TITUS
Mahabharata
Part No. 902
Previous part

Chapter: 42 
Adhyāya 42


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
evaṃ vyūḍʰeṣv anīkeṣu   māmakeṣv itareṣu ca
   
evaṃ vyūḍʰeṣv anīkeṣu   māmakeṣv itareṣu ca /
Halfverse: c    
ke pūrvaṃ prāharaṃs tatra   kuravaḥ pāṇḍavās tatʰā
   
ke pūrvaṃ prāharaṃs tatra   kuravaḥ pāṇḍavās tatʰā /1/

Verse: 2 
{Saṃjaya uvāca}
Halfverse: a    
bʰrātr̥bʰiḥ sahito rājan   putro duryodʰanas tava
   
bʰrātr̥bʰiḥ sahito rājan   putro duryodʰanas tava /
Halfverse: c    
bʰīṣmaṃ pramukʰataḥ kr̥tvā   prayayau saha senayā
   
bʰīṣmaṃ pramukʰataḥ kr̥tvā   prayayau saha senayā /2/

Verse: 3 
Halfverse: a    
tatʰaiva pāṇḍavāḥ sarve   bʰīmasenapurogamāḥ
   
tatʰaiva pāṇḍavāḥ sarve   bʰīma-sena-purogamāḥ /
Halfverse: c    
bʰīṣmeṇa yuddʰam iccʰantaḥ   prayayur hr̥ṣṭamānasāḥ
   
bʰīṣmeṇa yuddʰam iccʰantaḥ   prayayur hr̥ṣṭa-mānasāḥ /3/

Verse: 4 
Halfverse: a    
kṣveḍāḥ kila kilā śabdaḥ   krakacā goviṣāṇikāḥ
   
kṣveḍāḥ kila kilā śabdaḥ   krakacā go-viṣāṇikāḥ /
Halfverse: c    
bʰerīmr̥daṅgamurajā   hayakuñjaranisvanāḥ
   
bʰerī-mr̥daṅga-murajā   haya-kuñjara-nisvanāḥ /4/

Verse: 5 
Halfverse: a    
ubʰayoḥ senayo rājaṃs   tatas te 'smān samadravan
   
ubʰayoḥ senayo rājaṃs   tatas te_asmān samadravan /
Halfverse: c    
vayaṃ pratinadantaś ca   tadāsīt tumulaṃ mahat
   
vayaṃ pratinadantaś ca   tadā_āsīt tumulaṃ mahat /5/


Verse: 6 
Halfverse: a    
mahānty anīkāni mahāsamuccʰraye; samāgame pāṇḍava dʰārtarāṣṭrayoḥ
   
mahānty anīkāni mahā-samuccʰraye   samāgame pāṇḍava dʰārtarāṣṭrayoḥ /
Halfverse: c    
cakampire śaṅkʰamr̥daṅga nisvanaiḥ; prakampitānīva vanāni vāyunā
   
cakampire śaṅkʰa-mr̥daṅga nisvanaiḥ   prakampitāni_iva vanāni vāyunā /6/

Verse: 7 
Halfverse: a    
narendra nāgāśvaratʰākulānām; abʰyāyatīnām aśive muhūrte
   
nara_indra nāga_aśva-ratʰa_ākulānām   abʰyāyatīnām aśive muhūrte /
Halfverse: c    
babʰūva gʰoṣas tumulaś camūnāṃ; vātoddʰutānām iva sāgarāṇām
   
babʰūva gʰoṣas tumulaś camūnāṃ   vāta_uddʰutānām iva sāgarāṇām /7/


Verse: 8 
Halfverse: a    
tasmin samuttʰite śabde   tumule lomaharṣaṇe
   
tasmin samuttʰite śabde   tumule loma-harṣaṇe /
Halfverse: c    
bʰīmaseno mahābāhuḥ   prāṇadad govr̥ṣo yatʰā
   
bʰīmaseno mahā-bāhuḥ   prāṇadad go-vr̥ṣo yatʰā /8/

Verse: 9 
Halfverse: a    
śaṅkʰadundubʰi nirgʰoṣaṃ   vāraṇānāṃ ca br̥ṃhitam
   
śaṅkʰa-dundubʰi nirgʰoṣaṃ   vāraṇānāṃ ca br̥ṃhitam /
Halfverse: c    
siṃhanādaṃ ca sainyānāṃ   bʰīmasenaravo 'bʰyabʰūt
   
siṃha-nādaṃ ca sainyānāṃ   bʰīmasena-ravo_abʰyabʰūt /9/

Verse: 10 
Halfverse: a    
hayānāṃ heṣamāṇānām   anīkeṣu sahasraśaḥ
   
hayānāṃ heṣamāṇānām   anīkeṣu sahasraśaḥ /
Halfverse: c    
sarvān abʰyabʰavac cʰabdān   bʰīmasenasya nisvanaḥ
   
