TITUS
Mahabharata
Part No. 906
Previous part

Chapter: 46 
Adhyāya 46


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
kr̥te 'vahāre sainyānāṃ   pratʰame bʰaratarṣabʰa
   
kr̥te_avahāre sainyānāṃ   pratʰame bʰarata-r̥ṣabʰa /
Halfverse: c    
bʰīṣme ca yudʰi saṃrabdʰe   hr̥ṣṭe duryodʰane tatʰā
   
bʰīṣme ca yudʰi saṃrabdʰe   hr̥ṣṭe duryodʰane tatʰā /1/

Verse: 2 
Halfverse: a    
dʰarmarājas tatas tūrṇam   abʰigamya janārdanam
   
dʰarma-rājas tatas tūrṇam   abʰigamya janārdanam /
Halfverse: c    
bʰrātr̥bʰiḥ sahitaḥ sarvaiḥ   sarvaiś caiva janeśvaraiḥ
   
bʰrātr̥bʰiḥ sahitaḥ sarvaiḥ   sarvaiś caiva jana_īśvaraiḥ /2/

Verse: 3 
Halfverse: a    
śucā paramayā yuktaś   cintayānaḥ parājayam
   
śucā paramayā yuktaś   cintayānaḥ parājayam /
Halfverse: c    
vārṣṇeyam abravīd rājan   dr̥ṣṭvā bʰīṣmasya vikramam
   
vārṣṇeyam abravīd rājan   dr̥ṣṭvā bʰīṣmasya vikramam /3/

Verse: 4 
Halfverse: a    
kr̥ṣṇa paśya maheṣvāsaṃ   bʰīṣmaṃ bʰīmaparākramam
   
kr̥ṣṇa paśya mahā_iṣvāsaṃ   bʰīṣmaṃ bʰīma-parākramam /
Halfverse: c    
śarair dahantaṃ sainyaṃ me   grīṣme kakṣam ivānalam
   
śarair dahantaṃ sainyaṃ me   grīṣme kakṣam iva_analam /4/

Verse: 5 
Halfverse: a    
katʰam enaṃ mahātmānāṃ   śakṣyāmaḥ prativīkṣitum
   
katʰam enaṃ mahātmānāṃ   śakṣyāmaḥ prativīkṣitum /
Halfverse: c    
lelihyamānaṃ sainyaṃ me   haviṣmantam ivānalam
   
lelihyamānaṃ sainyaṃ me   haviṣmantam iva_analam /5/

Verse: 6 
Halfverse: a    
etaṃ hi puruṣavyāgʰraṃ   dʰanuṣmantaṃ mahābalam
   
etaṃ hi puruṣa-vyāgʰraṃ   dʰanuṣmantaṃ mahā-balam /
Halfverse: c    
dr̥ṣṭvā vipradrutaṃ sainyaṃ   madīyaṃ mārgaṇāhatam
   
dr̥ṣṭvā vipradrutaṃ sainyaṃ   madīyaṃ mārgaṇa_āhatam /6/

Verse: 7 
Halfverse: a    
śakyo jetuṃ yamaḥ kruddʰo   vajrapāṇiś ca saṃyuge
   
śakyo jetuṃ yamaḥ kruddʰo   vajra-pāṇiś ca saṃyuge /
Halfverse: c    
varuṇaḥ pāśabʰr̥c cāpi   kubero gadādʰaraḥ
   
varuṇaḥ pāśabʰr̥c ca_api   kubero gadā-dʰaraḥ /7/

Verse: 8 
Halfverse: a    
na tu bʰīṣmo mahātejāḥ   śakyo jetuṃ mahābalaḥ
   
na tu bʰīṣmo mahā-tejāḥ   śakyo jetuṃ mahā-balaḥ /
Halfverse: c    
so 'ham evaṃgate magno   bʰīṣmāgādʰa jale 'lpavaḥ
   
