TITUS
Mahabharata
Part No. 904
Chapter: 44
Adhyāya
44
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
rājañ
śatasahasrāṇi
tatra
tatra
tadā
tadā
rājan
śata-sahasrāṇi
tatra
tatra
tadā
tadā
/
Halfverse: c
nirmaryādaṃ
prayuddʰāni
tat
te
vakṣyāmi
bʰārata
nirmaryādaṃ
prayuddʰāni
tat
te
vakṣyāmi
bʰārata
/1/
Verse: 2
Halfverse: a
na
putraḥ
pitaraṃ
jajñe
na
pitā
putram
aurasam
na
putraḥ
pitaraṃ
jajñe
na
pitā
putram
aurasam
/
Halfverse: c
na
bʰrātā
bʰrātaraṃ
tatra
svasrīyaṃ
na
ca
mātulaḥ
na
bʰrātā
bʰrātaraṃ
tatra
svasrīyaṃ
na
ca
mātulaḥ
/2/
Verse: 3
Halfverse: a
mātulaṃ
na
ca
svasrīyo
na
sakʰāyaṃ
sakʰā
tatʰā
mātulaṃ
na
ca
svasrīyo
na
sakʰāyaṃ
sakʰā
tatʰā
/
Halfverse: c
āviṣṭā
iva
yudʰyante
pāṇḍavāḥ
kurubʰiḥ
saha
āviṣṭā\
iva
yudʰyante
pāṇḍavāḥ
kurubʰiḥ
saha
/3/
ՙ
Verse: 4
Halfverse: a
ratʰānīkaṃ
naravyāgʰrāḥ
ke
cid
abʰyapatan
ratʰaiḥ
ratʰa
_anīkaṃ
nara-vyāgʰrāḥ
kecid
abʰyapatan
ratʰaiḥ
/
ՙ
Halfverse: c
abʰajyanta
yugair
eva
yugāni
bʰaratarṣabʰa
abʰajyanta
yugair
eva
yugāni
bʰarata-r̥ṣabʰa
/4/
Verse: 5
Halfverse: a
ratʰeṣāś
ca
ratʰeṣābʰiḥ
kūbarā
ratʰakūbaraiḥ
ratʰa
_īṣāś
ca
ratʰa
_īṣābʰiḥ
kūbarā
ratʰa-kūbaraiḥ
/
Halfverse: c
saṃhatā
saṃhataiḥ
ke
cit
parasparajigʰāṃsavaḥ
saṃhatā
saṃhataiḥ
kecit
paraspara-jigʰāṃsavaḥ
/5/
Verse: 6
Halfverse: a
na
śekuś
calituṃ
ke
cit
saṃnipatya
ratʰā
ratʰaiḥ
na
śekuś
calituṃ
kecit
saṃnipatya
ratʰā
ratʰaiḥ
/
Halfverse: c
prabʰinnās
tu
mahākāyāḥ
saṃnipatya
gajā
gajaiḥ
prabʰinnās
tu
mahā-kāyāḥ
saṃnipatya
gajā
gajaiḥ
/6/
Verse: 7
Halfverse: a
bahudʰādārayan
kruddʰā
viṣāṇair
itaretaram
bahudʰā
_adārayan
kruddʰā
viṣāṇair
itaretaram
/
Halfverse: c
sa
tomarapatākaiś
ca
vāraṇāḥ
paravāraṇaiḥ
sa
tomara-patākaiś
ca
vāraṇāḥ
para-vāraṇaiḥ
/7/
Verse: 8
Halfverse: a
abʰisr̥tya
mahārāja
vegavadbʰir
mahāgajaiḥ
abʰisr̥tya
mahā-rāja
vegavadbʰir
mahā-gajaiḥ
/
Halfverse: c
dantair
abʰihatās
tatra
cukruśuḥ
paramāturāḥ
dantair
abʰihatās
tatra
cukruśuḥ
parama
_āturāḥ
/8/
Verse: 9
Halfverse: a
abʰinītāś
ca
