TITUS
Mahabharata
Part No. 903
Chapter: 43
Adhyāya
43
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
pūrvāhṇe
tasya
raudrasya
yuddʰam
ahno
viśāṃ
pate
pūrva
_ahṇe
tasya
raudrasya
yuddʰam
ahno
viśāṃ
pate
/
Halfverse: c
prāvartata
mahāgʰoraṃ
rājñāṃ
dehāvakartanam
prāvartata
mahā-gʰoraṃ
rājñāṃ
deha
_avakartanam
/1/
Verse: 2
Halfverse: a
kurūṇāṃ
pāṇḍavānāṃ
ca
saṃgrāme
vijigīṣatām
kurūṇāṃ
pāṇḍavānāṃ
ca
saṃgrāme
vijigīṣatām
/
Halfverse: c
siṃhānām
iva
saṃhrādo
divam
urvīṃ
ca
nādayan
siṃhānām
iva
saṃhrādo
divam
urvīṃ
ca
nādayan
/2/
Verse: 3
Halfverse: a
āsīt
kila
kilā
śabdas
talaśaṅkʰaravaiḥ
saha
āsīt
kila
kilā
śabdas
tala-śaṅkʰa-ravaiḥ
saha
/
Halfverse: c
jajñire
siṃhanādāś
ca
śūrāṇāṃ
pratigarjatām
jajñire
siṃha-nādāś
ca
śūrāṇāṃ
pratigarjatām
/3/
Verse: 4
Halfverse: a
talatrābʰihatāś
caiva
jyāśabdā
bʰaratarṣabʰa
talatra
_abʰihatāś
caiva
jyā-śabdā
bʰarata-r̥ṣabʰa
/
Halfverse: c
pattīnāṃ
pādaśabdāś
ca
vājināṃ
ca
mahāsvanāḥ
pattīnāṃ
pāda-śabdāś
ca
vājināṃ
ca
mahā-svanāḥ
/4/
Verse: 5
Halfverse: a
tottrāṅkuśa
nipātāś
ca
āyudʰānāṃ
ca
nisvanāḥ
tottra
_aṅkuśa
nipātāś
ca
āyudʰānāṃ
ca
nisvanāḥ
/
ՙ
Halfverse: c
gʰaṇṭā
śabdāś
ca
nāgānām
anyonyam
abʰidʰāvatām
gʰaṇṭā
śabdāś
ca
nāgānām
anyonyam
abʰidʰāvatām
/5/
Verse: 6
Halfverse: a
tasmin
samudite
śabde
tumule
lomaharṣaṇe
tasmin
samudite
śabde
tumule
loma-harṣaṇe
/
Halfverse: c
babʰūva
ratʰanirgʰoṣaḥ
parjanyaninadopamaḥ
babʰūva
ratʰa-nirgʰoṣaḥ
parjanya-ninada
_upamaḥ
/6/
Verse: 7
Halfverse: a
te
manaḥ
krūram
ādʰāya
samabʰityaktajīvitāḥ
te
manaḥ
krūram
ādʰāya
samabʰityakta-jīvitāḥ
/
Halfverse: c
pāṇḍavān
abʰyavartanta
sarva
evoccʰritadʰvajāḥ
pāṇḍavān
abʰyavartanta
sarva\
eva
_uccʰrita-dʰvajāḥ
/7/
ՙ
Verse: 8
Halfverse: a
svayaṃ
śāṃtanavo
rājann
abʰyadʰāvad
dʰanaṃjayam
svayaṃ
śāṃtanavo
rājann
abʰyadʰāvad
dʰanaṃjayam
/
Halfverse: c
pragr̥hya
kārmukaṃ
gʰoraṃ
kāladaṇḍopamaṃ
raṇe
pragr̥hya
kārmukaṃ
gʰoraṃ
kāla-daṇḍa
_upamaṃ
raṇe
/8/
Verse: 9
Halfverse: a
arjuno
'pi
dʰanur
gr̥hya
gāṇḍīvaṃ
lokaviśrutam
arjuno
_api
dʰanur
gr̥hya
gāṇḍīvaṃ
loka-viśrutam
/
Halfverse: c
abʰyadʰāvata
tejasvī
gāṅgeyaṃ
raṇamūrdʰani
abʰyadʰāvata
tejasvī
gāṅgeyaṃ
raṇa-mūrdʰani
/9/
Verse: 10
Halfverse: a
tāv
ubʰau
kuruśārdūlau
parasparavadʰaiṣiṇau
tāv
ubʰau
kuru-śārdūlau
paraspara-vadʰa
_eṣiṇau
/
Halfverse: c
gāṅgeyas
tu
raṇe
pārtʰaṃ
viddʰvā
nākampayad
balī
gāṅgeyas
tu
raṇe
pārtʰaṃ
viddʰvā
na
_akampayad
balī
/
Halfverse: e
tatʰaiva
pāṇḍavo
rājan
bʰīṣmaṃ
nākampayad
yudʰi
tatʰaiva
pāṇḍavo
rājan
bʰīṣmaṃ
na
_akampayad
yudʰi
/10/
10
Verse: 11
Halfverse: a
sātyakiś