so_aham evaṃ-gate magno   bʰīṣma_agādʰa jale_alpavaḥ /8/ <bʰīṣma ?>

Verse: 9 
Halfverse: a    
ātmano buddʰidaurbalyād   bʰīṣmam āsādya keśava
   
ātmano buddʰi-daurbalyād   bʰīṣmam āsādya keśava /
Halfverse: c    
vanaṃ yāsyāmi govinda   śreyo me tatra jīvitum
   
vanaṃ yāsyāmi govinda   śreyo me tatra jīvitum /9/

Verse: 10 
Halfverse: a    
na tv imān pr̥tʰivīpālān   dātuṃ bʰīṣmāya mr̥tyave
   
na tv imān pr̥tʰivī-pālān   dātuṃ bʰīṣmāya mr̥tyave /
Halfverse: c    
kṣapayiṣyati senāṃ me   kr̥ṣṇa bʰīṣmo mahāstravit
   
kṣapayiṣyati senāṃ me   kr̥ṣṇa bʰīṣmo mahā_astravit /10/ 10

Verse: 11 
Halfverse: a    
yatʰānalaṃ prajvalitaṃ   pataṃgāḥ samabʰidrutāḥ
   
yatʰā_analaṃ prajvalitaṃ   pataṃgāḥ samabʰidrutāḥ /
Halfverse: c    
vināśāyaiva gaccʰanti   tatʰā me sainiko janaḥ
   
vināśāya_eva gaccʰanti   tatʰā me sainiko janaḥ /11/

Verse: 12 
Halfverse: a    
kṣayaṃ nīto 'smi vārṣṇeya   rājyahetoḥ parākramī
   
kṣayaṃ nīto_asmi vārṣṇeya   rājya-hetoḥ parākramī /
Halfverse: c    
bʰrātaraś caiva me vīrāḥ   karśitāḥ śarapīḍitāḥ
   
bʰrātaraś caiva me vīrāḥ   karśitāḥ śara-pīḍitāḥ /12/

Verse: 13 
Halfverse: a    
mr̥t kr̥te bʰrātr̥sauhārdād   rājyād bʰraṣṭās tatʰā sukʰāt
   
mr̥t kr̥te bʰrātr̥-sauhārdād   rājyād bʰraṣṭās tatʰā sukʰāt /
Halfverse: c    
jīvitaṃ bahu manye 'haṃ   jīvitaṃ hy adya durlabʰam
   
jīvitaṃ bahu manye_ahaṃ   jīvitaṃ hy adya durlabʰam /13/

Verse: 14 
Halfverse: a    
jīvitasya hi śeṣeṇa   tapas tapsyāmi duścaram
   
jīvitasya hi śeṣeṇa   tapas tapsyāmi duścaram /
Halfverse: c    
na gʰātayiṣyāmi raṇe   mitrāṇīmāni keśava
   
na gʰātayiṣyāmi raṇe   mitrāṇi_imāni keśava /14/

Verse: 15 
Halfverse: a    
ratʰān me bahusāhasrān   divyair astrair mahābalaḥ
   
ratʰān me bahu-sāhasrān   divyair astrair mahā-balaḥ /
Halfverse: c    
gʰātayaty aniśaṃ bʰīṣmaḥ   pravarāṇāṃ prahāriṇām
   
gʰātayaty aniśaṃ bʰīṣmaḥ   pravarāṇāṃ prahāriṇām /15/

Verse: 16 
Halfverse: a    
kiṃ nu kr̥tvā kr̥taṃ me syād   brūhi mādʰava māciram
   
kiṃ nu kr̥tvā kr̥taṃ me syād   brūhi mādʰava māciram /
Halfverse: c    
madʰyastʰam iva paśyāmi   samare savyasācinam
   
madʰyastʰam iva paśyāmi   samare savya-sācinam /16/

Verse: 17 
Halfverse: a    
eko bʰīmaḥ paraṃ śaktyā   yudʰyaty eṣa mahābʰujaḥ
   
eko bʰīmaḥ paraṃ śaktyā   yudʰyaty eṣa mahā-bʰujaḥ /
Halfverse: c    
kevalaṃ bāhuvīryeṇa   kṣatradʰarmam anusmaran
   
