TITUS
Mahabharata
Part No. 905
Previous part

Chapter: 45 
Adhyāya 45


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
gatapūrvāhṇabʰūyiṣṭʰe   tasminn ahani dāruṇe
   
gata-pūrva_ahṇa-bʰūyiṣṭʰe   tasminn ahani dāruṇe /
Halfverse: c    
vartamāne mahāraudre   mahāvīra varakṣaye
   
vartamāne mahā-raudre   mahā-vīra vara-kṣaye /1/

Verse: 2 
Halfverse: a    
durmukʰaḥ kr̥tavarmā ca   kr̥paḥ śalyo viviṃśatiḥ
   
durmukʰaḥ kr̥ta-varmā ca   kr̥paḥ śalyo viviṃśatiḥ /
Halfverse: c    
bʰīṣmaṃ jugupur āsādya   tava putreṇa coditāḥ
   
bʰīṣmaṃ jugupur āsādya   tava putreṇa coditāḥ /2/

Verse: 3 
Halfverse: a    
etair atiratʰair guptaḥ   pañcabʰir bʰaratarṣabʰa
   
etair atiratʰair guptaḥ   pañcabʰir bʰarata-r̥ṣabʰa /
Halfverse: c    
pāṇḍavānām anīkāni   vijagāhe mahāratʰaḥ
   
pāṇḍavānām anīkāni   vijagāhe mahā-ratʰaḥ /3/

Verse: 4 
Halfverse: a    
cedikāśikarūṣeṣu   pāñcāleṣu ca bʰārata
   
cedi-kāśi-karūṣeṣu   pāñcāleṣu ca bʰārata /
Halfverse: c    
bʰīṣmasya bahudʰā tālaś   caran ketur adr̥śyata
   
bʰīṣmasya bahudʰā tālaś   caran ketur adr̥śyata /4/

Verse: 5 
Halfverse: a    
śirāṃsi ca tadā bʰīṣmo   bāhūṃś cāpi sahāyudʰān
   
śirāṃsi ca tadā bʰīṣmo   bāhūṃś ca_api saha_āyudʰān /
Halfverse: c    
nicakarta mahāvegair   bʰallaiḥ saṃnataparvabʰiḥ
   
nicakarta mahā-vegair   bʰallaiḥ saṃnata-parvabʰiḥ /5/

Verse: 6 
Halfverse: a    
nr̥tyato ratʰamārgeṣu   bʰiṣmasya bʰaratarṣabʰa
   
nr̥tyato ratʰa-mārgeṣu   bʰiṣmasya bʰarata-r̥ṣabʰa /
Halfverse: c    
ke cid ārtasvaraṃ cakrur   nāgā marmaṇi tāḍitāḥ
   
kecid ārta-svaraṃ cakrur   nāgā marmaṇi tāḍitāḥ /6/

Verse: 7 
Halfverse: a    
abʰimanyuḥ susaṃkruddʰaḥ   piśaṅgais turagottamaiḥ
   
abʰimanyuḥ susaṃkruddʰaḥ   piśaṅgais turaga_uttamaiḥ /
Halfverse: c    
saṃyuktaṃ ratʰam āstʰāya   prāyād bʰīṣmaratʰaṃ prati
   
saṃyuktaṃ ratʰam āstʰāya   prāyād bʰīṣma-ratʰaṃ prati /7/

Verse: 8 
Halfverse: a    
jāmbūnadavicitreṇa   karṇikāreṇa ketunā
   
jāmbūnada-vicitreṇa   karṇikāreṇa ketunā /
Halfverse: c    
abʰyavarṣata bʰīṣmaṃ ca   tāṃś caiva ratʰasattamān
   
abʰyavarṣata bʰīṣmaṃ ca   tāṃś caiva ratʰa-sattamān /8/

Verse: 9 
Halfverse: a    
sa tālaketos tīkṣṇena   ketum āhatya patriṇā
   
sa tāla-ketos tīkṣṇena   ketum āhatya patriṇā /
Halfverse: c    
bʰīṣmeṇa yuyudʰe vīras   tasya cānucaraiḥ saha
   
