TITUS
Mahabharata
Part No. 905
Chapter: 45
Adhyāya
45
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
gatapūrvāhṇabʰūyiṣṭʰe
tasminn
ahani
dāruṇe
gata-pūrva
_ahṇa-bʰūyiṣṭʰe
tasminn
ahani
dāruṇe
/
Halfverse: c
vartamāne
mahāraudre
mahāvīra
varakṣaye
vartamāne
mahā-raudre
mahā-vīra
vara-kṣaye
/1/
Verse: 2
Halfverse: a
durmukʰaḥ
kr̥tavarmā
ca
kr̥paḥ
śalyo
viviṃśatiḥ
durmukʰaḥ
kr̥ta-varmā
ca
kr̥paḥ
śalyo
viviṃśatiḥ
/
Halfverse: c
bʰīṣmaṃ
jugupur
āsādya
tava
putreṇa
coditāḥ
bʰīṣmaṃ
jugupur
āsādya
tava
putreṇa
coditāḥ
/2/
Verse: 3
Halfverse: a
etair
atiratʰair
guptaḥ
pañcabʰir
bʰaratarṣabʰa
etair
atiratʰair
guptaḥ
pañcabʰir
bʰarata-r̥ṣabʰa
/
Halfverse: c
pāṇḍavānām
anīkāni
vijagāhe
mahāratʰaḥ
pāṇḍavānām
anīkāni
vijagāhe
mahā-ratʰaḥ
/3/
Verse: 4
Halfverse: a
cedikāśikarūṣeṣu
pāñcāleṣu
ca
bʰārata
cedi-kāśi-karūṣeṣu
pāñcāleṣu
ca
bʰārata
/
Halfverse: c
bʰīṣmasya
bahudʰā
tālaś
caran
ketur
adr̥śyata
bʰīṣmasya
bahudʰā
tālaś
caran
ketur
adr̥śyata
/4/
Verse: 5
Halfverse: a
śirāṃsi
ca
tadā
bʰīṣmo
bāhūṃś
cāpi
sahāyudʰān
śirāṃsi
ca
tadā
bʰīṣmo
bāhūṃś
ca
_api
saha
_āyudʰān
/
Halfverse: c
nicakarta
mahāvegair
bʰallaiḥ
saṃnataparvabʰiḥ
nicakarta
mahā-vegair
bʰallaiḥ
saṃnata-parvabʰiḥ
/5/
Verse: 6
Halfverse: a
nr̥tyato
ratʰamārgeṣu
bʰiṣmasya
bʰaratarṣabʰa
nr̥tyato
ratʰa-mārgeṣu
bʰiṣmasya
bʰarata-r̥ṣabʰa
/
Halfverse: c
ke
cid
ārtasvaraṃ
cakrur
nāgā
marmaṇi
tāḍitāḥ
kecid
ārta-svaraṃ
cakrur
nāgā
marmaṇi
tāḍitāḥ
/6/
Verse: 7
Halfverse: a
abʰimanyuḥ
susaṃkruddʰaḥ
piśaṅgais
turagottamaiḥ
abʰimanyuḥ
susaṃkruddʰaḥ
piśaṅgais
turaga
_uttamaiḥ
/
Halfverse: c
saṃyuktaṃ
ratʰam
āstʰāya
prāyād
bʰīṣmaratʰaṃ
prati
saṃyuktaṃ
ratʰam
āstʰāya
prāyād
bʰīṣma-ratʰaṃ
prati
/7/
Verse: 8
Halfverse: a
jāmbūnadavicitreṇa
karṇikāreṇa
ketunā
jāmbūnada-vicitreṇa
karṇikāreṇa
ketunā
/
Halfverse: c
abʰyavarṣata
bʰīṣmaṃ
ca
tāṃś
caiva
ratʰasattamān
abʰyavarṣata
bʰīṣmaṃ
ca
tāṃś
caiva
ratʰa-sattamān
/8/
Verse: 9
