TITUS
Mahabharata
Part No. 900
Chapter: 40
Adhyāya
40
Verse: 1
{Arjuna
uvāca}
Halfverse: a
saṃnyāsasya
mahābāho
tattvam
iccʰāmi
veditum
saṃnyāsasya
mahā-bāho
tattvam
iccʰāmi
veditum
/
Halfverse: c
tyāgasya
ca
hr̥ṣīkeśa
pr̥tʰak
keśiniṣūdana
tyāgasya
ca
hr̥ṣīkeśa
pr̥tʰak
keśi-niṣūdana
/1/
Verse: 2
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
kāmyānāṃ
karmaṇāṃ
nyāsaṃ
saṃnyāsaṃ
kavayo
viduḥ
kāmyānāṃ
karmaṇāṃ
nyāsaṃ
saṃnyāsaṃ
kavayo
viduḥ
/
Halfverse: c
sarvakarmapʰalatyāgaṃ
prāhus
tyāgaṃ
vicakṣaṇāḥ
sarva-karma-pʰala-tyāgaṃ
prāhus
tyāgaṃ
vicakṣaṇāḥ
/2/
Verse: 3
Halfverse: a
tyājyaṃ
doṣavad
ity
eke
karma
prāhur
manīṣiṇaḥ
tyājyaṃ
doṣavad
ity
eke
karma
prāhur
manīṣiṇaḥ
/
Halfverse: c
yajñadānatapaḥkarma
na
tyājyam
iti
cāpare
yajña-dāna-tapaḥ-karma
na
tyājyam
iti
ca
_apare
/3/
Verse: 4
Halfverse: a
niścayaṃ
śr̥ṇu
me
tatra
tyāge
bʰaratasattama
niścayaṃ
śr̥ṇu
me
tatra
tyāge
bʰarata-sattama
/
Halfverse: c
tyāgo
hi
puruṣavyāgʰra
trividʰaḥ
saṃprakīrtitaḥ
tyāgo
hi
puruṣa-vyāgʰra
trividʰaḥ
saṃprakīrtitaḥ
/4/
Verse: 5
Halfverse: a
yajñadānatapaḥkarma
na
tyājyaṃ
kāryam
eva
tat
yajña-dāna-tapaḥ-karma
na
tyājyaṃ
kāryam
eva
tat
/
Halfverse: c
yajño
dānaṃ
tapaś
caiva
pāvanāni
manīṣiṇām
yajño
dānaṃ
tapaś
ca
_eva
pāvanāni
manīṣiṇām
/5/
Verse: 6
Halfverse: a
etāny
api
tu
karmāṇi
saṅgaṃ
tyaktvā
pʰalāni
ca
etāny
api
tu
karmāṇi
saṅgaṃ
tyaktvā
pʰalāni
ca
/
Halfverse: c
kartavyānīti
me
pārtʰa
niścitaṃ
matam
uttamam
kartavyāni
_iti
me
pārtʰa
niścitaṃ
matam
uttamam
/6/
Verse: 7
Halfverse: a
niyatasya
tu
saṃnyāsaḥ
karmaṇo
nopapadyate
niyatasya
tu
saṃnyāsaḥ
karmaṇo
na
_upapadyate
/
Halfverse: c
mohāt
tasya
parityāgas
tāmasaḥ
parikīrtitaḥ
mohāt
tasya
parityāgas
tāmasaḥ
parikīrtitaḥ
/7/
Verse: 8
Halfverse: a
duḥkʰam
ity
eva
yat
karma
kāyakleśabʰayāt
tyajet
duḥkʰam
ity
eva
yat
karma
kāya-kleśa-bʰayāt
tyajet
/
Halfverse: c
sa
kr̥tvā
rājasaṃ
tyāgaṃ
naiva
tyāgapʰalaṃ
labʰet
sa
kr̥tvā
rājasaṃ
tyāgaṃ
na
_eva
tyāga-pʰalaṃ
labʰet
/8/
Verse: 9
Halfverse: a
kāryam
ity
eva
yat
karma
niyataṃ
kriyate
'rjuna
kāryam
ity
eva
yat
karma
niyataṃ
kriyate
_arjuna
/
Halfverse: c
saṅgaṃ
tyaktvā
pʰalaṃ
caiva
sa
tyāgaḥ
sāttviko
mataḥ
saṅgaṃ
tyaktvā
pʰalaṃ
ca
_eva
