TITUS
Mahabharata
Part No. 900
Previous part

Chapter: 40 
Adhyāya 40


Verse: 1  {Arjuna uvāca}
Halfverse: a    
saṃnyāsasya mahābāho   tattvam iccʰāmi veditum
   
saṃnyāsasya mahā-bāho   tattvam iccʰāmi veditum /
Halfverse: c    
tyāgasya ca hr̥ṣīkeśa   pr̥tʰak keśiniṣūdana
   
tyāgasya ca hr̥ṣīkeśa   pr̥tʰak keśi-niṣūdana /1/

Verse: 2 
{Śrī-Bʰagavān uvāca}
Halfverse: a    
kāmyānāṃ karmaṇāṃ nyāsaṃ   saṃnyāsaṃ kavayo viduḥ
   
kāmyānāṃ karmaṇāṃ nyāsaṃ   saṃnyāsaṃ kavayo viduḥ /
Halfverse: c    
sarvakarmapʰalatyāgaṃ   prāhus tyāgaṃ vicakṣaṇāḥ
   
sarva-karma-pʰala-tyāgaṃ   prāhus tyāgaṃ vicakṣaṇāḥ /2/

Verse: 3 
Halfverse: a    
tyājyaṃ doṣavad ity eke   karma prāhur manīṣiṇaḥ
   
tyājyaṃ doṣavad ity eke   karma prāhur manīṣiṇaḥ /
Halfverse: c    
yajñadānatapaḥkarma   na tyājyam iti cāpare
   
yajña-dāna-tapaḥ-karma   na tyājyam iti ca_apare /3/

Verse: 4 
Halfverse: a    
niścayaṃ śr̥ṇu me tatra   tyāge bʰaratasattama
   
niścayaṃ śr̥ṇu me tatra   tyāge bʰarata-sattama /
Halfverse: c    
tyāgo hi puruṣavyāgʰra   trividʰaḥ saṃprakīrtitaḥ
   
tyāgo hi puruṣa-vyāgʰra   trividʰaḥ saṃprakīrtitaḥ /4/

Verse: 5 
Halfverse: a    
yajñadānatapaḥkarma   na tyājyaṃ kāryam eva tat
   
yajña-dāna-tapaḥ-karma   na tyājyaṃ kāryam eva tat /
Halfverse: c    
yajño dānaṃ tapaś caiva   pāvanāni manīṣiṇām
   
yajño dānaṃ tapaś ca_eva   pāvanāni manīṣiṇām /5/

Verse: 6 
Halfverse: a    
etāny api tu karmāṇi   saṅgaṃ tyaktvā pʰalāni ca
   
etāny api tu karmāṇi   saṅgaṃ tyaktvā pʰalāni ca /
Halfverse: c    
kartavyānīti me pārtʰa   niścitaṃ matam uttamam
   
kartavyāni_iti me pārtʰa   niścitaṃ matam uttamam /6/

Verse: 7 
Halfverse: a    
niyatasya tu saṃnyāsaḥ   karmaṇo nopapadyate
   
niyatasya tu saṃnyāsaḥ   karmaṇo na_upapadyate /
Halfverse: c    
mohāt tasya parityāgas   tāmasaḥ parikīrtitaḥ
   
mohāt tasya parityāgas   tāmasaḥ parikīrtitaḥ /7/

Verse: 8 
Halfverse: a    
duḥkʰam ity eva yat karma   kāyakleśabʰayāt tyajet
   
duḥkʰam ity eva yat karma   kāya-kleśa-bʰayāt tyajet /
Halfverse: c    
sa kr̥tvā rājasaṃ tyāgaṃ   naiva tyāgapʰalaṃ labʰet
   
sa kr̥tvā rājasaṃ tyāgaṃ   na_eva tyāga-pʰalaṃ labʰet /8/

Verse: 9 
Halfverse: a    
kāryam ity eva yat karma   niyataṃ kriyate 'rjuna
   
kāryam ity eva yat karma   niyataṃ kriyate_arjuna /
Halfverse: c    
saṅgaṃ tyaktvā pʰalaṃ caiva   sa tyāgaḥ sāttviko mataḥ
   
saṅgaṃ tyaktvā pʰalaṃ ca_eva   sa tyāgaḥ sāttviko mataḥ /9/

Verse: 10 
Halfverse: a    
na dveṣṭy akuśalaṃ karma   kuśale nānuṣajjate
   
na dveṣṭy akuśalaṃ karma   kuśale na_anuṣajjate /
Halfverse: c    
tyāgī sattvasamāviṣṭo   medʰāvī cʰinnasaṃśayaḥ
   