kevalaṃ bāhu-vīryeṇa   kṣatra-dʰarmam anusmaran /17/

Verse: 18 
Halfverse: a    
gadayā vīra gʰātinyā   yatʰotsāhaṃ mahāmanāḥ
   
gadayā vīra gʰātinyā   yatʰā_utsāhaṃ mahā-manāḥ /
Halfverse: c    
karoty asukaraṃ karma   gajāśvaratʰapattiṣu
   
karoty asukaraṃ karma   gaja_aśva-ratʰa-pattiṣu /18/

Verse: 19 
Halfverse: a    
nālam eṣa kṣayaṃ kartuṃ   parasainyasya māriṣa
   
na_alam eṣa kṣayaṃ kartuṃ   para-sainyasya māriṣa /
Halfverse: c    
ārjavenaiva yuddʰena   vīra varṣaśatair api
   
ārjavena_eva yuddʰena   vīra varṣa-śatair api /19/

Verse: 20 
Halfverse: a    
eko 'stravit sakʰā te 'yaṃ   so 'py asmān samupekṣate
   
eko_astravit sakʰā te_ayaṃ   so_apy asmān samupekṣate /
Halfverse: c    
nirdahyamānān bʰīṣmeṇa   droṇena ca mahātmanā
   
nirdahyamānān bʰīṣmeṇa   droṇena ca mahātmanā /20/ 20

Verse: 21 
Halfverse: a    
divyāny astrāṇi bʰīṣmasya   droṇasya ca mahātmanaḥ
   
divyāny astrāṇi bʰīṣmasya   droṇasya ca mahātmanaḥ /
Halfverse: c    
dʰakṣyanti kṣatriyān sarvān   prayuktāni punaḥ punaḥ
   
dʰakṣyanti kṣatriyān sarvān   prayuktāni punaḥ punaḥ /21/

Verse: 22 
Halfverse: a    
kr̥ṣṇa bʰīṣmaḥ susaṃrabdʰaḥ   sahitaḥ sarvapārtʰivaiḥ
   
kr̥ṣṇa bʰīṣmaḥ susaṃrabdʰaḥ   sahitaḥ sarva-pārtʰivaiḥ /
Halfverse: c    
kṣapayiṣyati no nūnaṃ   yādr̥śo 'sya parākramaḥ
   
kṣapayiṣyati no nūnaṃ   yādr̥śo_asya parākramaḥ /22/

Verse: 23 
Halfverse: a    
sa tvaṃ paśya maheṣvāsaṃ   yogīṣvara mahāratʰam
   
sa tvaṃ paśya mahā_iṣvāsaṃ   yogi_īṣvara mahā-ratʰam /
Halfverse: c    
yo bʰīṣmaṃ śamayet saṃkʰye   dāvāgniṃ jalado yatʰā
   
yo bʰīṣmaṃ śamayet saṃkʰye   dāva_agniṃ jalado yatʰā /23/

Verse: 24 
Halfverse: a    
tava prasādād govinda   pāṇḍavā nihatadviṣaḥ
   
tava prasādād govinda   pāṇḍavā nihata-dviṣaḥ /
Halfverse: c    
svarājyam anusaṃprāptā   modiṣyanti sa bāndʰavāḥ
   
sva-rājyam anusaṃprāptā   modiṣyanti sa bāndʰavāḥ /24/

Verse: 25 
Halfverse: a    
evam uktvā tataḥ pārtʰo   dʰyāyann āste mahāmanāḥ
   
evam uktvā tataḥ pārtʰo   dʰyāyann āste mahā-manāḥ /
Halfverse: c    
ciram antar manā bʰūtvā   śokopahatacetanaḥ
   