śikṣābʰis
tottrāṅkuśa
samāhatāḥ
abʰinītāś
ca
śikṣābʰis
tottra
_aṅkuśa
samāhatāḥ
/
Halfverse: c
suprabʰinnāḥ
prabʰinnānāṃ
saṃmukʰābʰimukʰā
yayuḥ
suprabʰinnāḥ
prabʰinnānāṃ
saṃmukʰa
_abʰimukʰā
yayuḥ
/9/
Verse: 10
Halfverse: a
prabʰinnair
api
saṃsaktāḥ
ke
cit
tatra
mahāgajāḥ
prabʰinnair
api
saṃsaktāḥ
kecit
tatra
mahā-gajāḥ
/
Halfverse: c
krauñcavan
ninadaṃ
muktvā
prādravanta
tatas
tataḥ
krauñcavan
ninadaṃ
muktvā
prādravanta
tatas
tataḥ
/10/
10
Verse: 11
Halfverse: a
samyak
praṇītā
nāgāś
ca
prabʰinnakaraṭā
mukʰāḥ
samyak
praṇītā
nāgāś
ca
prabʰinna-karaṭā
mukʰāḥ
/
Halfverse: c
r̥ṣṭitomaranārācair
nirviddʰā
varavāraṇāḥ
r̥ṣṭi-tomara-nārācair
nirviddʰā
vara-vāraṇāḥ
/11/
Verse: 12
Halfverse: a
vinedur
bʰinnamarmāṇo
nipetuś
ca
gatāsavaḥ
vinedur
bʰinna-marmāṇo
nipetuś
ca
gata
_asavaḥ
/
Halfverse: c
prādravanta
diśaḥ
ke
cin
nadanto
bʰairavān
ravān
prādravanta
diśaḥ
kecin
nadanto
bʰairavān
ravān
/12/
Verse: 13
Halfverse: a
gajānāṃ
pādarakṣās
tu
vyūḍʰoraskāḥ
prahāriṇaḥ
gajānāṃ
pāda-rakṣās
tu
vyūḍʰa
_uraskāḥ
prahāriṇaḥ
/
Halfverse: c
r̥ṣṭibʰiś
ca
dʰanurbʰiś
ca
vimalaiś
ca
paraśvadʰaiḥ
r̥ṣṭibʰiś
ca
dʰanurbʰiś
ca
vimalaiś
ca
paraśvadʰaiḥ
/13/
Verse: 14
Halfverse: a
gadābʰir
musalaiś
caiva
bʰiṇḍipālaiḥ
sa
tomaraiḥ
gadābʰir
musalaiś
caiva
bʰiṇḍi-pālaiḥ
sa
tomaraiḥ
/
Halfverse: c
āyasaiḥ
parigʰaiś
caiva
nistriṃśair
vimalaiḥ
śitaiḥ
āyasaiḥ
parigʰaiś
caiva
nistriṃśair
vimalaiḥ
śitaiḥ
/14/
Verse: 15
Halfverse: a
pragr̥hītaiḥ
susaṃrabdʰā
dʰāvamānās
tatas
tataḥ
pragr̥hītaiḥ
susaṃrabdʰā
dʰāvamānās
tatas
tataḥ
/
Halfverse: c
vyadr̥śyanta
mahārāja
parasparajigʰāṃsavaḥ
vyadr̥śyanta
mahā-rāja
paraspara-jigʰāṃsavaḥ
/15/
Verse: 16
Halfverse: a
rājamānāś
ca
nistriṃśāḥ
saṃsiktā
naraśoṇitaiḥ
rājamānāś
ca
nistriṃśāḥ
saṃsiktā
nara-śoṇitaiḥ
/
Halfverse: c
pratyadr̥śyanta
śūrāṇām
anyonyam
abʰidʰāvatām
pratyadr̥śyanta
śūrāṇām
anyonyam
abʰidʰāvatām
/16/
Verse: 17
Halfverse: a
avakṣiptāvadʰūtānām
asīnāṃ
vīrabāhubʰiḥ
avakṣipta
_avadʰūtānām
asīnāṃ