Halfverse: a
sa
tālaketos
tīkṣṇena
ketum
āhatya
patriṇā
sa
tāla-ketos
tīkṣṇena
ketum
āhatya
patriṇā
/
Halfverse: c
bʰīṣmeṇa
yuyudʰe
vīras
tasya
cānucaraiḥ
saha
bʰīṣmeṇa
yuyudʰe
vīras
tasya
ca
_anucaraiḥ
saha
/9/
Verse: 10
Halfverse: a
kr̥tavarmāṇam
ekena
śalyaṃ
pañcabʰir
āyasaiḥ
kr̥ta-varmāṇam
ekena
śalyaṃ
pañcabʰir
āyasaiḥ
/
Halfverse: c
viddʰvā
navabʰir
ānarcʰac
cʰitāgraiḥ
prapitāmaham
viddʰvā
navabʰir
ānarcʰat
śita
_agraiḥ
prapitāmaham
/10/
10
Verse: 11
Halfverse: a
pūrṇāyatavisr̥ṣṭena
samyak
praṇihitena
ca
pūrṇa
_āyata-visr̥ṣṭena
samyak
praṇihitena
ca
/
Halfverse: c
dʰvajam
ekena
vivyādʰa
jāmbūnadavibʰūṣitam
dʰvajam
ekena
vivyādʰa
jāmbūnada-vibʰūṣitam
/11/
Verse: 12
Halfverse: a
durmukʰasya
tu
bʰallena
sarvāvaraṇa
bʰedinā
durmukʰasya
tu
bʰallena
sarva
_āvaraṇa
bʰedinā
/
Halfverse: c
jahāra
sāratʰeḥ
kāyāc
cʰiraḥ
saṃnataparvaṇā
jahāra
sāratʰeḥ
kāyāt
śiraḥ
saṃnata-parvaṇā
/12/
Verse: 13
Halfverse: a
dʰanuś
ciccʰeda
bʰallena
kārtasvaravibʰūṣitam
dʰanuś
ciccʰeda
bʰallena
kārta-svara-vibʰūṣitam
/
Halfverse: c
kr̥pasya
niśitāgreṇa
tāṃś
ca
tīkṣṇamukʰaiḥ
śaraiḥ
kr̥pasya
niśita
_agreṇa
tāṃś
ca
tīkṣṇa-mukʰaiḥ
śaraiḥ
/13/
Verse: 14
Halfverse: a
jagʰāna
paramakruddʰo
nr̥tyann
iva
mahāratʰaḥ
jagʰāna
parama-kruddʰo
nr̥tyann
iva
mahā-ratʰaḥ
/
Halfverse: c
tasya
lāgʰavam
udvīkṣya
tutuṣur
devatā
api
tasya
lāgʰavam
udvīkṣya
tutuṣur
devatā\
api
/14/
ՙ
Verse: 15
Halfverse: a
labdʰalakṣyatayā
karṣṇeḥ
sarve
bʰīṣma
mukʰā
ratʰāḥ
labdʰa-lakṣyatayā
karṣṇeḥ
sarve
bʰīṣma
mukʰā
ratʰāḥ
/
Halfverse: c
sattvavantam
amanyanta
sākṣād
iva
dʰanaṃjayam
sattvavantam
amanyanta
sākṣād
iva
dʰanaṃjayam
/15/
Verse: 16
Halfverse: a
tasya
lāgʰavamārgastʰam
alātasadr̥śaprabʰam
tasya
lāgʰava-mārgastʰam
alāta-sadr̥śa-prabʰam
/
Halfverse: c
diśaḥ
paryapatac
cāpaṃ
gāṇḍīvam
iva
gʰoṣavat
diśaḥ
paryapatac
cāpaṃ
gāṇḍīvam
iva
gʰoṣavat
/16/
Verse: 17
Halfverse: a
tam
āsādya
mahāvegair
bʰīṣmo
navabʰir
āśugaiḥ
tam
āsādya