bʰīṣmeṇa yuyudʰe vīras   tasya ca_anucaraiḥ saha /9/

Verse: 10 
Halfverse: a    
kr̥tavarmāṇam ekena   śalyaṃ pañcabʰir āyasaiḥ
   
kr̥ta-varmāṇam ekena   śalyaṃ pañcabʰir āyasaiḥ /
Halfverse: c    
viddʰvā navabʰir ānarcʰac   cʰitāgraiḥ prapitāmaham
   
viddʰvā navabʰir ānarcʰat   śita_agraiḥ prapitāmaham /10/ 10

Verse: 11 
Halfverse: a    
pūrṇāyatavisr̥ṣṭena   samyak praṇihitena ca
   
pūrṇa_āyata-visr̥ṣṭena   samyak praṇihitena ca /
Halfverse: c    
dʰvajam ekena vivyādʰa   jāmbūnadavibʰūṣitam
   
dʰvajam ekena vivyādʰa   jāmbūnada-vibʰūṣitam /11/

Verse: 12 
Halfverse: a    
durmukʰasya tu bʰallena   sarvāvaraṇa bʰedinā
   
durmukʰasya tu bʰallena   sarva_āvaraṇa bʰedinā /
Halfverse: c    
jahāra sāratʰeḥ kāyāc   cʰiraḥ saṃnataparvaṇā
   
jahāra sāratʰeḥ kāyāt   śiraḥ saṃnata-parvaṇā /12/

Verse: 13 
Halfverse: a    
dʰanuś ciccʰeda bʰallena   kārtasvaravibʰūṣitam
   
dʰanuś ciccʰeda bʰallena   kārta-svara-vibʰūṣitam /
Halfverse: c    
kr̥pasya niśitāgreṇa   tāṃś ca tīkṣṇamukʰaiḥ śaraiḥ
   
kr̥pasya niśita_agreṇa   tāṃś ca tīkṣṇa-mukʰaiḥ śaraiḥ /13/

Verse: 14 
Halfverse: a    
jagʰāna paramakruddʰo   nr̥tyann iva mahāratʰaḥ
   
jagʰāna parama-kruddʰo   nr̥tyann iva mahā-ratʰaḥ /
Halfverse: c    
tasya lāgʰavam udvīkṣya   tutuṣur devatā api
   
tasya lāgʰavam udvīkṣya   tutuṣur devatā\ api /14/ ՙ

Verse: 15 
Halfverse: a    
labdʰalakṣyatayā karṣṇeḥ   sarve bʰīṣma mukʰā ratʰāḥ
   
labdʰa-lakṣyatayā karṣṇeḥ   sarve bʰīṣma mukʰā ratʰāḥ /
Halfverse: c    
sattvavantam amanyanta   sākṣād iva dʰanaṃjayam
   
sattvavantam amanyanta   sākṣād iva dʰanaṃjayam /15/

Verse: 16 
Halfverse: a    
tasya lāgʰavamārgastʰam   alātasadr̥śaprabʰam
   
tasya lāgʰava-mārgastʰam   alāta-sadr̥śa-prabʰam /
Halfverse: c    
diśaḥ paryapatac cāpaṃ   gāṇḍīvam iva gʰoṣavat
   
diśaḥ paryapatac cāpaṃ   gāṇḍīvam iva gʰoṣavat /16/

Verse: 17 
Halfverse: a    
tam āsādya mahāvegair   bʰīṣmo navabʰir āśugaiḥ
   
tam āsādya mahā-vegair   bʰīṣmo navabʰir āśugaiḥ /
Halfverse: c    
vivyādʰa samare tūrṇam   ārjuniṃ paravīrahā
   
vivyādʰa samare tūrṇam   ārjuniṃ para-vīrahā /17/

Verse: 18 
Halfverse: a    
dʰvajaṃ cāsya tribʰir bʰallaiś   ciccʰeda paramaujasaḥ
   
dʰvajaṃ ca_asya tribʰir bʰallaiś   ciccʰeda parama_ojasaḥ /
Halfverse: c    
sāratʰiṃ ca tribʰir bāṇair   ajagʰāna yatavrataḥ
   
sāratʰiṃ ca tribʰir bāṇair   ajagʰāna yata-vrataḥ /18/

Verse: 19 
Halfverse: a    
tatʰaiva kr̥tavarmā ca   kr̥paḥ śalyaś ca māriṣa
   
tatʰaiva kr̥ta-varmā ca   kr̥paḥ śalyaś ca māriṣa /
Halfverse: c    
viddʰvā nākampayat kārṣṇiṃ   mainākam iva parvatam
   
