TITUS
Mahabharata
Part No. 901
Previous part

Chapter: 41 
Adhyāya 41


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
tato dʰanaṃjayaṃ dr̥ṣṭvā   bāṇagāṇḍīva dʰāriṇam
   
tato dʰanaṃjayaṃ dr̥ṣṭvā   bāṇa-gāṇḍīva dʰāriṇam /
Halfverse: c    
punar eva mahānādaṃ   vyasr̥janta mahāratʰāḥ
   
punar eva mahā-nādaṃ   vyasr̥janta mahā-ratʰāḥ /1/

Verse: 2 
Halfverse: a    
pāṇḍavāḥ somakāś caiva   ye caiṣām anuyāyinaḥ
   
pāṇḍavāḥ somakāś caiva   ye ca_eṣām anuyāyinaḥ /
Halfverse: c    
dʰadʰmuś ca muditāḥ śaṅkʰān   vīrāḥ sāgarasaṃbʰavān
   
dʰadʰmuś ca muditāḥ śaṅkʰān   vīrāḥ sāgara-saṃbʰavān /2/

Verse: 3 
Halfverse: a    
tato bʰeryaś ca peśyaś ca   krakacā goviṣāṇikāḥ
   
tato bʰeryaś ca peśyaś ca   krakacā go-viṣāṇikāḥ /
Halfverse: c    
sahasaivābʰyahanyanta   tataḥ śabdo mahān abʰūt
   
sahasā_eva_abʰyahanyanta   tataḥ śabdo mahān abʰūt /3/ ՙ

Verse: 4 
Halfverse: a    
atʰa devāḥ sa gandʰarvāḥ   pitaraś ca janeśvara
   
atʰa devāḥ sa gandʰarvāḥ   pitaraś ca jana_īśvara /
Halfverse: c    
siddʰacāraṇasaṃgʰāś ca   samīyus te didr̥kṣayā
   
siddʰa-cāraṇa-saṃgʰāś ca   samīyus te didr̥kṣayā /4/

Verse: 5 
Halfverse: a    
r̥ṣayaś ca mahābʰāgāḥ   puraskr̥tya śatakratum
   
r̥ṣayaś ca mahā-bʰāgāḥ   puras-kr̥tya śata-kratum /
Halfverse: c    
samīyus tatra sahitā   draṣṭuṃ tad vaiśasaṃ mahat
   
samīyus tatra sahitā   draṣṭuṃ tad vaiśasaṃ mahat /5/

Verse: 6 
Halfverse: a    
tato yudʰiṣṭʰiro dr̥ṣṭvā   yuddʰāya susamudyate
   
tato yudʰiṣṭʰiro dr̥ṣṭvā   yuddʰāya susamudyate /
Halfverse: c    
te sene sāgaraprakʰye   muhuḥ pracalite nr̥pa
   
te sene sāgara-prakʰye   muhuḥ pracalite nr̥pa /6/

Verse: 7 
Halfverse: a    
vimucya kavacaṃ vīro   nikṣipya ca varāyudʰam
   
vimucya kavacaṃ vīro   nikṣipya ca vara_āyudʰam /
Halfverse: c    
avaruhya ratʰāt tūrṇaṃ   padbʰyām eva kr̥tāñjaliḥ
   
avaruhya ratʰāt tūrṇaṃ   padbʰyām eva kr̥ta_añjaliḥ /7/

Verse: 8 
Halfverse: a    
pitāmaham abʰiprekṣya   dʰarmarājo yudʰiṣṭʰiraḥ
   
pitāmaham abʰiprekṣya   dʰarma-rājo yudʰiṣṭʰiraḥ /
Halfverse: c    
vāgyataḥ prayayau yena   prāṅmukʰo ripuvāhinīm
   
vāg-yataḥ prayayau yena   prāṅ-mukʰo ripu-vāhinīm /

Verse: 9 
Halfverse: a    
taṃ prayāntam abʰiprekṣya   kuntīputro dʰanaṃjayaḥ
   
taṃ prayāntam abʰiprekṣya   kuntī-putro dʰanaṃjayaḥ /
Halfverse: c    
avatīrya ratʰāt tūrṇaṃ   bʰrātr̥bʰiḥ sahito 'nvayāt
   
avatīrya ratʰāt tūrṇaṃ   bʰrātr̥bʰiḥ sahito_anvayāt /9/

Verse: 10 
Halfverse: a    
vāsudevaś ca bʰagavān   pr̥ṣṭʰato 'nujagāma ha
   
vāsudevaś ca bʰagavān   pr̥ṣṭʰato_anujagāma ha /
Halfverse: c    
yatʰā mukʰyāś ca rājānas   tam anvājagmur utsukāḥ
   
yatʰā mukʰyāś ca rājānas   tam anvājagmur utsukāḥ /10/ 10

Verse: 11 
{Arjuna uvāca}
Halfverse: a    
kiṃ te vyavasitaṃ rājan   yad asmān apahāya vai
   
kiṃ te vyavasitaṃ rājan   yad asmān apahāya vai /
Halfverse: c    
padbʰyām eva prayāto 'si   prāṅmukʰo ripuvāhinīm
   
padbʰyām eva prayāto_asi   prāṅ-mukʰo ripu-vāhinīm /11/

Verse: 12 
{Bʰīmasena uvāca}
Halfverse: a    
kva gamiṣyasi rājendra   nikṣiptakavacāyudʰaḥ
   
kva gamiṣyasi rāja_indra   nikṣipta-kavaca_āyudʰaḥ /
Halfverse: c    
daṃśiteṣv arisainyeṣu   bʰrātr̥̄n utsr̥jya pārtʰiva
   
daṃśiteṣv ari-sainyeṣu   bʰrātr̥̄n utsr̥jya pārtʰiva /12/

Verse: 13 
{nakula uvāca}
Halfverse: a    
evaṃgate tvayi jyeṣṭʰe   mama bʰrātari bʰārata
   
evaṃ-gate tvayi jyeṣṭʰe   mama bʰrātari bʰārata /
Halfverse: c    
bʰīr me dunoti hr̥dayaṃ   brūhi gantā bʰavān kva nu
   
