TITUS
Mahabharata
Part No. 901
Chapter: 41
Adhyāya
41
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
tato
dʰanaṃjayaṃ
dr̥ṣṭvā
bāṇagāṇḍīva
dʰāriṇam
tato
dʰanaṃjayaṃ
dr̥ṣṭvā
bāṇa-gāṇḍīva
dʰāriṇam
/
Halfverse: c
punar
eva
mahānādaṃ
vyasr̥janta
mahāratʰāḥ
punar
eva
mahā-nādaṃ
vyasr̥janta
mahā-ratʰāḥ
/1/
Verse: 2
Halfverse: a
pāṇḍavāḥ
somakāś
caiva
ye
caiṣām
anuyāyinaḥ
pāṇḍavāḥ
somakāś
caiva
ye
ca
_eṣām
anuyāyinaḥ
/
Halfverse: c
dʰadʰmuś
ca
muditāḥ
śaṅkʰān
vīrāḥ
sāgarasaṃbʰavān
dʰadʰmuś
ca
muditāḥ
śaṅkʰān
vīrāḥ
sāgara-saṃbʰavān
/2/
Verse: 3
Halfverse: a
tato
bʰeryaś
ca
peśyaś
ca
krakacā
goviṣāṇikāḥ
tato
bʰeryaś
ca
peśyaś
ca
krakacā
go-viṣāṇikāḥ
/
Halfverse: c
sahasaivābʰyahanyanta
tataḥ
śabdo
mahān
abʰūt
sahasā
_eva
_abʰyahanyanta
tataḥ
śabdo
mahān
abʰūt
/3/
ՙ
Verse: 4
Halfverse: a
atʰa
devāḥ
sa
gandʰarvāḥ
pitaraś
ca
janeśvara
atʰa
devāḥ
sa
gandʰarvāḥ
pitaraś
ca
jana
_īśvara
/
Halfverse: c
siddʰacāraṇasaṃgʰāś
ca
samīyus
te
didr̥kṣayā
siddʰa-cāraṇa-saṃgʰāś
ca
samīyus
te
didr̥kṣayā
/4/
Verse: 5
Halfverse: a
r̥ṣayaś
ca
mahābʰāgāḥ
puraskr̥tya
śatakratum
r̥ṣayaś
ca
mahā-bʰāgāḥ
puras-kr̥tya
śata-kratum
/
Halfverse: c
samīyus
tatra
sahitā
draṣṭuṃ
tad
vaiśasaṃ
mahat
samīyus
tatra
sahitā
draṣṭuṃ
tad
vaiśasaṃ
mahat
/5/
Verse: 6
Halfverse: a
tato
yudʰiṣṭʰiro
dr̥ṣṭvā
yuddʰāya
susamudyate
tato
yudʰiṣṭʰiro
dr̥ṣṭvā
yuddʰāya
susamudyate
/
Halfverse: c
te
sene
sāgaraprakʰye
muhuḥ
pracalite
nr̥pa
te
sene
sāgara-prakʰye
muhuḥ
pracalite
nr̥pa
/6/
Verse: 7
Halfverse: a
vimucya
kavacaṃ
vīro
nikṣipya
ca
varāyudʰam
vimucya
kavacaṃ
vīro
nikṣipya
ca
vara
_āyudʰam
/
Halfverse: c
avaruhya
ratʰāt
tūrṇaṃ
padbʰyām
eva
kr̥tāñjaliḥ
avaruhya
ratʰāt
tūrṇaṃ
padbʰyām
eva
kr̥ta
_añjaliḥ
/7/
Verse: 8
Halfverse: a
pitāmaham
abʰiprekṣya
dʰarmarājo
yudʰiṣṭʰiraḥ
pitāmaham
abʰiprekṣya
dʰarma-rājo
yudʰiṣṭʰiraḥ
/
Halfverse: c
vāgyataḥ
prayayau
yena
prāṅmukʰo
ripuvāhinīm
vāg-yataḥ
prayayau
yena
prāṅ-mukʰo
ripu-vāhinīm
/
Verse: 9
Halfverse: a
taṃ
prayāntam
abʰiprekṣya
kuntīputro
dʰanaṃjayaḥ
taṃ
prayāntam
abʰiprekṣya
kuntī-putro
dʰanaṃjayaḥ
/
Halfverse: c
avatīrya
ratʰāt
tūrṇaṃ
bʰrātr̥bʰiḥ
sahito
'nvayāt
avatīrya
ratʰāt
tūrṇaṃ
bʰrātr̥bʰiḥ
sahito
_anvayāt
/9/
Verse: 10
Halfverse: a
vāsudevaś
ca
bʰagavān
pr̥ṣṭʰato
'nujagāma
ha
vāsudevaś
ca
bʰagavān
pr̥ṣṭʰato
_anujagāma
ha
/
Halfverse: c
yatʰā
mukʰyāś
ca
rājānas
tam
anvājagmur
utsukāḥ
yatʰā
mukʰyāś
ca
rājānas
tam
anvājagmur
utsukāḥ
/10/
10
Verse: 11
{Arjuna
uvāca}
Halfverse: a
kiṃ
te
vyavasitaṃ
rājan
yad
asmān
apahāya
vai
kiṃ
te
vyavasitaṃ
rājan
yad
asmān
apahāya
vai
/
Halfverse: c
padbʰyām
eva
prayāto
'si
prāṅmukʰo
ripuvāhinīm
padbʰyām
eva
prayāto
_asi
prāṅ-mukʰo
ripu-vāhinīm
/11/
Verse: 12
{Bʰīmasena
uvāca}
Halfverse: a
kva
gamiṣyasi
rājendra
nikṣiptakavacāyudʰaḥ
kva
gamiṣyasi
rāja
_indra
nikṣipta-kavaca
_āyudʰaḥ
/
Halfverse: c
daṃśiteṣv
arisainyeṣu
bʰrātr̥̄n
utsr̥jya
pārtʰiva
daṃśiteṣv
ari-sainyeṣu
bʰrātr̥̄n
utsr̥jya
pārtʰiva
/12/
Verse: 13
{nakula
uvāca}
Halfverse: a
evaṃgate
tvayi
jyeṣṭʰe
mama
bʰrātari
bʰārata
evaṃ-gate
tvayi
jyeṣṭʰe
mama
bʰrātari
bʰārata
/
Halfverse: c
bʰīr
me
dunoti
hr̥dayaṃ
brūhi
gantā
bʰavān
kva
nu
bʰīr
me
dunoti
hr̥dayaṃ
brūhi
gantā
bʰavān
kva
nu
/13/
Verse: 14
{Sahadeva
uvāca}