tyāgī sattva-samāviṣṭo   medʰāvī cʰinna-saṃśayaḥ /10/

Verse: 11 
Halfverse: a    
na hi dehabʰr̥tā śakyaṃ   tyaktuṃ karmāṇy aśeṣataḥ
   
na hi deha-bʰr̥tā śakyaṃ   tyaktuṃ karmāṇy aśeṣataḥ /
Halfverse: c    
yas tu karmapʰalatyāgī   sa tyāgīty abʰidʰīyate
   
yas tu karma-pʰala-tyāgī   sa tyāgī_ity abʰidʰīyate /11/

Verse: 12 
Halfverse: a    
aniṣṭam iṣṭaṃ miśraṃ ca   trividʰaṃ karmaṇaḥ pʰalam
   
aniṣṭam iṣṭaṃ miśraṃ ca   trividʰaṃ karmaṇaḥ pʰalam /
Halfverse: c    
bʰavaty atyāgināṃ pretya   na tu saṃnyāsināṃ kva cit
   
bʰavaty atyāgināṃ pretya   na tu saṃnyāsināṃ kvacit /12/

Verse: 13 
Halfverse: a    
pañcaitāni mahābāho   kāraṇāni nibodʰa me
   
pañca_etāni mahā-bāho   kāraṇāni nibodʰa me /
Halfverse: c    
sāṃkʰye kr̥tānte proktāni   siddʰaye sarvakarmaṇām
   
sāṃkʰye kr̥ta_ante proktāni   siddʰaye sarva-karmaṇām /13/

Verse: 14 
Halfverse: a    
adʰiṣṭʰānaṃ tatʰā kartā   karaṇaṃ ca pr̥tʰagvidʰam
   
adʰiṣṭʰānaṃ tatʰā kartā   karaṇaṃ ca pr̥tʰag-vidʰam /
Halfverse: c    
vividʰāś ca pr̥tʰakceṣṭā   daivaṃ caivātra pañcamam
   
vividʰāś ca pr̥tʰak-ceṣṭā   daivaṃ ca_eva_atra pañcamam /14/

Verse: 15 
Halfverse: a    
śarīravāṅmanobʰir yat   karma prārabʰate naraḥ
   
śarīra-vāṅ-manobʰir yat   karma prārabʰate naraḥ /
Halfverse: c    
nyāyyaṃ viparītaṃ    pañcaite tasya hetavaḥ
   
nyāyyaṃ viparītaṃ    pañca_ete tasya hetavaḥ /15/

Verse: 16 
Halfverse: a    
tatraivaṃ sati kartāram   ātmānaṃ kevalaṃ tu yaḥ
   
tatra_evaṃ sati kartāram   ātmānaṃ kevalaṃ tu yaḥ /
Halfverse: c    
paśyaty akr̥tabuddʰitvān   na sa paśyati durmatiḥ
   
paśyaty akr̥ta-buddʰitvān   na sa paśyati durmatiḥ /16/

Verse: 17 
Halfverse: a    
yasya nāhaṃkr̥to bʰāvo   buddʰir yasya na lipyate
   
yasya na_ahaṃkr̥to bʰāvo   buddʰir yasya na lipyate /
Halfverse: c    
hatvāpi sa imām̐l lokān   na hanti na nibadʰyate
   
hatvā_api sa\ imām̐l lokān   na hanti na nibadʰyate /17/ ՙ

Verse: 18 
Halfverse: a    
jñānaṃ jñeyaṃ parijñātā   trividʰā karmacodanā
   
jñānaṃ jñeyaṃ parijñātā   trividʰā karma-codanā /
Halfverse: c    
karaṇaṃ karma karteti   trividʰaḥ karmasaṃgrahaḥ
   
karaṇaṃ karma kartā_iti   trividʰaḥ karma-saṃgrahaḥ /18/

Verse: 19 
Halfverse: a    
jñānaṃ karma ca kartā ca   tridʰaiva guṇabʰedataḥ
   
jñānaṃ karma ca kartā ca   tridʰā_eva guṇa-bʰedataḥ / ՙ
Halfverse: c    
procyate guṇasaṃkʰyāne   yatʰāvac cʰr̥ṇu tāny api
   
procyate guṇa-saṃkʰyāne   yatʰāvat śr̥ṇu tāny api /19/

Verse: 20 
Halfverse: a    
sarvabʰūteṣu yenaikaṃ   bʰāvam avyayam īkṣate
   
sarva-bʰūteṣu yena_ekaṃ   bʰāvam avyayam īkṣate /
Halfverse: c    
avibʰaktaṃ vibʰakteṣu   taj jñānaṃ viddʰi sāttvikam
   