vīra-bāhubʰiḥ
/
Halfverse: c
saṃjajñe
tumulaḥ
śabdaḥ
patatāṃ
paramarmasu
saṃjajñe
tumulaḥ
śabdaḥ
patatāṃ
para-marmasu
/17/
Verse: 18
Halfverse: a
gadāmusalarugṇānāṃ
bʰinnānāṃ
ca
varāsibʰiḥ
gadā-musala-rugṇānāṃ
bʰinnānāṃ
ca
vara
_asibʰiḥ
/
Halfverse: c
danti
dantāv
abʰinnānāṃ
mr̥ditānāṃ
ca
dantibʰiḥ
danti
dantāv
abʰinnānāṃ
mr̥ditānāṃ
ca
dantibʰiḥ
/18/
ՙ
Verse: 19
Halfverse: a
tatra
tatra
naraugʰāṇāṃ
krośatām
itaretaram
tatra
tatra
nara
_ogʰāṇāṃ
krośatām
itaretaram
/
Halfverse: c
śuśruvur
dāruṇā
vācaḥ
pretānām
iva
bʰārata
śuśruvur
dāruṇā
vācaḥ
pretānām
iva
bʰārata
/19/
Verse: 20
Halfverse: a
hayair
api
hayārohāś
cāmarāpīḍa
dʰāribʰiḥ
hayair
api
haya
_ārohāś
cāmara
_āpīḍa
dʰāribʰiḥ
/
Halfverse: c
haṃsair
iva
mahāvegair
anyonyam
abʰidudruvuḥ
haṃsair
iva
mahā-vegair
anyonyam
abʰidudruvuḥ
/20/
20
Verse: 21
Halfverse: a
tair
vimuktā
mahāprāsā
jāmbūnadavibʰūṣaṇāḥ
tair
vimuktā
mahā-prāsā
jāmbūnada-vibʰūṣaṇāḥ
/
Halfverse: c
āśugā
vimalās
tīkṣṇāḥ
saṃpetur
bʰujagopamāḥ
āśugā
vimalās
tīkṣṇāḥ
saṃpetur
bʰujaga
_upamāḥ
/21/
Verse: 22
Halfverse: a
aśvair
agryajavaiḥ
ke
cid
āplutya
mahato
ratʰān
aśvair
agrya-javaiḥ
kecid
āplutya
mahato
ratʰān
/
Halfverse: c
śirāṃsy
ādadire
vīrā
ratʰinām
aśvasādinaḥ
śirāṃsy
ādadire
vīrā
ratʰinām
aśva-sādinaḥ
/22/
Verse: 23
Halfverse: a
bahūn
api
hayārohān
bʰallaiḥ
saṃnataparvabʰiḥ
bahūn
api
haya
_ārohān
bʰallaiḥ
saṃnata-parvabʰiḥ
/
Halfverse: c
ratʰī
jagʰāna
saṃprāpya
bāṇagocaram
āgatān
ratʰī
jagʰāna
saṃprāpya
bāṇa-gocaram
āgatān
/23/
Verse: 24
Halfverse: a
nagamegʰapratīkāśāś
cākṣipya
turagān
gajāḥ
naga-megʰa-pratīkāśāś
ca
_ākṣipya
turagān
gajāḥ
/
Halfverse: c
pādair
evāvamr̥dnanta
mattāḥ
kanakabʰūṣaṇāḥ
pādair
eva
_avamr̥dnanta
mattāḥ
kanaka-bʰūṣaṇāḥ
/24/
Verse: 25
Halfverse: a
pāṭyamāneṣu
kumbʰeṣu
pārśveṣv
api
ca
vāraṇāḥ
pāṭyamāneṣu
kumbʰeṣu
pārśveṣv
api
ca
vāraṇāḥ
/
Halfverse: c
prāsair
vinihatāḥ
ke
cid
vineduḥ
paramāturāḥ
prāsair
vinihatāḥ
kecid
vineduḥ
parama
_āturāḥ
/25/
Verse: 26
Halfverse: a