Halfverse: a
asmin
raṇasamūhe
vai
vartamāne
mahābʰaye
asmin
raṇa-samūhe
vai
vartamāne
mahā-bʰaye
/
Halfverse: c
yoddʰavye
kva
nu
gantāsi
śatrūn
abʰimukʰo
nr̥pa
yoddʰavye
kva
nu
gantā
_asi
śatrūn
abʰimukʰo
nr̥pa
/14/
Verse: 15
{Saṃjaya
uvāca}
Halfverse: a
evam
ābʰāṣyamāṇo
'pi
bʰrātr̥bʰiḥ
kurunandana
evam
ābʰāṣyamāṇo
_api
bʰrātr̥bʰiḥ
kuru-nandana
/
Halfverse: c
novāca
vāgyataḥ
kiṃ
cid
gaccʰaty
eva
yudʰiṣṭʰiraḥ
na
_uvāca
vāg-yataḥ
kiṃcid
gaccʰaty
eva
yudʰiṣṭʰiraḥ
/15/
Verse: 16
Halfverse: a
tān
uvāca
mahāprājño
vāsudevo
mahāmanāḥ
tān
uvāca
mahā-prājño
vāsudevo
mahā-manāḥ
/
Halfverse: c
abʰiprāyo
'sya
vijñāto
mayeti
prahasann
iva
abʰiprāyo
_asya
vijñāto
mayā
_iti
prahasann
iva
/16/
Verse: 17
Halfverse: a
eṣa
bʰīṣmaṃ
tatʰā
droṇaṃ
gautamaṃ
śalyam
eva
ca
eṣa
bʰīṣmaṃ
tatʰā
droṇaṃ
gautamaṃ
śalyam
eva
ca
/
Halfverse: c
anumānya
gurūn
sarvān
yotsyate
pārtʰivo
'ribʰiḥ
anumānya
gurūn
sarvān
yotsyate
pārtʰivo
_aribʰiḥ
/17/
Verse: 18
Halfverse: a
śrūyate
hi
purā
kalpe
gurūn
ananumānya
yaḥ
śrūyate
hi
purā
kalpe
gurūn
ananumānya
yaḥ
/
Halfverse: c
yudʰyate
sa
bʰaved
vyaktam
apadʰyāto
mahattaraiḥ
yudʰyate
sa
bʰaved
vyaktam
apadʰyāto
mahattaraiḥ
/18/
Verse: 19
Halfverse: a
anumānya
yatʰāśāstraṃ
yas
tu
yudʰyen
mahattaraiḥ
anumānya
yatʰā-śāstraṃ
yas
tu
yudʰyen
mahattaraiḥ
/
Halfverse: c
dʰruvas
tasya
jayo
yuddʰe
bʰaved
iti
matir
mama
dʰruvas
tasya
jayo
yuddʰe
bʰaved
iti
matir
mama
/19/
Verse: 20
Halfverse: a
evaṃ
bruvati
kr̥ṣṇe
tu
dʰārtarāṣṭra
camūṃ
prati
evaṃ
bruvati
kr̥ṣṇe
tu
dʰārtarāṣṭra
camūṃ
prati
/
Halfverse: c
hāhākāro
mahān
āsīn
niḥśabdās
tv
apare
'bʰavan
hāhā-kāro
mahān
āsīn
niḥśabdās
tv
apare
_abʰavan
/20/
20
Verse: 21
Halfverse: a
dr̥ṣṭvā
yudʰiṣṭʰiraṃ
dūrād
dʰārtarāṣṭrasya
sainikāḥ
dr̥ṣṭvā
yudʰiṣṭʰiraṃ
dūrād
dʰārtarāṣṭrasya
sainikāḥ
/
Halfverse: c
mitʰaḥ
saṃkatʰayāṃ
cakrur
neśo
'sti
kulapāṃsanaḥ
mitʰaḥ
saṃkatʰayāṃ
cakrur
na
_īśo
_asti
kula-pāṃsanaḥ
/21/
<ՙ>
Verse: 22
Halfverse: a
vyaktaṃ
bʰīta
ivābʰyeti
rājāsau
bʰīṣmam
antikāt
vyaktaṃ
bʰīta\
iva
_abʰyeti
rājā
_asau
bʰīṣmam
antikāt
/
ՙ
Halfverse: c
yudʰiṣṭʰiraḥ
sa
sodaryaḥ
śaraṇārtʰaṃ
prayācakaḥ
yudʰiṣṭʰiraḥ
sa
sodaryaḥ
śaraṇa
_artʰaṃ
prayācakaḥ
/22/
Verse: 23
Halfverse: a
dʰanaṃjaye
katʰaṃ
nātʰe
pāṇḍave
ca
vr̥kodare
dʰanaṃjaye
katʰaṃ
nātʰe
pāṇḍave
ca
vr̥kodare
/
Halfverse: c
nakule
sahadeve
ca
bʰīto
'bʰyeti
ca
pāṇḍavaḥ
nakule
sahadeve
ca
bʰīto
_abʰyeti
ca
pāṇḍavaḥ
/23/
Verse: 24
Halfverse: a
na
nūnaṃ
kṣatriyakule
jātaḥ
saṃprastʰite
bʰuvi
na
nūnaṃ
kṣatriya-kule
jātaḥ
saṃprastʰite
bʰuvi
/
Halfverse: c
yatʰāsya
hr̥dayaṃ
bʰītam
alpasattvasya
saṃyuge
yatʰā
_asya
hr̥dayaṃ
bʰītam
alpa-sattvasya
saṃyuge
/24/
Verse: 25
Halfverse: a
tatas
te
kṣatriyāḥ
sarve
praśaṃsanti
sma
kauravān
tatas
te
kṣatriyāḥ
sarve
praśaṃsanti
sma
kauravān
/
Halfverse: c
hr̥ṣṭāḥ
sumanaso
bʰūtvā
cailāni
dudʰuvuḥ
pr̥tʰak
hr̥ṣṭāḥ
sumanaso
bʰūtvā
cailāni
dudʰuvuḥ
pr̥tʰak
/
Verse: 26
Halfverse: a
vyanindanta
tataḥ
sarve
yodʰās
tatra
viśāṃ
pate
vyanindanta
tataḥ
sarve
yodʰās
tatra
viśāṃ
pate
/
Halfverse: c
yudʰiṣṭʰiraṃ
sa
sodaryaṃ
sahitaṃ
keśavena
ha
yudʰiṣṭʰiraṃ
sa
sodaryaṃ
sahitaṃ
keśavena
ha
/26/
Verse: 27
Halfverse: a
tatas
tat
kauravaṃ
sainyaṃ
dʰikkr̥tvā
tu
yudʰiṣṭʰiram
tatas
tat
kauravaṃ
sainyaṃ