sarvān abʰyabʰavat śabdān   bʰīmasenasya nisvanaḥ /10/ 10

Verse: 11 
Halfverse: a    
taṃ śrutvā ninadaṃ tasya   sainyās tava vitatrasuḥ
   
taṃ śrutvā ninadaṃ tasya   sainyās tava vitatrasuḥ /
Halfverse: c    
jīmūtasyeva nadataḥ   śakrāśanisamasvanam
   
jīmūtasya_iva nadataḥ   śakra_aśani-sama-svanam /11/

Verse: 12 
Halfverse: a    
vāhanāni ca sarvāṇi   śakr̥n mūtraṃ prasusruvuḥ
   
vāhanāni ca sarvāṇi   śakr̥n mūtraṃ prasusruvuḥ /
Halfverse: c    
śabdena tasya vīrasya   siṃhasyevetare mr̥gāḥ
   
śabdena tasya vīrasya   siṃhasya_iva_itare mr̥gāḥ /12/

Verse: 13 
Halfverse: a    
darśayan gʰoram ātmānaṃ   mahābʰram iva nārayan
   
darśayan gʰoram ātmānaṃ   mahā_abʰram iva nārayan /
Halfverse: c    
vibʰīṣayaṃs tava sutāṃs   tava senāṃ samabʰyayāt
   
vibʰīṣayaṃs tava sutāṃs   tava senāṃ samabʰyayāt /13/

Verse: 14 
Halfverse: a    
tam āyāntaṃ maheṣvāsaṃ   sodaryāḥ paryavārayan
   
tam āyāntaṃ mahā_iṣvāsaṃ   sodaryāḥ paryavārayan /
Halfverse: c    
cʰādayantaḥ śaravrātair   megʰā iva divākaram
   
cʰādayantaḥ śara-vrātair   megʰā\ iva divā-karam /14/ ՙ

Verse: 15 
Halfverse: a    
duryodʰanaś ca putras te   durmukʰo duḥsahaḥ śalaḥ
   
duryodʰanaś ca putras te   durmukʰo duḥsahaḥ śalaḥ /
Halfverse: c    
duḥśāsanaś cātiratʰas   tatʰā durmarṣaṇo nr̥pa
   
duḥśāsanaś ca_atiratʰas   tatʰā durmarṣaṇo nr̥pa /15/

Verse: 16 
Halfverse: a    
viviṃśatiś citraseno   vikarṇaś ca mahāratʰaḥ
   
viviṃśatiś citra-seno   vikarṇaś ca mahā-ratʰaḥ /
Halfverse: c    
puru mitro jayo bʰojaḥ   saumadattiś ca vīryavān
   
puru mitro jayo bʰojaḥ   saumadattiś ca vīryavān /16/

Verse: 17 
Halfverse: a    
mahācāpāni dʰunvanto   jaladā iva vidyutaḥ
   
mahā-cāpāni dʰunvanto   jaladā\ iva vidyutaḥ / ՙ
Halfverse: c    
ādadānāś ca nārācān   nirmuktāśīviṣopamān
   
ādadānāś ca nārācān   nirmukta_āśīviṣa_upamān /17/

Verse: 18 
Halfverse: a    
atʰa tān draupadī putrāḥ   saubʰadraś ca mahāratʰa
   
atʰa tān draupadī putrāḥ   saubʰadraś ca mahā-ratʰa /
Halfverse: c    
nakulaḥ sahadevaś ca   dʰr̥ṣṭadyumnaś ca pārṣataḥ
   
nakulaḥ sahadevaś ca   dʰr̥ṣṭa-dyumnaś ca pārṣataḥ /18/

Verse: 19 
Halfverse: a    
dʰārtarāṣṭrān pratiyayur   ardayantaḥ śitaiḥ śaraiḥ
   
dʰārtarāṣṭrān pratiyayur   ardayantaḥ śitaiḥ śaraiḥ /
Halfverse: c    
vajrair iva mahāvegaiḥ   śikʰarāṇi dʰarābʰr̥tām
   
vajrair iva mahā-vegaiḥ   śikʰarāṇi dʰarābʰr̥tām /19/

Verse: 20 
Halfverse: a    
tasmin pratʰamasaṃmarde   bʰīma jyātalanisvane
   
tasmin pratʰama-saṃmarde   bʰīma jyā-tala-nisvane /
Halfverse: c    
tāvakānāṃ pareṣāṃ ca   nāsīt kaś cit parāṅmukʰaḥ
   