bʰīr me dunoti hr̥dayaṃ   brūhi gantā bʰavān kva nu /13/

Verse: 14 
{Sahadeva uvāca}
Halfverse: a    
asmin raṇasamūhe vai   vartamāne mahābʰaye
   
asmin raṇa-samūhe vai   vartamāne mahā-bʰaye /
Halfverse: c    
yoddʰavye kva nu gantāsi   śatrūn abʰimukʰo nr̥pa
   
yoddʰavye kva nu gantā_asi   śatrūn abʰimukʰo nr̥pa /14/

Verse: 15 
{Saṃjaya uvāca}
Halfverse: a    
evam ābʰāṣyamāṇo 'pi   bʰrātr̥bʰiḥ kurunandana
   
evam ābʰāṣyamāṇo_api   bʰrātr̥bʰiḥ kuru-nandana /
Halfverse: c    
novāca vāgyataḥ kiṃ cid   gaccʰaty eva yudʰiṣṭʰiraḥ
   
na_uvāca vāg-yataḥ kiṃcid   gaccʰaty eva yudʰiṣṭʰiraḥ /15/

Verse: 16 
Halfverse: a    
tān uvāca mahāprājño   vāsudevo mahāmanāḥ
   
tān uvāca mahā-prājño   vāsudevo mahā-manāḥ /
Halfverse: c    
abʰiprāyo 'sya vijñāto   mayeti prahasann iva
   
abʰiprāyo_asya vijñāto   mayā_iti prahasann iva /16/

Verse: 17 
Halfverse: a    
eṣa bʰīṣmaṃ tatʰā droṇaṃ   gautamaṃ śalyam eva ca
   
eṣa bʰīṣmaṃ tatʰā droṇaṃ   gautamaṃ śalyam eva ca /
Halfverse: c    
anumānya gurūn sarvān   yotsyate pārtʰivo 'ribʰiḥ
   
anumānya gurūn sarvān   yotsyate pārtʰivo_aribʰiḥ /17/

Verse: 18 
Halfverse: a    
śrūyate hi purā kalpe   gurūn ananumānya yaḥ
   
śrūyate hi purā kalpe   gurūn ananumānya yaḥ /
Halfverse: c    
yudʰyate sa bʰaved vyaktam   apadʰyāto mahattaraiḥ
   
yudʰyate sa bʰaved vyaktam   apadʰyāto mahattaraiḥ /18/

Verse: 19 
Halfverse: a    
anumānya yatʰāśāstraṃ   yas tu yudʰyen mahattaraiḥ
   
anumānya yatʰā-śāstraṃ   yas tu yudʰyen mahattaraiḥ /
Halfverse: c    
dʰruvas tasya jayo yuddʰe   bʰaved iti matir mama
   
dʰruvas tasya jayo yuddʰe   bʰaved iti matir mama /19/

Verse: 20 
Halfverse: a    
evaṃ bruvati kr̥ṣṇe tu   dʰārtarāṣṭra camūṃ prati
   
evaṃ bruvati kr̥ṣṇe tu   dʰārtarāṣṭra camūṃ prati /
Halfverse: c    
hāhākāro mahān āsīn   niḥśabdās tv apare 'bʰavan
   
hāhā-kāro mahān āsīn   niḥśabdās tv apare_abʰavan /20/ 20

Verse: 21 
Halfverse: a    
dr̥ṣṭvā yudʰiṣṭʰiraṃ dūrād   dʰārtarāṣṭrasya sainikāḥ
   
dr̥ṣṭvā yudʰiṣṭʰiraṃ dūrād   dʰārtarāṣṭrasya sainikāḥ /
Halfverse: c    
mitʰaḥ saṃkatʰayāṃ cakrur   neśo 'sti kulapāṃsanaḥ
   
mitʰaḥ saṃkatʰayāṃ cakrur   na_īśo_asti kula-pāṃsanaḥ /21/ <ՙ>

Verse: 22 
Halfverse: a    
vyaktaṃ bʰīta ivābʰyeti   rājāsau bʰīṣmam antikāt
   
vyaktaṃ bʰīta\ iva_abʰyeti   rājā_asau bʰīṣmam antikāt / ՙ
Halfverse: c    
yudʰiṣṭʰiraḥ sa sodaryaḥ   śaraṇārtʰaṃ prayācakaḥ
   
yudʰiṣṭʰiraḥ sa sodaryaḥ   śaraṇa_artʰaṃ prayācakaḥ /22/

Verse: 23 
Halfverse: a    
dʰanaṃjaye katʰaṃ nātʰe   pāṇḍave ca vr̥kodare
   
dʰanaṃjaye katʰaṃ nātʰe   pāṇḍave ca vr̥kodare /
Halfverse: c    
nakule sahadeve ca   bʰīto 'bʰyeti ca pāṇḍavaḥ
   
nakule sahadeve ca   bʰīto_abʰyeti ca pāṇḍavaḥ /23/

Verse: 24 
Halfverse: a    
na nūnaṃ kṣatriyakule   jātaḥ saṃprastʰite bʰuvi
   
na nūnaṃ kṣatriya-kule   jātaḥ saṃprastʰite bʰuvi /
Halfverse: c    
yatʰāsya hr̥dayaṃ bʰītam   alpasattvasya saṃyuge
   
yatʰā_asya hr̥dayaṃ bʰītam   alpa-sattvasya saṃyuge /24/

Verse: 25 
Halfverse: a    
tatas te kṣatriyāḥ sarve   praśaṃsanti sma kauravān
   
tatas te kṣatriyāḥ sarve   praśaṃsanti sma kauravān /
Halfverse: c    
hr̥ṣṭāḥ sumanaso bʰūtvā   cailāni dudʰuvuḥ pr̥tʰak
   