ca
maheṣvāsaḥ
kr̥tavarmāṇam
abʰyayāt
sātyakiś
ca
mahā
_iṣvāsaḥ
kr̥ta-varmāṇam
abʰyayāt
/
Halfverse: c
tayoḥ
samabʰavad
yuddʰaṃ
tumulaṃ
lomaharṣaṇam
tayoḥ
samabʰavad
yuddʰaṃ
tumulaṃ
loma-harṣaṇam
/11/
Verse: 12
Halfverse: a
sātyakiḥ
kr̥tavarmāṇaṃ
kr̥tavarmā
ca
sātyakim
sātyakiḥ
kr̥ta-varmāṇaṃ
kr̥ta-varmā
ca
sātyakim
/
Halfverse: c
ānarhatuḥ
śarair
gʰorais
takṣamāṇau
parasparam
ānarhatuḥ
śarair
gʰorais
takṣamāṇau
parasparam
/12/
Verse: 13
Halfverse: a
tau
śarācita
sarvāṅgau
śuśubʰāte
mahābalau
tau
śara
_ācita
sarva
_aṅgau
śuśubʰāte
mahā-balau
/
Halfverse: c
vasante
puṣpaśabalau
puṣpitāv
iva
kuṃśukau
vasante
puṣpa-śabalau
puṣpitāv
iva
kuṃśukau
/13/
Verse: 14
Halfverse: a
abʰimanyur
maheṣvāso
br̥hadbalam
ayodʰayat
abʰimanyur
mahā
_iṣvāso
br̥had-balam
ayodʰayat
/
Halfverse: c
tataḥ
kosalako
rājā
saubʰadrasya
viśāṃ
pate
{!}
tataḥ
kosalako
rājā
saubʰadrasya
viśāṃ
pate
/
{!}
Halfverse: e
dʰvajaṃ
ciccʰeda
samare
sāratʰiṃ
ca
nyapātayat
dʰvajaṃ
ciccʰeda
samare
sāratʰiṃ
ca
nyapātayat
/14/
Verse: 15
Halfverse: a
saubʰadras
tu
tataḥ
kruddʰaṃ
pātite
ratʰasāratʰau
saubʰadras
tu
tataḥ
kruddʰaṃ
pātite
ratʰa-sāratʰau
/
Halfverse: c
br̥hadbalaṃ
mahārāja
vivyādʰa
navabʰiḥ
śaraiḥ
br̥had-balaṃ
mahā-rāja
vivyādʰa
navabʰiḥ
śaraiḥ
/15/
Verse: 16
Halfverse: a
atʰāparābʰyāṃ
bʰallābʰyāṃ
pītābʰyām
arimardanaḥ
atʰa
_aparābʰyāṃ
bʰallābʰyāṃ
pītābʰyām
ari-mardanaḥ
/
Halfverse: c
dʰvajam
ekena
ciccʰeda
pārṣṇim
ekena
sāratʰim
dʰvajam
ekena
ciccʰeda
pārṣṇim
ekena
sāratʰim
/
Halfverse: e
anyonyaṃ
ca
śarais
tīkṣṇaiḥ
kruddʰau
rājaṃs
tatakṣatuḥ
anyonyaṃ
ca
śarais
tīkṣṇaiḥ
kruddʰau
rājaṃs
tatakṣatuḥ
/16/
Verse: 17
Halfverse: a
māninaṃ
samare
dr̥ptaṃ
kr̥tavairaṃ
mahāratʰam
māninaṃ
samare
dr̥ptaṃ
kr̥ta-vairaṃ
mahā-ratʰam
/
Halfverse: c
bʰīmasenas
tava
sutaṃ
duryodʰanam
ayodʰayat
bʰīmasenas
tava
sutaṃ
duryodʰanam
ayodʰayat
/17/
Verse: 18
Halfverse: a
tāv
ubʰau
naraśārdūlau
kurumukʰyau
mahābalau
tāv
ubʰau
nara-śārdūlau
kuru-mukʰyau
mahā-balau
/
Halfverse: c
anyonyaṃ
śaravarṣābʰyāṃ
vavr̥ṣāte
raṇājire
anyonyaṃ
śara-varṣābʰyāṃ
vavr̥ṣāte
raṇa
_ājire
/18/
Verse: 19
Halfverse: a
tau
tu
vīkṣya
mahātmānau
kr̥tinau
citrayodʰinau
tau
tu
vīkṣya
mahātmānau
kr̥tinau
citra-yodʰinau
/
Halfverse: c
vismayaḥ
sarvabʰūtānāṃ
samapadyata
bʰārata
vismayaḥ
sarva-bʰūtānāṃ
samapadyata
bʰārata
/19/
Verse: 20
Halfverse: a
duḥśāsanas
tu
nakulaṃ
pratyudyāya
mahāratʰam
duḥśāsanas
tu
nakulaṃ
pratyudyāya
mahā-ratʰam
/
Halfverse: c
avidʰyan
niśitair
bāṇair
bahubʰir
marmabʰedibʰiḥ
avidʰyan
niśitair
bāṇair
bahubʰir
marma-bʰedibʰiḥ