mahā-vegair
bʰīṣmo
navabʰir
āśugaiḥ
/
Halfverse: c
vivyādʰa
samare
tūrṇam
ārjuniṃ
paravīrahā
vivyādʰa
samare
tūrṇam
ārjuniṃ
para-vīrahā
/17/
Verse: 18
Halfverse: a
dʰvajaṃ
cāsya
tribʰir
bʰallaiś
ciccʰeda
paramaujasaḥ
dʰvajaṃ
ca
_asya
tribʰir
bʰallaiś
ciccʰeda
parama
_ojasaḥ
/
Halfverse: c
sāratʰiṃ
ca
tribʰir
bāṇair
ajagʰāna
yatavrataḥ
sāratʰiṃ
ca
tribʰir
bāṇair
ajagʰāna
yata-vrataḥ
/18/
Verse: 19
Halfverse: a
tatʰaiva
kr̥tavarmā
ca
kr̥paḥ
śalyaś
ca
māriṣa
tatʰaiva
kr̥ta-varmā
ca
kr̥paḥ
śalyaś
ca
māriṣa
/
Halfverse: c
viddʰvā
nākampayat
kārṣṇiṃ
mainākam
iva
parvatam
viddʰvā
na
_akampayat
kārṣṇiṃ
mainākam
iva
parvatam
/19/
Verse: 20
Halfverse: a
sa
taiḥ
parivr̥taḥ
śūro
dʰārtarāṣṭrair
mahāratʰaiḥ
sa
taiḥ
parivr̥taḥ
śūro
dʰārtarāṣṭrair
mahā-ratʰaiḥ
/
Halfverse: c
vavarṣa
śaravarṣāṇi
kārṣṇiḥ
pañca
ratʰān
prati
vavarṣa
śara-varṣāṇi
kārṣṇiḥ
pañca
ratʰān
prati
/20/
20
Verse: 21
Halfverse: a
tatas
teṣāṃ
mahāstrāṇi
saṃvārya
śaravr̥ṣṭibʰiḥ
tatas
teṣāṃ
mahā
_astrāṇi
saṃvārya
śara-vr̥ṣṭibʰiḥ
/
Halfverse: c
nanāda
balavā
kārṣṇir
bʰīṣmāya
visr̥jañ
śarān
nanāda
balavā
kārṣṇir
bʰīṣmāya
visr̥jan
śarān
/21/
Verse: 22
Halfverse: a
tatrāsya
sumahad
rājan
bāhvor
balam
adr̥śyata
tatra
_asya
sumahad
rājan
bāhvor
balam
adr̥śyata
/
Halfverse: c
yatamānasya
samare
bʰīṣmam
ardayataḥ
śaraiḥ
yatamānasya
samare
bʰīṣmam
ardayataḥ
śaraiḥ
/22/
Verse: 23
Halfverse: a
parākrāntasya
tasyaiva
bʰīṣmo
'pi
prāhiṇoc
cʰarān
parākrāntasya
tasya
_eva
bʰīṣmo
_api
prāhiṇot
śarān
/
Halfverse: c
sa
tāṃś
ciccʰeda
samare
bʰīṣma
cāpacyutāñ
śarān
sa
tāṃś
ciccʰeda
samare
bʰīṣma
cāpa-cyutān
śarān
/23/
Verse: 24
Halfverse: a
tato
dʰvajam
amogʰeṣur
bʰīṣmasya
navabʰiḥ
śaraiḥ
tato
dʰvajam
amogʰa
_iṣur
bʰīṣmasya
navabʰiḥ
śaraiḥ
/
Halfverse: c
ciccʰeda
samare
vīras
tata
uccukruśur
janāḥ
ciccʰeda
samare
vīras
tata\
uccukruśur
janāḥ
/24/
ՙ
Verse: 25
Halfverse: a
sa
rājato
mahāskandʰas
tālo
hemavibʰūṣitaḥ
sa
rājato
mahā-skandʰas