viddʰvā na_akampayat kārṣṇiṃ   mainākam iva parvatam /19/

Verse: 20 
Halfverse: a    
sa taiḥ parivr̥taḥ śūro   dʰārtarāṣṭrair mahāratʰaiḥ
   
sa taiḥ parivr̥taḥ śūro   dʰārtarāṣṭrair mahā-ratʰaiḥ /
Halfverse: c    
vavarṣa śaravarṣāṇi   kārṣṇiḥ pañca ratʰān prati
   
vavarṣa śara-varṣāṇi   kārṣṇiḥ pañca ratʰān prati /20/ 20

Verse: 21 
Halfverse: a    
tatas teṣāṃ mahāstrāṇi   saṃvārya śaravr̥ṣṭibʰiḥ
   
tatas teṣāṃ mahā_astrāṇi   saṃvārya śara-vr̥ṣṭibʰiḥ /
Halfverse: c    
nanāda balavā kārṣṇir   bʰīṣmāya visr̥jañ śarān
   
nanāda balavā kārṣṇir   bʰīṣmāya visr̥jan śarān /21/

Verse: 22 
Halfverse: a    
tatrāsya sumahad rājan   bāhvor balam adr̥śyata
   
tatra_asya sumahad rājan   bāhvor balam adr̥śyata /
Halfverse: c    
yatamānasya samare   bʰīṣmam ardayataḥ śaraiḥ
   
yatamānasya samare   bʰīṣmam ardayataḥ śaraiḥ /22/

Verse: 23 
Halfverse: a    
parākrāntasya tasyaiva   bʰīṣmo 'pi prāhiṇoc cʰarān
   
parākrāntasya tasya_eva   bʰīṣmo_api prāhiṇot śarān /
Halfverse: c    
sa tāṃś ciccʰeda samare   bʰīṣma cāpacyutāñ śarān
   
sa tāṃś ciccʰeda samare   bʰīṣma cāpa-cyutān śarān /23/

Verse: 24 
Halfverse: a    
tato dʰvajam amogʰeṣur   bʰīṣmasya navabʰiḥ śaraiḥ
   
tato dʰvajam amogʰa_iṣur   bʰīṣmasya navabʰiḥ śaraiḥ /
Halfverse: c    
ciccʰeda samare vīras   tata uccukruśur janāḥ
   
ciccʰeda samare vīras   tata\ uccukruśur janāḥ /24/ ՙ

Verse: 25 
Halfverse: a    
sa rājato mahāskandʰas   tālo hemavibʰūṣitaḥ
   
sa rājato mahā-skandʰas   tālo hema-vibʰūṣitaḥ /
Halfverse: c    
saubʰadra viśikʰaiś cʰinnaḥ   papāta bʰuvi bʰārata
   
saubʰadra viśikʰaiś cʰinnaḥ   papāta bʰuvi bʰārata /25/

Verse: 26 
Halfverse: a    
dʰvajaṃ saubʰadra viśikʰaiḥ   patitaṃ bʰaratarṣabʰa
   
dʰvajaṃ saubʰadra viśikʰaiḥ   patitaṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
dr̥ṣṭvā bʰīmo 'nadad dʰr̥ṣṭaḥ   saubʰadram abʰiharṣayan
   
dr̥ṣṭvā bʰīmo_anadadd^hr̥ṣṭaḥ   saubʰadram abʰiharṣayan /26/

Verse: 27 
Halfverse: a    
atʰa bʰīṣmo mahāstrāṇi   divyāni ca bahūni ca
   
atʰa bʰīṣmo mahā_astrāṇi   divyāni ca bahūni ca /
Halfverse: c    
prāduścakre mahāraudraḥ   kṣaṇe tasmin mahābalaḥ
   
prāduś-cakre mahā-raudraḥ   kṣaṇe tasmin mahā-balaḥ /27/

Verse: 28 
Halfverse: a    
tataḥ śatasahasreṇa   saubʰadraṃ prapitāmahaḥ
   
tataḥ śata-sahasreṇa   saubʰadraṃ prapitāmahaḥ /
Halfverse: c    
avākirad ameyātmā   śarāṇāṃ nataparvaṇām
   