sāśvārohān
hayān
ke
cid
unmatʰya
varavāraṇāḥ
sa
_aśva
_ārohān
hayān
kecid
unmatʰya
vara-vāraṇāḥ
/
Halfverse: c
sahasā
cikṣipus
tatra
saṃkule
bʰairave
sati
sahasā
cikṣipus
tatra
saṃkule
bʰairave
sati
/26/
Verse: 27
Halfverse: a
sāśvārohān
viṣāṇāgrair
utkṣipya
turagān
dvipāḥ
sa
_aśva
_ārohān
viṣāṇa
_agrair
utkṣipya
turagān
dvipāḥ
/
Halfverse: c
ratʰaugʰān
avamr̥dnantaḥ
sa
dʰvajān
paricakramuḥ
ratʰa
_ogʰān
avamr̥dnantaḥ
sa
dʰvajān
paricakramuḥ
/27/
Verse: 28
Halfverse: a
puṃstvād
abʰimadatvāc
ca
ke
cid
atra
mahāgajāḥ
puṃstvād
abʰimadatvāc
ca
kecid
atra
mahā-gajāḥ
/
Halfverse: c
sāśvārohān
hayañ
jagʰnuḥ
karaiḥ
sa
caraṇais
tatʰā
sa
_aśva
_ārohān
hayan
jagʰnuḥ
karaiḥ
sa
caraṇais
tatʰā
/28/
Verse: 29
Halfverse: a
ke
cid
ākṣipya
kariṇaḥ
sāśvān
api
ratʰān
karaiḥ
kecid
ākṣipya
kariṇaḥ
sa
_aśvān
api
ratʰān
karaiḥ
/
Halfverse: c
vikarṣanto
diśaḥ
sarvāḥ
samīyuḥ
sarvaśabdagāḥ
vikarṣanto
diśaḥ
sarvāḥ
samīyuḥ
sarva-śabdagāḥ
/29/
Verse: 30
Halfverse: a
āśugā
vimalās
tīkṣṇāḥ
saṃpetur
bʰujagopamāḥ
āśugā
vimalās
tīkṣṇāḥ
saṃpetur
bʰujaga
_upamāḥ
/
Halfverse: c
narāśvakāyān
nirbʰidya
lauhāni
kavacāni
ca
nara
_aśva-kāyān
nirbʰidya
lauhāni
kavacāni
ca
/30/
30
Verse: 31
Halfverse: a
nipetur
vimalāḥ
śaktyo
vīrabāhubʰir
arpitāḥ
nipetur
vimalāḥ
śaktyo
vīra-bāhubʰir
arpitāḥ
/
Halfverse: c
maholkā
pratimā
gʰorās
tatra
tatra
viśāṃ
pate
mahā
_ulkā
pratimā
gʰorās
tatra
tatra
viśāṃ
pate
/31/
Verse: 32
Halfverse: a
dvīpicarmāvanaddʰaiś
ca
vyāgʰracarma
śayair
api
dvīpi-carma
_avanaddʰaiś
ca
vyāgʰra-carma
śayair
api
/
Halfverse: c
vikośair
vimalaiḥ
kʰaḍgair
abʰijagʰnuḥ
parān
raṇe
vikośair
vimalaiḥ
kʰaḍgair
abʰijagʰnuḥ
parān
raṇe
/32/
Verse: 33
Halfverse: a
abʰiplutam
abʰikruddʰam
ekapārśvāvadāritam
abʰiplutam
abʰikruddʰam
eka-pārśva
_avadāritam
/
Halfverse: c
vidarśayantaḥ
saṃpetuḥ
kʰaḍgacarma
paraśvadʰaiḥ
vidarśayantaḥ
saṃpetuḥ
kʰaḍga-carma
paraśvadʰaiḥ
/33/
Verse: 34
Halfverse: a
śaktibʰir
dāritāḥ
ke
cit
saṃcʰinnāś
ca
paraśvadʰaiḥ
śaktibʰir