/20/
20
Verse: 21
Halfverse: a
tasya
mādrī
sutaḥ
ketuṃ
sa
śaraṃ
ca
śarāsanam
tasya
mādrī
sutaḥ
ketuṃ
sa
śaraṃ
ca
śara
_āsanam
/
Halfverse: c
ciccʰeda
niśitair
bāṇaiḥ
prahasann
iva
bʰārata
ciccʰeda
niśitair
bāṇaiḥ
prahasann
iva
bʰārata
/
Halfverse: e
atʰainaṃ
pañcaviṃśatyā
kṣudrakāṇāṃ
samārdayat
atʰa
_enaṃ
pañca-viṃśatyā
kṣudrakāṇāṃ
samārdayat
/21/
Verse: 22
Halfverse: a
putras
tu
tava
durdʰarṣo
nakulasya
mahāhave
putras
tu
tava
durdʰarṣo
nakulasya
mahā
_āhave
/
Halfverse: c
yugeṣāṃ
ciccʰide
bāṇair
dʰvajaṃ
caiva
nyapātayat
yugeṣāṃ
ciccʰide
bāṇair
dʰvajaṃ
caiva
nyapātayat
/22/
Verse: 23
Halfverse: a
durmukʰaḥ
sahadevaṃ
tu
pratyudyāya
mahābalam
durmukʰaḥ
sahadevaṃ
tu
pratyudyāya
mahā-balam
/
Halfverse: c
vivyādʰa
śaravarṣeṇa
yatamānaṃ
mahāhave
vivyādʰa
śara-varṣeṇa
yatamānaṃ
mahā
_āhave
/23/
Verse: 24
Halfverse: a
sahadevas
tato
vīro
durmukʰasya
mahāhave
sahadevas
tato
vīro
durmukʰasya
mahā
_āhave
/
Halfverse: c
śareṇa
bʰr̥śatīkṣṇena
pātayām
āsa
sāratʰim
śareṇa
bʰr̥śa-tīkṣṇena
pātayām
āsa
sāratʰim
/24/
ՙ
Verse: 25
Halfverse: a
tāv
anyonyaṃ
samāsādya
samare
yuddʰadurmadau
tāv
anyonyaṃ
samāsādya
samare
yuddʰa-durmadau
/
Halfverse: c
trāsayetāṃ
śarair
gʰoraiḥ
kr̥tapratikr̥taiṣiṇau
trāsayetāṃ
śarair
gʰoraiḥ
kr̥ta-pratikr̥ta
_eṣiṇau
/25/
Verse: 26
Halfverse: a
yudʰiṣṭʰiraḥ
svayaṃ
rājā
madrarājānam
abʰyayāt
yudʰiṣṭʰiraḥ
svayaṃ
rājā
madra-rājānam
abʰyayāt
/
Halfverse: c
tasya
madrādʰipaś
cāpaṃ
dvidʰā
ciccʰeda
māriṣa
tasya
madra
_adʰipaś
cāpaṃ
dvidʰā
ciccʰeda
māriṣa
/26/
Verse: 27
Halfverse: a
tad
apāsya
dʰanuś
cʰinnaṃ
kuntīputro
yudʰiṣṭʰiraḥ
tad
apāsya
dʰanuś
cʰinnaṃ
kuntī-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
anyakārmukam
ādāya
vegavad
balavattaram
anya-kārmukam
ādāya
vegavad
balavattaram
/27/
Verse: 28
Halfverse: a
tato
madreśvaraṃ
rājā
śaraiḥ
saṃnataparvabʰiḥ
tato
madra
_īśvaraṃ
rājā
śaraiḥ
saṃnata-parvabʰiḥ
/
Halfverse: c
cʰādayām
āsa
saṃkruddʰas
tiṣṭʰa
tiṣṭʰeti
cābravīt
cʰādayām
āsa
saṃkruddʰas
tiṣṭʰa
tiṣṭʰa
_iti
ca
_abravīt
/28/
Verse: 29
Halfverse: a
dʰr̥ṣṭadyumnas
tato
droṇam
abʰyadravata
bʰārata
dʰr̥ṣṭadyumnas
tato
droṇam
abʰyadravata
bʰārata
/
Halfverse: c
tasya
droṇaḥ
susaṃkruddʰaḥ
parāsu
karaṇaṃ
dr̥ḍʰam
tasya
droṇaḥ
susaṃkruddʰaḥ
para
_asu
karaṇaṃ
dr̥ḍʰam
/
Halfverse: e
tridʰā
ciccʰeda
samare
yatamānasya
kārmukam
tridʰā
ciccʰeda
samare
yatamānasya
kārmukam
/29/
Verse: 30
Halfverse: a
śaraṃ
caiva
mahāgʰoraṃ
kāladaṇḍam
ivāparam
śaraṃ
caiva
mahā-gʰoraṃ
kāla-daṇḍam
iva
_aparam
/
Halfverse: c
preṣayām
āsa
samare
so
'sya
kāye
nyamajjata
preṣayām