dʰik-kr̥tvā
tu
yudʰiṣṭʰiram
/
Halfverse: c
niḥśabdam
abʰavat
tūrṇaṃ
punar
eva
viśāṃ
pate
niḥśabdam
abʰavat
tūrṇaṃ
punar
eva
viśāṃ
pate
/27/
Verse: 28
Halfverse: a
kiṃ
nu
vakṣyati
rājāsau
kiṃ
bʰīṣmaḥ
prativakṣyati
kiṃ
nu
vakṣyati
rājā
_asau
kiṃ
bʰīṣmaḥ
prativakṣyati
/
Halfverse: c
kiṃ
bʰīmaḥ
samaraślāgʰī
kiṃ
nu
kr̥ṣṇārjunāv
iti
kiṃ
bʰīmaḥ
samara-ślāgʰī
kiṃ
nu
kr̥ṣṇa
_arjunāv
iti
/28/
Verse: 29
Halfverse: a
vivakṣitaṃ
kim
asyeti
saṃśayaḥ
sumahān
abʰūt
vivakṣitaṃ
kim
asya
_iti
saṃśayaḥ
sumahān
abʰūt
/
Halfverse: c
ubʰayoḥ
senayo
rājan
yudʰiṣṭʰira
kr̥te
tadā
ubʰayoḥ
senayo
rājan
yudʰiṣṭʰira
kr̥te
tadā
/29/
Verse: 30
Halfverse: a
sa
vigāhya
camūṃ
śatroḥ
śaraśakti
samā
kulām
sa
vigāhya
camūṃ
śatroḥ
śara-śakti
samā
kulām
/
Halfverse: c
bʰīṣmam
evābʰyayāt
tūrṇaṃ
bʰrātr̥bʰiḥ
parivāritaḥ
bʰīṣmam
eva
_abʰyayāt
tūrṇaṃ
bʰrātr̥bʰiḥ
parivāritaḥ
/30/
30
Verse: 31
Halfverse: a
tam
uvāca
tataḥ
pādau
karābʰyāṃ
pīḍya
pāṇḍavaḥ
tam
uvāca
tataḥ
pādau
karābʰyāṃ
pīḍya
pāṇḍavaḥ
/
Halfverse: c
bʰīṣmaṃ
śāṃtanavaṃ
rājā
yuddʰāya
samupastʰitam
bʰīṣmaṃ
śāṃtanavaṃ
rājā
yuddʰāya
samupastʰitam
/31/
Verse: 32
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
āmantraye
tvāṃ
durdʰarṣa
yotsye
tāta
tvayā
saha
āmantraye
tvāṃ
durdʰarṣa
yotsye
tāta
tvayā
saha
/
Halfverse: c
anujānīhi
māṃ
tāta
āśiṣaś
ca
prayojaya
anujānīhi
māṃ
tāta
āśiṣaś
ca
prayojaya
/32/
ՙ
Verse: 33
Halfverse: a
yady
evaṃ
nābʰigaccʰetʰā
yudʰi
māṃ
pr̥tʰivīpate
yady
evaṃ
na
_abʰigaccʰetʰā
yudʰi
māṃ
pr̥tʰivī-pate
/
Halfverse: c
śapeyaṃ
tvāṃ
mahārāja
parābʰāvāya
bʰārata
śapeyaṃ
tvāṃ
mahā-rāja
parābʰāvāya
bʰārata
/33/
Verse: 34
Halfverse: a
prīto
'smi
putra
yudʰyasva
jayam
āpnuhi
pāṇḍava
prīto
_asmi
putra
yudʰyasva
jayam
āpnuhi
pāṇḍava
/
Halfverse: c
yat
te
'bʰilaṣitaṃ
cānyat
tad
avāpnuhi
saṃyuge
yat
te
_abʰilaṣitaṃ
ca
_anyat
tad
avāpnuhi
saṃyuge
/34/
Verse: 35
Halfverse: a
vriyatāṃ
ca
varaḥ
pārtʰa
kim
asmatto
'bʰikāṅkṣasi
vriyatāṃ
ca
varaḥ
pārtʰa
kim
asmatto
_abʰikāṅkṣasi
/
Halfverse: c
evaṃgate
mahārāja
na
tavāsti
parājayaḥ
evaṃ-gate
mahā-rāja
na
tava
_asti
parājayaḥ
/35/
Verse: 36
Halfverse: a
artʰasya
puruṣo
dāso
dāsas
tv
artʰo
na
kasya
cit
artʰasya
puruṣo
dāso
dāsas
tv
artʰo
na
kasyacit
/
Halfverse: c
iti
satyaṃ
mahārāja
baddʰo'smy
artʰena
kauravaiḥ
iti
satyaṃ
mahā-rāja
baddʰo
_asmy
artʰena
kauravaiḥ
/36/
Verse: 37
Halfverse: a
atas
tvāṃ
klībavad
vākyaṃ
bravīmi
kurunandana
atas
tvāṃ
klībavad
vākyaṃ
bravīmi
kuru-nandana
/
Halfverse: c
hr̥to
'smy
artʰena
kauravya
yuddʰād
anyat
kim
iccʰasi
hr̥to
_asmy
artʰena
kauravya
yuddʰād
anyat
kim
iccʰasi
/37/
Verse: 38
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
mantrayasva
mahāprājña
hitaiṣī
mama
nityaśaḥ
mantrayasva
mahā-prājña
hita
_eṣī
mama
nityaśaḥ
/
Halfverse: c
yudʰyasva
kauravasyārtʰe
mamaiṣa
satataṃ
varaḥ
yudʰyasva
kauravasyārtʰe
mama
_eṣa
satataṃ
varaḥ
/38/
Verse: 39
{Bʰīṣma
uvāca}
Halfverse: a
rājan
kim
atra
sāhyaṃ
te
karomi
kurunandana
rājan
kim
atra
sāhyaṃ
te
karomi
kuru-nandana
/
Halfverse: c
kāmaṃ
yotsye
parasyārtʰe
brūhi
yat
te
vivakṣitam
kāmaṃ
yotsye
parasya
_artʰe
brūhi
yat
te
vivakṣitam
/39/
Verse: 40
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
katʰaṃ
jayeyaṃ
saṃgrāme
bʰavantam
aparājitam
katʰaṃ