avibʰaktaṃ vibʰakteṣu   tat jñānaṃ viddʰi sāttvikam /20/

Verse: 21 
Halfverse: a    
pr̥tʰaktvena tu yaj jñānaṃ   nānābʰāvān pr̥tʰagvidʰān
   
pr̥tʰaktvena tu yat jñānaṃ   nānā-bʰāvān pr̥tʰag-vidʰān /
Halfverse: c    
vetti sarveṣu bʰūteṣu   taj jñānaṃ viddʰi rājasam
   
vetti sarveṣu bʰūteṣu   tat jñānaṃ viddʰi rājasam /21/

Verse: 22 
Halfverse: a    
yat tu kr̥tsnavad ekasmin   kārye saktam ahaitukam
   
yat tu kr̥tsnavat ekasmin   kārye saktam ahaitukam /
Halfverse: c    
atattvārtʰavad alpaṃ ca   tat tāmasam udāhr̥tam
   
atattva_artʰavat alpaṃ ca   tat tāmasam udāhr̥tam /22/

Verse: 23 
Halfverse: a    
niyataṃ saṅgarahitam   arāgadveṣataḥ kr̥tam
   
niyataṃ saṅga-rahitam   arāga-dveṣataḥ kr̥tam /
Halfverse: c    
apʰalaprepsunā karma   yat tat sāttvikam ucyate
   
apʰala-prepsunā karma   yat tat sāttvikam ucyate /23/

Verse: 24 
Halfverse: a    
yat tu kāmepsunā karma   sāhaṃkāreṇa punaḥ
   
yat tu kāma_īpsunā karma   sāhaṃkāreṇa punaḥ /
Halfverse: c    
kriyate bahulāyāsaṃ   tad rājasam udāhr̥tam
   
kriyate bahula_āyāsaṃ   tat rājasam udāhr̥tam /24/

Verse: 25 
Halfverse: a    
anubandʰaṃ kṣayaṃ hiṃsām   anapekṣya ca pauruṣam
   
anubandʰaṃ kṣayaṃ hiṃsām   anapekṣya ca pauruṣam /
Halfverse: c    
mohād ārabʰyate karma   yat tat tāmasam ucyate
   
mohād ārabʰyate karma   yat tat tāmasam ucyate /25/

Verse: 26 
Halfverse: a    
muktasaṅgo 'nahaṃvādī   dʰr̥tyutsāhasamanvitaḥ
   
mukta-saṅgo_anahaṃ-vādī   dʰr̥ty-utsāha-samanvitaḥ /
Halfverse: c    
siddʰyasiddʰyor nirvikāraḥ   kartā sāttvika ucyate
   
siddʰy-asiddʰyor nirvikāraḥ   kartā sāttvika\ ucyate /26/ ՙ

Verse: 27 
Halfverse: a    
rāgī karmapʰalaprepsur   lubdʰo hiṃsātmako 'śuciḥ
   
rāgī karma-pʰala-prepsur   lubdʰo hiṃsā_ātmako_aśuciḥ /
Halfverse: c    
harṣaśokānvitaḥ kartā   rājasaḥ parikīrtitaḥ
   
harṣa-śoka_anvitaḥ kartā   rājasaḥ parikīrtitaḥ /27/

Verse: 28 
Halfverse: a    
ayuktaḥ prākr̥taḥ stabdʰaḥ   śaṭʰo naikr̥tiko 'lasaḥ
   
ayuktaḥ prākr̥taḥ stabdʰaḥ   śaṭʰo naikr̥tiko_alasaḥ /
Halfverse: c    
viṣādī dīrgʰasūtrī ca   kartā tāmasa ucyate
   
viṣādī dīrgʰa-sūtrī ca   kartā tāmasa\ ucyate /28/ ՙ

Verse: 29 
Halfverse: a    
buddʰer bʰedaṃ dʰr̥teś caiva   guṇatas trividʰaṃ śr̥ṇu
   
buddʰer bʰedaṃ dʰr̥teś ca_eva   guṇatas trividʰaṃ śr̥ṇu /
Halfverse: c    
procyamānam aśeṣeṇa   pr̥tʰaktvena dʰanaṃjaya
   