āsa
samare
so
_asya
kāye
nyamajjata
/30/
30
Verse: 31
Halfverse: a
atʰānyad
dʰanur
ādāya
sāyakāṃś
ca
caturdaśa
atʰa
_anyad
dʰanur
ādāya
sāyakāṃś
ca
caturdaśa
/
Halfverse: c
droṇaṃ
drupadaputras
tu
prativivyādʰa
saṃyuge
droṇaṃ
drupada-putras
tu
prativivyādʰa
saṃyuge
/
Halfverse: e
tāv
anyonyaṃ
susaṃkruddʰau
cakratuḥ
subʰr̥śaṃ
raṇam
tāv
anyonyaṃ
susaṃkruddʰau
cakratuḥ
subʰr̥śaṃ
raṇam
/31/
Verse: 32
Halfverse: a
saumadattiṃ
raṇe
śaṅkʰo
rabʰasaṃ
rabʰaso
yudʰi
saumadattiṃ
raṇe
śaṅkʰo
rabʰasaṃ
rabʰaso
yudʰi
/
Halfverse: c
pratyudyayau
mahārāja
tiṣṭʰa
tiṣṭʰeti
cābravīt
pratyudyayau
mahā-rāja
tiṣṭʰa
tiṣṭʰa
_iti
ca
_abravīt
/32/
Verse: 33
Halfverse: a
tasya
vai
dakṣiṇaṃ
vīro
nirbibʰeda
raṇe
bʰujam
tasya
vai
dakṣiṇaṃ
vīro
nirbibʰeda
raṇe
bʰujam
/
Halfverse: c
saumadattis
tatʰā
śaṅkʰaṃ
jatru
deśe
samāhanat
saumadattis
tatʰā
śaṅkʰaṃ
jatru
deśe
samāhanat
/33/
Verse: 34
Halfverse: a
tayoḥ
samabʰavad
yuddʰaṃ
gʰorarūpaṃ
viśāṃ
pate
tayoḥ
samabʰavad
yuddʰaṃ
gʰora-rūpaṃ
viśāṃ
pate
/
Halfverse: c
dr̥ptayoḥ
samare
tūrṇaṃ
vr̥travāsavayor
iva
dr̥ptayoḥ
samare
tūrṇaṃ
vr̥tra-vāsavayor
iva
/34/
Verse: 35
Halfverse: a
bāhlīkaṃ
tu
raṇe
kruddʰaṃ
kruddʰa
rūpo
viśāṃ
pate
bāhlīkaṃ
tu
raṇe
kruddʰaṃ
kruddʰa
rūpo
viśāṃ
pate
/
Halfverse: c
abʰyadravad
ameyātmā
dʰr̥ṣṭaketur
mahāratʰaḥ
abʰyadravad
ameya
_ātmā
dʰr̥ṣṭa-ketur
mahā-ratʰaḥ
/35/
Verse: 36
Halfverse: a
bāhlīkas
tu
tato
rājan
dʰr̥ṣṭaketum
amarṣaṇam
bāhlīkas
tu
tato
rājan
dʰr̥ṣṭa-ketum
amarṣaṇam
/
Halfverse: c
śarair
bahubʰir
ānarccʰat
siṃhanādam
atʰānadat
śarair
bahubʰir
ānarccʰat
siṃha-nādam
atʰa
_anadat
/36/
Verse: 37
Halfverse: a
cedirājas
tu
saṃkruddʰo
bāhlīkaṃ
navabʰiḥ
śaraiḥ
cedi-rājas
tu
saṃkruddʰo
bāhlīkaṃ
navabʰiḥ
śaraiḥ
/
Halfverse: c
vivyādʰa
samare
tūrṇaṃ
matto
mattam
iva
dvipam
vivyādʰa
samare
tūrṇaṃ
matto
mattam
iva
dvipam
/37/
Verse: 38
Halfverse: a
tau
tatra
samare
kruddʰau
nardantau
ca
muhur
muhuḥ
tau
tatra
samare
kruddʰau
nardantau
ca
muhur
muhuḥ
/
Halfverse: c
samīyatuḥ
susaṃkruddʰāv
aṅgāraka
budʰāv
iva
samīyatuḥ
susaṃkruddʰāv
aṅgāraka
budʰāv
iva
/38/
Verse: 39
Halfverse: a
rākṣasaṃ
krūrakarmāṇaṃ
krūrakarmā
gʰaṭotkacaḥ
rākṣasaṃ
krūra-karmāṇaṃ
krūra-karmā
gʰaṭa
_utkacaḥ
/
Halfverse: c
alambusaṃ
pratyudiyād
balaṃ
śakra
ivāhave
alambusaṃ
pratyudiyād
balaṃ
śakra\
iva
_āhave
/39/
ՙ
Verse: 40
Halfverse: a
gʰaṭotkacas
tu
saṃkruddʰo
rākṣasaṃ
taṃ
mahābalam
gʰaṭa
_utkacas
tu
saṃkruddʰo
rākṣasaṃ
taṃ
mahā-balam
/
Halfverse: c
navatyā
sāyakais
tīkṣṇair
dārayām
āsa
bʰārata
navatyā
sāyakais
tīkṣṇair
dārayām
āsa
bʰārata
/40/
40