jayeyaṃ
saṃgrāme
bʰavantam
aparājitam
/
Halfverse: c
etan
me
mantraya
hitaṃ
yadi
śreyaḥ
prapaśyasi
etan
me
mantraya
hitaṃ
yadi
śreyaḥ
prapaśyasi
/40/
40
Verse: 41
{Bʰīṣma
uvāca}
Halfverse: a
na
taṃ
paśyāmi
kaunteya
yo
māṃ
yudʰyantam
āhave
na
taṃ
paśyāmi
kaunteya
yo
māṃ
yudʰyantam
āhave
/
Halfverse: c
vijayeta
pumān
kaś
cid
api
sākṣāc
cʰatakratuḥ
vijayeta
pumān
kaścid
api
sākṣāt
śata-kratuḥ
/41/
Verse: 42
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
hanta
pr̥ccʰāmi
tasmāt
tvāṃ
pitāmaha
namo
'stu
te
hanta
pr̥ccʰāmi
tasmāt
tvāṃ
pitāmaha
namo
_astu
te
/
Halfverse: c
jayopāyaṃ
bravīhi
tvam
ātmanaḥ
samare
paraiḥ
jaya
_upāyaṃ
bravīhi
tvam
ātmanaḥ
samare
paraiḥ
/42/
Verse: 43
{Bʰīṣma
uvāca}
Halfverse: a
na
śatruṃ
tāta
paśyāmi
samare
yo
jayeta
mām
na
śatruṃ
tāta
paśyāmi
samare
yo
jayeta
mām
/
Halfverse: c
na
tāvan
mr̥tyukālo
me
punarāgamanaṃ
kuru
na
tāvan
mr̥tyu-kālo
me
punar-āgamanaṃ
kuru
/43/
Verse: 44
{Saṃjaya
uvāca}
Halfverse: a
tato
yudʰiṣṭʰiro
vākyaṃ
bʰīṣmasya
kurunandana
tato
yudʰiṣṭʰiro
vākyaṃ
bʰīṣmasya
kuru-nandana
/
Halfverse: c
śirasā
pratijagrāha
bʰūyas
tam
abʰivādya
ca
śirasā
pratijagrāha
bʰūyas
tam
abʰivādya
ca
/44/
Verse: 45
Halfverse: a
prāyāt
punar
mahābāhur
ācāryasya
ratʰaṃ
prati
prāyāt
punar
mahā-bāhur
ācāryasya
ratʰaṃ
prati
/
Halfverse: c
paśyatāṃ
sarvasainyānāṃ
madʰyena
bʰrātr̥bʰiḥ
saha
paśyatāṃ
sarva-sainyānāṃ
madʰyena
bʰrātr̥bʰiḥ
saha
/45/
Verse: 46
Halfverse: a
sa
droṇam
abʰivādyātʰa
kr̥tvā
caiva
pradakṣiṇam
sa
droṇam
abʰivādya
_atʰa
kr̥tvā
caiva
pradakṣiṇam
/
Halfverse: c
uvāca
vācā
durdʰarṣam
ātmaniḥśreyasaṃ
vacaḥ
uvāca
vācā
durdʰarṣam
ātma-niḥśreyasaṃ
vacaḥ
/46/
Verse: 47
Halfverse: a
āmantraye
tvāṃ
bʰagavan
yotsye
vigatakalmaṣaḥ
āmantraye
tvāṃ
bʰagavan
yotsye
vigata-kalmaṣaḥ
/
Halfverse: c
jayeyaṃ
ca
ripūn
sarvān
anujñātas
tvayā
dvija
jayeyaṃ
ca
ripūn
sarvān
anujñātas
tvayā
dvija
/47/
Verse: 48
{Droṇa
uvāca}
Halfverse: a
yadi
māṃ
nābʰigaccʰetʰā
yuddʰāya
kr̥taniścayaḥ
yadi
māṃ
na
_abʰigaccʰetʰā
yuddʰāya
kr̥ta-niścayaḥ
/
Halfverse: c
śapeyaṃ
tvāṃ
mahārāja
parābʰāvāya
sarvaśaḥ
śapeyaṃ
tvāṃ
mahā-rāja
parābʰāvāya
sarvaśaḥ
/48/
Verse: 49
Halfverse: a
tad
yudʰiṣṭʰira
tuṣṭo
'smi
pūjitaś
ca
tvayānagʰa
tad
yudʰiṣṭʰira
tuṣṭo
_asmi
pūjitaś
ca
tvayā
_anagʰa
/
Halfverse: c
anujānāmi
yudʰyasva
vijayaṃ
samavāpnuhi
anujānāmi
yudʰyasva
vijayaṃ
samavāpnuhi
/49/
Verse: 50
Halfverse: a
karavāṇi
ca
te
kāmaṃ
brūhi
yat
te
'bʰikāṅkṣitam
karavāṇi
ca
te
kāmaṃ
brūhi
yat
te
_abʰikāṅkṣitam
/
Halfverse: c
evaṃgate
mahārāja
yuddʰād
anyat
kim
iccʰasi
evaṃ-gate
mahā-rāja
yuddʰād
anyat
kim
iccʰasi
/50/
50
Verse: 51
Halfverse: a
artʰasya
puruṣo
dāso
dāsas
tv
artʰo
na
kasya
cit
artʰasya
puruṣo
dāso
dāsas
tv
artʰo
na
kasyacit
/
Halfverse: c
iti
satyaṃ
mahārāja
baddʰo'smy
artʰena
kauravaiḥ
iti
satyaṃ
mahā-rāja
baddʰo
_asmy
artʰena
kauravaiḥ
/51/
Verse: 52
Halfverse: a
atas
tvāṃ
klībavad
brūmo
yuddʰād
anyat
kim
iccʰasi
atas
tvāṃ
klībavad
brūmo
yuddʰād
anyat
kim
iccʰasi
/
Halfverse: c
yotsyāmi
kauravasyārtʰe
tavāśāsyo
jayo
mayā
yotsyāmi
kauravasya
_artʰe
tava
_āśāsyo
jayo
mayā
/52/
Verse: 53
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
jayam
āśāssva
me
brahman
mantrayasva
ca
mad
dʰitam
jayam
āśāssva
me
brahman