hr̥ṣṭāḥ sumanaso bʰūtvā   cailāni dudʰuvuḥ pr̥tʰak /

Verse: 26 
Halfverse: a    
vyanindanta tataḥ sarve   yodʰās tatra viśāṃ pate
   
vyanindanta tataḥ sarve   yodʰās tatra viśāṃ pate /
Halfverse: c    
yudʰiṣṭʰiraṃ sa sodaryaṃ   sahitaṃ keśavena ha
   
yudʰiṣṭʰiraṃ sa sodaryaṃ   sahitaṃ keśavena ha /26/

Verse: 27 
Halfverse: a    
tatas tat kauravaṃ sainyaṃ   dʰikkr̥tvā tu yudʰiṣṭʰiram
   
tatas tat kauravaṃ sainyaṃ   dʰik-kr̥tvā tu yudʰiṣṭʰiram /
Halfverse: c    
niḥśabdam abʰavat tūrṇaṃ   punar eva viśāṃ pate
   
niḥśabdam abʰavat tūrṇaṃ   punar eva viśāṃ pate /27/

Verse: 28 
Halfverse: a    
kiṃ nu vakṣyati rājāsau   kiṃ bʰīṣmaḥ prativakṣyati
   
kiṃ nu vakṣyati rājā_asau   kiṃ bʰīṣmaḥ prativakṣyati /
Halfverse: c    
kiṃ bʰīmaḥ samaraślāgʰī   kiṃ nu kr̥ṣṇārjunāv iti
   
kiṃ bʰīmaḥ samara-ślāgʰī   kiṃ nu kr̥ṣṇa_arjunāv iti /28/

Verse: 29 
Halfverse: a    
vivakṣitaṃ kim asyeti   saṃśayaḥ sumahān abʰūt
   
vivakṣitaṃ kim asya_iti   saṃśayaḥ sumahān abʰūt /
Halfverse: c    
ubʰayoḥ senayo rājan   yudʰiṣṭʰira kr̥te tadā
   
ubʰayoḥ senayo rājan   yudʰiṣṭʰira kr̥te tadā /29/

Verse: 30 
Halfverse: a    
sa vigāhya camūṃ śatroḥ   śaraśakti samā kulām
   
sa vigāhya camūṃ śatroḥ   śara-śakti samā kulām /
Halfverse: c    
bʰīṣmam evābʰyayāt tūrṇaṃ   bʰrātr̥bʰiḥ parivāritaḥ
   
bʰīṣmam eva_abʰyayāt tūrṇaṃ   bʰrātr̥bʰiḥ parivāritaḥ /30/ 30

Verse: 31 
Halfverse: a    
tam uvāca tataḥ pādau   karābʰyāṃ pīḍya pāṇḍavaḥ
   
tam uvāca tataḥ pādau   karābʰyāṃ pīḍya pāṇḍavaḥ /
Halfverse: c    
bʰīṣmaṃ śāṃtanavaṃ rājā   yuddʰāya samupastʰitam
   
bʰīṣmaṃ śāṃtanavaṃ rājā   yuddʰāya samupastʰitam /31/

Verse: 32 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
āmantraye tvāṃ durdʰarṣa   yotsye tāta tvayā saha
   
āmantraye tvāṃ durdʰarṣa   yotsye tāta tvayā saha /
Halfverse: c    
anujānīhi māṃ tāta   āśiṣaś ca prayojaya
   
anujānīhi māṃ tāta āśiṣaś ca prayojaya /32/ ՙ

Verse: 33 
Halfverse: a    
yady evaṃ nābʰigaccʰetʰā   yudʰi māṃ pr̥tʰivīpate
   
yady evaṃ na_abʰigaccʰetʰā   yudʰi māṃ pr̥tʰivī-pate /
Halfverse: c    
śapeyaṃ tvāṃ mahārāja   parābʰāvāya bʰārata
   
śapeyaṃ tvāṃ mahā-rāja   parābʰāvāya bʰārata /33/

Verse: 34 
Halfverse: a    
prīto 'smi putra yudʰyasva   jayam āpnuhi pāṇḍava
   
prīto_asmi putra yudʰyasva   jayam āpnuhi pāṇḍava /
Halfverse: c    
yat te 'bʰilaṣitaṃ cānyat   tad avāpnuhi saṃyuge
   
yat te_abʰilaṣitaṃ ca_anyat   tad avāpnuhi saṃyuge /34/

Verse: 35 
Halfverse: a    
vriyatāṃ ca varaḥ pārtʰa   kim asmatto 'bʰikāṅkṣasi
   
vriyatāṃ ca varaḥ pārtʰa   kim asmatto_abʰikāṅkṣasi /
Halfverse: c    
evaṃgate mahārāja   na tavāsti parājayaḥ
   
evaṃ-gate mahā-rāja   na tava_asti parājayaḥ /35/

Verse: 36 
Halfverse: a    
artʰasya puruṣo dāso   dāsas tv artʰo na kasya cit
   
artʰasya puruṣo dāso   dāsas tv artʰo na kasyacit /
Halfverse: c    
iti satyaṃ mahārāja   baddʰo'smy artʰena kauravaiḥ
   
iti satyaṃ mahā-rāja   baddʰo_asmy artʰena kauravaiḥ /36/

Verse: 37 
Halfverse: a    
atas tvāṃ klībavad vākyaṃ   bravīmi kurunandana
   
atas tvāṃ klībavad vākyaṃ   bravīmi kuru-nandana /
Halfverse: c    
hr̥to 'smy artʰena kauravya   yuddʰād anyat kim iccʰasi
   
hr̥to_asmy artʰena kauravya   yuddʰād anyat kim iccʰasi /37/

Verse: 38 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
mantrayasva mahāprājña   hitaiṣī mama nityaśaḥ
   
mantrayasva mahā-prājña   hita_eṣī mama nityaśaḥ /
Halfverse: c    
yudʰyasva kauravasyārtʰe   mamaiṣa satataṃ varaḥ
   
yudʰyasva kauravasyārtʰe   mama_eṣa satataṃ varaḥ /38/

Verse: 39 
{Bʰīṣma uvāca}
Halfverse: a    
rājan kim atra sāhyaṃ te   karomi kurunandana
   