procyamānam aśeṣeṇa   pr̥tʰaktvena dʰanaṃjaya /29/

Verse: 30 
Halfverse: a    
pravr̥ttiṃ ca nivr̥ttiṃ ca   kāryākārye bʰayābʰaye
   
pravr̥ttiṃ ca nivr̥ttiṃ ca   kārya_akārye bʰaya_abʰaye /
Halfverse: c    
bandʰaṃ mokṣaṃ ca vetti   buddʰiḥ pārtʰa sāttvikī
   
bandʰaṃ mokṣaṃ ca vetti   buddʰiḥ pārtʰa sāttvikī /30/

Verse: 31 
Halfverse: a    
yayā dʰarmam adʰarmaṃ ca   kāryaṃ cākāryam eva ca
   
yayā dʰarmam adʰarmaṃ ca   kāryaṃ ca_akāryam eva ca /
Halfverse: c    
ayatʰāvat prajānāti   buddʰiḥ pārtʰa rājasī
   
ayatʰāvat prajānāti   buddʰiḥ pārtʰa rājasī /31/

Verse: 32 
Halfverse: a    
adʰarmaṃ dʰarmam iti    manyate tamasāvr̥tā
   
adʰarmaṃ dʰarmam iti    manyate tamasā_āvr̥tā /
Halfverse: c    
sarvārtʰān viparītāṃś ca   buddʰiḥ pārtʰa tāmasī
   
sarva_artʰān viparītāṃś ca   buddʰiḥ pārtʰa tāmasī /32/

Verse: 33 
Halfverse: a    
dʰr̥tyā yayā dʰārayate   manaḥprāṇendriyakriyāḥ
   
dʰr̥tyā yayā dʰārayate   manaḥ-prāṇa_indriya-kriyāḥ /
Halfverse: c    
yogenāvyabʰicāriṇyā   dʰr̥tiḥ pārtʰa sāttvikī
   
yogena_avyabʰicāriṇyā   dʰr̥tiḥ pārtʰa sāttvikī /33/

Verse: 34 
Halfverse: a    
yayā tu dʰarmakāmārtʰān   dʰr̥tyā dʰārayate 'rjuna
   
yayā tu dʰarma-kāma_artʰān   dʰr̥tyā dʰārayate_arjuna /
Halfverse: c    
prasaṅgena pʰalākāṅkṣī   dʰr̥tiḥ pārtʰa rājasī
   
prasaṅgena pʰala_ākāṅkṣī   dʰr̥tiḥ pārtʰa rājasī /34/

Verse: 35 
Halfverse: a    
yayā svapnaṃ bʰayaṃ śokaṃ   viṣādaṃ madam eva ca
   
yayā svapnaṃ bʰayaṃ śokaṃ   viṣādaṃ madam eva ca /
Halfverse: c    
na vimuñcati durmedʰā   dʰr̥tiḥ pārtʰa tāmasī
   
na vimuñcati durmedʰā   dʰr̥tiḥ pārtʰa tāmasī /35/

Verse: 36 
Halfverse: a    
sukʰaṃ tv idānīṃ trividʰaṃ   śr̥ṇu me bʰaratarṣabʰa
   
sukʰaṃ tv idānīṃ trividʰaṃ   śr̥ṇu me bʰarata-r̥ṣabʰa /
Halfverse: c    
abʰyāsād ramate yatra   duḥkʰāntaṃ ca nigaccʰati
   
abʰyāsād ramate yatra   duḥkʰa_antaṃ ca nigaccʰati /36/

Verse: 37 
Halfverse: a    
yat tadagre viṣam iva   pariṇāme 'mr̥topamam
   
yat tat-agre viṣam iva   pariṇāme_amr̥ta_upamam /
Halfverse: c    
tat sukʰaṃ sāttvikaṃ proktam   ātmabuddʰiprasādajam
   
tat sukʰaṃ sāttvikaṃ proktam   ātma-buddʰi-prasādajam /37/

Verse: 38 
Halfverse: a    
viṣayendriyasaṃyogād   yat tadagre 'mr̥topamam
   
viṣaya_indriya-saṃyogāt   yat tat-agre_amr̥ta_upamam /
Halfverse: c    
pariṇāme viṣam iva   tat sukʰaṃ rājasaṃ smr̥tam
   
pariṇāme viṣam iva   tat sukʰaṃ rājasaṃ smr̥tam /38/

Verse: 39 
Halfverse: a    
yad agre cānubandʰe ca   sukʰaṃ mohanam ātmanaḥ
   
yat agre ca_anubandʰe ca   sukʰaṃ mohanam ātmanaḥ /
Halfverse: c    
nidrālasyapramādottʰaṃ   tat tāmasam udāhr̥tam
   