tālo
hema-vibʰūṣitaḥ
/
Halfverse: c
saubʰadra
viśikʰaiś
cʰinnaḥ
papāta
bʰuvi
bʰārata
saubʰadra
viśikʰaiś
cʰinnaḥ
papāta
bʰuvi
bʰārata
/25/
Verse: 26
Halfverse: a
dʰvajaṃ
saubʰadra
viśikʰaiḥ
patitaṃ
bʰaratarṣabʰa
dʰvajaṃ
saubʰadra
viśikʰaiḥ
patitaṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
dr̥ṣṭvā
bʰīmo
'nadad
dʰr̥ṣṭaḥ
saubʰadram
abʰiharṣayan
dr̥ṣṭvā
bʰīmo
_anadadd^hr̥ṣṭaḥ
saubʰadram
abʰiharṣayan
/26/
Verse: 27
Halfverse: a
atʰa
bʰīṣmo
mahāstrāṇi
divyāni
ca
bahūni
ca
atʰa
bʰīṣmo
mahā
_astrāṇi
divyāni
ca
bahūni
ca
/
Halfverse: c
prāduścakre
mahāraudraḥ
kṣaṇe
tasmin
mahābalaḥ
prāduś-cakre
mahā-raudraḥ
kṣaṇe
tasmin
mahā-balaḥ
/27/
Verse: 28
Halfverse: a
tataḥ
śatasahasreṇa
saubʰadraṃ
prapitāmahaḥ
tataḥ
śata-sahasreṇa
saubʰadraṃ
prapitāmahaḥ
/
Halfverse: c
avākirad
ameyātmā
śarāṇāṃ
nataparvaṇām
avākirad
ameya
_ātmā
śarāṇāṃ
nata-parvaṇām
/28/
Verse: 29
Halfverse: a
tato
daśa
maheṣvāsāḥ
pāṇḍavānāṃ
mahāratʰāḥ
tato
daśa
mahā
_iṣvāsāḥ
pāṇḍavānāṃ
mahā-ratʰāḥ
/
Halfverse: c
rakṣārtʰam
abʰyadʰāvanta
saubʰadraṃ
tvaritā
ratʰaiḥ
rakṣā
_artʰam
abʰyadʰāvanta
saubʰadraṃ
tvaritā
ratʰaiḥ
/29/
ՙ
Verse: 30
Halfverse: a
virāṭaḥ
saha
putreṇa
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
virāṭaḥ
saha
putreṇa
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
/
Halfverse: c
bʰīmaś
ca
kekayāś
caiva
sātyakiś
ca
viśāṃ
pate
bʰīmaś
ca
kekayāś
caiva
sātyakiś
ca
viśāṃ
pate
/30/
30
Verse: 31
Halfverse: a
javenāpatatāṃ
teṣāṃ
bʰīṣmaḥ
śāṃtanavo
raṇe
javena
_āpatatāṃ
teṣāṃ
bʰīṣmaḥ
śāṃtanavo
raṇe
/
Halfverse: c
pāñcālyaṃ
tribʰir
ānarcʰat
sātyakiṃ
niśitaiḥ
śaraiḥ
pāñcālyaṃ
tribʰir
ānarcʰat
sātyakiṃ
niśitaiḥ
śaraiḥ
/31/
Verse: 32
Halfverse: a
pūrṇāyatavisr̥ṣṭena
kṣureṇa
niśitena
ca
pūrṇa
_āyata-visr̥ṣṭena
kṣureṇa
niśitena
ca
/
Halfverse: c
dʰvajam
ekana
ciccʰeda
bʰīmasenasya
patriṇā
dʰvajam
ekana
ciccʰeda
bʰīmasenasya
patriṇā
/32/
Verse: 33
Halfverse: a
jāmbūnadamayaḥ
ketuḥ
kesarī