rājan kim atra sāhyaṃ te   karomi kuru-nandana /
Halfverse: c    
kāmaṃ yotsye parasyārtʰe   brūhi yat te vivakṣitam
   
kāmaṃ yotsye parasya_artʰe   brūhi yat te vivakṣitam /39/

Verse: 40 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
katʰaṃ jayeyaṃ saṃgrāme   bʰavantam aparājitam
   
katʰaṃ jayeyaṃ saṃgrāme   bʰavantam aparājitam /
Halfverse: c    
etan me mantraya hitaṃ   yadi śreyaḥ prapaśyasi
   
etan me mantraya hitaṃ   yadi śreyaḥ prapaśyasi /40/ 40

Verse: 41 
{Bʰīṣma uvāca}
Halfverse: a    
na taṃ paśyāmi kaunteya   yo māṃ yudʰyantam āhave
   
na taṃ paśyāmi kaunteya   yo māṃ yudʰyantam āhave /
Halfverse: c    
vijayeta pumān kaś cid   api sākṣāc cʰatakratuḥ
   
vijayeta pumān kaścid   api sākṣāt śata-kratuḥ /41/

Verse: 42 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
hanta pr̥ccʰāmi tasmāt tvāṃ   pitāmaha namo 'stu te
   
hanta pr̥ccʰāmi tasmāt tvāṃ   pitāmaha namo_astu te /
Halfverse: c    
jayopāyaṃ bravīhi tvam   ātmanaḥ samare paraiḥ
   
jaya_upāyaṃ bravīhi tvam   ātmanaḥ samare paraiḥ /42/

Verse: 43 
{Bʰīṣma uvāca}
Halfverse: a    
na śatruṃ tāta paśyāmi   samare yo jayeta mām
   
na śatruṃ tāta paśyāmi   samare yo jayeta mām /
Halfverse: c    
na tāvan mr̥tyukālo me   punarāgamanaṃ kuru
   
na tāvan mr̥tyu-kālo me   punar-āgamanaṃ kuru /43/

Verse: 44 
{Saṃjaya uvāca}
Halfverse: a    
tato yudʰiṣṭʰiro vākyaṃ   bʰīṣmasya kurunandana
   
tato yudʰiṣṭʰiro vākyaṃ   bʰīṣmasya kuru-nandana /
Halfverse: c    
śirasā pratijagrāha   bʰūyas tam abʰivādya ca
   
śirasā pratijagrāha   bʰūyas tam abʰivādya ca /44/

Verse: 45 
Halfverse: a    
prāyāt punar mahābāhur   ācāryasya ratʰaṃ prati
   
prāyāt punar mahā-bāhur   ācāryasya ratʰaṃ prati /
Halfverse: c    
paśyatāṃ sarvasainyānāṃ   madʰyena bʰrātr̥bʰiḥ saha
   
paśyatāṃ sarva-sainyānāṃ   madʰyena bʰrātr̥bʰiḥ saha /45/

Verse: 46 
Halfverse: a    
sa droṇam abʰivādyātʰa   kr̥tvā caiva pradakṣiṇam
   
sa droṇam abʰivādya_atʰa   kr̥tvā caiva pradakṣiṇam /
Halfverse: c    
uvāca vācā durdʰarṣam   ātmaniḥśreyasaṃ vacaḥ
   
uvāca vācā durdʰarṣam   ātma-niḥśreyasaṃ vacaḥ /46/

Verse: 47 
Halfverse: a    
āmantraye tvāṃ bʰagavan   yotsye vigatakalmaṣaḥ
   
āmantraye tvāṃ bʰagavan   yotsye vigata-kalmaṣaḥ /
Halfverse: c    
jayeyaṃ ca ripūn sarvān   anujñātas tvayā dvija
   
jayeyaṃ ca ripūn sarvān   anujñātas tvayā dvija /47/

Verse: 48 
{Droṇa uvāca}
Halfverse: a    
yadi māṃ nābʰigaccʰetʰā   yuddʰāya kr̥taniścayaḥ
   
yadi māṃ na_abʰigaccʰetʰā   yuddʰāya kr̥ta-niścayaḥ /
Halfverse: c    
śapeyaṃ tvāṃ mahārāja   parābʰāvāya sarvaśaḥ
   
śapeyaṃ tvāṃ mahā-rāja   parābʰāvāya sarvaśaḥ /48/

Verse: 49 
Halfverse: a    
tad yudʰiṣṭʰira tuṣṭo 'smi   pūjitaś ca tvayānagʰa
   
tad yudʰiṣṭʰira tuṣṭo_asmi   pūjitaś ca tvayā_anagʰa /
Halfverse: c    
anujānāmi yudʰyasva   vijayaṃ samavāpnuhi
   
anujānāmi yudʰyasva   vijayaṃ samavāpnuhi /49/

Verse: 50 
Halfverse: a    
karavāṇi ca te kāmaṃ   brūhi yat te 'bʰikāṅkṣitam
   
karavāṇi ca te kāmaṃ   brūhi yat te_abʰikāṅkṣitam /
Halfverse: c    
evaṃgate mahārāja   yuddʰād anyat kim iccʰasi
   
evaṃ-gate mahā-rāja   yuddʰād anyat kim iccʰasi /50/ 50

Verse: 51 
Halfverse: a    
artʰasya puruṣo dāso   dāsas tv artʰo na kasya cit
   
artʰasya puruṣo dāso   dāsas tv artʰo na kasyacit /
Halfverse: c    
iti satyaṃ mahārāja   baddʰo'smy artʰena kauravaiḥ
   
iti satyaṃ mahā-rāja   baddʰo_asmy artʰena kauravaiḥ /51/

Verse: 52 
Halfverse: a    
atas tvāṃ klībavad brūmo   yuddʰād anyat kim iccʰasi
   
atas tvāṃ klībavad brūmo   yuddʰād anyat kim iccʰasi /
Halfverse: c    
yotsyāmi kauravasyārtʰe   tavāśāsyo jayo mayā
   
yotsyāmi kauravasya_artʰe   tava_āśāsyo jayo mayā /52/

Verse: 53 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
jayam āśāssva me brahman   mantrayasva ca mad dʰitam
   
