TITUS
Mahabharata
Part No. 904
Previous part

Chapter: 44 
Adhyāya 44


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
rājañ śatasahasrāṇi   tatra tatra tadā tadā
   
rājan śata-sahasrāṇi   tatra tatra tadā tadā /
Halfverse: c    
nirmaryādaṃ prayuddʰāni   tat te vakṣyāmi bʰārata
   
nirmaryādaṃ prayuddʰāni   tat te vakṣyāmi bʰārata /1/

Verse: 2 
Halfverse: a    
na putraḥ pitaraṃ jajñe   na pitā putram aurasam
   
na putraḥ pitaraṃ jajñe   na pitā putram aurasam /
Halfverse: c    
na bʰrātā bʰrātaraṃ tatra   svasrīyaṃ na ca mātulaḥ
   
na bʰrātā bʰrātaraṃ tatra   svasrīyaṃ na ca mātulaḥ /2/

Verse: 3 
Halfverse: a    
mātulaṃ na ca svasrīyo   na sakʰāyaṃ sakʰā tatʰā
   
mātulaṃ na ca svasrīyo   na sakʰāyaṃ sakʰā tatʰā /
Halfverse: c    
āviṣṭā iva yudʰyante   pāṇḍavāḥ kurubʰiḥ saha
   
āviṣṭā\ iva yudʰyante   pāṇḍavāḥ kurubʰiḥ saha /3/ ՙ

Verse: 4 
Halfverse: a    
ratʰānīkaṃ naravyāgʰrāḥ   ke cid abʰyapatan ratʰaiḥ
   
ratʰa_anīkaṃ nara-vyāgʰrāḥ   kecid abʰyapatan ratʰaiḥ / ՙ
Halfverse: c    
abʰajyanta yugair eva   yugāni bʰaratarṣabʰa
   
abʰajyanta yugair eva   yugāni bʰarata-r̥ṣabʰa /4/

Verse: 5 
Halfverse: a    
ratʰeṣāś ca ratʰeṣābʰiḥ   kūbarā ratʰakūbaraiḥ
   
ratʰa_īṣāś ca ratʰa_īṣābʰiḥ   kūbarā ratʰa-kūbaraiḥ /
Halfverse: c    
saṃhatā saṃhataiḥ ke cit   parasparajigʰāṃsavaḥ
   
saṃhatā saṃhataiḥ kecit   paraspara-jigʰāṃsavaḥ /5/

Verse: 6 
Halfverse: a    
na śekuś calituṃ ke cit   saṃnipatya ratʰā ratʰaiḥ
   
na śekuś calituṃ kecit   saṃnipatya ratʰā ratʰaiḥ /
Halfverse: c    
prabʰinnās tu mahākāyāḥ   saṃnipatya gajā gajaiḥ
   
prabʰinnās tu mahā-kāyāḥ   saṃnipatya gajā gajaiḥ /6/

Verse: 7 
Halfverse: a    
bahudʰādārayan kruddʰā   viṣāṇair itaretaram
   
bahudʰā_adārayan kruddʰā   viṣāṇair itaretaram /
Halfverse: c    
sa tomarapatākaiś ca   vāraṇāḥ paravāraṇaiḥ
   
sa tomara-patākaiś ca   vāraṇāḥ para-vāraṇaiḥ /7/

Verse: 8 
Halfverse: a    
abʰisr̥tya mahārāja   vegavadbʰir mahāgajaiḥ
   
abʰisr̥tya mahā-rāja   vegavadbʰir mahā-gajaiḥ /
Halfverse: c    
dantair abʰihatās tatra   cukruśuḥ paramāturāḥ
   
dantair abʰihatās tatra   cukruśuḥ parama_āturāḥ /8/

Verse: 9 
Halfverse: a    
abʰinītāś ca śikṣābʰis   tottrāṅkuśa samāhatāḥ
   
abʰinītāś ca śikṣābʰis   tottra_aṅkuśa samāhatāḥ /
Halfverse: c    
suprabʰinnāḥ prabʰinnānāṃ   saṃmukʰābʰimukʰā yayuḥ
   
suprabʰinnāḥ prabʰinnānāṃ   saṃmukʰa_abʰimukʰā yayuḥ /9/

Verse: 10 
Halfverse: a    
prabʰinnair api saṃsaktāḥ   ke cit tatra mahāgajāḥ
   
prabʰinnair api saṃsaktāḥ   kecit tatra mahā-gajāḥ /
Halfverse: c    
krauñcavan ninadaṃ muktvā   prādravanta tatas tataḥ
   
