TITUS
Mahabharata
Part No. 902
Chapter: 42
Adhyāya
42
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
evaṃ
vyūḍʰeṣv
anīkeṣu
māmakeṣv
itareṣu
ca
evaṃ
vyūḍʰeṣv
anīkeṣu
māmakeṣv
itareṣu
ca
/
Halfverse: c
ke
pūrvaṃ
prāharaṃs
tatra
kuravaḥ
pāṇḍavās
tatʰā
ke
pūrvaṃ
prāharaṃs
tatra
kuravaḥ
pāṇḍavās
tatʰā
/1/
Verse: 2
{Saṃjaya
uvāca}
Halfverse: a
bʰrātr̥bʰiḥ
sahito
rājan
putro
duryodʰanas
tava
bʰrātr̥bʰiḥ
sahito
rājan
putro
duryodʰanas
tava
/
Halfverse: c
bʰīṣmaṃ
pramukʰataḥ
kr̥tvā
prayayau
saha
senayā
bʰīṣmaṃ
pramukʰataḥ
kr̥tvā
prayayau
saha
senayā
/2/
Verse: 3
Halfverse: a
tatʰaiva
pāṇḍavāḥ
sarve
bʰīmasenapurogamāḥ
tatʰaiva
pāṇḍavāḥ
sarve
bʰīma-sena-purogamāḥ
/
Halfverse: c
bʰīṣmeṇa
yuddʰam
iccʰantaḥ
prayayur
hr̥ṣṭamānasāḥ
bʰīṣmeṇa
yuddʰam
iccʰantaḥ
prayayur
hr̥ṣṭa-mānasāḥ
/3/
Verse: 4
Halfverse: a
kṣveḍāḥ
kila
kilā
śabdaḥ
krakacā
goviṣāṇikāḥ
kṣveḍāḥ
kila
kilā
śabdaḥ
krakacā
go-viṣāṇikāḥ
/
Halfverse: c
bʰerīmr̥daṅgamurajā
hayakuñjaranisvanāḥ
bʰerī-mr̥daṅga-murajā
haya-kuñjara-nisvanāḥ
/4/
Verse: 5
Halfverse: a
ubʰayoḥ
senayo
rājaṃs
tatas
te
'smān
samadravan
ubʰayoḥ
senayo
rājaṃs
tatas
te
_asmān
samadravan
/
Halfverse: c
vayaṃ
pratinadantaś
ca
tadāsīt
tumulaṃ
mahat
vayaṃ
pratinadantaś
ca
tadā
_āsīt
tumulaṃ
mahat
/5/
Verse: 6
Halfverse: a
mahānty
anīkāni
mahāsamuccʰraye
;
samāgame
pāṇḍava
dʰārtarāṣṭrayoḥ
mahānty
anīkāni
mahā-samuccʰraye
samāgame
pāṇḍava
dʰārtarāṣṭrayoḥ
/
Halfverse: c
cakampire
śaṅkʰamr̥daṅga
nisvanaiḥ
;
prakampitānīva
vanāni
vāyunā
cakampire
śaṅkʰa-mr̥daṅga
nisvanaiḥ
prakampitāni
_iva
vanāni
vāyunā
/6/
Verse: 7
Halfverse: a
narendra
nāgāśvaratʰākulānām
;
abʰyāyatīnām
aśive
muhūrte
nara
_indra
nāga
_aśva-ratʰa
_ākulānām
abʰyāyatīnām
aśive
muhūrte
/
Halfverse: c
babʰūva
gʰoṣas
tumulaś
camūnāṃ
;
vātoddʰutānām
iva
sāgarāṇām
babʰūva
gʰoṣas
tumulaś
camūnāṃ
vāta
_uddʰutānām
iva
sāgarāṇām
/7/
Verse: 8
Halfverse: a
tasmin
samuttʰite
śabde
tumule
lomaharṣaṇe
tasmin
samuttʰite
śabde
tumule
loma-harṣaṇe
/
Halfverse: c
bʰīmaseno
mahābāhuḥ
prāṇadad
govr̥ṣo
yatʰā
bʰīmaseno
mahā-bāhuḥ
prāṇadad
go-vr̥ṣo
yatʰā
/8/
Verse: 9
Halfverse: a
śaṅkʰadundubʰi
nirgʰoṣaṃ
vāraṇānāṃ
ca
br̥ṃhitam
śaṅkʰa-dundubʰi
nirgʰoṣaṃ
vāraṇānāṃ
ca
br̥ṃhitam
/
Halfverse: c
siṃhanādaṃ
ca
sainyānāṃ
bʰīmasenaravo
'bʰyabʰūt
siṃha-nādaṃ
ca
sainyānāṃ
bʰīmasena-ravo
_abʰyabʰūt
/9/
Verse: 10
Halfverse: a
hayānāṃ
heṣamāṇānām
anīkeṣu
sahasraśaḥ
hayānāṃ
heṣamāṇānām
anīkeṣu
sahasraśaḥ
/
Halfverse: c