ciram antar manā bʰūtvā   śoka_upahata-cetanaḥ /25/

Verse: 26 
Halfverse: a    
śokārtaṃ pāṇḍavaṃ jñātvā   duḥkʰena hatacetasam
   
śoka_ārtaṃ pāṇḍavaṃ jñātvā   duḥkʰena hata-cetasam /
Halfverse: c    
abravīt tatra govindo   harṣayan sarvapāṇḍavān
   
abravīt tatra govindo   harṣayan sarva-pāṇḍavān /26/

Verse: 27 
Halfverse: a    
śuco bʰarataśreṣṭʰa   na tvaṃ śocitum arhasi
   
śuco bʰarata-śreṣṭʰa   na tvaṃ śocitum arhasi /
Halfverse: c    
yasya te bʰrātaraḥ śūrāḥ   sarvalokasya dʰanvinaḥ
   
yasya te bʰrātaraḥ śūrāḥ   sarva-lokasya dʰanvinaḥ /27/

Verse: 28 
Halfverse: a    
ahaṃ ca priyakr̥d rājan   sātyakiś ca mahāratʰaḥ
   
ahaṃ ca priyakr̥d rājan   sātyakiś ca mahā-ratʰaḥ /
Halfverse: c    
virāṭadrupadau vr̥ddʰau   dʰr̥ṣṭadyumnaś ca pārṣataḥ
   
virāṭa-drupadau vr̥ddʰau   dʰr̥ṣṭadyumnaś ca pārṣataḥ /28/

Verse: 29 
Halfverse: a    
tatʰaiva sa balāḥ sarve   rājāno rājasattama
   
tatʰaiva sa balāḥ sarve   rājāno rāja-sattama /
Halfverse: c    
tvatprasādaṃ pratīkṣante   tvad bʰaktāś ca viśāṃ pate
   
tvat-prasādaṃ pratīkṣante   tvad bʰaktāś ca viśāṃ pate /29/

Verse: 30 
Halfverse: a    
eṣa te pārṣato nityaṃ   hitakāmaḥ priye rataḥ
   
eṣa te pārṣato nityaṃ   hita-kāmaḥ priye rataḥ /
Halfverse: c    
senāpatyam anuprāpto   dʰr̥ṣṭadyumno mahābalaḥ
   
senāpatyam anuprāpto   dʰr̥ṣṭadyumno mahā-balaḥ /
Halfverse: e    
śikʰaṇḍī ca mahābāho   bʰīṣmasya nidʰanaṃ kila
   
śikʰaṇḍī ca mahā-bāho   bʰīṣmasya nidʰanaṃ kila /30/ 30

Verse: 31 
Halfverse: a    
etac cʰrutvā tato rājā   dʰr̥ṣṭadyumnaṃ mahāratʰam
   
etat śrutvā tato rājā   dʰr̥ṣṭadyumnaṃ mahā-ratʰam /
Halfverse: c    
abravīt samitau tasyāṃ   vāsudevasya śr̥ṇvataḥ
   
abravīt samitau tasyāṃ   vāsudevasya śr̥ṇvataḥ /31/

Verse: 32 
Halfverse: a    
dʰr̥ṣṭadyumna nibodʰedaṃ   yat tvā vakṣyāmi māriṣa
   
dʰr̥ṣṭadyumna nibodʰa_idaṃ   yat tvā vakṣyāmi māriṣa /
Halfverse: c    
nātikramyaṃ bʰavet tac ca   vacanaṃ mama bʰāṣitam
   
na_atikramyaṃ bʰavet tac ca   vacanaṃ mama bʰāṣitam /32/

Verse: 33 
Halfverse: a    
bʰavān senāpatir mahyaṃ   vāsudevena saṃmataḥ
   
bʰavān senāpatir mahyaṃ   vāsudevena saṃmataḥ /
Halfverse: c    
kārttikeyo yatʰā nityaṃ   devānām abʰavat purā
   
kārttikeyo yatʰā nityaṃ   devānām abʰavat purā /
Halfverse: e    
tatʰā tvam api pāṇḍūnāṃ   senānīḥ puruṣarṣabʰa
   
