TITUS
Mahabharata
Part No. 903
Previous part

Chapter: 43 
Adhyāya 43


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
pūrvāhṇe tasya raudrasya   yuddʰam ahno viśāṃ pate
   
pūrva_ahṇe tasya raudrasya   yuddʰam ahno viśāṃ pate /
Halfverse: c    
prāvartata mahāgʰoraṃ   rājñāṃ dehāvakartanam
   
prāvartata mahā-gʰoraṃ   rājñāṃ deha_avakartanam /1/

Verse: 2 
Halfverse: a    
kurūṇāṃ pāṇḍavānāṃ ca   saṃgrāme vijigīṣatām
   
kurūṇāṃ pāṇḍavānāṃ ca   saṃgrāme vijigīṣatām /
Halfverse: c    
siṃhānām iva saṃhrādo   divam urvīṃ ca nādayan
   
siṃhānām iva saṃhrādo   divam urvīṃ ca nādayan /2/

Verse: 3 
Halfverse: a    
āsīt kila kilā śabdas   talaśaṅkʰaravaiḥ saha
   
āsīt kila kilā śabdas   tala-śaṅkʰa-ravaiḥ saha /
Halfverse: c    
jajñire siṃhanādāś ca   śūrāṇāṃ pratigarjatām
   
jajñire siṃha-nādāś ca   śūrāṇāṃ pratigarjatām /3/

Verse: 4 
Halfverse: a    
talatrābʰihatāś caiva   jyāśabdā bʰaratarṣabʰa
   
talatra_abʰihatāś caiva   jyā-śabdā bʰarata-r̥ṣabʰa /
Halfverse: c    
pattīnāṃ pādaśabdāś ca   vājināṃ ca mahāsvanāḥ
   
pattīnāṃ pāda-śabdāś ca   vājināṃ ca mahā-svanāḥ /4/

Verse: 5 
Halfverse: a    
tottrāṅkuśa nipātāś ca   āyudʰānāṃ ca nisvanāḥ
   
tottra_aṅkuśa nipātāś ca āyudʰānāṃ ca nisvanāḥ / ՙ
Halfverse: c    
gʰaṇṭā śabdāś ca nāgānām   anyonyam abʰidʰāvatām
   
gʰaṇṭā śabdāś ca nāgānām   anyonyam abʰidʰāvatām /5/

Verse: 6 
Halfverse: a    
tasmin samudite śabde   tumule lomaharṣaṇe
   
tasmin samudite śabde   tumule loma-harṣaṇe /
Halfverse: c    
babʰūva ratʰanirgʰoṣaḥ   parjanyaninadopamaḥ
   
babʰūva ratʰa-nirgʰoṣaḥ   parjanya-ninada_upamaḥ /6/

Verse: 7 
Halfverse: a    
te manaḥ krūram ādʰāya   samabʰityaktajīvitāḥ
   
te manaḥ krūram ādʰāya   samabʰityakta-jīvitāḥ /
Halfverse: c    
pāṇḍavān abʰyavartanta   sarva evoccʰritadʰvajāḥ
   
pāṇḍavān abʰyavartanta   sarva\ eva_uccʰrita-dʰvajāḥ /7/ ՙ

Verse: 8 
Halfverse: a    
svayaṃ śāṃtanavo rājann   abʰyadʰāvad dʰanaṃjayam
   
svayaṃ śāṃtanavo rājann   abʰyadʰāvad dʰanaṃjayam /
Halfverse: c    
pragr̥hya kārmukaṃ gʰoraṃ   kāladaṇḍopamaṃ raṇe
   
pragr̥hya kārmukaṃ gʰoraṃ   kāla-daṇḍa_upamaṃ raṇe /8/

Verse: 9 
Halfverse: a    
arjuno 'pi dʰanur gr̥hya   gāṇḍīvaṃ lokaviśrutam
   
arjuno_api dʰanur gr̥hya   gāṇḍīvaṃ loka-viśrutam /
Halfverse: c    
abʰyadʰāvata tejasvī   gāṅgeyaṃ raṇamūrdʰani
   
abʰyadʰāvata tejasvī   gāṅgeyaṃ raṇa-mūrdʰani /9/

Verse: 10 
Halfverse: a    
tāv ubʰau kuruśārdūlau   parasparavadʰaiṣiṇau
   
tāv ubʰau kuru-śārdūlau   paraspara-vadʰa_eṣiṇau /
Halfverse: c    
gāṅgeyas tu raṇe pārtʰaṃ   viddʰvā nākampayad balī
   
gāṅgeyas tu raṇe pārtʰaṃ   viddʰvā na_akampayad balī /
Halfverse: e    
tatʰaiva pāṇḍavo rājan   bʰīṣmaṃ nākampayad yudʰi
   