sa
tyāgaḥ
sāttviko
mataḥ
/9/
Verse: 10
Halfverse: a
na
dveṣṭy
akuśalaṃ
karma
kuśale
nānuṣajjate
na
dveṣṭy
akuśalaṃ
karma
kuśale
na
_anuṣajjate
/
Halfverse: c
tyāgī
sattvasamāviṣṭo
medʰāvī
cʰinnasaṃśayaḥ
tyāgī
sattva-samāviṣṭo
medʰāvī
cʰinna-saṃśayaḥ
/10/
Verse: 11
Halfverse: a
na
hi
dehabʰr̥tā
śakyaṃ
tyaktuṃ
karmāṇy
aśeṣataḥ
na
hi
deha-bʰr̥tā
śakyaṃ
tyaktuṃ
karmāṇy
aśeṣataḥ
/
Halfverse: c
yas
tu
karmapʰalatyāgī
sa
tyāgīty
abʰidʰīyate
yas
tu
karma-pʰala-tyāgī
sa
tyāgī
_ity
abʰidʰīyate
/11/
Verse: 12
Halfverse: a
aniṣṭam
iṣṭaṃ
miśraṃ
ca
trividʰaṃ
karmaṇaḥ
pʰalam
aniṣṭam
iṣṭaṃ
miśraṃ
ca
trividʰaṃ
karmaṇaḥ
pʰalam
/
Halfverse: c
bʰavaty
atyāgināṃ
pretya
na
tu
saṃnyāsināṃ
kva
cit
bʰavaty
atyāgināṃ
pretya
na
tu
saṃnyāsināṃ
kvacit
/12/
Verse: 13
Halfverse: a
pañcaitāni
mahābāho
kāraṇāni
nibodʰa
me
pañca
_etāni
mahā-bāho
kāraṇāni
nibodʰa
me
/
Halfverse: c
sāṃkʰye
kr̥tānte
proktāni
siddʰaye
sarvakarmaṇām
sāṃkʰye
kr̥ta
_ante
proktāni
siddʰaye
sarva-karmaṇām
/13/
Verse: 14
Halfverse: a
adʰiṣṭʰānaṃ
tatʰā
kartā
karaṇaṃ
ca
pr̥tʰagvidʰam
adʰiṣṭʰānaṃ
tatʰā
kartā
karaṇaṃ
ca
pr̥tʰag-vidʰam
/
Halfverse: c
vividʰāś
ca
pr̥tʰakceṣṭā
daivaṃ
caivātra
pañcamam
vividʰāś
ca
pr̥tʰak-ceṣṭā
daivaṃ
ca
_eva
_atra
pañcamam
/14/
Verse: 15
Halfverse: a
śarīravāṅmanobʰir
yat
karma
prārabʰate
naraḥ
śarīra-vāṅ-manobʰir
yat
karma
prārabʰate
naraḥ
/
Halfverse: c
nyāyyaṃ
vā
viparītaṃ
vā
pañcaite
tasya
hetavaḥ
nyāyyaṃ
vā
viparītaṃ
vā
pañca
_ete
tasya
hetavaḥ
/15/
Verse: 16
Halfverse: a
tatraivaṃ
sati
kartāram
ātmānaṃ
kevalaṃ
tu
yaḥ
tatra
_evaṃ
sati
kartāram
ātmānaṃ
kevalaṃ
tu
yaḥ
/
Halfverse: c
paśyaty
akr̥tabuddʰitvān
na
sa
paśyati
durmatiḥ
paśyaty
akr̥ta-buddʰitvān
na
sa
paśyati
durmatiḥ
/16/
Verse: 17
Halfverse: a
yasya
nāhaṃkr̥to
bʰāvo
buddʰir
yasya
na
lipyate
yasya
na
_ahaṃkr̥to
bʰāvo
buddʰir
yasya
na
lipyate
/
Halfverse: c
hatvāpi
sa
imām̐l
lokān
na
hanti
na
nibadʰyate
hatvā
_api
sa\
imām̐l
lokān
na
hanti
na
nibadʰyate
/17/
ՙ
Verse: 18
Halfverse: a
jñānaṃ
jñeyaṃ
parijñātā
trividʰā
karmacodanā
jñānaṃ
jñeyaṃ
parijñātā
trividʰā
karma-codanā
/
Halfverse: c
karaṇaṃ
karma
karteti
trividʰaḥ
karmasaṃgrahaḥ
karaṇaṃ
karma
kartā
_iti
trividʰaḥ
karma-saṃgrahaḥ