nidrā_ālasya-pramāda_uttʰaṃ   tat tāmasam udāhr̥tam /39/

Verse: 40 
Halfverse: a    
na tad asti pr̥tʰivyāṃ    divi deveṣu punaḥ
   
na tat asti pr̥tʰivyāṃ    divi deveṣu punaḥ /
Halfverse: c    
sattvaṃ prakr̥tijair muktaṃ   yad ebʰiḥ syāt tribʰir guṇaiḥ
   
sattvaṃ prakr̥tijair muktaṃ   yat ebʰiḥ syāt tribʰir guṇaiḥ /40/

Verse: 41 
Halfverse: a    
brāhmaṇakṣatriyaviśāṃ   śūdrāṇāṃ ca paraṃtapa
   
brāhmaṇa-kṣatriya-viśāṃ   śūdrāṇāṃ ca paraṃtapa /
Halfverse: c    
karmāṇi pravibʰaktāni   svabʰāvaprabʰavair guṇaiḥ
   
karmāṇi pravibʰaktāni   svabʰāva-prabʰavair guṇaiḥ /41/

Verse: 42 
Halfverse: a    
śamo damas tapaḥ śaucaṃ   kṣāntir ārjavam eva ca
   
śamo damas tapaḥ śaucaṃ   kṣāntir ārjavam eva ca /
Halfverse: c    
jñānaṃ vijñānam āstikyaṃ   brahmakarma svabʰāvajam
   
jñānaṃ vijñānam āstikyaṃ   brahma-karma svabʰāvajam /42/

Verse: 43 
Halfverse: a    
śauryaṃ tejo dʰr̥tir dākṣyaṃ   yuddʰe cāpy apalāyanam
   
śauryaṃ tejo dʰr̥tir dākṣyaṃ   yuddʰe ca_apy apalāyanam /
Halfverse: c    
dānam īśvarabʰāvaś ca   kṣātraṃ karma svabʰāvajam
   
dānam īśvara-bʰāvaś ca   kṣātraṃ karma svabʰāvajam /43/

Verse: 44 
Halfverse: a    
kr̥ṣigorakṣyavāṇijyaṃ   vaiśyakarma svabʰāvajam
   
kr̥ṣi-go-rakṣya-vāṇijyaṃ   vaiśya-karma svabʰāvajam /
Halfverse: c    
paricaryātmakaṃ karma   śūdrasyāpi svabʰāvajam
   
paricaryā_ātmakaṃ karma   śūdrasya_api svabʰāvajam /44/

Verse: 45 
Halfverse: a    
sve sve karmaṇy abʰirataḥ   saṃsiddʰiṃ labʰate naraḥ
   
sve sve karmaṇy abʰirataḥ   saṃsiddʰiṃ labʰate naraḥ /
Halfverse: c    
svakarmanirataḥ siddʰiṃ   yatʰā vindati tac cʰr̥ṇu
   
sva-karma-nirataḥ siddʰiṃ   yatʰā vindati tat śr̥ṇu /45/

Verse: 46 
Halfverse: a    
yataḥ pravr̥ttir bʰūtānāṃ   yena sarvam idaṃ tatam
   
yataḥ pravr̥ttir bʰūtānāṃ   yena sarvam idaṃ tatam /
Halfverse: c    
svakarmaṇā tam abʰyarcya   siddʰiṃ vindati mānavaḥ
   
sva-karmaṇā tam abʰyarcya   siddʰiṃ vindati mānavaḥ /46/

Verse: 47 
Halfverse: a    
śreyān svadʰarmo viguṇaḥ   paradʰarmāt svanuṣṭʰitāt
   
śreyān sva-dʰarmo viguṇaḥ   para-dʰarmāt sv-anuṣṭʰitāt /
Halfverse: c    
svabʰāvaniyataṃ karma   kurvan nāpnoti kilbiṣam
   
svabʰāva-niyataṃ karma   kurvan na_āpnoti kilbiṣam /47/

Verse: 48 
Halfverse: a    
sahajaṃ karma kaunteya   sadoṣam api na tyajet
   
sahajaṃ karma kaunteya   sadoṣam api na tyajet /
Halfverse: c    
sarvārambʰā hi doṣeṇa   dʰūmenāgnir ivāvr̥tāḥ
   
sarva_ārambʰā hi doṣeṇa   dʰūmena_agnir iva_āvr̥tāḥ /48/

Verse: 49 
Halfverse: a    
asaktabuddʰiḥ sarvatra   jitātmā vigataspr̥haḥ
   
asakta-buddʰiḥ sarvatra   jita_ātmā vigata-spr̥haḥ /
Halfverse: c    
naiṣkarmyasiddʰiṃ paramāṃ   saṃnyāsenādʰigaccʰati
   