avākirad ameya_ātmā   śarāṇāṃ nata-parvaṇām /28/

Verse: 29 
Halfverse: a    
tato daśa maheṣvāsāḥ   pāṇḍavānāṃ mahāratʰāḥ
   
tato daśa mahā_iṣvāsāḥ   pāṇḍavānāṃ mahā-ratʰāḥ /
Halfverse: c    
rakṣārtʰam abʰyadʰāvanta   saubʰadraṃ tvaritā ratʰaiḥ
   
rakṣā_artʰam abʰyadʰāvanta   saubʰadraṃ tvaritā ratʰaiḥ /29/ ՙ

Verse: 30 
Halfverse: a    
virāṭaḥ saha putreṇa   dʰr̥ṣṭadyumnaś ca pārṣataḥ
   
virāṭaḥ saha putreṇa   dʰr̥ṣṭadyumnaś ca pārṣataḥ /
Halfverse: c    
bʰīmaś ca kekayāś caiva   sātyakiś ca viśāṃ pate
   
bʰīmaś ca kekayāś caiva   sātyakiś ca viśāṃ pate /30/ 30

Verse: 31 
Halfverse: a    
javenāpatatāṃ teṣāṃ   bʰīṣmaḥ śāṃtanavo raṇe
   
javena_āpatatāṃ teṣāṃ   bʰīṣmaḥ śāṃtanavo raṇe /
Halfverse: c    
pāñcālyaṃ tribʰir ānarcʰat   sātyakiṃ niśitaiḥ śaraiḥ
   
pāñcālyaṃ tribʰir ānarcʰat   sātyakiṃ niśitaiḥ śaraiḥ /31/

Verse: 32 
Halfverse: a    
pūrṇāyatavisr̥ṣṭena   kṣureṇa niśitena ca
   
pūrṇa_āyata-visr̥ṣṭena   kṣureṇa niśitena ca /
Halfverse: c    
dʰvajam ekana ciccʰeda   bʰīmasenasya patriṇā
   
dʰvajam ekana ciccʰeda   bʰīmasenasya patriṇā /32/

Verse: 33 
Halfverse: a    
jāmbūnadamayaḥ ketuḥ   kesarī narasattama {!}
   
jāmbūnadamayaḥ ketuḥ   kesarī nara-sattama / {!}
Halfverse: c    
papāta bʰīmasenasya   bʰīṣmeṇa matʰito ratʰāt
   
papāta bʰīmasenasya   bʰīṣmeṇa matʰito ratʰāt /33/

Verse: 34 
Halfverse: a    
bʰīmasenas tribʰir viddʰvā   bʰīṣmaṃ śāṃtanavaṃ raṇe
   
bʰīmasenas tribʰir viddʰvā   bʰīṣmaṃ śāṃtanavaṃ raṇe /
Halfverse: c    
kr̥pam ekena vivyādʰa   kr̥tavarmāṇam aṣṭabʰiḥ
   
kr̥pam ekena vivyādʰa   kr̥ta-varmāṇam aṣṭabʰiḥ /34/

Verse: 35 
Halfverse: a    
pragr̥hītāgra hastena   vairāṭir api dantinā
   
pragr̥hīta_agra hastena   vairāṭir api dantinā /
Halfverse: c    
abʰyadravata rājānaṃ   madrādʰipatim uttaraḥ
   
abʰyadravata rājānaṃ   madra_adʰipatim uttaraḥ /35/

Verse: 36 
Halfverse: a    
tasya vāraṇarājasya   javenāpatato ratʰī
   
tasya vāraṇa-rājasya   javena_āpatato ratʰī /
Halfverse: c    
śalyo nivārayām āsa   vegam apratimaṃ raṇe
   