tatʰā tvam api pāṇḍūnāṃ   senānīḥ puruṣa-r̥ṣabʰa /33/

Verse: 34 
Halfverse: a    
sa tvaṃ puruṣaśārdūla   vikramya jahi kauravān
   
sa tvaṃ puruṣa-śārdūla   vikramya jahi kauravān /
Halfverse: c    
ahaṃ ca tvānuyāsyāmi   bʰīmaḥ kr̥ṣṇaś ca māriṣa
   
ahaṃ ca tvā_anuyāsyāmi   bʰīmaḥ kr̥ṣṇaś ca māriṣa /34/

Verse: 35 
Halfverse: a    
mādrīputrau ca sahitau   draupadeyāś ca daṃśitāḥ
   
mādrī-putrau ca sahitau   draupadeyāś ca daṃśitāḥ /
Halfverse: c    
ye cānye pr̥tʰivīpālāḥ   pradʰānāḥ puruṣarṣabʰa
   
ye ca_anye pr̥tʰivī-pālāḥ   pradʰānāḥ puruṣa-r̥ṣabʰa /35/

Verse: 36 
Halfverse: a    
tata uddʰarṣayan sarvān   dʰr̥ṣṭadyumno 'bʰyabʰāṣata
   
tata\ uddʰarṣayan sarvān   dʰr̥ṣṭadyumno_abʰyabʰāṣata / ՙ
Halfverse: c    
ahaṃ droṇāntakaḥ pārtʰa   vihitaḥ śambʰunā purā
   
ahaṃ droṇa_antakaḥ pārtʰa   vihitaḥ śambʰunā purā /36/

Verse: 37 
Halfverse: a    
raṇe bʰīṣmaṃ tatʰā droṇaṃ   kr̥paṃ śalyaṃ jayadratʰam
   
raṇe bʰīṣmaṃ tatʰā droṇaṃ   kr̥paṃ śalyaṃ jayadratʰam /
Halfverse: c    
sarvān adya raṇe dr̥ptān   pratiyotsyāmi pārtʰiva
   
sarvān adya raṇe dr̥ptān   pratiyotsyāmi pārtʰiva /37/

Verse: 38 
Halfverse: a    
atʰotkruṣṭaṃ maheṣvāsaiḥ   pāṇḍavair yuddʰadurmadaiḥ
   
atʰa_utkruṣṭaṃ mahā_iṣvāsaiḥ   pāṇḍavair yuddʰa-durmadaiḥ /
Halfverse: c    
samudyate pārtʰivendra   pārṣate śatrusūdane
   
samudyate pārtʰiva_indra   pārṣate śatru-sūdane /38/

Verse: 39 
Halfverse: a    
tam abravīt tataḥ pārtʰaḥ   pārṣataṃ pr̥tanā patim
   
tam abravīt tataḥ pārtʰaḥ   pārṣataṃ pr̥tanā patim /
Halfverse: c    
vyūhaḥ krauñcāruṇo nāma   sarvaśatrunibarhaṇaḥ
   
vyūhaḥ krauñca_aruṇo nāma   sarva-śatru-nibarhaṇaḥ /39/

Verse: 40 
Halfverse: a    
yaṃ br̥haspatir indrāya   tadā devāsure 'bravīt
   
yaṃ br̥haspatir indrāya   tadā deva_asure_abravīt /
Halfverse: c    
taṃ yatʰāvat prativyūha   parānīka vināśanam
   
taṃ yatʰāvat prativyūha   para_anīka vināśanam /
Halfverse: e    
adr̥ṣṭapūrvaṃ rājānaḥ   paśyantu kurubʰiḥ saha
   
adr̥ṣṭa-pūrvaṃ rājānaḥ   paśyantu kurubʰiḥ saha /40/ 40

Verse: 41 
Halfverse: a    
tatʰoktaḥ sa nr̥devena   viṣṇur vajrabʰr̥tā iva
   
tatʰā_uktaḥ sa nr̥devena   viṣṇur vajrabʰr̥tā\ iva / ՙ
Halfverse: c    
prabʰāte sarvasainyānām   agre cakre dʰanaṃjayam
   
prabʰāte sarva-sainyānām   agre cakre dʰanaṃjayam /41/

Verse: 42 
Halfverse: a    
ādityapatʰagaḥ ketus   tasyādbʰuta manoramaḥ
   
āditya-patʰagaḥ ketus   tasya_adbʰuta mano-ramaḥ /
Halfverse: c    
śāsanāt puruhūtasya   nirmito viśvakarmaṇā
   