narasattama
{!}
jāmbūnadamayaḥ
ketuḥ
kesarī
nara-sattama
/
{!}
Halfverse: c
papāta
bʰīmasenasya
bʰīṣmeṇa
matʰito
ratʰāt
papāta
bʰīmasenasya
bʰīṣmeṇa
matʰito
ratʰāt
/33/
Verse: 34
Halfverse: a
bʰīmasenas
tribʰir
viddʰvā
bʰīṣmaṃ
śāṃtanavaṃ
raṇe
bʰīmasenas
tribʰir
viddʰvā
bʰīṣmaṃ
śāṃtanavaṃ
raṇe
/
Halfverse: c
kr̥pam
ekena
vivyādʰa
kr̥tavarmāṇam
aṣṭabʰiḥ
kr̥pam
ekena
vivyādʰa
kr̥ta-varmāṇam
aṣṭabʰiḥ
/34/
Verse: 35
Halfverse: a
pragr̥hītāgra
hastena
vairāṭir
api
dantinā
pragr̥hīta
_agra
hastena
vairāṭir
api
dantinā
/
Halfverse: c
abʰyadravata
rājānaṃ
madrādʰipatim
uttaraḥ
abʰyadravata
rājānaṃ
madra
_adʰipatim
uttaraḥ
/35/
Verse: 36
Halfverse: a
tasya
vāraṇarājasya
javenāpatato
ratʰī
tasya
vāraṇa-rājasya
javena
_āpatato
ratʰī
/
Halfverse: c
śalyo
nivārayām
āsa
vegam
apratimaṃ
raṇe
śalyo
nivārayām
āsa
vegam
apratimaṃ
raṇe
/36/
Verse: 37
Halfverse: a
tasya
kruddʰaḥ
sa
nāgendro
br̥hataḥ
sādʰu
vāhinaḥ
tasya
kruddʰaḥ
sa
nāga
_indro
br̥hataḥ
sādʰu
vāhinaḥ
/
Halfverse: c
padā
yugam
adʰiṣṭʰāya
jagʰāna
caturo
hayān
padā
yugam
adʰiṣṭʰāya
jagʰāna
caturo
hayān
/37/
Verse: 38
Halfverse: a
sa
hatāśve
ratʰe
tiṣṭʰan
madrādʰipatir
āyasīm
sa
hata
_aśve
ratʰe
tiṣṭʰan
madra
_adʰipatir
āyasīm
/
Halfverse: c
uttarānta
karīṃ
śaktiṃ
cikṣepa
bʰujagopamām
uttara
_anta
karīṃ
śaktiṃ
cikṣepa
bʰujaga
_upamām
/38/
Verse: 39
Halfverse: a
tayā
bʰinnatanu
trāṇaḥ
praviśya
vipulaṃ
tamaḥ
tayā
bʰinna-tanu
trāṇaḥ
praviśya
vipulaṃ
tamaḥ
/
Halfverse: c
sa
papāta
gajaskandʰāt
pramuktāṅkuśa
tomaraḥ
sa
papāta
gaja-skandʰāt
pramukta
_aṅkuśa
tomaraḥ
/39/
Verse: 40
Halfverse: a
samādāya
ca
śalyo
'sim
avaplutya
ratʰottamāt
samādāya
ca
śalyo
_asim
avaplutya
ratʰa
_uttamāt
/
Halfverse: c
vāraṇendrasya
vikramya
ciccʰedātʰa
mahākaram
vāraṇa
_indrasya
vikramya
ciccʰeda
_atʰa
mahā
_ākaram
/40/
40
Verse: 41
Halfverse: a
bʰinnamarmā
śaravrātaiś
cʰinnahastaḥ
sa
vāraṇaḥ
bʰinna-marmā
śara-vrātaiś
cʰinna-hastaḥ
sa
vāraṇaḥ
/