dāritāḥ
kecit
saṃcʰinnāś
ca
paraśvadʰaiḥ
/
Halfverse: c
hastibʰir
mr̥ditāḥ
ke
cit
kṣuṇṇāś
cānye
turaṃgamaiḥ
hastibʰir
mr̥ditāḥ
kecit
kṣuṇṇāś
ca
_anye
turaṃgamaiḥ
/34/
Verse: 35
Halfverse: a
ratʰanemi
nikr̥ttāś
ca
nikr̥ttā
niśitaiḥ
śaraiḥ
ratʰa-nemi
nikr̥ttāś
ca
nikr̥ttā
niśitaiḥ
śaraiḥ
/
Halfverse: c
vikrośanti
narā
rājaṃs
tatra
tatra
sma
bāndʰavān
vikrośanti
narā
rājaṃs
tatra
tatra
sma
bāndʰavān
/35/
Verse: 36
Halfverse: a
putrān
anye
pitr̥̄n
anye
bʰrātr̥̄ṃś
ca
saha
bāndʰavaiḥ
putrān
anye
pitr̥̄n
anye
bʰrātr̥̄ṃś
ca
saha
bāndʰavaiḥ
/
Halfverse: c
mātulān
bʰāgineyāṃś
ca
parān
api
ca
saṃyuge
mātulān
bʰāgineyāṃś
ca
parān
api
ca
saṃyuge
/36/
Verse: 37
Halfverse: a
vikīrṇāntrāḥ
subahavo
bʰagnasaktʰāś
ca
bʰārata
vikīrṇa
_antrāḥ
subahavo
bʰagna-saktʰāś
ca
bʰārata
/
Halfverse: c
bāhubʰiḥ
subʰujāccʰinnaiḥ
pārśveṣu
ca
vidāritāḥ
bāhubʰiḥ
subʰuja
_āccʰinnaiḥ
pārśveṣu
ca
vidāritāḥ
/
ՙ
Halfverse: e
krandantaḥ
samadr̥śyanta
tr̥ṣitā
jīvitepsavaḥ
krandantaḥ
samadr̥śyanta
tr̥ṣitā
jīvita
_īpsavaḥ
/37/
Verse: 38
Halfverse: a
tr̥ṣṇā
parigatāḥ
ke
cid
alpasattvā
viśāṃ
pate
tr̥ṣṇā
parigatāḥ
kecid
alpa-sattvā
viśāṃ
pate
/
Halfverse: c
bʰūmau
nipatitāḥ
saṃkʰye
jalam
eva
yayācire
bʰūmau
nipatitāḥ
saṃkʰye
jalam
eva
yayācire
/38/
Verse: 39
Halfverse: a
rudʰiraugʰapariklinnā
kliśyamānāś
ca
bʰārata
rudʰira
_ogʰa-pariklinnā
kliśyamānāś
ca
bʰārata
/
Halfverse: c
vyanindan
bʰr̥śam
ātmānaṃ
tava
putrāṃś
ca
saṃgatān
vyanindan
bʰr̥śam
ātmānaṃ
tava
putrāṃś
ca
saṃgatān
/39/
Verse: 40
Halfverse: a
apare
kṣatriyāḥ
śūrāḥ
kr̥tavairāḥ
parasparam
apare
kṣatriyāḥ
śūrāḥ
kr̥ta-vairāḥ
parasparam
/
Halfverse: c
naivaṃ
śastraṃ
vimuñcanti
naiva
krandanti
māriṣa
na
_evaṃ
śastraṃ
vimuñcanti
na
_eva
krandanti
māriṣa
/
Halfverse: e
tarjayanti
ca
saṃhr̥ṣṭās
tatra
tatra
parasparam
tarjayanti
ca
saṃhr̥ṣṭās
tatra
tatra
parasparam
/40/
40ՙ
Verse: 41
Halfverse: a
nirdaśya
daśanaiś
cāpi
krodʰāt
svadaśanac
cʰadān
nirdaśya
daśanaiś
ca
_api
krodʰāt
sva-daśanac
cʰadān
/