śalyo nivārayām āsa   vegam apratimaṃ raṇe /36/

Verse: 37 
Halfverse: a    
tasya kruddʰaḥ sa nāgendro   br̥hataḥ sādʰu vāhinaḥ
   
tasya kruddʰaḥ sa nāga_indro   br̥hataḥ sādʰu vāhinaḥ /
Halfverse: c    
padā yugam adʰiṣṭʰāya   jagʰāna caturo hayān
   
padā yugam adʰiṣṭʰāya   jagʰāna caturo hayān /37/

Verse: 38 
Halfverse: a    
sa hatāśve ratʰe tiṣṭʰan   madrādʰipatir āyasīm
   
sa hata_aśve ratʰe tiṣṭʰan   madra_adʰipatir āyasīm /
Halfverse: c    
uttarānta karīṃ śaktiṃ   cikṣepa bʰujagopamām
   
uttara_anta karīṃ śaktiṃ   cikṣepa bʰujaga_upamām /38/

Verse: 39 
Halfverse: a    
tayā bʰinnatanu trāṇaḥ   praviśya vipulaṃ tamaḥ
   
tayā bʰinna-tanu trāṇaḥ   praviśya vipulaṃ tamaḥ /
Halfverse: c    
sa papāta gajaskandʰāt   pramuktāṅkuśa tomaraḥ
   
sa papāta gaja-skandʰāt   pramukta_aṅkuśa tomaraḥ /39/

Verse: 40 
Halfverse: a    
samādāya ca śalyo 'sim   avaplutya ratʰottamāt
   
samādāya ca śalyo_asim   avaplutya ratʰa_uttamāt /
Halfverse: c    
vāraṇendrasya vikramya   ciccʰedātʰa mahākaram
   
vāraṇa_indrasya vikramya   ciccʰeda_atʰa mahā_ākaram /40/ 40

Verse: 41 
Halfverse: a    
bʰinnamarmā śaravrātaiś   cʰinnahastaḥ sa vāraṇaḥ
   
bʰinna-marmā śara-vrātaiś   cʰinna-hastaḥ sa vāraṇaḥ /
Halfverse: c    
bʰīmam ārtasvaraṃ kr̥tvā   papāta ca mamāra ca
   
bʰīmam ārta-svaraṃ kr̥tvā   papāta ca mamāra ca /41/

Verse: 42 
Halfverse: a    
etad īdr̥śakaṃ kr̥tvā   madrarājo mahāratʰaḥ
   
etad īdr̥śakaṃ kr̥tvā   madra-rājo mahā-ratʰaḥ /
Halfverse: c    
āruroha ratʰaṃ tūrṇaṃ   bʰāsvaraṃ kr̥tavarmaṇaḥ
   
āruroha ratʰaṃ tūrṇaṃ   bʰāsvaraṃ kr̥ta-varmaṇaḥ /42/

Verse: 43 
Halfverse: a    
uttaraṃ nihataṃ dr̥ṣṭvā   vairāṭir bʰrātaraṃ śubʰam
   
uttaraṃ nihataṃ dr̥ṣṭvā   vairāṭir bʰrātaraṃ śubʰam /
Halfverse: c    
kr̥tavarmaṇā ca sahitaṃ   dr̥ṣṭvā śalyam avastʰitam
   
kr̥ta-varmaṇā ca sahitaṃ   dr̥ṣṭvā śalyam avastʰitam / q
Halfverse: e    
śaṅkʰaḥ krodʰāt prajajvāla   haviṣā havyavāḍ iva
   
śaṅkʰaḥ krodʰāt prajajvāla   haviṣā havya-vāḍ iva /43/

Verse: 44 
Halfverse: a    
sa vispʰārya mahac cāpaṃ   kārtasvaravibʰūṣitam
   
sa vispʰārya mahac cāpaṃ   kārta-svara-vibʰūṣitam /
Halfverse: c    
abʰyadʰāvaj jigʰāṃsan vai   śalyaṃ madrādʰipaṃ balī
   
abʰyadʰāvaj jigʰāṃsan vai   śalyaṃ madra_adʰipaṃ balī /44/

Verse: 45 
Halfverse: a    
mahatā ratʰavaṃśena   samantāt parivāritaḥ
   
mahatā ratʰa-vaṃśena   samantāt parivāritaḥ /
Halfverse: c    
sr̥jan bāṇamayaṃ varṣaṃ   prāyāc cʰalya ratʰaṃ prati
   
sr̥jan bāṇamayaṃ varṣaṃ   prāyāt śalya ratʰaṃ prati /45/

Verse: 46 
Halfverse: a    
tam āpatantaṃ saṃprekṣya   mattavāraṇavikramam
   
tam āpatantaṃ saṃprekṣya   matta-vāraṇa-vikramam /
Halfverse: c    
tāvakānāṃ ratʰā sapta   samantāt paryavārayan
   