tatʰaiva pāṇḍavo rājan   bʰīṣmaṃ na_akampayad yudʰi /10/ 10

Verse: 11 
Halfverse: a    
sātyakiś ca maheṣvāsaḥ   kr̥tavarmāṇam abʰyayāt
   
sātyakiś ca mahā_iṣvāsaḥ   kr̥ta-varmāṇam abʰyayāt /
Halfverse: c    
tayoḥ samabʰavad yuddʰaṃ   tumulaṃ lomaharṣaṇam
   
tayoḥ samabʰavad yuddʰaṃ   tumulaṃ loma-harṣaṇam /11/

Verse: 12 
Halfverse: a    
sātyakiḥ kr̥tavarmāṇaṃ   kr̥tavarmā ca sātyakim
   
sātyakiḥ kr̥ta-varmāṇaṃ   kr̥ta-varmā ca sātyakim /
Halfverse: c    
ānarhatuḥ śarair gʰorais   takṣamāṇau parasparam
   
ānarhatuḥ śarair gʰorais   takṣamāṇau parasparam /12/

Verse: 13 
Halfverse: a    
tau śarācita sarvāṅgau   śuśubʰāte mahābalau
   
tau śara_ācita sarva_aṅgau   śuśubʰāte mahā-balau /
Halfverse: c    
vasante puṣpaśabalau   puṣpitāv iva kuṃśukau
   
vasante puṣpa-śabalau   puṣpitāv iva kuṃśukau /13/

Verse: 14 
Halfverse: a    
abʰimanyur maheṣvāso   br̥hadbalam ayodʰayat
   
abʰimanyur mahā_iṣvāso   br̥had-balam ayodʰayat /
Halfverse: c    
tataḥ kosalako rājā   saubʰadrasya viśāṃ pate {!}
   
tataḥ kosalako rājā   saubʰadrasya viśāṃ pate / {!}
Halfverse: e    
dʰvajaṃ ciccʰeda samare   sāratʰiṃ ca nyapātayat
   
dʰvajaṃ ciccʰeda samare   sāratʰiṃ ca nyapātayat /14/

Verse: 15 
Halfverse: a    
saubʰadras tu tataḥ kruddʰaṃ   pātite ratʰasāratʰau
   
saubʰadras tu tataḥ kruddʰaṃ   pātite ratʰa-sāratʰau /
Halfverse: c    
br̥hadbalaṃ mahārāja   vivyādʰa navabʰiḥ śaraiḥ
   
br̥had-balaṃ mahā-rāja   vivyādʰa navabʰiḥ śaraiḥ /15/

Verse: 16 
Halfverse: a    
atʰāparābʰyāṃ bʰallābʰyāṃ   pītābʰyām arimardanaḥ
   
atʰa_aparābʰyāṃ bʰallābʰyāṃ   pītābʰyām ari-mardanaḥ /
Halfverse: c    
dʰvajam ekena ciccʰeda   pārṣṇim ekena sāratʰim
   
dʰvajam ekena ciccʰeda   pārṣṇim ekena sāratʰim /
Halfverse: e    
anyonyaṃ ca śarais tīkṣṇaiḥ   kruddʰau rājaṃs tatakṣatuḥ
   
anyonyaṃ ca śarais tīkṣṇaiḥ   kruddʰau rājaṃs tatakṣatuḥ /16/

Verse: 17 
Halfverse: a    
māninaṃ samare dr̥ptaṃ   kr̥tavairaṃ mahāratʰam
   
māninaṃ samare dr̥ptaṃ   kr̥ta-vairaṃ mahā-ratʰam /
Halfverse: c    
bʰīmasenas tava sutaṃ   duryodʰanam ayodʰayat
   
bʰīmasenas tava sutaṃ   duryodʰanam ayodʰayat /17/

Verse: 18 
Halfverse: a    
tāv ubʰau naraśārdūlau   kurumukʰyau mahābalau
   
tāv ubʰau nara-śārdūlau   kuru-mukʰyau mahā-balau /
Halfverse: c    
anyonyaṃ śaravarṣābʰyāṃ   vavr̥ṣāte raṇājire
   
anyonyaṃ śara-varṣābʰyāṃ   vavr̥ṣāte raṇa_ājire /18/

Verse: 19 
Halfverse: a    
tau tu vīkṣya mahātmānau   kr̥tinau citrayodʰinau
   
tau tu vīkṣya mahātmānau   kr̥tinau citra-yodʰinau /
Halfverse: c    
vismayaḥ sarvabʰūtānāṃ   samapadyata bʰārata
   
vismayaḥ sarva-bʰūtānāṃ   samapadyata bʰārata /19/

Verse: 20 
Halfverse: a    
duḥśāsanas tu nakulaṃ   pratyudyāya mahāratʰam
   
duḥśāsanas tu nakulaṃ   pratyudyāya mahā-ratʰam /
Halfverse: c    
avidʰyan niśitair bāṇair   bahubʰir marmabʰedibʰiḥ
   