jayam āśāssva me brahman   mantrayasva ca madd^hitam /
Halfverse: c    
yudʰyasva kauravasyārtʰe   vara eṣa vr̥to mayā
   
yudʰyasva kauravasya_artʰe   vara\ eṣa vr̥to mayā /53/ ՙ

Verse: 54 
{Droṇa uvāca}
Halfverse: a    
dʰruvas te vijayo rājan   yasya mantrī haris tava
   
dʰruvas te vijayo rājan   yasya mantrī haris tava /
Halfverse: c    
ahaṃ ca tvābʰijānāmi   raṇe śatrūn vijeṣyasi
   
ahaṃ ca tvā_abʰijānāmi   raṇe śatrūn vijeṣyasi /54/

Verse: 55 
Halfverse: a    
yato dʰarmas tataḥ kr̥ṣṇo   yataḥ kr̥ṣṇas tato jayaḥ
   
yato dʰarmas tataḥ kr̥ṣṇo   yataḥ kr̥ṣṇas tato jayaḥ /
Halfverse: c    
yudʰyasva gaccʰa kaunteya   pr̥ccʰa māṃ kiṃ bravīmi te
   
yudʰyasva gaccʰa kaunteya   pr̥ccʰa māṃ kiṃ bravīmi te /55/

Verse: 56 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
pr̥ccʰāmi tvāṃ dvijaśreṣṭʰa   śr̥ṇu me yad vivakṣitam
   
pr̥ccʰāmi tvāṃ dvija-śreṣṭʰa   śr̥ṇu me yad vivakṣitam /
Halfverse: c    
katʰaṃ jayeyaṃ saṃgrāme   bʰavantam aparājitam
   
katʰaṃ jayeyaṃ saṃgrāme   bʰavantam aparājitam /56/

Verse: 57 
{Droṇa uvāca}
Halfverse: a    
na te 'sti vijayas tāvad   yāvad yudʰyāmy ahaṃ raṇe
   
na te_asti vijayas tāvad   yāvad yudʰyāmy ahaṃ raṇe /
Halfverse: c    
mamāśu nidʰane rājan   yatasva saha sodaraiḥ
   
mama_āśu nidʰane rājan   yatasva saha sodaraiḥ /57/

Verse: 58 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
hanta tasmān mahābāho   vadʰopāyaṃ vadātmanaḥ
   
hanta tasmān mahā-bāho   vadʰa_upāyaṃ vada_ātmanaḥ /
Halfverse: c    
ācārya praṇipatyaiṣa   pr̥ccʰāmi tvāṃ namo 'stu te
   
ācārya praṇipatya_eṣa   pr̥ccʰāmi tvāṃ namo_astu te /58/

Verse: 59 
{Droṇa uvāca}
Halfverse: a    
na śatruṃ tāta paśyāmi   yo māṃ hanyād raṇe stʰitam
   
na śatruṃ tāta paśyāmi   yo māṃ hanyād raṇe stʰitam /
Halfverse: c    
yudʰyamānaṃ susaṃrabdʰaṃ   śaravarṣaugʰavarṣiṇam
   
yudʰyamānaṃ susaṃrabdʰaṃ   śara-varṣa_ogʰa-varṣiṇam /59/

Verse: 60 
Halfverse: a    
r̥te prāya gataṃ rājan   nyastaśastram acetanam
   
r̥te prāya gataṃ rājan   nyasta-śastram acetanam /
Halfverse: c    
hanyān māṃ yudʰi yodʰānāṃ   satyam etad bravīmi te
   
hanyān māṃ yudʰi yodʰānāṃ   satyam etad bravīmi te /60/ 60

Verse: 61 
Halfverse: a    
śastraṃ cāhaṃ raṇe jahyāṃ   śrutvā sumahad apriyam
   
śastraṃ ca_ahaṃ raṇe jahyāṃ   śrutvā sumahad apriyam /
Halfverse: c    
śraddʰeya vākyāt puruṣād   etat satyaṃ bravīmi te
   
śraddʰeya vākyāt puruṣād   etat satyaṃ bravīmi te /61/

Verse: 62 
{Saṃjaya uvāca}
Halfverse: a    
etac cʰrutvā mahārāja   bʰāradvājasya dʰīmataḥ
   
etat śrutvā mahā-rāja   bʰāradvājasya dʰīmataḥ /
Halfverse: c    
anumānya tam ācāryaṃ   prāyāc cʰāradvataṃ prati
   
anumānya tam ācāryaṃ   prāyāt śāradvataṃ prati /62/

Verse: 63 
Halfverse: a    
so 'bʰivādya kr̥paṃ rājā   kr̥tvā cāpi pradakṣiṇam
   
so_abʰivādya kr̥paṃ rājā   kr̥tvā ca_api pradakṣiṇam /
Halfverse: c    
uvāca durdʰarṣatamaṃ   vākyaṃ vākyaviśāradaḥ
   
uvāca durdʰarṣatamaṃ   vākyaṃ vākya-viśāradaḥ /63/

Verse: 64 
Halfverse: a    
anumānaye tvāṃ yotsyāmi   guro vigatakalmaṣaḥ
   
anumānaye tvāṃ yotsyāmi   guro vigata-kalmaṣaḥ / q
Halfverse: c    
jayeyaṃ ca ripūn sarvān   anujñātas tvayānagʰa
   
jayeyaṃ ca ripūn sarvān   anujñātas tvayā_anagʰa /64/

Verse: 65 
{Kr̥pa uvāca}
Halfverse: a    
yadi māṃ nābʰigaccʰetʰā   yuddʰāya kr̥taniścayaḥ
   
yadi māṃ na_abʰigaccʰetʰā   yuddʰāya kr̥ta-niścayaḥ /
Halfverse: c    
śapeyaṃ tvāṃ mahārāja   parābʰāvāya sarvaśaḥ
   