tāvakānāṃ ratʰā sapta   samantāt paryavārayan /
Halfverse: e    
madrarājaṃ parīpsanto   mr̥tyor daṃṣṭrāntaraṃ gatam
   
madra-rājaṃ parīpsanto   mr̥tyor daṃṣṭra_antaraṃ gatam /46/

Verse: 47 
Halfverse: a    
tato bʰīṣmo mahābāhur   vinadya jalado yatʰā
   
tato bʰīṣmo mahā-bāhur   vinadya jalado yatʰā /
Halfverse: c    
tālamātraṃ dʰanur gr̥hya   śaṅkʰam abʰyadravad raṇe
   
tāla-mātraṃ dʰanur gr̥hya   śaṅkʰam abʰyadravad raṇe /47/

Verse: 48 
Halfverse: a    
tam udyatam udīkṣyātʰa   maheṣvāsaṃ mahābalam
   
tam udyatam udīkṣya_atʰa   mahā_iṣvāsaṃ mahā-balam /
Halfverse: c    
saṃtrastā pāṇḍavī senā   vātavegahateva nauḥ
   
saṃtrastā pāṇḍavī senā   vāta-vega-hatā_iva nauḥ /48/

Verse: 49 
Halfverse: a    
tatrārjunaḥ saṃtvaritaḥ   śaṅkʰasyāsīt puraḥsaraḥ
   
tatra_arjunaḥ saṃtvaritaḥ   śaṅkʰasya_āsīt puraḥsaraḥ /
Halfverse: c    
bʰīṣmād rakṣyo 'yam adyeti   tato yuddʰam avartata
   
bʰīṣmād rakṣyo_ayam adya_iti   tato yuddʰam avartata /49/

Verse: 50 
Halfverse: a    
hāhākāro mahān āsīd   yodʰānāṃ yudʰi yudʰyatām
   
hāhā-kāro mahān āsīd   yodʰānāṃ yudʰi yudʰyatām /
Halfverse: c    
tejas tejasi saṃpr̥ktam   ity evaṃ vismayaṃ yayuḥ
   
tejas tejasi saṃpr̥ktam   ity evaṃ vismayaṃ yayuḥ /50/ 50

Verse: 51 
Halfverse: a    
atʰa śalyo gadāpāṇir   avatīrya mahāratʰāt
   
atʰa śalyo gadā-pāṇir   avatīrya mahā-ratʰāt /
Halfverse: c    
śaṅkʰasya caturo vāhān   ahanad bʰaratarṣabʰa
   
śaṅkʰasya caturo vāhān   ahanad bʰarata-r̥ṣabʰa /51/

Verse: 52 
Halfverse: a    
sa hatāśvād ratʰāt tūrṇaṃ   kʰaḍgam ādāya vidrutaḥ
   
sa hata_aśvād ratʰāt tūrṇaṃ   kʰaḍgam ādāya vidrutaḥ /
Halfverse: c    
bībʰatsoḥ syandanaṃ prāpya   tataḥ śāntim avindata
   
bībʰatsoḥ syandanaṃ prāpya   tataḥ śāntim avindata /52/

Verse: 53 
Halfverse: a    
tato bʰīṣmaratʰāt tūrṇam   utpatanti patatriṇaḥ
   
tato bʰīṣma-ratʰāt tūrṇam   utpatanti patatriṇaḥ /
Halfverse: c    
yair antarikṣaṃ bʰūmiś ca   sarvataḥ samavastr̥tam
   
yair antarikṣaṃ bʰūmiś ca   sarvataḥ samavastr̥tam /53/

Verse: 54 
Halfverse: a    
pāñcālān atʰa matsyāṃś ca   kekayāṃś ca prabʰadrakān
   
pāñcālān atʰa matsyāṃś ca   kekayāṃś ca prabʰadrakān /
Halfverse: c    
bʰīṣmaḥ praharatāṃ śreṣṭʰaḥ   pātayām āsa mārgaṇaiḥ
   
bʰīṣmaḥ praharatāṃ śreṣṭʰaḥ   pātayām āsa mārgaṇaiḥ /54/

Verse: 55 
Halfverse: a    
utsr̥jya samare tūrṇaṃ   pāṇḍavaṃ savyasācinam
   
utsr̥jya samare tūrṇaṃ   pāṇḍavaṃ savya-sācinam /
Halfverse: c    
abʰyadravata pāñcālyaṃ   drupadaṃ senayā vr̥tam
   