avidʰyan niśitair bāṇair   bahubʰir marma-bʰedibʰiḥ /20/ 20

Verse: 21 
Halfverse: a    
tasya mādrī sutaḥ ketuṃ   sa śaraṃ ca śarāsanam
   
tasya mādrī sutaḥ ketuṃ   sa śaraṃ ca śara_āsanam /
Halfverse: c    
ciccʰeda niśitair bāṇaiḥ   prahasann iva bʰārata
   
ciccʰeda niśitair bāṇaiḥ   prahasann iva bʰārata /
Halfverse: e    
atʰainaṃ pañcaviṃśatyā   kṣudrakāṇāṃ samārdayat
   
atʰa_enaṃ pañca-viṃśatyā   kṣudrakāṇāṃ samārdayat /21/

Verse: 22 
Halfverse: a    
putras tu tava durdʰarṣo   nakulasya mahāhave
   
putras tu tava durdʰarṣo   nakulasya mahā_āhave /
Halfverse: c    
yugeṣāṃ ciccʰide bāṇair   dʰvajaṃ caiva nyapātayat
   
yugeṣāṃ ciccʰide bāṇair   dʰvajaṃ caiva nyapātayat /22/

Verse: 23 
Halfverse: a    
durmukʰaḥ sahadevaṃ tu   pratyudyāya mahābalam
   
durmukʰaḥ sahadevaṃ tu   pratyudyāya mahā-balam /
Halfverse: c    
vivyādʰa śaravarṣeṇa   yatamānaṃ mahāhave
   
vivyādʰa śara-varṣeṇa   yatamānaṃ mahā_āhave /23/

Verse: 24 
Halfverse: a    
sahadevas tato vīro   durmukʰasya mahāhave
   
sahadevas tato vīro   durmukʰasya mahā_āhave /
Halfverse: c    
śareṇa bʰr̥śatīkṣṇena   pātayām āsa sāratʰim
   
śareṇa bʰr̥śa-tīkṣṇena   pātayām āsa sāratʰim /24/ ՙ

Verse: 25 
Halfverse: a    
tāv anyonyaṃ samāsādya   samare yuddʰadurmadau
   
tāv anyonyaṃ samāsādya   samare yuddʰa-durmadau /
Halfverse: c    
trāsayetāṃ śarair gʰoraiḥ   kr̥tapratikr̥taiṣiṇau
   
trāsayetāṃ śarair gʰoraiḥ   kr̥ta-pratikr̥ta_eṣiṇau /25/

Verse: 26 
Halfverse: a    
yudʰiṣṭʰiraḥ svayaṃ rājā   madrarājānam abʰyayāt
   
yudʰiṣṭʰiraḥ svayaṃ rājā   madra-rājānam abʰyayāt /
Halfverse: c    
tasya madrādʰipaś cāpaṃ   dvidʰā ciccʰeda māriṣa
   
tasya madra_adʰipaś cāpaṃ   dvidʰā ciccʰeda māriṣa /26/

Verse: 27 
Halfverse: a    
tad apāsya dʰanuś cʰinnaṃ   kuntīputro yudʰiṣṭʰiraḥ
   
tad apāsya dʰanuś cʰinnaṃ   kuntī-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
anyakārmukam ādāya   vegavad balavattaram
   
anya-kārmukam ādāya   vegavad balavattaram /27/

Verse: 28 
Halfverse: a    
tato madreśvaraṃ rājā   śaraiḥ saṃnataparvabʰiḥ
   
tato madra_īśvaraṃ rājā   śaraiḥ saṃnata-parvabʰiḥ /
Halfverse: c    
cʰādayām āsa saṃkruddʰas   tiṣṭʰa tiṣṭʰeti cābravīt
   
cʰādayām āsa saṃkruddʰas   tiṣṭʰa tiṣṭʰa_iti ca_abravīt /28/

Verse: 29 
Halfverse: a    
dʰr̥ṣṭadyumnas tato droṇam   abʰyadravata bʰārata
   
dʰr̥ṣṭadyumnas tato droṇam   abʰyadravata bʰārata /
Halfverse: c    
tasya droṇaḥ susaṃkruddʰaḥ   parāsu karaṇaṃ dr̥ḍʰam
   
tasya droṇaḥ susaṃkruddʰaḥ   para_asu karaṇaṃ dr̥ḍʰam /
Halfverse: e    
tridʰā ciccʰeda samare   yatamānasya kārmukam
   
tridʰā ciccʰeda samare   yatamānasya kārmukam /29/

Verse: 30 
Halfverse: a    
śaraṃ caiva mahāgʰoraṃ   kāladaṇḍam ivāparam
   
śaraṃ caiva mahā-gʰoraṃ   kāla-daṇḍam iva_aparam /
Halfverse: c    
preṣayām āsa samare   so 'sya kāye nyamajjata
   