śāsanāt puru-hūtasya   nirmito viśva-karmaṇā /42/

Verse: 43 
Halfverse: a    
indrāyudʰasavarṇābʰiḥ   patākābʰir alaṃkr̥taḥ
   
indra_āyudʰa-savarṇābʰiḥ   patākābʰir alaṃkr̥taḥ /
Halfverse: c    
ākāśaga ivākāśe   gandʰarvanagaropamaḥ
   
ākāśaga\ iva_ākāśe   gandʰarva-nagara_upamaḥ / ՙ
Halfverse: e    
nr̥tyamāna ivābʰāti   ratʰacaryāsu māriṣa
   
nr̥tyamāna\ iva_ābʰāti   ratʰa-caryāsu māriṣa /43/ ՙ

Verse: 44 
Halfverse: a    
tena ratnavatā pārtʰaḥ   sa ca gāṇḍīva dʰanvanā
   
tena ratnavatā pārtʰaḥ   sa ca gāṇḍīva dʰanvanā /
Halfverse: c    
babʰūva paramopetaḥ   svayambʰūr iva bʰānunā
   
babʰūva parama_upetaḥ   svayambʰūr iva bʰānunā /44/

Verse: 45 
Halfverse: a    
śiro 'bʰūd drupado rājā   mahatyā senayā vr̥taḥ
   
śiro_abʰūd drupado rājā   mahatyā senayā vr̥taḥ /
Halfverse: c    
kuntibʰojaś ca caidyaś ca   cakṣuṣy āstāṃ janeśvara
   
kunti-bʰojaś ca caidyaś ca   cakṣuṣy āstāṃ jana_īśvara /45/ <?>

Verse: 46 
Halfverse: a    
dāśārṇakāḥ prayāgāś ca   dāśreraka gaṇaiḥ saha
   
dāśārṇakāḥ prayāgāś ca   dāśreraka gaṇaiḥ saha /
Halfverse: c    
anūpagāḥ kirātāś ca   grīvāyāṃ bʰaratarṣabʰa
   
anūpagāḥ kirātāś ca   grīvāyāṃ bʰarata-r̥ṣabʰa /46/

Verse: 47 
Halfverse: a    
paṭac caraiś ca huṇḍaiś ca   rājan pauravakais tatʰā
   
paṭac caraiś ca huṇḍaiś ca   rājan pauravakais tatʰā /
Halfverse: c    
niṣādaiḥ sahitaś cāpi   pr̥ṣṭʰam āsīd yudʰiṣṭʰiraḥ
   
niṣādaiḥ sahitaś ca_api   pr̥ṣṭʰam āsīd yudʰiṣṭʰiraḥ /47/

Verse: 48 
Halfverse: a    
pakṣau tu bʰīmasenaś ca   dʰr̥ṣṭadyumnaś ca pārṣataḥ
   
pakṣau tu bʰīmasenaś ca   dʰr̥ṣṭadyumnaś ca pārṣataḥ /
Halfverse: c    
draupadeyābʰimanyuś ca   sātyakiś ca mahāratʰaḥ
   
draupadeya_abʰimanyuś ca   sātyakiś ca mahā-ratʰaḥ /48/

Verse: 49 
Halfverse: a    
piśācā daradāś caiva   puṇḍrāḥ kuṇḍī viṣaiḥ saha
   
piśācā daradāś caiva   puṇḍrāḥ kuṇḍī viṣaiḥ saha /
Halfverse: c    
maḍakā kaḍakāś caiva   taṅgaṇāḥ parapaṅgaṇāḥ
   