mantrayasva
ca
madd^hitam
/
Halfverse: c
yudʰyasva
kauravasyārtʰe
vara
eṣa
vr̥to
mayā
yudʰyasva
kauravasya
_artʰe
vara\
eṣa
vr̥to
mayā
/53/
ՙ
Verse: 54
{Droṇa
uvāca}
Halfverse: a
dʰruvas
te
vijayo
rājan
yasya
mantrī
haris
tava
dʰruvas
te
vijayo
rājan
yasya
mantrī
haris
tava
/
Halfverse: c
ahaṃ
ca
tvābʰijānāmi
raṇe
śatrūn
vijeṣyasi
ahaṃ
ca
tvā
_abʰijānāmi
raṇe
śatrūn
vijeṣyasi
/54/
Verse: 55
Halfverse: a
yato
dʰarmas
tataḥ
kr̥ṣṇo
yataḥ
kr̥ṣṇas
tato
jayaḥ
yato
dʰarmas
tataḥ
kr̥ṣṇo
yataḥ
kr̥ṣṇas
tato
jayaḥ
/
Halfverse: c
yudʰyasva
gaccʰa
kaunteya
pr̥ccʰa
māṃ
kiṃ
bravīmi
te
yudʰyasva
gaccʰa
kaunteya
pr̥ccʰa
māṃ
kiṃ
bravīmi
te
/55/
Verse: 56
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
pr̥ccʰāmi
tvāṃ
dvijaśreṣṭʰa
śr̥ṇu
me
yad
vivakṣitam
pr̥ccʰāmi
tvāṃ
dvija-śreṣṭʰa
śr̥ṇu
me
yad
vivakṣitam
/
Halfverse: c
katʰaṃ
jayeyaṃ
saṃgrāme
bʰavantam
aparājitam
katʰaṃ
jayeyaṃ
saṃgrāme
bʰavantam
aparājitam
/56/
Verse: 57
{Droṇa
uvāca}
Halfverse: a
na
te
'sti
vijayas
tāvad
yāvad
yudʰyāmy
ahaṃ
raṇe
na
te
_asti
vijayas
tāvad
yāvad
yudʰyāmy
ahaṃ
raṇe
/
Halfverse: c
mamāśu
nidʰane
rājan
yatasva
saha
sodaraiḥ
mama
_āśu
nidʰane
rājan
yatasva
saha
sodaraiḥ
/57/
Verse: 58
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
hanta
tasmān
mahābāho
vadʰopāyaṃ
vadātmanaḥ
hanta
tasmān
mahā-bāho
vadʰa
_upāyaṃ
vada
_ātmanaḥ
/
Halfverse: c
ācārya
praṇipatyaiṣa
pr̥ccʰāmi
tvāṃ
namo
'stu
te
ācārya
praṇipatya
_eṣa
pr̥ccʰāmi
tvāṃ
namo
_astu
te
/58/
Verse: 59
{Droṇa
uvāca}
Halfverse: a
na
śatruṃ
tāta
paśyāmi
yo
māṃ
hanyād
raṇe
stʰitam
na
śatruṃ
tāta
paśyāmi
yo
māṃ
hanyād
raṇe
stʰitam
/
Halfverse: c
yudʰyamānaṃ
susaṃrabdʰaṃ
śaravarṣaugʰavarṣiṇam
yudʰyamānaṃ
susaṃrabdʰaṃ
śara-varṣa
_ogʰa-varṣiṇam
/59/
Verse: 60
Halfverse: a
r̥te
prāya
gataṃ
rājan
nyastaśastram
acetanam
r̥te
prāya
gataṃ
rājan
nyasta-śastram
acetanam
/
Halfverse: c
hanyān
māṃ
yudʰi
yodʰānāṃ
satyam
etad
bravīmi
te
hanyān
māṃ
yudʰi
yodʰānāṃ
satyam
etad
bravīmi
te
/60/
60
Verse: 61
Halfverse: a
śastraṃ
cāhaṃ
raṇe
jahyāṃ
śrutvā
sumahad
apriyam
śastraṃ
ca
_ahaṃ
raṇe
jahyāṃ
śrutvā
sumahad
apriyam
/
Halfverse: c
śraddʰeya
vākyāt
puruṣād
etat
satyaṃ
bravīmi
te
śraddʰeya
vākyāt
puruṣād
etat
satyaṃ
bravīmi
te
/61/
Verse: 62
{Saṃjaya
uvāca}
Halfverse: a
etac
cʰrutvā
mahārāja
bʰāradvājasya
dʰīmataḥ
etat
śrutvā
mahā-rāja
bʰāradvājasya
dʰīmataḥ
/
Halfverse: c
anumānya
tam
ācāryaṃ
prāyāc
cʰāradvataṃ
prati
anumānya
tam
ācāryaṃ
prāyāt
śāradvataṃ
prati
/62/
Verse: 63
Halfverse: a
so
'bʰivādya
kr̥paṃ
rājā
kr̥tvā
cāpi
pradakṣiṇam
so
_abʰivādya
kr̥paṃ
rājā
kr̥tvā
ca
_api
pradakṣiṇam
/
Halfverse: c
uvāca
durdʰarṣatamaṃ
vākyaṃ
vākyaviśāradaḥ
uvāca
durdʰarṣatamaṃ
vākyaṃ
vākya-viśāradaḥ
/63/
Verse: 64
Halfverse: a
anumānaye
tvāṃ
yotsyāmi
guro
vigatakalmaṣaḥ
anumānaye
tvāṃ
yotsyāmi
guro
vigata-kalmaṣaḥ
/
q
Halfverse: c
jayeyaṃ
ca
ripūn
sarvān
anujñātas
tvayānagʰa
jayeyaṃ
ca
ripūn
sarvān
anujñātas
tvayā
_anagʰa
/64/
Verse: 65
{Kr̥pa
uvāca}
Halfverse: a
yadi
māṃ
nābʰigaccʰetʰā
yuddʰāya
kr̥taniścayaḥ
yadi
māṃ
na
_abʰigaccʰetʰā
yuddʰāya
kr̥ta-niścayaḥ
/
Halfverse: c
śapeyaṃ
tvāṃ
mahārāja
parābʰāvāya
sarvaśaḥ
śapeyaṃ
tvāṃ
mahā-rāja
parābʰāvāya
sarvaśaḥ
/65/
Verse: 66
Halfverse: a
artʰasya
puruṣo
dāso