Verse: 41
Halfverse: a
alambusas
tu
samare
bʰaimaseniṃ
mahābalam
alambusas
tu
samare
bʰaimaseniṃ
mahā-balam
/
Halfverse: c
bahudʰā
vārayām
āsa
śaraiḥ
saṃnataparvabʰiḥ
bahudʰā
vārayām
āsa
śaraiḥ
saṃnata-parvabʰiḥ
/41/
Verse: 42
Halfverse: a
vyabʰrājetāṃ
tatas
tau
tu
saṃyuge
śaravikṣatau
vyabʰrājetāṃ
tatas
tau
tu
saṃyuge
śara-vikṣatau
/
Halfverse: c
yatʰā
devāsure
yuddʰe
balaśakrau
mahābalau
yatʰā
deva
_asure
yuddʰe
bala-śakrau
mahā-balau
/42/
Verse: 43
Halfverse: a
śikʰaṇḍī
samare
rājan
drauṇim
abʰyudyatau
balī
śikʰaṇḍī
samare
rājan
drauṇim
abʰyudyatau
balī
/
Halfverse: c
aśvattʰāmā
tataḥ
kruddʰaḥ
śikʰaṇḍinam
avastʰitam
aśvattʰāmā
tataḥ
kruddʰaḥ
śikʰaṇḍinam
avastʰitam
/43/
Verse: 44
Halfverse: a
nārācena
sutīkṣṇena
bʰr̥śaṃ
viddʰvā
vyakampayat
nārācena
su-tīkṣṇena
bʰr̥śaṃ
viddʰvā
vyakampayat
/
Halfverse: c
śikʰaṇḍy
api
tato
rājan
droṇaputram
atāḍayat
śikʰaṇḍy
api
tato
rājan
droṇa-putram
atāḍayat
/44/
Verse: 45
Halfverse: a
sāyakena
supītena
tīkṣṇena
niśitena
ca
sāyakena
supītena
tīkṣṇena
niśitena
ca
/
Halfverse: c
tau
jagʰnatus
tadānyonyaṃ
śarair
bahuvidʰair
mr̥dʰe
tau
jagʰnatus
tadā
_anyonyaṃ
śarair
bahuvidʰair
mr̥dʰe
/45/
Verse: 46
Halfverse: a
bʰagadattaṃ
raṇe
śūraṃ
virāṭo
vāhinīpatiḥ
bʰagadattaṃ
raṇe
śūraṃ
virāṭo
vāhinī-patiḥ
/
Halfverse: c
abʰyayāt
tvarito
rājaṃs
tato
yuddʰam
avartata
abʰyayāt
tvarito
rājaṃs
tato
yuddʰam
avartata
/46/
Verse: 47
Halfverse: a
virāṭo
bʰaga
dattena
śaravarṣeṇa
tāḍitaḥ
virāṭo
bʰaga
dattena
śara-varṣeṇa
tāḍitaḥ
/
Halfverse: c
abʰyavarṣat
susaṃkruddʰo
megʰo
vr̥ṣṭyā
ivācalam
abʰyavarṣat
susaṃkruddʰo
megʰo
vr̥ṣṭyā\
iva
_acalam
/47/
ՙ
Verse: 48
Halfverse: a
bʰaga
dattas
tatas
tūrṇaṃ
virāṭaṃ
pr̥tʰivīpatim
bʰaga
dattas
tatas
tūrṇaṃ
virāṭaṃ
pr̥tʰivī-patim
/
Halfverse: c
cʰādayām
āsa
samare
megʰaḥ
sūryam
ivoditam
cʰādayām
āsa
samare
megʰaḥ
sūryam
iva
_uditam
/48/
Verse: 49
Halfverse: a
br̥hat
kṣatraṃ
tu
kaikeyaṃ
kr̥paḥ
śāradvato
yayau
br̥hat
kṣatraṃ
tu
kaikeyaṃ
kr̥paḥ
śāradvato
yayau
/
Halfverse: c
taṃ
kr̥paḥ
śaravarṣeṇa
cʰādayām
āsa
bʰārata
taṃ
kr̥paḥ
śara-varṣeṇa
cʰādayām
āsa
bʰārata
/49/
Verse: 50
Halfverse: a
gautamaṃ
kekayaḥ
kruddʰaḥ
śaravr̥ṣṭyābʰyapūrayat
gautamaṃ
kekayaḥ
kruddʰaḥ
śara-vr̥ṣṭyā
_abʰyapūrayat
/
Halfverse: c
tāv
anyonyaṃ
hayān
hatvā
dʰanuṣī
vinikr̥tya
vai
tāv
anyonyaṃ
hayān
hatvā
dʰanuṣī
vinikr̥tya
vai
/50/
50
Verse: 51
Halfverse: a
viratʰāv
asi
yuddʰāya
samīyatur
amarṣaṇau
viratʰāv
asi
yuddʰāya
samīyatur
amarṣaṇau
/
Halfverse: c
tayos
tad
abʰavad
yuddʰaṃ
gʰorarūpaṃ
sudāruṇam
tayos
tad
abʰavad
yuddʰaṃ
gʰora-rūpaṃ