Halfverse: c
bʰīmam
ārtasvaraṃ
kr̥tvā
papāta
ca
mamāra
ca
bʰīmam
ārta-svaraṃ
kr̥tvā
papāta
ca
mamāra
ca
/41/
Verse: 42
Halfverse: a
etad
īdr̥śakaṃ
kr̥tvā
madrarājo
mahāratʰaḥ
etad
īdr̥śakaṃ
kr̥tvā
madra-rājo
mahā-ratʰaḥ
/
Halfverse: c
āruroha
ratʰaṃ
tūrṇaṃ
bʰāsvaraṃ
kr̥tavarmaṇaḥ
āruroha
ratʰaṃ
tūrṇaṃ
bʰāsvaraṃ
kr̥ta-varmaṇaḥ
/42/
Verse: 43
Halfverse: a
uttaraṃ
nihataṃ
dr̥ṣṭvā
vairāṭir
bʰrātaraṃ
śubʰam
uttaraṃ
nihataṃ
dr̥ṣṭvā
vairāṭir
bʰrātaraṃ
śubʰam
/
Halfverse: c
kr̥tavarmaṇā
ca
sahitaṃ
dr̥ṣṭvā
śalyam
avastʰitam
kr̥ta-varmaṇā
ca
sahitaṃ
dr̥ṣṭvā
śalyam
avastʰitam
/
q
Halfverse: e
śaṅkʰaḥ
krodʰāt
prajajvāla
haviṣā
havyavāḍ
iva
śaṅkʰaḥ
krodʰāt
prajajvāla
haviṣā
havya-vāḍ
iva
/43/
Verse: 44
Halfverse: a
sa
vispʰārya
mahac
cāpaṃ
kārtasvaravibʰūṣitam
sa
vispʰārya
mahac
cāpaṃ
kārta-svara-vibʰūṣitam
/
Halfverse: c
abʰyadʰāvaj
jigʰāṃsan
vai
śalyaṃ
madrādʰipaṃ
balī
abʰyadʰāvaj
jigʰāṃsan
vai
śalyaṃ
madra
_adʰipaṃ
balī
/44/
Verse: 45
Halfverse: a
mahatā
ratʰavaṃśena
samantāt
parivāritaḥ
mahatā
ratʰa-vaṃśena
samantāt
parivāritaḥ
/
Halfverse: c
sr̥jan
bāṇamayaṃ
varṣaṃ
prāyāc
cʰalya
ratʰaṃ
prati
sr̥jan
bāṇamayaṃ
varṣaṃ
prāyāt
śalya
ratʰaṃ
prati
/45/
Verse: 46
Halfverse: a
tam
āpatantaṃ
saṃprekṣya
mattavāraṇavikramam
tam
āpatantaṃ
saṃprekṣya
matta-vāraṇa-vikramam
/
Halfverse: c
tāvakānāṃ
ratʰā
sapta
samantāt
paryavārayan
tāvakānāṃ
ratʰā
sapta
samantāt
paryavārayan
/
Halfverse: e
madrarājaṃ
parīpsanto
mr̥tyor
daṃṣṭrāntaraṃ
gatam
madra-rājaṃ
parīpsanto
mr̥tyor
daṃṣṭra
_antaraṃ
gatam
/46/
Verse: 47
Halfverse: a
tato
bʰīṣmo
mahābāhur
vinadya
jalado
yatʰā
tato
bʰīṣmo
mahā-bāhur
vinadya
jalado
yatʰā
/
Halfverse: c
tālamātraṃ
dʰanur
gr̥hya
śaṅkʰam
abʰyadravad
raṇe
tāla-mātraṃ
dʰanur
gr̥hya
śaṅkʰam
abʰyadravad
raṇe
/47/
Verse: 48
Halfverse: a
tam
udyatam
udīkṣyātʰa
maheṣvāsaṃ
mahābalam
tam
udyatam
udīkṣya
_atʰa
mahā
_iṣvāsaṃ
mahā-balam
/
Halfverse: c
saṃtrastā
pāṇḍavī
senā
vātavegahateva