preṣayām āsa samare   so_asya kāye nyamajjata /30/ 30

Verse: 31 
Halfverse: a    
atʰānyad dʰanur ādāya   sāyakāṃś ca caturdaśa
   
atʰa_anyad dʰanur ādāya   sāyakāṃś ca caturdaśa /
Halfverse: c    
droṇaṃ drupadaputras tu   prativivyādʰa saṃyuge
   
droṇaṃ drupada-putras tu   prativivyādʰa saṃyuge /
Halfverse: e    
tāv anyonyaṃ susaṃkruddʰau   cakratuḥ subʰr̥śaṃ raṇam
   
tāv anyonyaṃ susaṃkruddʰau   cakratuḥ subʰr̥śaṃ raṇam /31/

Verse: 32 
Halfverse: a    
saumadattiṃ raṇe śaṅkʰo   rabʰasaṃ rabʰaso yudʰi
   
saumadattiṃ raṇe śaṅkʰo   rabʰasaṃ rabʰaso yudʰi /
Halfverse: c    
pratyudyayau mahārāja   tiṣṭʰa tiṣṭʰeti cābravīt
   
pratyudyayau mahā-rāja   tiṣṭʰa tiṣṭʰa_iti ca_abravīt /32/

Verse: 33 
Halfverse: a    
tasya vai dakṣiṇaṃ vīro   nirbibʰeda raṇe bʰujam
   
tasya vai dakṣiṇaṃ vīro   nirbibʰeda raṇe bʰujam /
Halfverse: c    
saumadattis tatʰā śaṅkʰaṃ   jatru deśe samāhanat
   
saumadattis tatʰā śaṅkʰaṃ   jatru deśe samāhanat /33/

Verse: 34 
Halfverse: a    
tayoḥ samabʰavad yuddʰaṃ   gʰorarūpaṃ viśāṃ pate
   
tayoḥ samabʰavad yuddʰaṃ   gʰora-rūpaṃ viśāṃ pate /
Halfverse: c    
dr̥ptayoḥ samare tūrṇaṃ   vr̥travāsavayor iva
   
dr̥ptayoḥ samare tūrṇaṃ   vr̥tra-vāsavayor iva /34/

Verse: 35 
Halfverse: a    
bāhlīkaṃ tu raṇe kruddʰaṃ   kruddʰa rūpo viśāṃ pate
   
bāhlīkaṃ tu raṇe kruddʰaṃ   kruddʰa rūpo viśāṃ pate /
Halfverse: c    
abʰyadravad ameyātmā   dʰr̥ṣṭaketur mahāratʰaḥ
   
abʰyadravad ameya_ātmā   dʰr̥ṣṭa-ketur mahā-ratʰaḥ /35/

Verse: 36 
Halfverse: a    
bāhlīkas tu tato rājan   dʰr̥ṣṭaketum amarṣaṇam
   
bāhlīkas tu tato rājan   dʰr̥ṣṭa-ketum amarṣaṇam /
Halfverse: c    
śarair bahubʰir ānarccʰat   siṃhanādam atʰānadat
   
śarair bahubʰir ānarccʰat   siṃha-nādam atʰa_anadat /36/

Verse: 37 
Halfverse: a    
cedirājas tu saṃkruddʰo   bāhlīkaṃ navabʰiḥ śaraiḥ
   
cedi-rājas tu saṃkruddʰo   bāhlīkaṃ navabʰiḥ śaraiḥ /
Halfverse: c    
vivyādʰa samare tūrṇaṃ   matto mattam iva dvipam
   
vivyādʰa samare tūrṇaṃ   matto mattam iva dvipam /37/

Verse: 38 
Halfverse: a    
tau tatra samare kruddʰau   nardantau ca muhur muhuḥ
   
tau tatra samare kruddʰau   nardantau ca muhur muhuḥ /
Halfverse: c    
samīyatuḥ susaṃkruddʰāv   aṅgāraka budʰāv iva
   
samīyatuḥ susaṃkruddʰāv   aṅgāraka budʰāv iva /38/

Verse: 39 
Halfverse: a    
rākṣasaṃ krūrakarmāṇaṃ   krūrakarmā gʰaṭotkacaḥ
   
rākṣasaṃ krūra-karmāṇaṃ   krūra-karmā gʰaṭa_utkacaḥ /
Halfverse: c    
alambusaṃ pratyudiyād   balaṃ śakra ivāhave
   
alambusaṃ pratyudiyād   balaṃ śakra\ iva_āhave /39/ ՙ

Verse: 40 
Halfverse: a    
gʰaṭotkacas tu saṃkruddʰo   rākṣasaṃ taṃ mahābalam
   
gʰaṭa_utkacas tu saṃkruddʰo   rākṣasaṃ taṃ mahā-balam /
Halfverse: c    
navatyā sāyakais tīkṣṇair   dārayām āsa bʰārata
   