abʰyadravata pāñcālyaṃ   drupadaṃ senayā vr̥tam /
Halfverse: e    
priyaṃ saṃbandʰinaṃ rājañ   śarān avakiran bahūn
   
priyaṃ saṃbandʰinaṃ rājan   śarān avakiran bahūn /55/

Verse: 56 
Halfverse: a    
agnineva pradagdʰāni   vanāni śiśirātyaye
   
agninā_iva pradagdʰāni   vanāni śiśira_atyaye /
Halfverse: c    
śaradagdʰāny adr̥śyanta   sainyāni drupadasya ha
   
śara-dagdʰāny adr̥śyanta   sainyāni drupadasya ha /
Halfverse: e    
atiṣṭʰata raṇe bʰīṣmo   vidʰūma iva pāvakaḥ
   
atiṣṭʰata raṇe bʰīṣmo   vidʰūma\ iva pāvakaḥ /56/ ՙ

Verse: 57 
Halfverse: a    
madʰyaṃdine yatʰādityaṃ   tapantam iva tejasā
   
madʰyaṃdine yatʰā_ādityaṃ   tapantam iva tejasā /
Halfverse: c    
na śekuḥ pāṇḍaveyasya   yodʰā bʰīṣmaṃ nirīkṣitum
   
na śekuḥ pāṇḍaveyasya   yodʰā bʰīṣmaṃ nirīkṣitum /57/

Verse: 58 
Halfverse: a    
vīkṣāṃ cakruḥ samantāt te   pāṇḍavā bʰayapīḍitāḥ
   
vīkṣāṃ cakruḥ samantāt te   pāṇḍavā bʰaya-pīḍitāḥ /
Halfverse: c    
trātāraṃ nādʰyagaccʰanta   gāvaḥ śītārditā iva
   
trātāraṃ na_adʰyagaccʰanta   gāvaḥ śīta_arditā\ iva /58/ ՙ

Verse: 59 
Halfverse: a    
hatavipradrute sainye   nirutsāhe vimardite
   
hata-vipradrute sainye   nirutsāhe vimardite /
Halfverse: c    
hāhākāro mahān āsīt   pāṇḍusainyeṣu bʰārata
   
hāhā-kāro mahān āsīt   pāṇḍu-sainyeṣu bʰārata /59/

Verse: 60 
Halfverse: a    
tato bʰīṣmaḥ śāṃtanavo   nityaṃ maṇḍalakārmukaḥ
   
tato bʰīṣmaḥ śāṃtanavo   nityaṃ maṇḍala-kārmukaḥ /
Halfverse: c    
mumoca bāṇān dīptāgrān   ahīn āśīviṣān iva
   
mumoca bāṇān dīpta_agrān   ahīna_āśīviṣān iva /60/ 60

Verse: 61 
Halfverse: a    
śarair ekāyanīkurvan   diśaḥ sarvā yatavrataḥ
   
śarair ekāyanī-kurvan   diśaḥ sarvā yata-vrataḥ /
Halfverse: c    
jagʰāna pāṇḍavaratʰān   ādiśyādiśya bʰārata
   
jagʰāna pāṇḍava-ratʰān   ādiśya_ādiśya bʰārata /61/

Verse: 62 
Halfverse: a    
tataḥ sainyeṣu bʰagneṣu   matʰiteṣu ca sarvaśaḥ
   
tataḥ sainyeṣu bʰagneṣu   matʰiteṣu ca sarvaśaḥ /
Halfverse: c    
prāpte cāstaṃ dinakare   na prājñāyata kiṃ cana
   
prāpte ca_astaṃ dina-kare   na prājñāyata kiṃcana /62/

Verse: 63 
Halfverse: a    
bʰīṣmaṃ ca samudīryantaṃ   dr̥ṣṭvā pārtʰā mahāhave
   
bʰīṣmaṃ ca samudīryantaṃ   dr̥ṣṭvā pārtʰā mahā_āhave /
Halfverse: c    
avahāram akurvanta   sainyānāṃ bʰaratarṣabʰa
   
avahāram akurvanta   sainyānāṃ bʰarata-r̥ṣabʰa /63/ (E)63



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.