/18/
Verse: 19
Halfverse: a
jñānaṃ
karma
ca
kartā
ca
tridʰaiva
guṇabʰedataḥ
jñānaṃ
karma
ca
kartā
ca
tridʰā
_eva
guṇa-bʰedataḥ
/
ՙ
Halfverse: c
procyate
guṇasaṃkʰyāne
yatʰāvac
cʰr̥ṇu
tāny
api
procyate
guṇa-saṃkʰyāne
yatʰāvat
śr̥ṇu
tāny
api
/19/
Verse: 20
Halfverse: a
sarvabʰūteṣu
yenaikaṃ
bʰāvam
avyayam
īkṣate
sarva-bʰūteṣu
yena
_ekaṃ
bʰāvam
avyayam
īkṣate
/
Halfverse: c
avibʰaktaṃ
vibʰakteṣu
taj
jñānaṃ
viddʰi
sāttvikam
avibʰaktaṃ
vibʰakteṣu
tat
jñānaṃ
viddʰi
sāttvikam
/20/
Verse: 21
Halfverse: a
pr̥tʰaktvena
tu
yaj
jñānaṃ
nānābʰāvān
pr̥tʰagvidʰān
pr̥tʰaktvena
tu
yat
jñānaṃ
nānā-bʰāvān
pr̥tʰag-vidʰān
/
Halfverse: c
vetti
sarveṣu
bʰūteṣu
taj
jñānaṃ
viddʰi
rājasam
vetti
sarveṣu
bʰūteṣu
tat
jñānaṃ
viddʰi
rājasam
/21/
Verse: 22
Halfverse: a
yat
tu
kr̥tsnavad
ekasmin
kārye
saktam
ahaitukam
yat
tu
kr̥tsnavat
ekasmin
kārye
saktam
ahaitukam
/
Halfverse: c
atattvārtʰavad
alpaṃ
ca
tat
tāmasam
udāhr̥tam
atattva
_artʰavat
alpaṃ
ca
tat
tāmasam
udāhr̥tam
/22/
Verse: 23
Halfverse: a
niyataṃ
saṅgarahitam
arāgadveṣataḥ
kr̥tam
niyataṃ
saṅga-rahitam
arāga-dveṣataḥ
kr̥tam
/
Halfverse: c
apʰalaprepsunā
karma
yat
tat
sāttvikam
ucyate
apʰala-prepsunā
karma
yat
tat
sāttvikam
ucyate
/23/
Verse: 24
Halfverse: a
yat
tu
kāmepsunā
karma
sāhaṃkāreṇa
vā
punaḥ
yat
tu
kāma
_īpsunā
karma
sāhaṃkāreṇa
vā
punaḥ
/
Halfverse: c
kriyate
bahulāyāsaṃ
tad
rājasam
udāhr̥tam
kriyate
bahula
_āyāsaṃ
tat
rājasam
udāhr̥tam
/24/
Verse: 25
Halfverse: a
anubandʰaṃ
kṣayaṃ
hiṃsām
anapekṣya
ca
pauruṣam
anubandʰaṃ
kṣayaṃ
hiṃsām
anapekṣya
ca
pauruṣam
/
Halfverse: c
mohād
ārabʰyate
karma
yat
tat
tāmasam
ucyate
mohād
ārabʰyate
karma
yat
tat
tāmasam
ucyate
/25/
Verse: 26
Halfverse: a
muktasaṅgo
'nahaṃvādī
dʰr̥tyutsāhasamanvitaḥ
mukta-saṅgo
_anahaṃ-vādī
dʰr̥ty-utsāha-samanvitaḥ
/
Halfverse: c
siddʰyasiddʰyor
nirvikāraḥ
kartā
sāttvika
ucyate
siddʰy-asiddʰyor
nirvikāraḥ
kartā
sāttvika\
ucyate
/26/
ՙ
Verse: 27
Halfverse: a
rāgī
karmapʰalaprepsur
lubdʰo
hiṃsātmako
'śuciḥ
rāgī
karma-pʰala-prepsur
lubdʰo
hiṃsā
_ātmako
_aśuciḥ
/
Halfverse: c
harṣaśokānvitaḥ
kartā
rājasaḥ
parikīrtitaḥ
harṣa-śoka
_anvitaḥ
kartā
rājasaḥ
parikīrtitaḥ
/27/
Verse: 28
Halfverse: a
ayuktaḥ
prākr̥taḥ