navatyā sāyakais tīkṣṇair   dārayām āsa bʰārata /40/ 40

Verse: 41 
Halfverse: a    
alambusas tu samare   bʰaimaseniṃ mahābalam
   
alambusas tu samare   bʰaimaseniṃ mahā-balam /
Halfverse: c    
bahudʰā vārayām āsa   śaraiḥ saṃnataparvabʰiḥ
   
bahudʰā vārayām āsa   śaraiḥ saṃnata-parvabʰiḥ /41/

Verse: 42 
Halfverse: a    
vyabʰrājetāṃ tatas tau tu   saṃyuge śaravikṣatau
   
vyabʰrājetāṃ tatas tau tu   saṃyuge śara-vikṣatau /
Halfverse: c    
yatʰā devāsure yuddʰe   balaśakrau mahābalau
   
yatʰā deva_asure yuddʰe   bala-śakrau mahā-balau /42/

Verse: 43 
Halfverse: a    
śikʰaṇḍī samare rājan   drauṇim abʰyudyatau balī
   
śikʰaṇḍī samare rājan   drauṇim abʰyudyatau balī /
Halfverse: c    
aśvattʰāmā tataḥ kruddʰaḥ   śikʰaṇḍinam avastʰitam
   
aśvattʰāmā tataḥ kruddʰaḥ   śikʰaṇḍinam avastʰitam /43/

Verse: 44 
Halfverse: a    
nārācena sutīkṣṇena   bʰr̥śaṃ viddʰvā vyakampayat
   
nārācena su-tīkṣṇena   bʰr̥śaṃ viddʰvā vyakampayat /
Halfverse: c    
śikʰaṇḍy api tato rājan   droṇaputram atāḍayat
   
śikʰaṇḍy api tato rājan   droṇa-putram atāḍayat /44/

Verse: 45 
Halfverse: a    
sāyakena supītena   tīkṣṇena niśitena ca
   
sāyakena supītena   tīkṣṇena niśitena ca /
Halfverse: c    
tau jagʰnatus tadānyonyaṃ   śarair bahuvidʰair mr̥dʰe
   
tau jagʰnatus tadā_anyonyaṃ   śarair bahuvidʰair mr̥dʰe /45/

Verse: 46 
Halfverse: a    
bʰagadattaṃ raṇe śūraṃ   virāṭo vāhinīpatiḥ
   
bʰagadattaṃ raṇe śūraṃ   virāṭo vāhinī-patiḥ /
Halfverse: c    
abʰyayāt tvarito rājaṃs   tato yuddʰam avartata
   
abʰyayāt tvarito rājaṃs   tato yuddʰam avartata /46/

Verse: 47 
Halfverse: a    
virāṭo bʰaga dattena   śaravarṣeṇa tāḍitaḥ
   
virāṭo bʰaga dattena   śara-varṣeṇa tāḍitaḥ /
Halfverse: c    
abʰyavarṣat susaṃkruddʰo   megʰo vr̥ṣṭyā ivācalam
   
abʰyavarṣat susaṃkruddʰo   megʰo vr̥ṣṭyā\ iva_acalam /47/ ՙ

Verse: 48 
Halfverse: a    
bʰaga dattas tatas tūrṇaṃ   virāṭaṃ pr̥tʰivīpatim
   
bʰaga dattas tatas tūrṇaṃ   virāṭaṃ pr̥tʰivī-patim /
Halfverse: c    
cʰādayām āsa samare   megʰaḥ sūryam ivoditam
   
cʰādayām āsa samare   megʰaḥ sūryam iva_uditam /48/

Verse: 49 
Halfverse: a    
br̥hat kṣatraṃ tu kaikeyaṃ   kr̥paḥ śāradvato yayau
   
br̥hat kṣatraṃ tu kaikeyaṃ   kr̥paḥ śāradvato yayau /
Halfverse: c    
taṃ kr̥paḥ śaravarṣeṇa   cʰādayām āsa bʰārata
   
taṃ kr̥paḥ śara-varṣeṇa   cʰādayām āsa bʰārata /49/

Verse: 50 
Halfverse: a    
gautamaṃ kekayaḥ kruddʰaḥ   śaravr̥ṣṭyābʰyapūrayat
   
gautamaṃ kekayaḥ kruddʰaḥ   śara-vr̥ṣṭyā_abʰyapūrayat /
Halfverse: c    
tāv anyonyaṃ hayān hatvā   dʰanuṣī vinikr̥tya vai
   