sarvān
abʰyabʰavac
cʰabdān
bʰīmasenasya
nisvanaḥ
sarvān
abʰyabʰavat
śabdān
bʰīmasenasya
nisvanaḥ
/10/
10
Verse: 11
Halfverse: a
taṃ
śrutvā
ninadaṃ
tasya
sainyās
tava
vitatrasuḥ
taṃ
śrutvā
ninadaṃ
tasya
sainyās
tava
vitatrasuḥ
/
Halfverse: c
jīmūtasyeva
nadataḥ
śakrāśanisamasvanam
jīmūtasya
_iva
nadataḥ
śakra
_aśani-sama-svanam
/11/
Verse: 12
Halfverse: a
vāhanāni
ca
sarvāṇi
śakr̥n
mūtraṃ
prasusruvuḥ
vāhanāni
ca
sarvāṇi
śakr̥n
mūtraṃ
prasusruvuḥ
/
Halfverse: c
śabdena
tasya
vīrasya
siṃhasyevetare
mr̥gāḥ
śabdena
tasya
vīrasya
siṃhasya
_iva
_itare
mr̥gāḥ
/12/
Verse: 13
Halfverse: a
darśayan
gʰoram
ātmānaṃ
mahābʰram
iva
nārayan
darśayan
gʰoram
ātmānaṃ
mahā
_abʰram
iva
nārayan
/
Halfverse: c
vibʰīṣayaṃs
tava
sutāṃs
tava
senāṃ
samabʰyayāt
vibʰīṣayaṃs
tava
sutāṃs
tava
senāṃ
samabʰyayāt
/13/
Verse: 14
Halfverse: a
tam
āyāntaṃ
maheṣvāsaṃ
sodaryāḥ
paryavārayan
tam
āyāntaṃ
mahā
_iṣvāsaṃ
sodaryāḥ
paryavārayan
/
Halfverse: c
cʰādayantaḥ
śaravrātair
megʰā
iva
divākaram
cʰādayantaḥ
śara-vrātair
megʰā\
iva
divā-karam
/14/
ՙ
Verse: 15
Halfverse: a
duryodʰanaś
ca
putras
te
durmukʰo
duḥsahaḥ
śalaḥ
duryodʰanaś
ca
putras
te
durmukʰo
duḥsahaḥ
śalaḥ
/
Halfverse: c
duḥśāsanaś
cātiratʰas
tatʰā
durmarṣaṇo
nr̥pa
duḥśāsanaś
ca
_atiratʰas
tatʰā
durmarṣaṇo
nr̥pa
/15/
Verse: 16
Halfverse: a
viviṃśatiś
citraseno
vikarṇaś
ca
mahāratʰaḥ
viviṃśatiś
citra-seno
vikarṇaś
ca
mahā-ratʰaḥ
/
Halfverse: c
puru
mitro
jayo
bʰojaḥ
saumadattiś
ca
vīryavān
puru
mitro
jayo
bʰojaḥ
saumadattiś
ca
vīryavān
/16/
Verse: 17
Halfverse: a
mahācāpāni
dʰunvanto
jaladā
iva
vidyutaḥ
mahā-cāpāni
dʰunvanto
jaladā\
iva
vidyutaḥ
/
ՙ
Halfverse: c
ādadānāś
ca
nārācān
nirmuktāśīviṣopamān
ādadānāś
ca
nārācān
nirmukta
_āśīviṣa
_upamān
/17/
Verse: 18
Halfverse: a
atʰa
tān
draupadī
putrāḥ
saubʰadraś
ca
mahāratʰa
atʰa
tān
draupadī
putrāḥ
saubʰadraś
ca
mahā-ratʰa
/
Halfverse: c
nakulaḥ
sahadevaś
ca
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
nakulaḥ
sahadevaś
ca
dʰr̥ṣṭa-dyumnaś
ca
pārṣataḥ
/18/
Verse: 19
Halfverse: a
dʰārtarāṣṭrān
pratiyayur
ardayantaḥ
śitaiḥ
śaraiḥ
dʰārtarāṣṭrān
pratiyayur
ardayantaḥ
śitaiḥ
śaraiḥ
/
Halfverse: c
vajrair
iva
mahāvegaiḥ
śikʰarāṇi
dʰarābʰr̥tām
vajrair
iva
mahā-vegaiḥ
śikʰarāṇi
dʰarābʰr̥tām
/19/
Verse: 20
Halfverse: a
tasmin
pratʰamasaṃmarde
bʰīma
jyātalanisvane
tasmin
pratʰama-saṃmarde
bʰīma
jyā-tala-nisvane
/
Halfverse: c
tāvakānāṃ
pareṣāṃ
ca
nāsīt
kaś
cit
parāṅmukʰaḥ
tāvakānāṃ