śapeyaṃ tvāṃ mahā-rāja   parābʰāvāya sarvaśaḥ /65/

Verse: 66 
Halfverse: a    
artʰasya puruṣo dāso   dāsas tv artʰo na kasya cit
   
artʰasya puruṣo dāso   dāsas tv artʰo na kasyacit /
Halfverse: c    
iti satyaṃ mahārāja   baddʰo'smy artʰena kauravaiḥ
   
iti satyaṃ mahā-rāja   baddʰo_asmy artʰena kauravaiḥ /66/

Verse: 67 
Halfverse: a    
teṣām artʰe mahārāja   yoddʰavyam iti me matiḥ
   
teṣām artʰe mahā-rāja   yoddʰavyam iti me matiḥ /
Halfverse: c    
atas tvāṃ klībavad brūmi   yuddʰād anyat kim iccʰasi
   
atas tvāṃ klībavad brūmi   yuddʰād anyat kim iccʰasi /67/

Verse: 68 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
hanta pr̥ccʰāmi te tasmād   ācārya śr̥ṇu me vacaḥ {!}
   
hanta pr̥ccʰāmi te tasmād   ācārya śr̥ṇu me vacaḥ /68/ {!}

Verse: 69 
{Saṃjaya uvāca}
Halfverse: a    
ity uktvā vyatʰito rājā   novāca gatacetanaḥ
   
ity uktvā vyatʰito rājā   na_uvāca gata-cetanaḥ /
Halfverse: c    
taṃ gautamaḥ pratyuvāca   vijñāyāsya vivakṣitam
   
taṃ gautamaḥ pratyuvāca   vijñāya_asya vivakṣitam /
Halfverse: e    
avadʰyo 'haṃ mahīpāla   yudʰyasva jayam āpnuhi
   
avadʰyo_ahaṃ mahī-pāla   yudʰyasva jayam āpnuhi /69/

Verse: 70 
Halfverse: a    
prītas tv abʰigamenāhaṃ   jayaṃ tava narādʰipa
   
prītas tv abʰigamena_ahaṃ   jayaṃ tava nara_adʰipa /
Halfverse: c    
āśāsiṣye sadottʰāya   satyam etad bravīmi te
   
āśāsiṣye sadā_uttʰāya   satyam etad bravīmi te /70/ 70

Verse: 71 
Halfverse: a    
etac cʰrutvā mahārāja   gautamasya vacas tadā
   
etat śrutvā mahā-rāja   gautamasya vacas tadā /
Halfverse: c    
anumānya kr̥paṃ rājā   prayayau yena madrarāṭ
   
anumānya kr̥paṃ rājā   prayayau yena madra-rāṭ /71/

Verse: 72 
Halfverse: a    
sa śalyam abʰivādyātʰa   kr̥tvā cābʰipradakṣiṇam
   
sa śalyam abʰivādya_atʰa   kr̥tvā ca_abʰipradakṣiṇam /
Halfverse: c    
uvāca rājā durdʰarṣam   ātmaniḥśreyasaṃ vacaḥ
   
uvāca rājā durdʰarṣam   ātma-niḥśreyasaṃ vacaḥ /72/

Verse: 73 
Halfverse: a    
anumānaye tvāṃ yotsyāmi   guro vigatakalmaṣaḥ
   
anumānaye tvāṃ yotsyāmi   guro vigata-kalmaṣaḥ / q
Halfverse: c    
jayeyaṃ ca mahārāja   anujñātas tvayā ripūn
   
jayeyaṃ ca mahā-rāja anujñātas tvayā ripūn /73/ ՙ

Verse: 74 
{Śalya uvāca}
Halfverse: a    
yadi māṃ nābʰigaccʰetʰā   yuddʰāya kr̥taniścayaḥ
   
yadi māṃ na_abʰigaccʰetʰā   yuddʰāya kr̥ta-niścayaḥ /
Halfverse: c    
śapeyaṃ tvāṃ mahārāja   parābʰāvāya vai raṇe
   
śapeyaṃ tvāṃ mahā-rāja   parābʰāvāya vai raṇe /74/

Verse: 75 
Halfverse: a    
tuṣṭo 'smi pūjitaś cāsmi   yat kāṅkṣasi tad astu te
   
tuṣṭo_asmi pūjitaś ca_asmi   yat kāṅkṣasi tad astu te /
Halfverse: c    
anujānāmi caiva tvāṃ   yudʰyasva jayam āpnuhi
   
anujānāmi caiva tvāṃ   yudʰyasva jayam āpnuhi /75/

Verse: 76 
Halfverse: a    
brūhi caiva paraṃ vīra   kenārtʰaḥ kiṃ dadāmi te
   
brūhi caiva paraṃ vīra   kena_artʰaḥ kiṃ dadāmi te /
Halfverse: c    
evaṃgate mahārāja   yuddʰād anyat kim iccʰasi
   
evaṃ-gate mahā-rāja   yuddʰād anyat kim iccʰasi /76/

Verse: 77 
Halfverse: a    
artʰasya puruṣo dāso   dāsas tv artʰo na kasya cit
   
artʰasya puruṣo dāso   dāsas tv artʰo na kasyacit /
Halfverse: c    
iti satyaṃ mahārāja   baddʰo'smy artʰena kauravaiḥ
   
iti satyaṃ mahā-rāja   baddʰo_asmy artʰena kauravaiḥ /77/

Verse: 78 
Halfverse: a    
kariṣyāmi hi te kāmaṃ   bʰāgineya yatʰepsitam
   
kariṣyāmi hi te kāmaṃ   bʰāgineya yatʰā_īpsitam /
Halfverse: c    
bravīmy ataḥ klībavat tvāṃ   yuddʰād anyat kim iccʰasi
   
bravīmy ataḥ klībavat tvāṃ   yuddʰād anyat kim iccʰasi /78/

Verse: 79 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
mantrayasva mahārāja   nityaṃ mad dʰitam uttamam
   
mantrayasva mahā-rāja   nityaṃ madd^hitam uttamam /
Halfverse: c    
kāmaṃ yudʰya parasyārtʰe   varam etad vr̥ṇomy aham
   