krauñcavan ninadaṃ muktvā   prādravanta tatas tataḥ /10/ 10

Verse: 11 
Halfverse: a    
samyak praṇītā nāgāś ca   prabʰinnakaraṭā mukʰāḥ
   
samyak praṇītā nāgāś ca   prabʰinna-karaṭā mukʰāḥ /
Halfverse: c    
r̥ṣṭitomaranārācair   nirviddʰā varavāraṇāḥ
   
r̥ṣṭi-tomara-nārācair   nirviddʰā vara-vāraṇāḥ /11/

Verse: 12 
Halfverse: a    
vinedur bʰinnamarmāṇo   nipetuś ca gatāsavaḥ
   
vinedur bʰinna-marmāṇo   nipetuś ca gata_asavaḥ /
Halfverse: c    
prādravanta diśaḥ ke cin   nadanto bʰairavān ravān
   
prādravanta diśaḥ kecin   nadanto bʰairavān ravān /12/

Verse: 13 
Halfverse: a    
gajānāṃ pādarakṣās tu   vyūḍʰoraskāḥ prahāriṇaḥ
   
gajānāṃ pāda-rakṣās tu   vyūḍʰa_uraskāḥ prahāriṇaḥ /
Halfverse: c    
r̥ṣṭibʰiś ca dʰanurbʰiś ca   vimalaiś ca paraśvadʰaiḥ
   
r̥ṣṭibʰiś ca dʰanurbʰiś ca   vimalaiś ca paraśvadʰaiḥ /13/

Verse: 14 
Halfverse: a    
gadābʰir musalaiś caiva   bʰiṇḍipālaiḥ sa tomaraiḥ
   
gadābʰir musalaiś caiva   bʰiṇḍi-pālaiḥ sa tomaraiḥ /
Halfverse: c    
āyasaiḥ parigʰaiś caiva   nistriṃśair vimalaiḥ śitaiḥ
   
āyasaiḥ parigʰaiś caiva   nistriṃśair vimalaiḥ śitaiḥ /14/

Verse: 15 
Halfverse: a    
pragr̥hītaiḥ susaṃrabdʰā   dʰāvamānās tatas tataḥ
   
pragr̥hītaiḥ susaṃrabdʰā   dʰāvamānās tatas tataḥ /
Halfverse: c    
vyadr̥śyanta mahārāja   parasparajigʰāṃsavaḥ
   
vyadr̥śyanta mahā-rāja   paraspara-jigʰāṃsavaḥ /15/

Verse: 16 
Halfverse: a    
rājamānāś ca nistriṃśāḥ   saṃsiktā naraśoṇitaiḥ
   
rājamānāś ca nistriṃśāḥ   saṃsiktā nara-śoṇitaiḥ /
Halfverse: c    
pratyadr̥śyanta śūrāṇām   anyonyam abʰidʰāvatām
   
pratyadr̥śyanta śūrāṇām   anyonyam abʰidʰāvatām /16/

Verse: 17 
Halfverse: a    
avakṣiptāvadʰūtānām   asīnāṃ vīrabāhubʰiḥ
   
avakṣipta_avadʰūtānām   asīnāṃ vīra-bāhubʰiḥ /
Halfverse: c    
saṃjajñe tumulaḥ śabdaḥ   patatāṃ paramarmasu
   
saṃjajñe tumulaḥ śabdaḥ   patatāṃ para-marmasu /17/

Verse: 18 
Halfverse: a    
gadāmusalarugṇānāṃ   bʰinnānāṃ ca varāsibʰiḥ
   
gadā-musala-rugṇānāṃ   bʰinnānāṃ ca vara_asibʰiḥ /
Halfverse: c    
danti dantāv abʰinnānāṃ   mr̥ditānāṃ ca dantibʰiḥ
   
danti dantāv abʰinnānāṃ   mr̥ditānāṃ ca dantibʰiḥ /18/ ՙ

Verse: 19 
Halfverse: a    
tatra tatra naraugʰāṇāṃ   krośatām itaretaram
   
tatra tatra nara_ogʰāṇāṃ   krośatām itaretaram /
Halfverse: c    
śuśruvur dāruṇā vācaḥ   pretānām iva bʰārata
   