dāsas
tv
artʰo
na
kasya
cit
artʰasya
puruṣo
dāso
dāsas
tv
artʰo
na
kasyacit
/
Halfverse: c
iti
satyaṃ
mahārāja
baddʰo'smy
artʰena
kauravaiḥ
iti
satyaṃ
mahā-rāja
baddʰo
_asmy
artʰena
kauravaiḥ
/66/
Verse: 67
Halfverse: a
teṣām
artʰe
mahārāja
yoddʰavyam
iti
me
matiḥ
teṣām
artʰe
mahā-rāja
yoddʰavyam
iti
me
matiḥ
/
Halfverse: c
atas
tvāṃ
klībavad
brūmi
yuddʰād
anyat
kim
iccʰasi
atas
tvāṃ
klībavad
brūmi
yuddʰād
anyat
kim
iccʰasi
/67/
Verse: 68
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
hanta
pr̥ccʰāmi
te
tasmād
ācārya
śr̥ṇu
me
vacaḥ
{!}
hanta
pr̥ccʰāmi
te
tasmād
ācārya
śr̥ṇu
me
vacaḥ
/68/
{!}
Verse: 69
{Saṃjaya
uvāca}
Halfverse: a
ity
uktvā
vyatʰito
rājā
novāca
gatacetanaḥ
ity
uktvā
vyatʰito
rājā
na
_uvāca
gata-cetanaḥ
/
Halfverse: c
taṃ
gautamaḥ
pratyuvāca
vijñāyāsya
vivakṣitam
taṃ
gautamaḥ
pratyuvāca
vijñāya
_asya
vivakṣitam
/
Halfverse: e
avadʰyo
'haṃ
mahīpāla
yudʰyasva
jayam
āpnuhi
avadʰyo
_ahaṃ
mahī-pāla
yudʰyasva
jayam
āpnuhi
/69/
Verse: 70
Halfverse: a
prītas
tv
abʰigamenāhaṃ
jayaṃ
tava
narādʰipa
prītas
tv
abʰigamena
_ahaṃ
jayaṃ
tava
nara
_adʰipa
/
Halfverse: c
āśāsiṣye
sadottʰāya
satyam
etad
bravīmi
te
āśāsiṣye
sadā
_uttʰāya
satyam
etad
bravīmi
te
/70/
70
Verse: 71
Halfverse: a
etac
cʰrutvā
mahārāja
gautamasya
vacas
tadā
etat
śrutvā
mahā-rāja
gautamasya
vacas
tadā
/
Halfverse: c
anumānya
kr̥paṃ
rājā
prayayau
yena
madrarāṭ
anumānya
kr̥paṃ
rājā
prayayau
yena
madra-rāṭ
/71/
Verse: 72
Halfverse: a
sa
śalyam
abʰivādyātʰa
kr̥tvā
cābʰipradakṣiṇam
sa
śalyam
abʰivādya
_atʰa
kr̥tvā
ca
_abʰipradakṣiṇam
/
Halfverse: c
uvāca
rājā
durdʰarṣam
ātmaniḥśreyasaṃ
vacaḥ
uvāca
rājā
durdʰarṣam
ātma-niḥśreyasaṃ
vacaḥ
/72/
Verse: 73
Halfverse: a
anumānaye
tvāṃ
yotsyāmi
guro
vigatakalmaṣaḥ
anumānaye
tvāṃ
yotsyāmi
guro
vigata-kalmaṣaḥ
/
q
Halfverse: c
jayeyaṃ
ca
mahārāja
anujñātas
tvayā
ripūn
jayeyaṃ
ca
mahā-rāja
anujñātas
tvayā
ripūn
/73/
ՙ
Verse: 74
{Śalya
uvāca}
Halfverse: a
yadi
māṃ
nābʰigaccʰetʰā
yuddʰāya
kr̥taniścayaḥ
yadi
māṃ
na
_abʰigaccʰetʰā
yuddʰāya
kr̥ta-niścayaḥ
/
Halfverse: c
śapeyaṃ
tvāṃ
mahārāja
parābʰāvāya
vai
raṇe
śapeyaṃ
tvāṃ
mahā-rāja
parābʰāvāya
vai
raṇe
/74/
Verse: 75
Halfverse: a
tuṣṭo
'smi
pūjitaś
cāsmi
yat
kāṅkṣasi
tad
astu
te
tuṣṭo
_asmi
pūjitaś
ca
_asmi
yat
kāṅkṣasi
tad
astu
te
/
Halfverse: c
anujānāmi
caiva
tvāṃ
yudʰyasva
jayam
āpnuhi
anujānāmi
caiva
tvāṃ
yudʰyasva
jayam
āpnuhi
/75/
Verse: 76
Halfverse: a
brūhi
caiva
paraṃ
vīra
kenārtʰaḥ
kiṃ
dadāmi
te
brūhi
caiva
paraṃ
vīra
kena
_artʰaḥ
kiṃ
dadāmi
te
/
Halfverse: c
evaṃgate
mahārāja
yuddʰād
anyat
kim
iccʰasi
evaṃ-gate
mahā-rāja
yuddʰād
anyat
kim
iccʰasi
/76/
Verse: 77
Halfverse: a
artʰasya
puruṣo
dāso
dāsas
tv
artʰo
na
kasya
cit
artʰasya
puruṣo
dāso
dāsas
tv
artʰo
na
kasyacit
/
Halfverse: c
iti
satyaṃ
mahārāja
baddʰo'smy
artʰena
kauravaiḥ
iti
satyaṃ
mahā-rāja
baddʰo
_asmy
artʰena
kauravaiḥ
/77/
Verse: 78
Halfverse: a
kariṣyāmi
hi
te
kāmaṃ
bʰāgineya
yatʰepsitam
kariṣyāmi
hi
te
kāmaṃ
bʰāgineya
yatʰā
_īpsitam
/
Halfverse: c
bravīmy
ataḥ
klībavat
tvāṃ
yuddʰād
anyat
kim
iccʰasi
bravīmy
ataḥ
klībavat
tvāṃ
yuddʰād
anyat
kim
iccʰasi
/78/
Verse: 79
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
mantrayasva
mahārāja
nityaṃ
mad
dʰitam
uttamam