stabdʰaḥ
śaṭʰo
naikr̥tiko
'lasaḥ
ayuktaḥ
prākr̥taḥ
stabdʰaḥ
śaṭʰo
naikr̥tiko
_alasaḥ
/
Halfverse: c
viṣādī
dīrgʰasūtrī
ca
kartā
tāmasa
ucyate
viṣādī
dīrgʰa-sūtrī
ca
kartā
tāmasa\
ucyate
/28/
ՙ
Verse: 29
Halfverse: a
buddʰer
bʰedaṃ
dʰr̥teś
caiva
guṇatas
trividʰaṃ
śr̥ṇu
buddʰer
bʰedaṃ
dʰr̥teś
ca
_eva
guṇatas
trividʰaṃ
śr̥ṇu
/
Halfverse: c
procyamānam
aśeṣeṇa
pr̥tʰaktvena
dʰanaṃjaya
procyamānam
aśeṣeṇa
pr̥tʰaktvena
dʰanaṃjaya
/29/
Verse: 30
Halfverse: a
pravr̥ttiṃ
ca
nivr̥ttiṃ
ca
kāryākārye
bʰayābʰaye
pravr̥ttiṃ
ca
nivr̥ttiṃ
ca
kārya
_akārye
bʰaya
_abʰaye
/
Halfverse: c
bandʰaṃ
mokṣaṃ
ca
yā
vetti
buddʰiḥ
sā
pārtʰa
sāttvikī
bandʰaṃ
mokṣaṃ
ca
yā
vetti
buddʰiḥ
sā
pārtʰa
sāttvikī
/30/
Verse: 31
Halfverse: a
yayā
dʰarmam
adʰarmaṃ
ca
kāryaṃ
cākāryam
eva
ca
yayā
dʰarmam
adʰarmaṃ
ca
kāryaṃ
ca
_akāryam
eva
ca
/
Halfverse: c
ayatʰāvat
prajānāti
buddʰiḥ
sā
pārtʰa
rājasī
ayatʰāvat
prajānāti
buddʰiḥ
sā
pārtʰa
rājasī
/31/
Verse: 32
Halfverse: a
adʰarmaṃ
dʰarmam
iti
yā
manyate
tamasāvr̥tā
adʰarmaṃ
dʰarmam
iti
yā
manyate
tamasā
_āvr̥tā
/
Halfverse: c
sarvārtʰān
viparītāṃś
ca
buddʰiḥ
sā
pārtʰa
tāmasī
sarva
_artʰān
viparītāṃś
ca
buddʰiḥ
sā
pārtʰa
tāmasī
/32/
Verse: 33
Halfverse: a
dʰr̥tyā
yayā
dʰārayate
manaḥprāṇendriyakriyāḥ
dʰr̥tyā
yayā
dʰārayate
manaḥ-prāṇa
_indriya-kriyāḥ
/
Halfverse: c
yogenāvyabʰicāriṇyā
dʰr̥tiḥ
sā
pārtʰa
sāttvikī
yogena
_avyabʰicāriṇyā
dʰr̥tiḥ
sā
pārtʰa
sāttvikī
/33/
Verse: 34
Halfverse: a
yayā
tu
dʰarmakāmārtʰān
dʰr̥tyā
dʰārayate
'rjuna
yayā
tu
dʰarma-kāma
_artʰān
dʰr̥tyā
dʰārayate
_arjuna
/
Halfverse: c
prasaṅgena
pʰalākāṅkṣī
dʰr̥tiḥ
sā
pārtʰa
rājasī
prasaṅgena
pʰala
_ākāṅkṣī
dʰr̥tiḥ
sā
pārtʰa
rājasī
/34/
Verse: 35
Halfverse: a
yayā
svapnaṃ
bʰayaṃ
śokaṃ
viṣādaṃ
madam
eva
ca
yayā
svapnaṃ
bʰayaṃ
śokaṃ
viṣādaṃ
madam
eva
ca
/
Halfverse: c
na
vimuñcati
durmedʰā
dʰr̥tiḥ
sā
pārtʰa
tāmasī
na
vimuñcati
durmedʰā
dʰr̥tiḥ
sā
pārtʰa
tāmasī
/35/
Verse: 36
Halfverse: a
sukʰaṃ
tv
idānīṃ
trividʰaṃ
śr̥ṇu
me
bʰaratarṣabʰa
sukʰaṃ
tv
idānīṃ
trividʰaṃ
śr̥ṇu
me
bʰarata-r̥ṣabʰa
/
Halfverse: c
abʰyāsād
ramate
yatra
duḥkʰāntaṃ
ca
nigaccʰati
abʰyāsād
ramate
yatra
duḥkʰa
_antaṃ
ca
nigaccʰati
/36/
Verse: 37
Halfverse: a
yat
tadagre
viṣam