kāmaṃ yudʰya parasya_artʰe   varam etad vr̥ṇomy aham /79/

Verse: 80 
{Śalya uvāca}
Halfverse: a    
brūhi kim atra sāhyaṃ te   karomi nr̥pasattama
   
brūhi kim atra sāhyaṃ te   karomi nr̥pa-sattama /
Halfverse: c    
kāmayotsye parasyārtʰe   vr̥to 'smy artʰena kauravaiḥ
   
kāma-yotsye parasya_artʰe   vr̥to_asmy artʰena kauravaiḥ /80/ 80

Verse: 81 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
sa eva me varaḥ satya   udyoge yas tvayā kr̥taḥ
   
sa\ eva me varaḥ satya udyoge yas tvayā kr̥taḥ / ՙ
Halfverse: c    
sūtaputrasya saṃgrāme   kāryas tejo vadʰas tvayā
   
sūta-putrasya saṃgrāme   kāryas tejo vadʰas tvayā /81/

Verse: 82 
{Śalya uvāca}
Halfverse: a    
saṃpatsyaty eṣa te kāmaḥ   kuntīputra yatʰepsitaḥ
   
saṃpatsyaty eṣa te kāmaḥ   kuntī-putra yatʰā_īpsitaḥ /
Halfverse: c    
gaccʰa yudʰyasva visrabdʰaṃ   pratijāne jayaṃ tava
   
gaccʰa yudʰyasva visrabdʰaṃ   pratijāne jayaṃ tava /82/

Verse: 83 
{Saṃjaya uvāca}
Halfverse: a    
anumānyātʰa kaunteyo   mātulaṃ madrakeśvaram
   
anumānya_atʰa kaunteyo   mātulaṃ madraka_īśvaram /
Halfverse: c    
nirjagāma mahāsainyād   bʰrātr̥bʰiḥ parivāritaḥ
   
nirjagāma mahā-sainyād   bʰrātr̥bʰiḥ parivāritaḥ /83/

Verse: 84 
Halfverse: a    
vāsudevas tu rādʰeyam   āhave 'bʰijagāma vai
   
vāsudevas tu rādʰeyam   āhave_abʰijagāma vai /
Halfverse: c    
tata enam uvācedaṃ   pāṇḍavārtʰe gadāgrajaḥ
   
tata\ enam uvāca_idaṃ   pāṇḍava_artʰe gada_agrajaḥ /84/ ՙ

Verse: 85 
Halfverse: a    
śrutaṃ me karṇa bʰīṣmasya   dveṣāt kila na yotsyasi
   
śrutaṃ me karṇa bʰīṣmasya   dveṣāt kila na yotsyasi /
Halfverse: c    
asmān varaya rādʰeya   yāvad bʰīṣmo na hanyate
   
asmān varaya rādʰeya   yāvad bʰīṣmo na hanyate /85/

Verse: 86 
Halfverse: a    
hate tu bʰīṣme rādʰeya   punar eṣyasi saṃyuge
   
hate tu bʰīṣme rādʰeya   punar eṣyasi saṃyuge /
Halfverse: c    
dʰārtarāṣṭrasya sāhāyyaṃ   yadi paśyasi cet samam
   
dʰārtarāṣṭrasya sāhāyyaṃ   yadi paśyasi cet samam /86/

Verse: 87 
{Karṇa uvāca}
Halfverse: a    
na vipriyaṃ kariṣyāmi   dʰārtarāṣṭrasya keśava
   
na vipriyaṃ kariṣyāmi   dʰārtarāṣṭrasya keśava /
Halfverse: c    
tyaktaprāṇaṃ hi māṃ viddʰi   duryodʰana hitaiṣiṇam
   
tyakta-prāṇaṃ hi māṃ viddʰi   duryodʰana hita_eṣiṇam /87/

Verse: 88 
{Saṃjaya uvāca}
Halfverse: a    
tac cʰrutvā vacanaṃ kr̥ṣṇaḥ   saṃnyavartata bʰārata
   
tat śrutvā vacanaṃ kr̥ṣṇaḥ   saṃnyavartata bʰārata /
Halfverse: c    
yudʰiṣṭʰira purogaiś ca   pāṇḍavaiḥ saha saṃgataḥ
   
yudʰiṣṭʰira purogaiś ca   pāṇḍavaiḥ saha saṃgataḥ /88/

Verse: 89 
Halfverse: a    
atʰa sainyasya madʰye tu   prākrośat pāṇḍavāgrajaḥ
   
atʰa sainyasya madʰye tu   prākrośat pāṇḍava_agrajaḥ /
Halfverse: c    
yo 'smān vr̥ṇoti tad ahaṃ   varaye sākʰya kāraṇāt
   
yo_asmān vr̥ṇoti tad ahaṃ   varaye sākʰya kāraṇāt /89/

Verse: 90 
Halfverse: a    
atʰa tān samabʰiprekṣya   yuyutsur idam abravīt
   
atʰa tān samabʰiprekṣya   yuyutsur idam abravīt /
Halfverse: c    
prītātmā dʰarmarājānaṃ   kuntīputraṃ yudʰiṣṭʰiram
   
prīta_ātmā dʰarma-rājānaṃ   kuntī-putraṃ yudʰiṣṭʰiram /90/ 90

Verse: 91 
Halfverse: a    
ahaṃ yotsyāmi miṣataḥ   saṃyuge dʰārtarāṣṭrajān
   
ahaṃ yotsyāmi miṣataḥ   saṃyuge dʰārtarāṣṭrajān /
Halfverse: c    
yuṣmad artʰe mahārāja   yadi māṃ vr̥ṇuṣe 'nagʰa {!}
   
yuṣmad artʰe mahā-rāja   yadi māṃ vr̥ṇuṣe_anagʰa /91/ {!}

Verse: 92 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
ehy ehi sarve yotsyāmas   tava bʰrātr̥̄n apaṇḍitān
   
ehy ehi sarve yotsyāmas   tava bʰrātr̥̄n apaṇḍitān /
Halfverse: c    
yuyutso vāsudevaś ca   vayaṃ ca brūma sarvaśaḥ
   