tāv anyonyaṃ hayān hatvā   dʰanuṣī vinikr̥tya vai /50/ 50

Verse: 51 
Halfverse: a    
viratʰāv asi yuddʰāya   samīyatur amarṣaṇau
   
viratʰāv asi yuddʰāya   samīyatur amarṣaṇau /
Halfverse: c    
tayos tad abʰavad yuddʰaṃ   gʰorarūpaṃ sudāruṇam
   
tayos tad abʰavad yuddʰaṃ   gʰora-rūpaṃ sudāruṇam /51/

Verse: 52 
Halfverse: a    
drupadas tu tato rājā   saindʰavaṃ vai jayadratʰam
   
drupadas tu tato rājā   saindʰavaṃ vai jayadratʰam /
Halfverse: c    
abʰyudyayau saṃprahr̥ṣṭo   hr̥ṣṭarūpaṃ paraṃtapa
   
abʰyudyayau saṃprahr̥ṣṭo   hr̥ṣṭa-rūpaṃ paraṃtapa /52/

Verse: 53 
Halfverse: a    
tataḥ saindʰavako rājā   drupadaṃ viśikʰais tribʰiḥ
   
tataḥ saindʰavako rājā   drupadaṃ viśikʰais tribʰiḥ /
Halfverse: c    
tāḍayām āsa samare   sa ca taṃ pratyavidʰyata
   
tāḍayām āsa samare   sa ca taṃ pratyavidʰyata /53/

Verse: 54 
Halfverse: a    
tayoḥ samabʰavad yuddʰaṃ   gʰorarūpaṃ sudāruṇam
   
tayoḥ samabʰavad yuddʰaṃ   gʰora-rūpaṃ sudāruṇam /
Halfverse: c    
īkṣitr̥prītijananaṃ   śukrāṅgārakayor iva
   
īkṣitr̥-prīti-jananaṃ   śukra_aṅgārakayor iva /54/

Verse: 55 
Halfverse: a    
vikarṇas tu sutas tubʰyaṃ   suta somaṃ mahābalam
   
vikarṇas tu sutas tubʰyaṃ   suta somaṃ mahā-balam /
Halfverse: c    
abʰyayāj javanair aśvais   tato yuddʰam avartata
   
abʰyayāj javanair aśvais   tato yuddʰam avartata /55/

Verse: 56 
Halfverse: a    
vikarṇaḥ suta somaṃ tu   viddʰvā nākampayac cʰaraiḥ
   
vikarṇaḥ suta somaṃ tu   viddʰvā na_akampayat śaraiḥ /
Halfverse: c    
suta somo vikarṇaṃ ca   tad adbʰutam ivābʰavat
   
suta somo vikarṇaṃ ca   tad adbʰutam iva_abʰavat /56/

Verse: 57 
Halfverse: a    
suśarmāṇaṃ naravyāgʰraṃ   cekitāno mahāratʰaḥ
   
suśarmāṇaṃ nara-vyāgʰraṃ   cekitāno mahā-ratʰaḥ /
Halfverse: c    
abʰyadravat susaṃkruddʰaḥ   pāṇḍavārtʰe parākramī
   
abʰyadravat susaṃkruddʰaḥ   pāṇḍava_artʰe parākramī /57/

Verse: 58 
Halfverse: a    
suśarmā tu mahārāja   cekitānaṃ mahāratʰam
   
suśarmā tu mahā-rāja   cekitānaṃ mahā-ratʰam /
Halfverse: c    
mahatā śaravarṣeṇa   vārayām āsa saṃyuge
   
mahatā śara-varṣeṇa   vārayām āsa saṃyuge /58/

Verse: 59 
Halfverse: a    
cekitāno 'pi saṃrabdʰaḥ   suśarmāṇaṃ mahāhave
   
cekitāno_api saṃrabdʰaḥ   suśarmāṇaṃ mahā_āhave /
Halfverse: c    
prāccʰādayat tam iṣubʰir   mahāmegʰa ivācalam
   
prāccʰādayat tam iṣubʰir   mahā-megʰa\ iva_acalam /59/ ՙ

Verse: 60 
Halfverse: a    
śakuniḥ prativindʰyaṃ tu   parākrāntaṃ parākramī
   
śakuniḥ prativindʰyaṃ tu   parākrāntaṃ parākramī /
Halfverse: c    
abʰyadravata rājendra   matto mattam iva dvipam
   
abʰyadravata rāja_indra   matto mattam iva dvipam /60/ 60

Verse: 61 
Halfverse: a    
yaudʰiṣṭʰiras tu saṃkruddʰaḥ   saubalaṃ niśitaiḥ śaraiḥ
   
yaudʰiṣṭʰiras tu saṃkruddʰaḥ   saubalaṃ niśitaiḥ śaraiḥ /
Halfverse: c    
vyadārayata saṃgrāme   magʰavān iva dānavam
   