mantrayasva
mahā-rāja
nityaṃ
madd^hitam
uttamam
/
Halfverse: c
kāmaṃ
yudʰya
parasyārtʰe
varam
etad
vr̥ṇomy
aham
kāmaṃ
yudʰya
parasya
_artʰe
varam
etad
vr̥ṇomy
aham
/79/
Verse: 80
{Śalya
uvāca}
Halfverse: a
brūhi
kim
atra
sāhyaṃ
te
karomi
nr̥pasattama
brūhi
kim
atra
sāhyaṃ
te
karomi
nr̥pa-sattama
/
Halfverse: c
kāmayotsye
parasyārtʰe
vr̥to
'smy
artʰena
kauravaiḥ
kāma-yotsye
parasya
_artʰe
vr̥to
_asmy
artʰena
kauravaiḥ
/80/
80
Verse: 81
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
sa
eva
me
varaḥ
satya
udyoge
yas
tvayā
kr̥taḥ
sa\
eva
me
varaḥ
satya
udyoge
yas
tvayā
kr̥taḥ
/
ՙ
Halfverse: c
sūtaputrasya
saṃgrāme
kāryas
tejo
vadʰas
tvayā
sūta-putrasya
saṃgrāme
kāryas
tejo
vadʰas
tvayā
/81/
Verse: 82
{Śalya
uvāca}
Halfverse: a
saṃpatsyaty
eṣa
te
kāmaḥ
kuntīputra
yatʰepsitaḥ
saṃpatsyaty
eṣa
te
kāmaḥ
kuntī-putra
yatʰā
_īpsitaḥ
/
Halfverse: c
gaccʰa
yudʰyasva
visrabdʰaṃ
pratijāne
jayaṃ
tava
gaccʰa
yudʰyasva
visrabdʰaṃ
pratijāne
jayaṃ
tava
/82/
Verse: 83
{Saṃjaya
uvāca}
Halfverse: a
anumānyātʰa
kaunteyo
mātulaṃ
madrakeśvaram
anumānya
_atʰa
kaunteyo
mātulaṃ
madraka
_īśvaram
/
Halfverse: c
nirjagāma
mahāsainyād
bʰrātr̥bʰiḥ
parivāritaḥ
nirjagāma
mahā-sainyād
bʰrātr̥bʰiḥ
parivāritaḥ
/83/
Verse: 84
Halfverse: a
vāsudevas
tu
rādʰeyam
āhave
'bʰijagāma
vai
vāsudevas
tu
rādʰeyam
āhave
_abʰijagāma
vai
/
Halfverse: c
tata
enam
uvācedaṃ
pāṇḍavārtʰe
gadāgrajaḥ
tata\
enam
uvāca
_idaṃ
pāṇḍava
_artʰe
gada
_agrajaḥ
/84/
ՙ
Verse: 85
Halfverse: a
śrutaṃ
me
karṇa
bʰīṣmasya
dveṣāt
kila
na
yotsyasi
śrutaṃ
me
karṇa
bʰīṣmasya
dveṣāt
kila
na
yotsyasi
/
Halfverse: c
asmān
varaya
rādʰeya
yāvad
bʰīṣmo
na
hanyate
asmān
varaya
rādʰeya
yāvad
bʰīṣmo
na
hanyate
/85/
Verse: 86
Halfverse: a
hate
tu
bʰīṣme
rādʰeya
punar
eṣyasi
saṃyuge
hate
tu
bʰīṣme
rādʰeya
punar
eṣyasi
saṃyuge
/
Halfverse: c
dʰārtarāṣṭrasya
sāhāyyaṃ
yadi
paśyasi
cet
samam
dʰārtarāṣṭrasya
sāhāyyaṃ
yadi
paśyasi
cet
samam
/86/
Verse: 87
{Karṇa
uvāca}
Halfverse: a
na
vipriyaṃ
kariṣyāmi
dʰārtarāṣṭrasya
keśava
na
vipriyaṃ
kariṣyāmi
dʰārtarāṣṭrasya
keśava
/
Halfverse: c
tyaktaprāṇaṃ
hi
māṃ
viddʰi
duryodʰana
hitaiṣiṇam
tyakta-prāṇaṃ
hi
māṃ
viddʰi
duryodʰana
hita
_eṣiṇam
/87/
Verse: 88
{Saṃjaya
uvāca}
Halfverse: a
tac
cʰrutvā
vacanaṃ
kr̥ṣṇaḥ
saṃnyavartata
bʰārata
tat
śrutvā
vacanaṃ
kr̥ṣṇaḥ
saṃnyavartata
bʰārata
/
Halfverse: c
yudʰiṣṭʰira
purogaiś
ca
pāṇḍavaiḥ
saha
saṃgataḥ
yudʰiṣṭʰira
purogaiś
ca
pāṇḍavaiḥ
saha
saṃgataḥ
/88/
Verse: 89
Halfverse: a
atʰa
sainyasya
madʰye
tu
prākrośat
pāṇḍavāgrajaḥ
atʰa
sainyasya
madʰye
tu
prākrośat
pāṇḍava
_agrajaḥ
/
Halfverse: c
yo
'smān
vr̥ṇoti
tad
ahaṃ
varaye
sākʰya
kāraṇāt
yo
_asmān
vr̥ṇoti
tad
ahaṃ
varaye
sākʰya
kāraṇāt
/89/
Verse: 90
Halfverse: a
atʰa
tān
samabʰiprekṣya
yuyutsur
idam
abravīt
atʰa
tān
samabʰiprekṣya
yuyutsur
idam
abravīt
/
Halfverse: c
prītātmā
dʰarmarājānaṃ
kuntīputraṃ
yudʰiṣṭʰiram
prīta
_ātmā
dʰarma-rājānaṃ
kuntī-putraṃ
yudʰiṣṭʰiram
/90/
90
Verse: 91
Halfverse: a
ahaṃ
yotsyāmi
miṣataḥ
saṃyuge
dʰārtarāṣṭrajān
ahaṃ
yotsyāmi
miṣataḥ
saṃyuge
dʰārtarāṣṭrajān
/
Halfverse: c
yuṣmad
artʰe
mahārāja
yadi
māṃ
vr̥ṇuṣe
'nagʰa
{!}
yuṣmad
artʰe
mahā-rāja
yadi
māṃ
vr̥ṇuṣe
_anagʰa
/91/
{!}
Verse: 92
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