naiṣkarmya-siddʰiṃ paramāṃ   saṃnyāsena_adʰigaccʰati /49/

Verse: 50 
Halfverse: a    
siddʰiṃ prāpto yatʰā brahma   tatʰāpnoti nibodʰa me
   
siddʰiṃ prāpto yatʰā brahma   tatʰā_āpnoti nibodʰa me /
Halfverse: c    
samāsenaiva kaunteya   niṣṭʰā jñānasya parā
   
samāsena_eva kaunteya   niṣṭʰā jñānasya parā /50/

Verse: 51 
Halfverse: a    
buddʰyā viśuddʰayā yukto   dʰr̥tyātmānaṃ niyamya ca
   
buddʰyā viśuddʰayā yukto   dʰr̥tyā_ātmānaṃ niyamya ca /
Halfverse: c    
śabdādīn viṣayāṃs tyaktvā   rāgadveṣau vyudasya ca
   
śabda_ādīn viṣayāṃs tyaktvā   rāga-dveṣau vyudasya ca /51/

Verse: 52 
Halfverse: a    
viviktasevī lagʰvāśī   yatavākkāyamānasaḥ
   
vivikta-sevī lagʰv-āśī   yata-vāk-kāya-mānasaḥ /
Halfverse: c    
dʰyānayogaparo nityaṃ   vairāgyaṃ samupāśritaḥ
   
dʰyāna-yoga-paro nityaṃ   vairāgyaṃ samupāśritaḥ /52/

Verse: 53 
Halfverse: a    
ahaṃkāraṃ balaṃ darpaṃ   kāmaṃ krodʰaṃ parigraham
   
ahaṃkāraṃ balaṃ darpaṃ   kāmaṃ krodʰaṃ parigraham /
Halfverse: c    
vimucya nirmamaḥ śānto   brahmabʰūyāya kalpate
   
vimucya nirmamaḥ śānto   brahma-bʰūyāya kalpate /53/

Verse: 54 
Halfverse: a    
brahmabʰūtaḥ prasannātmā   na śocati na kāṅkṣati
   
brahma-bʰūtaḥ prasanna_ātmā   na śocati na kāṅkṣati /
Halfverse: c    
samaḥ sarveṣu bʰūteṣu   madbʰaktiṃ labʰate parām
   
samaḥ sarveṣu bʰūteṣu   mad-bʰaktiṃ labʰate parām /54/

Verse: 55 
Halfverse: a    
bʰaktyā mām abʰijānāti   yāvān yaś cāsmi tattvataḥ
   
bʰaktyā mām abʰijānāti   yāvān yaś ca_asmi tattvataḥ /
Halfverse: c    
tato māṃ tattvato jñātvā   viśate tadanantaram
   
tato māṃ tattvato jñātvā   viśate tad-anantaram /55/

Verse: 56 
Halfverse: a    
sarvakarmāṇy api sadā   kurvāṇo madvyapāśrayaḥ
   
sarva-karmāṇy api sadā   kurvāṇo mad-vyapāśrayaḥ / ՙ
Halfverse: c    
matprasādād avāpnoti   śāśvataṃ padam avyayam
   
mat-prasādād avāpnoti   śāśvataṃ padam avyayam /56/

Verse: 57 
Halfverse: a    
cetasā sarvakarmāṇi   mayi saṃnyasya matparaḥ
   
cetasā sarva-karmāṇi   mayi saṃnyasya mat-paraḥ /
Halfverse: c    
buddʰiyogam upāśritya   maccittaḥ satataṃ bʰava
   
buddʰi-yogam upāśritya   mac-cittaḥ satataṃ bʰava /57/

Verse: 58 
Halfverse: a    
maccittaḥ sarvadurgāṇi   matprasādāt tariṣyasi
   
mac-cittaḥ sarva-durgāṇi   mat-prasādāt tariṣyasi /
Halfverse: c    
atʰa cet tvam ahaṃkārān   na śroṣyasi vinaṅkṣyasi
   
atʰa cet tvam ahaṃkārān   na śroṣyasi vinaṅkṣyasi /58/

Verse: 59 
Halfverse: a    
yad ahaṃkāram āśritya   na yotsya iti manyase
   
yad ahaṃkāram āśritya   na yotsya\ iti manyase / ՙ
Halfverse: c    
mitʰyaiṣa vyavasāyas te   prakr̥tis tvāṃ niyokṣyati
   