Halfverse: c
bʰrukuṭī
kuṭilair
vaktraiḥ
prekṣante
ca
parasparam
bʰrukuṭī
kuṭilair
vaktraiḥ
prekṣante
ca
parasparam
/41/
Verse: 42
Halfverse: a
apare
kliśyamānās
tu
vraṇārtāḥ
śarapīḍitāḥ
apare
kliśyamānās
tu
vraṇa
_ārtāḥ
śara-pīḍitāḥ
/
Halfverse: c
niṣkūjāḥ
samapadyanta
dr̥ḍʰasattvā
mahābalāḥ
niṣkūjāḥ
samapadyanta
dr̥ḍʰa-sattvā
mahā-balāḥ
/42/
Verse: 43
Halfverse: a
anye
tu
viratʰāḥ
śūrā
ratʰam
anyasya
saṃyuge
anye
tu
viratʰāḥ
śūrā
ratʰam
anyasya
saṃyuge
/
Halfverse: c
prārtʰayānā
nipatitāḥ
saṃkṣuṇṇā
varavāraṇaiḥ
prārtʰayānā
nipatitāḥ
saṃkṣuṇṇā
vara-vāraṇaiḥ
/
Halfverse: e
aśobʰanta
mahārāja
puṣpitā
iva
kiṃśukāḥ
aśobʰanta
mahā-rāja
puṣpitā\
iva
kiṃśukāḥ
/43/
ՙ
Verse: 44
Halfverse: a
saṃbabʰūvur
anīkeṣu
bahavo
bʰairavasvanāḥ
saṃbabʰūvur
anīkeṣu
bahavo
bʰairava-svanāḥ
/
Halfverse: c
vartamāne
mahābʰīme
tasmin
vīra
varakṣaye
vartamāne
mahā-bʰīme
tasmin
vīra
vara-kṣaye
/44/
Verse: 45
Halfverse: a
ahanat
tu
pitā
putraṃ
putraś
ca
pitaraṃ
raṇe
ahanat
tu
pitā
putraṃ
putraś
ca
pitaraṃ
raṇe
/
Halfverse: c
svasrīyo
mātulaṃ
cāpi
svasrīyaṃ
cāpi
mātulaḥ
svasrīyo
mātulaṃ
ca
_api
svasrīyaṃ
ca
_api
mātulaḥ
/45/
Verse: 46
Halfverse: a
sakʰāyaṃ
ca
sakʰā
rājan
saṃbandʰī
bāndʰavaṃ
tatʰā
sakʰāyaṃ
ca
sakʰā
rājan
saṃbandʰī
bāndʰavaṃ
tatʰā
/
Halfverse: c
evaṃ
yuyudʰire
tatra
kuravaḥ
pāṇḍavaiḥ
saha
evaṃ
yuyudʰire
tatra
kuravaḥ
pāṇḍavaiḥ
saha
/46/
Verse: 47
Halfverse: a
vartamāne
bʰaye
tasmin
nirmaryāde
mahāhave
vartamāne
bʰaye
tasmin
nirmaryāde
mahā
_āhave
/
Halfverse: c
bʰīṣmam
āsādya
pārtʰānāṃ
vāhinī
samakampata
bʰīṣmam
āsādya
pārtʰānāṃ
vāhinī
samakampata
/47/
Verse: 48
Halfverse: a
ketunā
pañca
tāreṇa
tālena
bʰaratarṣabʰa
ketunā
pañca
tāreṇa
tālena
bʰarata-r̥ṣabʰa
/
Halfverse: c
rājatena
mahābāhur
uccʰritena
mahāratʰe
rājatena
mahā-bāhur
uccʰritena
mahā-ratʰe
/
Halfverse: e
babʰau
bʰīṣmas
tadā
rājaṃś
candramā
iva
meruṇā
babʰau
bʰīṣmas
tadā
rājaṃś
candramā\
iva
meruṇā
/48/
(E)48ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.