sudāruṇam
/51/
Verse: 52
Halfverse: a
drupadas
tu
tato
rājā
saindʰavaṃ
vai
jayadratʰam
drupadas
tu
tato
rājā
saindʰavaṃ
vai
jayadratʰam
/
Halfverse: c
abʰyudyayau
saṃprahr̥ṣṭo
hr̥ṣṭarūpaṃ
paraṃtapa
abʰyudyayau
saṃprahr̥ṣṭo
hr̥ṣṭa-rūpaṃ
paraṃtapa
/52/
Verse: 53
Halfverse: a
tataḥ
saindʰavako
rājā
drupadaṃ
viśikʰais
tribʰiḥ
tataḥ
saindʰavako
rājā
drupadaṃ
viśikʰais
tribʰiḥ
/
Halfverse: c
tāḍayām
āsa
samare
sa
ca
taṃ
pratyavidʰyata
tāḍayām
āsa
samare
sa
ca
taṃ
pratyavidʰyata
/53/
Verse: 54
Halfverse: a
tayoḥ
samabʰavad
yuddʰaṃ
gʰorarūpaṃ
sudāruṇam
tayoḥ
samabʰavad
yuddʰaṃ
gʰora-rūpaṃ
sudāruṇam
/
Halfverse: c
īkṣitr̥prītijananaṃ
śukrāṅgārakayor
iva
īkṣitr̥-prīti-jananaṃ
śukra
_aṅgārakayor
iva
/54/
Verse: 55
Halfverse: a
vikarṇas
tu
sutas
tubʰyaṃ
suta
somaṃ
mahābalam
vikarṇas
tu
sutas
tubʰyaṃ
suta
somaṃ
mahā-balam
/
Halfverse: c
abʰyayāj
javanair
aśvais
tato
yuddʰam
avartata
abʰyayāj
javanair
aśvais
tato
yuddʰam
avartata
/55/
Verse: 56
Halfverse: a
vikarṇaḥ
suta
somaṃ
tu
viddʰvā
nākampayac
cʰaraiḥ
vikarṇaḥ
suta
somaṃ
tu
viddʰvā
na
_akampayat
śaraiḥ
/
Halfverse: c
suta
somo
vikarṇaṃ
ca
tad
adbʰutam
ivābʰavat
suta
somo
vikarṇaṃ
ca
tad
adbʰutam
iva
_abʰavat
/56/
Verse: 57
Halfverse: a
suśarmāṇaṃ
naravyāgʰraṃ
cekitāno
mahāratʰaḥ
suśarmāṇaṃ
nara-vyāgʰraṃ
cekitāno
mahā-ratʰaḥ
/
Halfverse: c
abʰyadravat
susaṃkruddʰaḥ
pāṇḍavārtʰe
parākramī
abʰyadravat
susaṃkruddʰaḥ
pāṇḍava
_artʰe
parākramī
/57/
Verse: 58
Halfverse: a
suśarmā
tu
mahārāja
cekitānaṃ
mahāratʰam
suśarmā
tu
mahā-rāja
cekitānaṃ
mahā-ratʰam
/
Halfverse: c
mahatā
śaravarṣeṇa
vārayām
āsa
saṃyuge
mahatā
śara-varṣeṇa
vārayām
āsa
saṃyuge
/58/
Verse: 59
Halfverse: a
cekitāno
'pi
saṃrabdʰaḥ
suśarmāṇaṃ
mahāhave
cekitāno
_api
saṃrabdʰaḥ
suśarmāṇaṃ
mahā
_āhave
/
Halfverse: c
prāccʰādayat
tam
iṣubʰir
mahāmegʰa
ivācalam
prāccʰādayat
tam
iṣubʰir
mahā-megʰa\
iva
_acalam
/59/
ՙ
Verse: 60
Halfverse: a
śakuniḥ
prativindʰyaṃ
tu
parākrāntaṃ
parākramī
śakuniḥ
prativindʰyaṃ
tu
parākrāntaṃ
parākramī
/
Halfverse: c
abʰyadravata
rājendra
matto
mattam
iva
dvipam
abʰyadravata
rāja
_indra
matto
mattam
iva
dvipam
/60/
60
Verse: 61
Halfverse: a
yaudʰiṣṭʰiras
tu
saṃkruddʰaḥ
saubalaṃ
niśitaiḥ
śaraiḥ
yaudʰiṣṭʰiras
tu
saṃkruddʰaḥ
saubalaṃ
niśitaiḥ
śaraiḥ
/
Halfverse: c
vyadārayata
saṃgrāme
magʰavān
iva
dānavam
vyadārayata
saṃgrāme
magʰavān
iva
dānavam
/61/
Verse: 62
Halfverse: a
śakuniḥ
prativindʰyaṃ
tu
pratividʰyantam
āhave
śakuniḥ
prativindʰyaṃ
tu
pratividʰyantam
āhave
/
Halfverse: c
vyadārayan
mahāprājñaḥ
śaraiḥ
saṃnataparvabʰiḥ
vyadārayan