śuśruvur dāruṇā vācaḥ   pretānām iva bʰārata /19/

Verse: 20 
Halfverse: a    
hayair api hayārohāś   cāmarāpīḍa dʰāribʰiḥ
   
hayair api haya_ārohāś   cāmara_āpīḍa dʰāribʰiḥ /
Halfverse: c    
haṃsair iva mahāvegair   anyonyam abʰidudruvuḥ
   
haṃsair iva mahā-vegair   anyonyam abʰidudruvuḥ /20/ 20

Verse: 21 
Halfverse: a    
tair vimuktā mahāprāsā   jāmbūnadavibʰūṣaṇāḥ
   
tair vimuktā mahā-prāsā   jāmbūnada-vibʰūṣaṇāḥ /
Halfverse: c    
āśugā vimalās tīkṣṇāḥ   saṃpetur bʰujagopamāḥ
   
āśugā vimalās tīkṣṇāḥ   saṃpetur bʰujaga_upamāḥ /21/

Verse: 22 
Halfverse: a    
aśvair agryajavaiḥ ke cid   āplutya mahato ratʰān
   
aśvair agrya-javaiḥ kecid   āplutya mahato ratʰān /
Halfverse: c    
śirāṃsy ādadire vīrā   ratʰinām aśvasādinaḥ
   
śirāṃsy ādadire vīrā   ratʰinām aśva-sādinaḥ /22/

Verse: 23 
Halfverse: a    
bahūn api hayārohān   bʰallaiḥ saṃnataparvabʰiḥ
   
bahūn api haya_ārohān   bʰallaiḥ saṃnata-parvabʰiḥ /
Halfverse: c    
ratʰī jagʰāna saṃprāpya   bāṇagocaram āgatān
   
ratʰī jagʰāna saṃprāpya   bāṇa-gocaram āgatān /23/

Verse: 24 
Halfverse: a    
nagamegʰapratīkāśāś   cākṣipya turagān gajāḥ
   
naga-megʰa-pratīkāśāś   ca_ākṣipya turagān gajāḥ /
Halfverse: c    
pādair evāvamr̥dnanta   mattāḥ kanakabʰūṣaṇāḥ
   
pādair eva_avamr̥dnanta   mattāḥ kanaka-bʰūṣaṇāḥ /24/

Verse: 25 
Halfverse: a    
pāṭyamāneṣu kumbʰeṣu   pārśveṣv api ca vāraṇāḥ
   
pāṭyamāneṣu kumbʰeṣu   pārśveṣv api ca vāraṇāḥ /
Halfverse: c    
prāsair vinihatāḥ ke cid   vineduḥ paramāturāḥ
   
prāsair vinihatāḥ kecid   vineduḥ parama_āturāḥ /25/

Verse: 26 
Halfverse: a    
sāśvārohān hayān ke cid   unmatʰya varavāraṇāḥ
   
sa_aśva_ārohān hayān kecid   unmatʰya vara-vāraṇāḥ /
Halfverse: c    
sahasā cikṣipus tatra   saṃkule bʰairave sati
   
sahasā cikṣipus tatra   saṃkule bʰairave sati /26/

Verse: 27 
Halfverse: a    
sāśvārohān viṣāṇāgrair   utkṣipya turagān dvipāḥ
   
sa_aśva_ārohān viṣāṇa_agrair   utkṣipya turagān dvipāḥ /
Halfverse: c    
ratʰaugʰān avamr̥dnantaḥ   sa dʰvajān paricakramuḥ
   
ratʰa_ogʰān avamr̥dnantaḥ   sa dʰvajān paricakramuḥ /27/

Verse: 28 
Halfverse: a    
puṃstvād abʰimadatvāc ca   ke cid atra mahāgajāḥ
   
puṃstvād abʰimadatvāc ca   kecid atra mahā-gajāḥ /
Halfverse: c    
sāśvārohān hayañ jagʰnuḥ   karaiḥ sa caraṇais tatʰā
   
sa_aśva_ārohān hayan jagʰnuḥ   karaiḥ sa caraṇais tatʰā /28/

Verse: 29 
Halfverse: a    
ke cid ākṣipya kariṇaḥ   sāśvān api ratʰān karaiḥ
   
kecid ākṣipya kariṇaḥ   sa_aśvān api ratʰān karaiḥ /
Halfverse: c    
vikarṣanto diśaḥ sarvāḥ   samīyuḥ sarvaśabdagāḥ
   
vikarṣanto diśaḥ sarvāḥ   samīyuḥ sarva-śabdagāḥ /29/

Verse: 30 
Halfverse: a    
āśugā vimalās tīkṣṇāḥ   saṃpetur bʰujagopamāḥ
   
āśugā vimalās tīkṣṇāḥ   saṃpetur bʰujaga_upamāḥ /
Halfverse: c    
narāśvakāyān nirbʰidya   lauhāni kavacāni ca
   