nauḥ
saṃtrastā
pāṇḍavī
senā
vāta-vega-hatā
_iva
nauḥ
/48/
Verse: 49
Halfverse: a
tatrārjunaḥ
saṃtvaritaḥ
śaṅkʰasyāsīt
puraḥsaraḥ
tatra
_arjunaḥ
saṃtvaritaḥ
śaṅkʰasya
_āsīt
puraḥsaraḥ
/
Halfverse: c
bʰīṣmād
rakṣyo
'yam
adyeti
tato
yuddʰam
avartata
bʰīṣmād
rakṣyo
_ayam
adya
_iti
tato
yuddʰam
avartata
/49/
Verse: 50
Halfverse: a
hāhākāro
mahān
āsīd
yodʰānāṃ
yudʰi
yudʰyatām
hāhā-kāro
mahān
āsīd
yodʰānāṃ
yudʰi
yudʰyatām
/
Halfverse: c
tejas
tejasi
saṃpr̥ktam
ity
evaṃ
vismayaṃ
yayuḥ
tejas
tejasi
saṃpr̥ktam
ity
evaṃ
vismayaṃ
yayuḥ
/50/
50
Verse: 51
Halfverse: a
atʰa
śalyo
gadāpāṇir
avatīrya
mahāratʰāt
atʰa
śalyo
gadā-pāṇir
avatīrya
mahā-ratʰāt
/
Halfverse: c
śaṅkʰasya
caturo
vāhān
ahanad
bʰaratarṣabʰa
śaṅkʰasya
caturo
vāhān
ahanad
bʰarata-r̥ṣabʰa
/51/
Verse: 52
Halfverse: a
sa
hatāśvād
ratʰāt
tūrṇaṃ
kʰaḍgam
ādāya
vidrutaḥ
sa
hata
_aśvād
ratʰāt
tūrṇaṃ
kʰaḍgam
ādāya
vidrutaḥ
/
Halfverse: c
bībʰatsoḥ
syandanaṃ
prāpya
tataḥ
śāntim
avindata
bībʰatsoḥ
syandanaṃ
prāpya
tataḥ
śāntim
avindata
/52/
Verse: 53
Halfverse: a
tato
bʰīṣmaratʰāt
tūrṇam
utpatanti
patatriṇaḥ
tato
bʰīṣma-ratʰāt
tūrṇam
utpatanti
patatriṇaḥ
/
Halfverse: c
yair
antarikṣaṃ
bʰūmiś
ca
sarvataḥ
samavastr̥tam
yair
antarikṣaṃ
bʰūmiś
ca
sarvataḥ
samavastr̥tam
/53/
Verse: 54
Halfverse: a
pāñcālān
atʰa
matsyāṃś
ca
kekayāṃś
ca
prabʰadrakān
pāñcālān
atʰa
matsyāṃś
ca
kekayāṃś
ca
prabʰadrakān
/
Halfverse: c
bʰīṣmaḥ
praharatāṃ
śreṣṭʰaḥ
pātayām
āsa
mārgaṇaiḥ
bʰīṣmaḥ
praharatāṃ
śreṣṭʰaḥ
pātayām
āsa
mārgaṇaiḥ
/54/
Verse: 55
Halfverse: a
utsr̥jya
samare
tūrṇaṃ
pāṇḍavaṃ
savyasācinam
utsr̥jya
samare
tūrṇaṃ
pāṇḍavaṃ
savya-sācinam
/
Halfverse: c
abʰyadravata
pāñcālyaṃ
drupadaṃ
senayā
vr̥tam
abʰyadravata
pāñcālyaṃ
drupadaṃ
senayā
vr̥tam
/
Halfverse: e
priyaṃ
saṃbandʰinaṃ
rājañ
śarān
avakiran
bahūn
priyaṃ
saṃbandʰinaṃ
rājan
śarān
avakiran
bahūn
/55/
Verse: 56
Halfverse: a
agnineva
pradagdʰāni
vanāni
śiśirātyaye
agninā
_iva