ehy
ehi
sarve
yotsyāmas
tava
bʰrātr̥̄n
apaṇḍitān
ehy
ehi
sarve
yotsyāmas
tava
bʰrātr̥̄n
apaṇḍitān
/
Halfverse: c
yuyutso
vāsudevaś
ca
vayaṃ
ca
brūma
sarvaśaḥ
yuyutso
vāsudevaś
ca
vayaṃ
ca
brūma
sarvaśaḥ
/92/
Verse: 93
Halfverse: a
vr̥ṇomi
tvāṃ
mahābāho
yudʰyasva
mama
kāraṇāt
vr̥ṇomi
tvāṃ
mahā-bāho
yudʰyasva
mama
kāraṇāt
/
Halfverse: c
tvayi
piṇḍaś
ca
tantuś
ca
dʰr̥tarāṣṭrasya
dr̥śyate
tvayi
piṇḍaś
ca
tantuś
ca
dʰr̥tarāṣṭrasya
dr̥śyate
/93/
Verse: 94
Halfverse: a
bʰajasvāsmān
rājaputra
bʰajamānān
mahādyute
bʰajasva
_asmān
rāja-putra
bʰajamānān
mahā-dyute
/
Halfverse: c
na
bʰaviṣyati
durbuddʰir
dʰartarāṣṭro
'tyamarṣaṇaḥ
na
bʰaviṣyati
durbuddʰir
dʰartarāṣṭro
_atyamarṣaṇaḥ
/94/
Verse: 95
{Saṃjaya
uvāca}
Halfverse: a
tato
yuyutsuḥ
kauravyaḥ
parityajya
sutāṃs
tava
tato
yuyutsuḥ
kauravyaḥ
parityajya
sutāṃs
tava
/
Halfverse: c
jagāma
pāṇḍuputrāṇāṃ
senāṃ
viśrāvya
dundubʰim
jagāma
pāṇḍu-putrāṇāṃ
senāṃ
viśrāvya
dundubʰim
/95/
Verse: 96
Halfverse: a
tato
yudʰiṣṭʰiro
rājā
saṃprahr̥ṣṭaḥ
sahānujaiḥ
tato
yudʰiṣṭʰiro
rājā
saṃprahr̥ṣṭaḥ
saha
_anujaiḥ
/
Halfverse: c
jagrāha
kavacaṃ
bʰūyo
dīptimat
kanakojjvalam
jagrāha
kavacaṃ
bʰūyo
dīptimat
kanaka
_ujjvalam
/96/
Verse: 97
Halfverse: a
pratyapadyanta
te
sarve
ratʰān
svān
puruṣarṣabʰāḥ
pratyapadyanta
te
sarve
ratʰān
svān
puruṣa-r̥ṣabʰāḥ
/
Halfverse: c
tato
vyūhaṃ
yatʰā
pūrvaṃ
pratyavyūhanta
te
punaḥ
tato
vyūhaṃ
yatʰā
pūrvaṃ
pratyavyūhanta
te
punaḥ
/97/
Verse: 98
Halfverse: a
avādayan
dundubʰiś
ca
śataśaś
caiva
puṣkarān
avādayan
dundubʰiś
ca
śataśaś
caiva
puṣkarān
/
Halfverse: c
siṃhanādāṃś
ca
vividʰān
vineduḥ
puruṣarṣabʰāḥ
siṃha-nādāṃś
ca
vividʰān
vineduḥ
puruṣa-r̥ṣabʰāḥ
/98/
Verse: 99
Halfverse: a
ratʰastʰān
puruṣavyāgʰrān
pāṇḍavān
prekṣya
pārtʰivāḥ
ratʰastʰān
puruṣa-vyāgʰrān
pāṇḍavān
prekṣya
pārtʰivāḥ
/
Halfverse: c
dʰr̥ṣṭadyumnādayaḥ
sarve
punar
jahr̥ṣire
mudā
dʰr̥ṣṭa-dyumna
_ādayaḥ
sarve
punar
jahr̥ṣire
mudā
/99/
Verse: 100
Halfverse: a
gauravaṃ
pāṇḍuputrāṇāṃ
mānyān
mānayatāṃ
ca
tān
gauravaṃ
pāṇḍu-putrāṇāṃ
mānyān
mānayatāṃ
ca
tān
/
Halfverse: c
dr̥ṣṭvā
mahīkṣitas
tatra
pūjayāṃ
cakrire
bʰr̥śam
dr̥ṣṭvā
mahī-kṣitas
tatra
pūjayāṃ
cakrire
bʰr̥śam
/100/
100
Verse: 101
Halfverse: a
sauhr̥daṃ
ca
kr̥pāṃ
caiva
prāptakālaṃ
mahātmanām
sauhr̥daṃ
ca
kr̥pāṃ
caiva
prāpta-kālaṃ
mahātmanām
/
Halfverse: c
dayāṃ
ca
jñātiṣu
parāṃ
katʰayāṃ
cakrire
nr̥pāḥ
dayāṃ
ca
jñātiṣu
parāṃ
katʰayāṃ
cakrire
nr̥pāḥ
/101/
Verse: 102
Halfverse: a
sādʰu
sādʰv
iti
sarvatra
niśceruḥ
stutisaṃhitāḥ
sādʰu
sādʰv
iti
sarvatra
niśceruḥ
stuti-saṃhitāḥ
/
Halfverse: c
vācaḥ
puṇyāḥ
kīrtimatāṃ
mano
hr̥dayaharṣiṇīḥ
vācaḥ
puṇyāḥ
kīrtimatāṃ
mano
hr̥daya-harṣiṇīḥ
/102/
Verse: 103
Halfverse: a
mleccʰāś
cāryāś
ca
ye
tatra
dadr̥śuḥ
śuśruvus
tadā
mleccʰāś
ca
_āryāś
ca
ye
tatra
dadr̥śuḥ
śuśruvus
tadā
/
ՙ
Halfverse: c
vr̥ttaṃ
tat
pāṇḍuputrāṇāṃ
rurudus
te
sa
gadgadāḥ
vr̥ttaṃ
tat
pāṇḍu-putrāṇāṃ
rurudus
te
sa
gadgadāḥ
/103/
Verse: 104
Halfverse: a
tato
jagʰnur
mahābʰerīḥ
śataśaś
caiva
puṣkarān
tato
jagʰnur
mahā-bʰerīḥ
śataśaś
caiva
puṣkarān
/
Halfverse: c
śaṅkʰāṃś
ca
gokṣīra
nibʰān
dadʰmur
hr̥ṣṭā
manasvinaḥ
śaṅkʰāṃś
ca
go-kṣīra
nibʰān
dadʰmur
hr̥ṣṭā
manasvinaḥ
/104/
(E)104
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.