nara_aśva-kāyān nirbʰidya   lauhāni kavacāni ca /30/ 30

Verse: 31 
Halfverse: a    
nipetur vimalāḥ śaktyo   vīrabāhubʰir arpitāḥ
   
nipetur vimalāḥ śaktyo   vīra-bāhubʰir arpitāḥ /
Halfverse: c    
maholkā pratimā gʰorās   tatra tatra viśāṃ pate
   
mahā_ulkā pratimā gʰorās   tatra tatra viśāṃ pate /31/

Verse: 32 
Halfverse: a    
dvīpicarmāvanaddʰaiś ca   vyāgʰracarma śayair api
   
dvīpi-carma_avanaddʰaiś ca   vyāgʰra-carma śayair api /
Halfverse: c    
vikośair vimalaiḥ kʰaḍgair   abʰijagʰnuḥ parān raṇe
   
vikośair vimalaiḥ kʰaḍgair   abʰijagʰnuḥ parān raṇe /32/

Verse: 33 
Halfverse: a    
abʰiplutam abʰikruddʰam   ekapārśvāvadāritam
   
abʰiplutam abʰikruddʰam   eka-pārśva_avadāritam /
Halfverse: c    
vidarśayantaḥ saṃpetuḥ   kʰaḍgacarma paraśvadʰaiḥ
   
vidarśayantaḥ saṃpetuḥ   kʰaḍga-carma paraśvadʰaiḥ /33/

Verse: 34 
Halfverse: a    
śaktibʰir dāritāḥ ke cit   saṃcʰinnāś ca paraśvadʰaiḥ
   
śaktibʰir dāritāḥ kecit   saṃcʰinnāś ca paraśvadʰaiḥ /
Halfverse: c    
hastibʰir mr̥ditāḥ ke cit   kṣuṇṇāś cānye turaṃgamaiḥ
   
hastibʰir mr̥ditāḥ kecit   kṣuṇṇāś ca_anye turaṃgamaiḥ /34/

Verse: 35 
Halfverse: a    
ratʰanemi nikr̥ttāś ca   nikr̥ttā niśitaiḥ śaraiḥ
   
ratʰa-nemi nikr̥ttāś ca   nikr̥ttā niśitaiḥ śaraiḥ /
Halfverse: c    
vikrośanti narā rājaṃs   tatra tatra sma bāndʰavān
   
vikrośanti narā rājaṃs   tatra tatra sma bāndʰavān /35/

Verse: 36 
Halfverse: a    
putrān anye pitr̥̄n anye   bʰrātr̥̄ṃś ca saha bāndʰavaiḥ
   
putrān anye pitr̥̄n anye   bʰrātr̥̄ṃś ca saha bāndʰavaiḥ /
Halfverse: c    
mātulān bʰāgineyāṃś ca   parān api ca saṃyuge
   
mātulān bʰāgineyāṃś ca   parān api ca saṃyuge /36/

Verse: 37 
Halfverse: a    
vikīrṇāntrāḥ subahavo   bʰagnasaktʰāś ca bʰārata
   
vikīrṇa_antrāḥ subahavo   bʰagna-saktʰāś ca bʰārata /
Halfverse: c    
bāhubʰiḥ subʰujāccʰinnaiḥ   pārśveṣu ca vidāritāḥ
   
bāhubʰiḥ subʰuja_āccʰinnaiḥ   pārśveṣu ca vidāritāḥ / ՙ
Halfverse: e    
krandantaḥ samadr̥śyanta   tr̥ṣitā jīvitepsavaḥ
   
krandantaḥ samadr̥śyanta   tr̥ṣitā jīvita_īpsavaḥ /37/

Verse: 38 
Halfverse: a    
tr̥ṣṇā parigatāḥ ke cid   alpasattvā viśāṃ pate
   
tr̥ṣṇā parigatāḥ kecid   alpa-sattvā viśāṃ pate /
Halfverse: c    
bʰūmau nipatitāḥ saṃkʰye   jalam eva yayācire
   
bʰūmau nipatitāḥ saṃkʰye   jalam eva yayācire /38/

Verse: 39 
Halfverse: a    
rudʰiraugʰapariklinnā   kliśyamānāś ca bʰārata
   
rudʰira_ogʰa-pariklinnā   kliśyamānāś ca bʰārata /
Halfverse: c    
vyanindan bʰr̥śam ātmānaṃ   tava putrāṃś ca saṃgatān
   