pradagdʰāni
vanāni
śiśira
_atyaye
/
Halfverse: c
śaradagdʰāny
adr̥śyanta
sainyāni
drupadasya
ha
śara-dagdʰāny
adr̥śyanta
sainyāni
drupadasya
ha
/
Halfverse: e
atiṣṭʰata
raṇe
bʰīṣmo
vidʰūma
iva
pāvakaḥ
atiṣṭʰata
raṇe
bʰīṣmo
vidʰūma\
iva
pāvakaḥ
/56/
ՙ
Verse: 57
Halfverse: a
madʰyaṃdine
yatʰādityaṃ
tapantam
iva
tejasā
madʰyaṃdine
yatʰā
_ādityaṃ
tapantam
iva
tejasā
/
Halfverse: c
na
śekuḥ
pāṇḍaveyasya
yodʰā
bʰīṣmaṃ
nirīkṣitum
na
śekuḥ
pāṇḍaveyasya
yodʰā
bʰīṣmaṃ
nirīkṣitum
/57/
Verse: 58
Halfverse: a
vīkṣāṃ
cakruḥ
samantāt
te
pāṇḍavā
bʰayapīḍitāḥ
vīkṣāṃ
cakruḥ
samantāt
te
pāṇḍavā
bʰaya-pīḍitāḥ
/
Halfverse: c
trātāraṃ
nādʰyagaccʰanta
gāvaḥ
śītārditā
iva
trātāraṃ
na
_adʰyagaccʰanta
gāvaḥ
śīta
_arditā\
iva
/58/
ՙ
Verse: 59
Halfverse: a
hatavipradrute
sainye
nirutsāhe
vimardite
hata-vipradrute
sainye
nirutsāhe
vimardite
/
Halfverse: c
hāhākāro
mahān
āsīt
pāṇḍusainyeṣu
bʰārata
hāhā-kāro
mahān
āsīt
pāṇḍu-sainyeṣu
bʰārata
/59/
Verse: 60
Halfverse: a
tato
bʰīṣmaḥ
śāṃtanavo
nityaṃ
maṇḍalakārmukaḥ
tato
bʰīṣmaḥ
śāṃtanavo
nityaṃ
maṇḍala-kārmukaḥ
/
Halfverse: c
mumoca
bāṇān
dīptāgrān
ahīn
āśīviṣān
iva
mumoca
bāṇān
dīpta
_agrān
ahīna
_āśīviṣān
iva
/60/
60
Verse: 61
Halfverse: a
śarair
ekāyanīkurvan
diśaḥ
sarvā
yatavrataḥ
śarair
ekāyanī-kurvan
diśaḥ
sarvā
yata-vrataḥ
/
Halfverse: c
jagʰāna
pāṇḍavaratʰān
ādiśyādiśya
bʰārata
jagʰāna
pāṇḍava-ratʰān
ādiśya
_ādiśya
bʰārata
/61/
Verse: 62
Halfverse: a
tataḥ
sainyeṣu
bʰagneṣu
matʰiteṣu
ca
sarvaśaḥ
tataḥ
sainyeṣu
bʰagneṣu
matʰiteṣu
ca
sarvaśaḥ
/
Halfverse: c
prāpte
cāstaṃ
dinakare
na
prājñāyata
kiṃ
cana
prāpte
ca
_astaṃ
dina-kare
na
prājñāyata
kiṃcana
/62/
Verse: 63
Halfverse: a
bʰīṣmaṃ
ca
samudīryantaṃ
dr̥ṣṭvā
pārtʰā
mahāhave
bʰīṣmaṃ
ca
samudīryantaṃ
dr̥ṣṭvā
pārtʰā
mahā
_āhave
/
Halfverse: c
avahāram
akurvanta
sainyānāṃ
bʰaratarṣabʰa
avahāram
akurvanta
sainyānāṃ
bʰarata-r̥ṣabʰa
/63/
(E)63
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.