mitʰyā_eṣa vyavasāyas te   prakr̥tis tvāṃ niyokṣyati /59/

Verse: 60 
Halfverse: a    
svabʰāvajena kaunteya   nibaddʰaḥ svena karmaṇā
   
svabʰāvajena kaunteya   nibaddʰaḥ svena karmaṇā /
Halfverse: c    
kartuṃ neccʰasi yan mohāt   kariṣyasy avaśo 'pi tat
   
kartuṃ na_iccʰasi yad mohāt   kariṣyasy avaśo_api tat /60/

Verse: 61 
Halfverse: a    
īśvaraḥ sarvabʰūtānāṃ   hr̥ddeśe 'rjuna tiṣṭʰati
   
īśvaraḥ sarva-bʰūtānāṃ   hr̥d-deśe_arjuna tiṣṭʰati /
Halfverse: c    
bʰrāmayan sarvabʰūtāni   yantrārūḍʰāni māyayā
   
bʰrāmayan sarva-bʰūtāni   yantra_ārūḍʰāni māyayā /61/

Verse: 62 
Halfverse: a    
tam eva śaraṇaṃ gaccʰa   sarvabʰāvena bʰārata
   
tam eva śaraṇaṃ gaccʰa   sarva-bʰāvena bʰārata /
Halfverse: c    
tatprasādāt parāṃ śāntiṃ   stʰānaṃ prāpsyasi śāśvatam
   
tat-prasādāt parāṃ śāntiṃ   stʰānaṃ prāpsyasi śāśvatam /62/

Verse: 63 
Halfverse: a    
iti te jñānam ākʰyātaṃ   guhyād guhyataraṃ mayā
   
iti te jñānam ākʰyātaṃ   guhyāt guhyataraṃ mayā /
Halfverse: c    
vimr̥śyaitad aśeṣeṇa   yatʰeccʰasi tatʰā kuru
   
vimr̥śya_etad aśeṣeṇa   yatʰā_iccʰasi tatʰā kuru /63/

Verse: 64 
Halfverse: a    
sarvaguhyatamaṃ bʰūyaḥ   śr̥ṇu me paramaṃ vacaḥ
   
sarva-guhyatamaṃ bʰūyaḥ   śr̥ṇu me paramaṃ vacaḥ /
Halfverse: c    
iṣṭo 'si me dr̥ḍʰam iti   tato vakṣyāmi te hitam
   
iṣṭo_asi me dr̥ḍʰam iti   tato vakṣyāmi te hitam /64/

Verse: 65 
Halfverse: a    
manmanā bʰava madbʰakto   madyājī māṃ namaskuru
   
mad-manā bʰava mad-bʰakto   mad-yājī māṃ namas-kuru /
Halfverse: c    
mām evaiṣyasi satyaṃ te   pratijāne priyo 'si me
   
mām eva_eṣyasi satyaṃ te   pratijāne priyo_asi me /65/

Verse: 66 
Halfverse: a    
sarvadʰarmān parityajya   mām ekaṃ śaraṇaṃ vraja
   
sarva-dʰarmān parityajya   mām ekaṃ śaraṇaṃ vraja /
Halfverse: c    
ahaṃ tvā sarvapāpebʰyo   mokṣayiṣyāmi śucaḥ
   
ahaṃ tvā sarva-pāpebʰyo   mokṣayiṣyāmi śucaḥ /66/

Verse: 67 
Halfverse: a    
idaṃ te nātapaskāya   nābʰaktāya kadā cana
   
idaṃ te na_atapaskāya   na_abʰaktāya kadācana /
Halfverse: c    
na cāśuśrūṣave vācyaṃ   na ca māṃ yo 'bʰyasūyati
   
na ca_aśuśrūṣave vācyaṃ   na ca māṃ yo_abʰyasūyati /67/

Verse: 68 
Halfverse: a    
ya idaṃ paramaṃ guhyaṃ   madbʰakteṣv abʰidʰāsyati
   
ya\ idaṃ paramaṃ guhyaṃ   mad-bʰakteṣv abʰidʰāsyati / ՙ
Halfverse: c    
bʰaktiṃ mayi parāṃ kr̥tvā   mām evaiṣyaty asaṃśayaḥ
   
bʰaktiṃ mayi parāṃ kr̥tvā   mām eva_eṣyaty asaṃśayaḥ /68/

Verse: 69 
Halfverse: a    
na ca tasmān manuṣyeṣu   kaś cin me priyakr̥ttamaḥ
   
na ca tasmān manuṣyeṣu   kaścin me priya-kr̥ttamaḥ /
Halfverse: c    
bʰavitā na ca me tasmād   anyaḥ priyataro bʰuvi
   