mahā-prājñaḥ
śaraiḥ
saṃnata-parvabʰiḥ
/62/
Verse: 63
Halfverse: a
sudakṣiṇaṃ
tu
rājendra
kāmbojānāṃ
mahāratʰam
sudakṣiṇaṃ
tu
rāja
_indra
kāmbojānāṃ
mahā-ratʰam
/
Halfverse: c
śrutakarmā
parākrāntam
abʰyadravata
saṃyuge
śruta-karmā
parākrāntam
abʰyadravata
saṃyuge
/63/
Verse: 64
Halfverse: a
sudakṣiṇas
tu
samare
sāhadeviṃ
mahāratʰam
sudakṣiṇas
tu
samare
sāhadeviṃ
mahā-ratʰam
/
Halfverse: c
viddʰvā
nākampayata
vai
mainākam
iva
parvatam
viddʰvā
na
_akampayata
vai
mainākam
iva
parvatam
/64/
Verse: 65
Halfverse: a
śrutakarmā
tataḥ
kruddʰaḥ
kāmbojānāṃ
mahāratʰam
śruta-karmā
tataḥ
kruddʰaḥ
kāmbojānāṃ
mahā-ratʰam
/
Halfverse: c
śarair
bahubʰir
ānarcʰad
darayann
iva
sarvaśaḥ
śarair
bahubʰir
ānarcʰad
darayann
iva
sarvaśaḥ
/65/
Verse: 66
Halfverse: a
irāvān
atʰa
saṃkruddʰaḥ
śrutāyuṣam
amarṣaṇam
irāvān
atʰa
saṃkruddʰaḥ
śruta
_āyuṣam
amarṣaṇam
/
Halfverse: c
pratyudyayau
raṇe
yatto
yatta
rūpataraṃ
tataḥ
pratyudyayau
raṇe
yatto
yatta
rūpataraṃ
tataḥ
/66/
Verse: 67
Halfverse: a
ārjunis
tasya
samare
hayān
hatvā
mahāratʰaḥ
ārjunis
tasya
samare
hayān
hatvā
mahā-ratʰaḥ
/
Halfverse: c
nanāda
sumahan
nādaṃ
tat
sainyaṃ
pratyapūrayat
nanāda
sumahan
nādaṃ
tat
sainyaṃ
pratyapūrayat
/67/
Verse: 68
Halfverse: a
śrutāyus
tv
atʰa
saṃkruddʰaḥ
pʰālguneḥ
samare
hayān
śruta
_āyus
tv
atʰa
saṃkruddʰaḥ
pʰālguneḥ
samare
hayān
/
Halfverse: c
nijagʰāna
gadāgreṇa
tato
yuddʰam
avartata
nijagʰāna
gadā
_agreṇa
tato
yuddʰam
avartata
/68/
Verse: 69
Halfverse: a
vindānuvindāv
āvantyau
kuntibʰojaṃ
mahāratʰam
vinda
_anuvindāv
āvantyau
kunti-bʰojaṃ
mahā-ratʰam
/
Halfverse: c
sa
senaṃ
sa
sutaṃ
vīraṃ
saṃsasajjatur
āhave
sa
senaṃ
sa
sutaṃ
vīraṃ
saṃsasajjatur
āhave
/69/
Verse: 70
Halfverse: a
tatrādbʰutam
apaśyāma
āvantyānāṃ
parākramam
tatra
_adbʰutam
apaśyāma
āvantyānāṃ
parākramam
/
ՙ
Halfverse: c
yad
ayudʰyan
stʰirā
bʰūtvā
mahatyā
senayā
saha
yad
ayudʰyan
stʰirā
bʰūtvā
mahatyā
senayā
saha
/70/
70
Verse: 71
Halfverse: a
anuvindas
tu
gadayā
kuntibʰojam
atāḍayat
anuvindas
tu
gadayā
kunti-bʰojam
atāḍayat
/
Halfverse: c
kuntibʰojas
tatas
tūrṇaṃ
śaravrātair
avākirat
kunti-bʰojas
tatas
tūrṇaṃ
śara-vrātair
avākirat
/71/
Verse: 72
Halfverse: a
kuntibʰojasutaś
cāpi
vindaṃ
vivyādʰa
sāyakaiḥ
kunti-bʰoja-sutaś
ca
_api
vindaṃ
vivyādʰa
sāyakaiḥ
/
Halfverse: c
sa
ca
taṃ
prativivyādʰa
tad
adbʰutam
ivābʰavat
sa
ca
taṃ
prativivyādʰa
tad
adbʰutam
iva
_abʰavat
/72/
Verse: 73
Halfverse: a
kekayā
bʰrātaraḥ
pañca
gāndʰārān
pañca
māriṣa
kekayā
bʰrātaraḥ
pañca
gāndʰārān
pañca
māriṣa
/
Halfverse: c
sa
sainyās
te
sa
sainyāṃś
ca
yodʰayām