vyadārayata saṃgrāme   magʰavān iva dānavam /61/

Verse: 62 
Halfverse: a    
śakuniḥ prativindʰyaṃ tu   pratividʰyantam āhave
   
śakuniḥ prativindʰyaṃ tu   pratividʰyantam āhave /
Halfverse: c    
vyadārayan mahāprājñaḥ   śaraiḥ saṃnataparvabʰiḥ
   
vyadārayan mahā-prājñaḥ   śaraiḥ saṃnata-parvabʰiḥ /62/

Verse: 63 
Halfverse: a    
sudakṣiṇaṃ tu rājendra   kāmbojānāṃ mahāratʰam
   
sudakṣiṇaṃ tu rāja_indra   kāmbojānāṃ mahā-ratʰam /
Halfverse: c    
śrutakarmā parākrāntam   abʰyadravata saṃyuge
   
śruta-karmā parākrāntam   abʰyadravata saṃyuge /63/

Verse: 64 
Halfverse: a    
sudakṣiṇas tu samare   sāhadeviṃ mahāratʰam
   
sudakṣiṇas tu samare   sāhadeviṃ mahā-ratʰam /
Halfverse: c    
viddʰvā nākampayata vai   mainākam iva parvatam
   
viddʰvā na_akampayata vai   mainākam iva parvatam /64/

Verse: 65 
Halfverse: a    
śrutakarmā tataḥ kruddʰaḥ   kāmbojānāṃ mahāratʰam
   
śruta-karmā tataḥ kruddʰaḥ   kāmbojānāṃ mahā-ratʰam /
Halfverse: c    
śarair bahubʰir ānarcʰad   darayann iva sarvaśaḥ
   
śarair bahubʰir ānarcʰad   darayann iva sarvaśaḥ /65/

Verse: 66 
Halfverse: a    
irāvān atʰa saṃkruddʰaḥ   śrutāyuṣam amarṣaṇam
   
irāvān atʰa saṃkruddʰaḥ   śruta_āyuṣam amarṣaṇam /
Halfverse: c    
pratyudyayau raṇe yatto   yatta rūpataraṃ tataḥ
   
pratyudyayau raṇe yatto   yatta rūpataraṃ tataḥ /66/

Verse: 67 
Halfverse: a    
ārjunis tasya samare   hayān hatvā mahāratʰaḥ
   
ārjunis tasya samare   hayān hatvā mahā-ratʰaḥ /
Halfverse: c    
nanāda sumahan nādaṃ   tat sainyaṃ pratyapūrayat
   
nanāda sumahan nādaṃ   tat sainyaṃ pratyapūrayat /67/

Verse: 68 
Halfverse: a    
śrutāyus tv atʰa saṃkruddʰaḥ   pʰālguneḥ samare hayān
   
śruta_āyus tv atʰa saṃkruddʰaḥ   pʰālguneḥ samare hayān /
Halfverse: c    
nijagʰāna gadāgreṇa   tato yuddʰam avartata
   
nijagʰāna gadā_agreṇa   tato yuddʰam avartata /68/

Verse: 69 
Halfverse: a    
vindānuvindāv āvantyau   kuntibʰojaṃ mahāratʰam
   
vinda_anuvindāv āvantyau   kunti-bʰojaṃ mahā-ratʰam /
Halfverse: c    
sa senaṃ sa sutaṃ vīraṃ   saṃsasajjatur āhave
   
sa senaṃ sa sutaṃ vīraṃ   saṃsasajjatur āhave /69/

Verse: 70 
Halfverse: a    
tatrādbʰutam apaśyāma   āvantyānāṃ parākramam
   
tatra_adbʰutam apaśyāma āvantyānāṃ parākramam / ՙ
Halfverse: c    
yad ayudʰyan stʰirā bʰūtvā   mahatyā senayā saha
   
yad ayudʰyan stʰirā bʰūtvā   mahatyā senayā saha /70/ 70

Verse: 71 
Halfverse: a    
anuvindas tu gadayā   kuntibʰojam atāḍayat
   
anuvindas tu gadayā   kunti-bʰojam atāḍayat /
Halfverse: c    
kuntibʰojas tatas tūrṇaṃ   śaravrātair avākirat
   
kunti-bʰojas tatas tūrṇaṃ   śara-vrātair avākirat /71/

Verse: 72 
Halfverse: a    
kuntibʰojasutaś cāpi   vindaṃ vivyādʰa sāyakaiḥ
   
kunti-bʰoja-sutaś ca_api   vindaṃ vivyādʰa sāyakaiḥ /
Halfverse: c    
sa ca taṃ prativivyādʰa   tad adbʰutam ivābʰavat
   
sa ca taṃ prativivyādʰa   tad adbʰutam iva_abʰavat /72/

Verse: 73 
Halfverse: a    
kekayā bʰrātaraḥ pañca   gāndʰārān pañca māriṣa
   
kekayā bʰrātaraḥ pañca   gāndʰārān pañca māriṣa /
Halfverse: c    
sa sainyās te sa sainyāṃś ca   yodʰayām āsur āhave
   