pareṣāṃ
ca
na
_āsīt
kaścit
parāṅ-mukʰaḥ
/20/
20
Verse: 21
Halfverse: a
lāgʰavaṃ
droṇaśiṣyāṇām
apaśyaṃ
bʰaratarṣabʰa
lāgʰavaṃ
droṇa-śiṣyāṇām
apaśyaṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
nimittavedʰināṃ
rājañ
śarān
utsr̥jatāṃ
bʰr̥śam
nimitta-vedʰināṃ
rājan
śarān
utsr̥jatāṃ
bʰr̥śam
/21/
Verse: 22
Halfverse: a
nopaśāmyati
nirgʰoṣo
dʰanuṣāṃ
kūjatāṃ
tatʰā
na
_upaśāmyati
nirgʰoṣo
dʰanuṣāṃ
kūjatāṃ
tatʰā
/
Halfverse: c
viniśceruḥ
śarā
dīptā
jyotīṃṣīva
nabʰastalāt
viniśceruḥ
śarā
dīptā
jyotīṃṣi
_iva
nabʰas-talāt
/22/
Verse: 23
Halfverse: a
sarve
tv
anye
mahīpālāḥ
prekṣakā
iva
bʰārata
sarve
tv
anye
mahī-pālāḥ
prekṣakā\
iva
bʰārata
/
ՙ
Halfverse: c
dadr̥śur
darśanīyaṃ
taṃ
bʰīmaṃ
jñātisamāgamam
dadr̥śur
darśanīyaṃ
taṃ
bʰīmaṃ
jñāti-samāgamam
/23/
Verse: 24
Halfverse: a
tatas
te
jātasaṃrambʰāḥ
parasparakr̥tāgasaḥ
tatas
te
jāta-saṃrambʰāḥ
paraspara-kr̥ta
_āgasaḥ
/
Halfverse: c
anyonyaspardʰayā
rājan
vyāyaccʰanta
mahāratʰāḥ
anyonya-spardʰayā
rājan
vyāyaccʰanta
mahā-ratʰāḥ
/24/
Verse: 25
Halfverse: a
kurupāṇḍavasene
te
hastyaśvaratʰasaṃkule
kuru-pāṇḍava-sene
te
hasty-aśva-ratʰa-saṃkule
/
Halfverse: c
śuśubʰāte
raṇe
'tīva
paṭe
citragate
iva
śuśubʰāte
raṇe
_atīva
paṭe
citra-gate\
iva
/25/
ՙ
Verse: 26
Halfverse: a
tatas
te
pārtʰivāḥ
sarve
pragr̥hītaśarāsanāḥ
tatas
te
pārtʰivāḥ
sarve
pragr̥hīta-śara
_āsanāḥ
/
Halfverse: c
saha
sainyāḥ
samāpetuḥ
putrasya
tava
śāsanāt
saha
sainyāḥ
samāpetuḥ
putrasya
tava
śāsanāt
/26/
Verse: 27
Halfverse: a
yudʰiṣṭʰireṇa
cādiṣṭāḥ
pārtʰivās
te
sahasraśaḥ
yudʰiṣṭʰireṇa
ca
_ādiṣṭāḥ
pārtʰivās
te
sahasraśaḥ
/
Halfverse: c
vinadantaḥ
samāpetuḥ
putrasya
tava
vāhinīm
vinadantaḥ
samāpetuḥ
putrasya
tava
vāhinīm
/27/
Verse: 28
Halfverse: a
ubʰayoḥ
senayos
tīvraḥ
sainyānāṃ
sa
samāgamaḥ
ubʰayoḥ
senayos
tīvraḥ
sainyānāṃ
sa
samāgamaḥ
/
Halfverse: c
antar
dʰīyata
cādityaḥ
sainyena
rajasāvr̥taḥ
antar
dʰīyata
ca
_ādityaḥ
sainyena
rajasā
_āvr̥taḥ
/28/
Verse: 29
Halfverse: a
prayuddʰānāṃ
prabʰagnānāṃ
punarāvartatām
api
prayuddʰānāṃ
prabʰagnānāṃ
punar-āvartatām
api
/
Halfverse: c
nātra
sveṣāṃ
pareṣāṃ
vā
viśeṣaḥ
samajāyata
na
_atra
sveṣāṃ
pareṣāṃ
vā
viśeṣaḥ
samajāyata
/29/
Verse: 30
Halfverse: a
tasmiṃs
tu
tumule
yuddʰe
vartamāne
mahābʰaye
tasmiṃs
tu
tumule
yuddʰe
vartamāne
mahā-bʰaye
/
Halfverse: c
ati
sarvāṇy
anīkāni
pitā
te
'bʰivyarocata
ati
sarvāṇy
anīkāni
pitā
te
_abʰivyarocata
/30/
(E)30
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.