeyābʰimanyuś
ca
sātyakiś
ca
mahāratʰaḥ
draupadeya
_abʰimanyuś
ca
sātyakiś
ca
mahā-ratʰaḥ
/48/
Verse: 49
Halfverse: a
piśācā
daradāś
caiva
puṇḍrāḥ
kuṇḍī
viṣaiḥ
saha
piśācā
daradāś
caiva
puṇḍrāḥ
kuṇḍī
viṣaiḥ
saha
/
Halfverse: c
maḍakā
kaḍakāś
caiva
taṅgaṇāḥ
parapaṅgaṇāḥ
maḍakā
kaḍakāś
caiva
taṅgaṇāḥ
para-paṅgaṇāḥ
/49/
Verse: 50
Halfverse: a
bāhlikās
tittirāś
caiva
colāḥ
pāṇḍyāś
ca
bʰārata
bāhlikās
tittirāś
caiva
colāḥ
pāṇḍyāś
ca
bʰārata
/
Halfverse: c
ete
janapadā
rājan
dakṣiṇaṃ
pakṣam
āśritāḥ
ete
jana-padā
rājan
dakṣiṇaṃ
pakṣam
āśritāḥ
/50/
50
Verse: 51
Halfverse: a
agniveṣyā
jagat
tuṇḍā
paladāśāś
ca
bʰārata
agni-veṣyā
jagat
tuṇḍā
paladāśāś
ca
bʰārata
/
Halfverse: c
śabarās
tumbupāś
caiva
vatsāś
ca
saha
nākulaiḥ
śabarās
tumbupāś
caiva
vatsāś
ca
saha
nākulaiḥ
/
Halfverse: e
nakulaḥ
sahadevaś
ca
vāmaṃ
pārśvaṃ
samāśritāḥ
nakulaḥ
sahadevaś
ca
vāmaṃ
pārśvaṃ
samāśritāḥ
/51/
Verse: 52
Halfverse: a
ratʰānām
ayutaṃ
pakṣau
śiraś
ca
niyutaṃ
tatʰā
ratʰānām
ayutaṃ
pakṣau
śiraś
ca
niyutaṃ
tatʰā
/
Halfverse: c
pr̥ṣṭʰam
arbudam
evāsīt
sahasrāṇi
ca
viṃśatiḥ
pr̥ṣṭʰam
arbudam
eva
_āsīt
sahasrāṇi
ca
viṃśatiḥ
/
Halfverse: e
grīvāyāṃ
niyutaṃ
cāpi
sahasrāṇi
ca
saptatiḥ
grīvāyāṃ
niyutaṃ
ca
_api
sahasrāṇi
ca
saptatiḥ
/52/
Verse: 53
Halfverse: a
pakṣakoṭiprapakṣeṣu
pakṣānteṣu
ca
vāraṇāḥ
pakṣa-koṭi-prapakṣeṣu
pakṣa
_anteṣu
ca
vāraṇāḥ
/
Halfverse: c
jagmuḥ
parivr̥tā
rājaṃś
calanta
iva
parvatāḥ
jagmuḥ
parivr̥tā
rājaṃś
calanta\
iva
parvatāḥ
/53/
ՙ
Verse: 54
Halfverse: a
jagʰanaṃ
pālayām
āsa
virāṭaḥ
saha
kekayaiḥ
jagʰanaṃ
pālayām
āsa
virāṭaḥ
saha
kekayaiḥ
/
Halfverse: c
kāśirājaś
ca
śaibyaś
ca
ratʰānām
ayutais
tribʰiḥ
kāśi-rājaś
ca
śaibyaś
ca
ratʰānām
ayutais
tribʰiḥ
/54/
Verse: 55
Halfverse: a
evam
etaṃ
mahāvyūhaṃ
vyūhya
bʰārata
pāṇḍavāḥ
evam
etaṃ
mahā-vyūhaṃ
vyūhya
bʰārata
pāṇḍavāḥ
/
Halfverse: c
sūryodayanam
iccʰantaḥ
stʰitā
yuddʰāya
daṃśitāḥ
sūrya
_udayanam
iccʰantaḥ
stʰitā
yuddʰāya
daṃśitāḥ
/55/
Verse: 56
Halfverse: a
teṣām
ādityavarṇāni
vimalāni
mahānti
ca
teṣām
āditya-varṇāni
vimalāni
mahānti
ca
/
Halfverse: c
śvetac
cʰatrāṇy
aśobʰanta
vāraṇeṣu
ratʰeṣu
ca
śvetac
cʰatrāṇy
aśobʰanta
vāraṇeṣu
ratʰeṣu
ca
/56/
(E)56
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.