vyanindan bʰr̥śam ātmānaṃ   tava putrāṃś ca saṃgatān /39/

Verse: 40 
Halfverse: a    
apare kṣatriyāḥ śūrāḥ   kr̥tavairāḥ parasparam
   
apare kṣatriyāḥ śūrāḥ   kr̥ta-vairāḥ parasparam /
Halfverse: c    
naivaṃ śastraṃ vimuñcanti   naiva krandanti māriṣa
   
na_evaṃ śastraṃ vimuñcanti   na_eva krandanti māriṣa /
Halfverse: e    
tarjayanti ca saṃhr̥ṣṭās   tatra tatra parasparam
   
tarjayanti ca saṃhr̥ṣṭās   tatra tatra parasparam /40/ 40ՙ

Verse: 41 
Halfverse: a    
nirdaśya daśanaiś cāpi   krodʰāt svadaśanac cʰadān
   
nirdaśya daśanaiś ca_api   krodʰāt sva-daśanac cʰadān /
Halfverse: c    
bʰrukuṭī kuṭilair vaktraiḥ   prekṣante ca parasparam
   
bʰrukuṭī kuṭilair vaktraiḥ   prekṣante ca parasparam /41/

Verse: 42 
Halfverse: a    
apare kliśyamānās tu   vraṇārtāḥ śarapīḍitāḥ
   
apare kliśyamānās tu   vraṇa_ārtāḥ śara-pīḍitāḥ /
Halfverse: c    
niṣkūjāḥ samapadyanta   dr̥ḍʰasattvā mahābalāḥ
   
niṣkūjāḥ samapadyanta   dr̥ḍʰa-sattvā mahā-balāḥ /42/

Verse: 43 
Halfverse: a    
anye tu viratʰāḥ śūrā   ratʰam anyasya saṃyuge
   
anye tu viratʰāḥ śūrā   ratʰam anyasya saṃyuge /
Halfverse: c    
prārtʰayānā nipatitāḥ   saṃkṣuṇṇā varavāraṇaiḥ
   
prārtʰayānā nipatitāḥ   saṃkṣuṇṇā vara-vāraṇaiḥ /
Halfverse: e    
aśobʰanta mahārāja   puṣpitā iva kiṃśukāḥ
   
aśobʰanta mahā-rāja   puṣpitā\ iva kiṃśukāḥ /43/ ՙ

Verse: 44 
Halfverse: a    
saṃbabʰūvur anīkeṣu   bahavo bʰairavasvanāḥ
   
saṃbabʰūvur anīkeṣu   bahavo bʰairava-svanāḥ /
Halfverse: c    
vartamāne mahābʰīme   tasmin vīra varakṣaye
   
vartamāne mahā-bʰīme   tasmin vīra vara-kṣaye /44/

Verse: 45 
Halfverse: a    
ahanat tu pitā putraṃ   putraś ca pitaraṃ raṇe
   
ahanat tu pitā putraṃ   putraś ca pitaraṃ raṇe /
Halfverse: c    
svasrīyo mātulaṃ cāpi   svasrīyaṃ cāpi mātulaḥ
   
svasrīyo mātulaṃ ca_api   svasrīyaṃ ca_api mātulaḥ /45/

Verse: 46 
Halfverse: a    
sakʰāyaṃ ca sakʰā rājan   saṃbandʰī bāndʰavaṃ tatʰā
   
sakʰāyaṃ ca sakʰā rājan   saṃbandʰī bāndʰavaṃ tatʰā /
Halfverse: c    
evaṃ yuyudʰire tatra   kuravaḥ pāṇḍavaiḥ saha
   
evaṃ yuyudʰire tatra   kuravaḥ pāṇḍavaiḥ saha /46/

Verse: 47 
Halfverse: a    
vartamāne bʰaye tasmin   nirmaryāde mahāhave
   
vartamāne bʰaye tasmin   nirmaryāde mahā_āhave /
Halfverse: c    
bʰīṣmam āsādya pārtʰānāṃ   vāhinī samakampata
   
bʰīṣmam āsādya pārtʰānāṃ   vāhinī samakampata /47/

Verse: 48 
Halfverse: a    
ketunā pañca tāreṇa   tālena bʰaratarṣabʰa
   
ketunā pañca tāreṇa   tālena bʰarata-r̥ṣabʰa /
Halfverse: c    
rājatena mahābāhur   uccʰritena mahāratʰe
   
rājatena mahā-bāhur   uccʰritena mahā-ratʰe /
Halfverse: e    
babʰau bʰīṣmas tadā rājaṃś   candramā iva meruṇā
   
babʰau bʰīṣmas tadā rājaṃś   candramā\ iva meruṇā /48/ (E)48ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.