sa sainyās te sa sainyāṃś ca   yodʰayām āsur āhave /73/

Verse: 74 
Halfverse: a    
vīrabāhuś ca te putro   vairāṭiṃ ratʰasattamam
   
vīra-bāhuś ca te putro   vairāṭiṃ ratʰa-sattamam /
Halfverse: c    
uttaraṃ yodʰayām āsa   vivyādʰa niśitaiḥ śaraiḥ
   
uttaraṃ yodʰayām āsa   vivyādʰa niśitaiḥ śaraiḥ /
Halfverse: e    
uttaraś cāpi taṃ gʰoraṃ   vivyādʰa niśitaiḥ śaraiḥ
   
uttaraś ca_api taṃ gʰoraṃ   vivyādʰa niśitaiḥ śaraiḥ /74/

Verse: 75 
Halfverse: a    
cedirāṭ samare rājann   ulūkaṃ samabʰidravat
   
cedi-rāṭ samare rājann   ulūkaṃ samabʰidravat /
Halfverse: c    
ulūkaś cāpi taṃ bāṇair   niśitair lomavāhibʰiḥ
   
ulūkaś ca_api taṃ bāṇair   niśitair loma-vāhibʰiḥ /75/

Verse: 76 
Halfverse: a    
tayor yuddʰaṃ samabʰavad   gʰorarūpaṃ viśāṃ pate
   
tayor yuddʰaṃ samabʰavad   gʰora-rūpaṃ viśāṃ pate /
Halfverse: c    
dārayetāṃ susaṃkruddʰāv   anyonyam aparājitau
   
dārayetāṃ susaṃkruddʰāv   anyonyam aparājitau /76/

Verse: 77 
Halfverse: a    
evaṃ dvaṃdva sahasrāṇi   ratʰavāraṇavājinām
   
evaṃ dvaṃdva sahasrāṇi   ratʰa-vāraṇa-vājinām /
Halfverse: c    
padātīnāṃ ca samare   tava teṣāṃ ca saṃkulam
   
padātīnāṃ ca samare   tava teṣāṃ ca saṃkulam /77/

Verse: 78 
Halfverse: a    
muhūrtam iva tad yuddʰam   āsīn madʰuradarśanam
   
muhūrtam iva tad yuddʰam   āsīn madʰura-darśanam /
Halfverse: c    
tata unmattavad rājan   na prājñāyata kiṃ cana
   
tata\ unmattavad rājan   na prājñāyata kiṃcana /78/ ՙ

Verse: 79 
Halfverse: a    
gajo gajena samare   ratʰī ca ratʰinaṃ yayau
   
gajo gajena samare   ratʰī ca ratʰinaṃ yayau /
Halfverse: c    
aśvo 'śvaṃ samabʰipretya   padātiś ca padātinam
   
aśvo_aśvaṃ samabʰipretya   padātiś ca padātinam /79/

Verse: 80 
Halfverse: a    
tato yuddʰaṃ sudurdʰarṣaṃ   vyākulaṃ samapadyata
   
tato yuddʰaṃ sudurdʰarṣaṃ   vyākulaṃ samapadyata /
Halfverse: c    
śūrāṇāṃ samare tatra   samāsādya parasparam
   
śūrāṇāṃ samare tatra   samāsādya parasparam /80/ 80

Verse: 81 
Halfverse: a    
tatra devarṣayaḥ siddʰāś   cāraṇāś ca samāgatāḥ
   
tatra deva-r̥ṣayaḥ siddʰāś   cāraṇāś ca samāgatāḥ /
Halfverse: c    
praikṣanta tad raṇaṃ gʰoraṃ   devāsuraraṇopamam
   
praikṣanta tad raṇaṃ gʰoraṃ   deva_asura-raṇa_upamam /81/

Verse: 82 
Halfverse: a    
tato danti sahasrāṇi   ratʰānāṃ cāpi māriṣa
   
tato danti sahasrāṇi   ratʰānāṃ ca_api māriṣa /
Halfverse: c    
aśvaugʰāḥ puruṣaugʰāś ca   viparītaṃ samāyayuḥ
   
aśva_ogʰāḥ puruṣa_ogʰāś ca   viparītaṃ samāyayuḥ /82/

Verse: 83 
Halfverse: a    
tatra tatraiva dr̥śyante   ratʰavāraṇapattayaḥ
   
tatra tatra_eva dr̥śyante   ratʰa-vāraṇa-pattayaḥ /
Halfverse: c    
sādinaś ca naravyāgʰra   yudʰyamānā muhur muhuḥ
   
sādinaś ca nara-vyāgʰra   yudʰyamānā muhur muhuḥ /83/ (E)83



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.