maḍakā kaḍakāś caiva   taṅgaṇāḥ para-paṅgaṇāḥ /49/

Verse: 50 
Halfverse: a    
bāhlikās tittirāś caiva   colāḥ pāṇḍyāś ca bʰārata
   
bāhlikās tittirāś caiva   colāḥ pāṇḍyāś ca bʰārata /
Halfverse: c    
ete janapadā rājan   dakṣiṇaṃ pakṣam āśritāḥ
   
ete jana-padā rājan   dakṣiṇaṃ pakṣam āśritāḥ /50/ 50

Verse: 51 
Halfverse: a    
agniveṣyā jagat tuṇḍā   paladāśāś ca bʰārata
   
agni-veṣyā jagat tuṇḍā   paladāśāś ca bʰārata /
Halfverse: c    
śabarās tumbupāś caiva   vatsāś ca saha nākulaiḥ
   
śabarās tumbupāś caiva   vatsāś ca saha nākulaiḥ /
Halfverse: e    
nakulaḥ sahadevaś ca   vāmaṃ pārśvaṃ samāśritāḥ
   
nakulaḥ sahadevaś ca   vāmaṃ pārśvaṃ samāśritāḥ /51/

Verse: 52 
Halfverse: a    
ratʰānām ayutaṃ pakṣau   śiraś ca niyutaṃ tatʰā
   
ratʰānām ayutaṃ pakṣau   śiraś ca niyutaṃ tatʰā /
Halfverse: c    
pr̥ṣṭʰam arbudam evāsīt   sahasrāṇi ca viṃśatiḥ
   
pr̥ṣṭʰam arbudam eva_āsīt   sahasrāṇi ca viṃśatiḥ /
Halfverse: e    
grīvāyāṃ niyutaṃ cāpi   sahasrāṇi ca saptatiḥ
   
grīvāyāṃ niyutaṃ ca_api   sahasrāṇi ca saptatiḥ /52/

Verse: 53 
Halfverse: a    
pakṣakoṭiprapakṣeṣu   pakṣānteṣu ca vāraṇāḥ
   
pakṣa-koṭi-prapakṣeṣu   pakṣa_anteṣu ca vāraṇāḥ /
Halfverse: c    
jagmuḥ parivr̥tā rājaṃś   calanta iva parvatāḥ
   
jagmuḥ parivr̥tā rājaṃś   calanta\ iva parvatāḥ /53/ ՙ

Verse: 54 
Halfverse: a    
jagʰanaṃ pālayām āsa   virāṭaḥ saha kekayaiḥ
   
jagʰanaṃ pālayām āsa   virāṭaḥ saha kekayaiḥ /
Halfverse: c    
kāśirājaś ca śaibyaś ca   ratʰānām ayutais tribʰiḥ
   
kāśi-rājaś ca śaibyaś ca   ratʰānām ayutais tribʰiḥ /54/

Verse: 55 
Halfverse: a    
evam etaṃ mahāvyūhaṃ   vyūhya bʰārata pāṇḍavāḥ
   
evam etaṃ mahā-vyūhaṃ   vyūhya bʰārata pāṇḍavāḥ /
Halfverse: c    
sūryodayanam iccʰantaḥ   stʰitā yuddʰāya daṃśitāḥ
   
sūrya_udayanam iccʰantaḥ   stʰitā yuddʰāya daṃśitāḥ /55/

Verse: 56 
Halfverse: a    
teṣām ādityavarṇāni   vimalāni mahānti ca
   
teṣām āditya-varṇāni   vimalāni mahānti ca /
Halfverse: c    
śvetac cʰatrāṇy aśobʰanta   vāraṇeṣu ratʰeṣu ca
   
śvetac cʰatrāṇy aśobʰanta   vāraṇeṣu ratʰeṣu ca /56/ (E)56



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.