tāvakānāṃ pareṣāṃ ca   na_āsīt kaścit parāṅ-mukʰaḥ /20/ 20

Verse: 21 
Halfverse: a    
lāgʰavaṃ droṇaśiṣyāṇām   apaśyaṃ bʰaratarṣabʰa
   
lāgʰavaṃ droṇa-śiṣyāṇām   apaśyaṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
nimittavedʰināṃ rājañ   śarān utsr̥jatāṃ bʰr̥śam
   
nimitta-vedʰināṃ rājan   śarān utsr̥jatāṃ bʰr̥śam /21/

Verse: 22 
Halfverse: a    
nopaśāmyati nirgʰoṣo   dʰanuṣāṃ kūjatāṃ tatʰā
   
na_upaśāmyati nirgʰoṣo   dʰanuṣāṃ kūjatāṃ tatʰā /
Halfverse: c    
viniśceruḥ śarā dīptā   jyotīṃṣīva nabʰastalāt
   
viniśceruḥ śarā dīptā   jyotīṃṣi_iva nabʰas-talāt /22/

Verse: 23 
Halfverse: a    
sarve tv anye mahīpālāḥ   prekṣakā iva bʰārata
   
sarve tv anye mahī-pālāḥ   prekṣakā\ iva bʰārata / ՙ
Halfverse: c    
dadr̥śur darśanīyaṃ taṃ   bʰīmaṃ jñātisamāgamam
   
dadr̥śur darśanīyaṃ taṃ   bʰīmaṃ jñāti-samāgamam /23/

Verse: 24 
Halfverse: a    
tatas te jātasaṃrambʰāḥ   parasparakr̥tāgasaḥ
   
tatas te jāta-saṃrambʰāḥ   paraspara-kr̥ta_āgasaḥ /
Halfverse: c    
anyonyaspardʰayā rājan   vyāyaccʰanta mahāratʰāḥ
   
anyonya-spardʰayā rājan   vyāyaccʰanta mahā-ratʰāḥ /24/

Verse: 25 
Halfverse: a    
kurupāṇḍavasene te   hastyaśvaratʰasaṃkule
   
kuru-pāṇḍava-sene te   hasty-aśva-ratʰa-saṃkule /
Halfverse: c    
śuśubʰāte raṇe 'tīva   paṭe citragate iva
   
śuśubʰāte raṇe_atīva   paṭe citra-gate\ iva /25/ ՙ

Verse: 26 
Halfverse: a    
tatas te pārtʰivāḥ sarve   pragr̥hītaśarāsanāḥ
   
tatas te pārtʰivāḥ sarve   pragr̥hīta-śara_āsanāḥ /
Halfverse: c    
saha sainyāḥ samāpetuḥ   putrasya tava śāsanāt
   
saha sainyāḥ samāpetuḥ   putrasya tava śāsanāt /26/

Verse: 27 
Halfverse: a    
yudʰiṣṭʰireṇa cādiṣṭāḥ   pārtʰivās te sahasraśaḥ
   
yudʰiṣṭʰireṇa ca_ādiṣṭāḥ   pārtʰivās te sahasraśaḥ /
Halfverse: c    
vinadantaḥ samāpetuḥ   putrasya tava vāhinīm
   
vinadantaḥ samāpetuḥ   putrasya tava vāhinīm /27/

Verse: 28 
Halfverse: a    
ubʰayoḥ senayos tīvraḥ   sainyānāṃ sa samāgamaḥ
   
ubʰayoḥ senayos tīvraḥ   sainyānāṃ sa samāgamaḥ /
Halfverse: c    
antar dʰīyata cādityaḥ   sainyena rajasāvr̥taḥ
   
antar dʰīyata ca_ādityaḥ   sainyena rajasā_āvr̥taḥ /28/

Verse: 29 
Halfverse: a    
prayuddʰānāṃ prabʰagnānāṃ   punarāvartatām api
   
prayuddʰānāṃ prabʰagnānāṃ   punar-āvartatām api /
Halfverse: c    
nātra sveṣāṃ pareṣāṃ    viśeṣaḥ samajāyata
   
na_atra sveṣāṃ pareṣāṃ    viśeṣaḥ samajāyata /29/

Verse: 30 
Halfverse: a    
tasmiṃs tu tumule yuddʰe   vartamāne mahābʰaye
   
tasmiṃs tu tumule yuddʰe   vartamāne mahā-bʰaye /
Halfverse: c    
ati sarvāṇy anīkāni   pitā te 'bʰivyarocata
   
ati sarvāṇy anīkāni   pitā te_abʰivyarocata /30/ (E)30



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.