yuyutso vāsudevaś ca   vayaṃ ca brūma sarvaśaḥ /92/

Verse: 93 
Halfverse: a    
vr̥ṇomi tvāṃ mahābāho   yudʰyasva mama kāraṇāt
   
vr̥ṇomi tvāṃ mahā-bāho   yudʰyasva mama kāraṇāt /
Halfverse: c    
tvayi piṇḍaś ca tantuś ca   dʰr̥tarāṣṭrasya dr̥śyate
   
tvayi piṇḍaś ca tantuś ca   dʰr̥tarāṣṭrasya dr̥śyate /93/

Verse: 94 
Halfverse: a    
bʰajasvāsmān rājaputra   bʰajamānān mahādyute
   
bʰajasva_asmān rāja-putra   bʰajamānān mahā-dyute /
Halfverse: c    
na bʰaviṣyati durbuddʰir   dʰartarāṣṭro 'tyamarṣaṇaḥ
   
na bʰaviṣyati durbuddʰir   dʰartarāṣṭro_atyamarṣaṇaḥ /94/

Verse: 95 
{Saṃjaya uvāca}
Halfverse: a    
tato yuyutsuḥ kauravyaḥ   parityajya sutāṃs tava
   
tato yuyutsuḥ kauravyaḥ   parityajya sutāṃs tava /
Halfverse: c    
jagāma pāṇḍuputrāṇāṃ   senāṃ viśrāvya dundubʰim
   
jagāma pāṇḍu-putrāṇāṃ   senāṃ viśrāvya dundubʰim /95/

Verse: 96 
Halfverse: a    
tato yudʰiṣṭʰiro rājā   saṃprahr̥ṣṭaḥ sahānujaiḥ
   
tato yudʰiṣṭʰiro rājā   saṃprahr̥ṣṭaḥ saha_anujaiḥ /
Halfverse: c    
jagrāha kavacaṃ bʰūyo   dīptimat kanakojjvalam
   
jagrāha kavacaṃ bʰūyo   dīptimat kanaka_ujjvalam /96/

Verse: 97 
Halfverse: a    
pratyapadyanta te sarve   ratʰān svān puruṣarṣabʰāḥ
   
pratyapadyanta te sarve   ratʰān svān puruṣa-r̥ṣabʰāḥ /
Halfverse: c    
tato vyūhaṃ yatʰā pūrvaṃ   pratyavyūhanta te punaḥ
   
tato vyūhaṃ yatʰā pūrvaṃ   pratyavyūhanta te punaḥ /97/

Verse: 98 
Halfverse: a    
avādayan dundubʰiś ca   śataśaś caiva puṣkarān
   
avādayan dundubʰiś ca   śataśaś caiva puṣkarān /
Halfverse: c    
siṃhanādāṃś ca vividʰān   vineduḥ puruṣarṣabʰāḥ
   
siṃha-nādāṃś ca vividʰān   vineduḥ puruṣa-r̥ṣabʰāḥ /98/

Verse: 99 
Halfverse: a    
ratʰastʰān puruṣavyāgʰrān   pāṇḍavān prekṣya pārtʰivāḥ
   
ratʰastʰān puruṣa-vyāgʰrān   pāṇḍavān prekṣya pārtʰivāḥ /
Halfverse: c    
dʰr̥ṣṭadyumnādayaḥ sarve   punar jahr̥ṣire mudā
   
dʰr̥ṣṭa-dyumna_ādayaḥ sarve   punar jahr̥ṣire mudā /99/

Verse: 100 
Halfverse: a    
gauravaṃ pāṇḍuputrāṇāṃ   mānyān mānayatāṃ ca tān
   
gauravaṃ pāṇḍu-putrāṇāṃ   mānyān mānayatāṃ ca tān /
Halfverse: c    
dr̥ṣṭvā mahīkṣitas tatra   pūjayāṃ cakrire bʰr̥śam
   
dr̥ṣṭvā mahī-kṣitas tatra   pūjayāṃ cakrire bʰr̥śam /100/ 100

Verse: 101 
Halfverse: a    
sauhr̥daṃ ca kr̥pāṃ caiva   prāptakālaṃ mahātmanām
   
sauhr̥daṃ ca kr̥pāṃ caiva   prāpta-kālaṃ mahātmanām /
Halfverse: c    
dayāṃ ca jñātiṣu parāṃ   katʰayāṃ cakrire nr̥pāḥ
   
dayāṃ ca jñātiṣu parāṃ   katʰayāṃ cakrire nr̥pāḥ /101/

Verse: 102 
Halfverse: a    
sādʰu sādʰv iti sarvatra   niśceruḥ stutisaṃhitāḥ
   
sādʰu sādʰv iti sarvatra   niśceruḥ stuti-saṃhitāḥ /
Halfverse: c    
vācaḥ puṇyāḥ kīrtimatāṃ   mano hr̥dayaharṣiṇīḥ
   
vācaḥ puṇyāḥ kīrtimatāṃ   mano hr̥daya-harṣiṇīḥ /102/

Verse: 103 
Halfverse: a    
mleccʰāś cāryāś ca ye tatra   dadr̥śuḥ śuśruvus tadā
   
mleccʰāś ca_āryāś ca ye tatra   dadr̥śuḥ śuśruvus tadā / ՙ
Halfverse: c    
vr̥ttaṃ tat pāṇḍuputrāṇāṃ   rurudus te sa gadgadāḥ
   
vr̥ttaṃ tat pāṇḍu-putrāṇāṃ   rurudus te sa gadgadāḥ /103/

Verse: 104 
Halfverse: a    
tato jagʰnur mahābʰerīḥ   śataśaś caiva puṣkarān
   
tato jagʰnur mahā-bʰerīḥ   śataśaś caiva puṣkarān /
Halfverse: c    
śaṅkʰāṃś ca gokṣīra nibʰān   dadʰmur hr̥ṣṭā manasvinaḥ
   
śaṅkʰāṃś ca go-kṣīra nibʰān   dadʰmur hr̥ṣṭā manasvinaḥ /104/ (E)104



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.