āsur
āhave
sa
sainyās
te
sa
sainyāṃś
ca
yodʰayām
āsur
āhave
/73/
Verse: 74
Halfverse: a
vīrabāhuś
ca
te
putro
vairāṭiṃ
ratʰasattamam
vīra-bāhuś
ca
te
putro
vairāṭiṃ
ratʰa-sattamam
/
Halfverse: c
uttaraṃ
yodʰayām
āsa
vivyādʰa
niśitaiḥ
śaraiḥ
uttaraṃ
yodʰayām
āsa
vivyādʰa
niśitaiḥ
śaraiḥ
/
Halfverse: e
uttaraś
cāpi
taṃ
gʰoraṃ
vivyādʰa
niśitaiḥ
śaraiḥ
uttaraś
ca
_api
taṃ
gʰoraṃ
vivyādʰa
niśitaiḥ
śaraiḥ
/74/
Verse: 75
Halfverse: a
cedirāṭ
samare
rājann
ulūkaṃ
samabʰidravat
cedi-rāṭ
samare
rājann
ulūkaṃ
samabʰidravat
/
Halfverse: c
ulūkaś
cāpi
taṃ
bāṇair
niśitair
lomavāhibʰiḥ
ulūkaś
ca
_api
taṃ
bāṇair
niśitair
loma-vāhibʰiḥ
/75/
Verse: 76
Halfverse: a
tayor
yuddʰaṃ
samabʰavad
gʰorarūpaṃ
viśāṃ
pate
tayor
yuddʰaṃ
samabʰavad
gʰora-rūpaṃ
viśāṃ
pate
/
Halfverse: c
dārayetāṃ
susaṃkruddʰāv
anyonyam
aparājitau
dārayetāṃ
susaṃkruddʰāv
anyonyam
aparājitau
/76/
Verse: 77
Halfverse: a
evaṃ
dvaṃdva
sahasrāṇi
ratʰavāraṇavājinām
evaṃ
dvaṃdva
sahasrāṇi
ratʰa-vāraṇa-vājinām
/
Halfverse: c
padātīnāṃ
ca
samare
tava
teṣāṃ
ca
saṃkulam
padātīnāṃ
ca
samare
tava
teṣāṃ
ca
saṃkulam
/77/
Verse: 78
Halfverse: a
muhūrtam
iva
tad
yuddʰam
āsīn
madʰuradarśanam
muhūrtam
iva
tad
yuddʰam
āsīn
madʰura-darśanam
/
Halfverse: c
tata
unmattavad
rājan
na
prājñāyata
kiṃ
cana
tata\
unmattavad
rājan
na
prājñāyata
kiṃcana
/78/
ՙ
Verse: 79
Halfverse: a
gajo
gajena
samare
ratʰī
ca
ratʰinaṃ
yayau
gajo
gajena
samare
ratʰī
ca
ratʰinaṃ
yayau
/
Halfverse: c
aśvo
'śvaṃ
samabʰipretya
padātiś
ca
padātinam
aśvo
_aśvaṃ
samabʰipretya
padātiś
ca
padātinam
/79/
Verse: 80
Halfverse: a
tato
yuddʰaṃ
sudurdʰarṣaṃ
vyākulaṃ
samapadyata
tato
yuddʰaṃ
sudurdʰarṣaṃ
vyākulaṃ
samapadyata
/
Halfverse: c
śūrāṇāṃ
samare
tatra
samāsādya
parasparam
śūrāṇāṃ
samare
tatra
samāsādya
parasparam
/80/
80
Verse: 81
Halfverse: a
tatra
devarṣayaḥ
siddʰāś
cāraṇāś
ca
samāgatāḥ
tatra
deva-r̥ṣayaḥ
siddʰāś
cāraṇāś
ca
samāgatāḥ
/
Halfverse: c
praikṣanta
tad
raṇaṃ
gʰoraṃ
devāsuraraṇopamam
praikṣanta
tad
raṇaṃ
gʰoraṃ
deva
_asura-raṇa
_upamam
/81/
Verse: 82
Halfverse: a
tato
danti
sahasrāṇi
ratʰānāṃ
cāpi
māriṣa
tato
danti
sahasrāṇi
ratʰānāṃ
ca
_api
māriṣa
/
Halfverse: c
aśvaugʰāḥ
puruṣaugʰāś
ca
viparītaṃ
samāyayuḥ
aśva
_ogʰāḥ
puruṣa
_ogʰāś
ca
viparītaṃ
samāyayuḥ
/82/
Verse: 83
Halfverse: a
tatra
tatraiva
dr̥śyante
ratʰavāraṇapattayaḥ
tatra
tatra
_eva
dr̥śyante
ratʰa-vāraṇa-pattayaḥ
/
Halfverse: c
sādinaś
ca
naravyāgʰra
yudʰyamānā
muhur
muhuḥ
sādinaś
ca
nara-vyāgʰra
yudʰyamānā
muhur
muhuḥ
/83/
(E)83
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.