bʰavitā na ca me tasmāt   anyaḥ priyataro bʰuvi /69/

Verse: 70 
Halfverse: a    
adʰyeṣyate ca ya imaṃ   dʰarmyaṃ saṃvādam āvayoḥ
   
adʰyeṣyate ca ya\ imaṃ   dʰarmyaṃ saṃvādam āvayoḥ / ՙ
Halfverse: c    
jñānayajñena tenāham   iṣṭaḥ syām iti me matiḥ
   
jñāna-yajñena tena_aham   iṣṭaḥ syām iti me matiḥ /70/

Verse: 71 
Halfverse: a    
śraddʰāvān anasūyaś ca   śr̥ṇuyād api yo naraḥ
   
śraddʰāvān anasūyaś ca   śr̥ṇuyād api yo naraḥ /
Halfverse: c    
so 'pi muktaḥ śubʰām̐l lokān   prāpnuyāt puṇyakarmaṇām
   
so_api muktaḥ śubʰām̐l lokān   prāpnuyāt puṇya-karmaṇām /71/

Verse: 72 
Halfverse: a    
kac cid etac cʰrutaṃ pārtʰa   tvayaikāgreṇa cetasā
   
kaccit etat śrutaṃ pārtʰa   tvayā_ekāgreṇa cetasā /
Halfverse: c    
kac cid ajñānasaṃmohaḥ   pranaṣṭas te dʰanaṃjaya
   
kaccit ajñāna-saṃmohaḥ   pranaṣṭas te dʰanaṃjaya /72/

Verse: 73 
{Arjuna uvāca}
Halfverse: a    
naṣṭo mohaḥ smr̥tir labdʰā   tvatprasādān mayācyuta
   
naṣṭo mohaḥ smr̥tir labdʰā   tvat-prasādān mayā_acyuta /
Halfverse: c    
stʰito 'smi gatasaṃdehaḥ   kariṣye vacanaṃ tava
   
stʰito_asmi gata-saṃdehaḥ   kariṣye vacanaṃ tava /73/

Verse: 74 
{Saṃjaya uvāca}
Halfverse: a    
ity ahaṃ vāsudevasya   pārtʰasya ca mahātmanaḥ
   
ity ahaṃ vāsudevasya   pārtʰasya ca mahā_ātmanaḥ /
Halfverse: c    
saṃvādam imam aśrauṣam   adbʰutaṃ romaharṣaṇam
   
saṃvādam imam aśrauṣam   adbʰutaṃ roma-harṣaṇam /74/

Verse: 75 
Halfverse: a    
vyāsaprasādāc cʰrutavān   etad guhyam ahaṃ param
   
vyāsa-prasādāt śrutavān   etad guhyam ahaṃ param /
Halfverse: c    
yogaṃ yogeśvarāt kr̥ṣṇāt   sākṣāt katʰayataḥ svayam
   
yogaṃ yoga_īśvarāt kr̥ṣṇāt   sākṣāt katʰayataḥ svayam /75/

Verse: 76 
Halfverse: a    
rājan saṃsmr̥tya saṃsmr̥tya   saṃvādam imam adbʰutam
   
rājan saṃsmr̥tya saṃsmr̥tya   saṃvādam imam adbʰutam /
Halfverse: c    
keśavārjunayoḥ puṇyaṃ   hr̥ṣyāmi ca muhur muhuḥ
   
keśava_arjunayoḥ puṇyaṃ   hr̥ṣyāmi ca muhur muhuḥ /76/

Verse: 77 
Halfverse: a    
tac ca saṃsmr̥tya saṃsmr̥tya   rūpam atyadbʰutaṃ hareḥ
   
tac ca saṃsmr̥tya saṃsmr̥tya   rūpam atyadbʰutaṃ hareḥ /
Halfverse: c    
vismayo me mahān rājan   hr̥ṣyāmi ca punaḥ punaḥ
   
vismayo me mahān rājan   hr̥ṣyāmi ca punaḥ punaḥ /77/

Verse: 78 
Halfverse: a    
yatra yogeśvaraḥ kr̥ṣṇo   yatra pārtʰo dʰanurdʰaraḥ
   
yatra yoga_īśvaraḥ kr̥ṣṇo   yatra pārtʰo dʰanurdʰaraḥ /
Halfverse: c    
tatra śrīr vijayo bʰūtir   dʰruvā nītir matir mama
   
tatra śrīr vijayo bʰūtir   dʰruvā nītir matir mama /78/ (E)78 {=End of the Bhagavadgītā=}



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.