iva
pariṇāme
'mr̥topamam
yat
tat-agre
viṣam
iva
pariṇāme
_amr̥ta
_upamam
/
Halfverse: c
tat
sukʰaṃ
sāttvikaṃ
proktam
ātmabuddʰiprasādajam
tat
sukʰaṃ
sāttvikaṃ
proktam
ātma-buddʰi-prasādajam
/37/
Verse: 38
Halfverse: a
viṣayendriyasaṃyogād
yat
tadagre
'mr̥topamam
viṣaya
_indriya-saṃyogāt
yat
tat-agre
_amr̥ta
_upamam
/
Halfverse: c
pariṇāme
viṣam
iva
tat
sukʰaṃ
rājasaṃ
smr̥tam
pariṇāme
viṣam
iva
tat
sukʰaṃ
rājasaṃ
smr̥tam
/38/
Verse: 39
Halfverse: a
yad
agre
cānubandʰe
ca
sukʰaṃ
mohanam
ātmanaḥ
yat
agre
ca
_anubandʰe
ca
sukʰaṃ
mohanam
ātmanaḥ
/
Halfverse: c
nidrālasyapramādottʰaṃ
tat
tāmasam
udāhr̥tam
nidrā
_ālasya-pramāda
_uttʰaṃ
tat
tāmasam
udāhr̥tam
/39/
Verse: 40
Halfverse: a
na
tad
asti
pr̥tʰivyāṃ
vā
divi
deveṣu
vā
punaḥ
na
tat
asti
pr̥tʰivyāṃ
vā
divi
deveṣu
vā
punaḥ
/
Halfverse: c
sattvaṃ
prakr̥tijair
muktaṃ
yad
ebʰiḥ
syāt
tribʰir
guṇaiḥ
sattvaṃ
prakr̥tijair
muktaṃ
yat
ebʰiḥ
syāt
tribʰir
guṇaiḥ
/40/
Verse: 41
Halfverse: a
brāhmaṇakṣatriyaviśāṃ
śūdrāṇāṃ
ca
paraṃtapa
brāhmaṇa-kṣatriya-viśāṃ
śūdrāṇāṃ
ca
paraṃtapa
/
Halfverse: c
karmāṇi
pravibʰaktāni
svabʰāvaprabʰavair
guṇaiḥ
karmāṇi
pravibʰaktāni
svabʰāva-prabʰavair
guṇaiḥ
/41/
Verse: 42
Halfverse: a
śamo
damas
tapaḥ
śaucaṃ
kṣāntir
ārjavam
eva
ca
śamo
damas
tapaḥ
śaucaṃ
kṣāntir
ārjavam
eva
ca
/
Halfverse: c
jñānaṃ
vijñānam
āstikyaṃ
brahmakarma
svabʰāvajam
jñānaṃ
vijñānam
āstikyaṃ
brahma-karma
svabʰāvajam
/42/
Verse: 43
Halfverse: a
śauryaṃ
tejo
dʰr̥tir
dākṣyaṃ
yuddʰe
cāpy
apalāyanam
śauryaṃ
tejo
dʰr̥tir
dākṣyaṃ
yuddʰe
ca
_apy
apalāyanam
/
Halfverse: c
dānam
īśvarabʰāvaś
ca
kṣātraṃ
karma
svabʰāvajam
dānam
īśvara-bʰāvaś
ca
kṣātraṃ
karma
svabʰāvajam
/43/
Verse: 44
Halfverse: a
kr̥ṣigorakṣyavāṇijyaṃ
vaiśyakarma
svabʰāvajam
kr̥ṣi-go-rakṣya-vāṇijyaṃ
vaiśya-karma
svabʰāvajam
/
Halfverse: c
paricaryātmakaṃ
karma
śūdrasyāpi
svabʰāvajam
paricaryā
_ātmakaṃ
karma
śūdrasya
_api
svabʰāvajam
/44/
Verse: 45
Halfverse: a
sve
sve
karmaṇy
abʰirataḥ
saṃsiddʰiṃ
labʰate
naraḥ
sve
sve
karmaṇy
abʰirataḥ
saṃsiddʰiṃ
labʰate
naraḥ
/
Halfverse: c
svakarmanirataḥ
siddʰiṃ
yatʰā
vindati
tac
cʰr̥ṇu
sva-karma-nirataḥ
siddʰiṃ
yatʰā
vindati
tat
śr̥ṇu
/45/
Verse: 46
Halfverse: a
yataḥ
pravr̥ttir
bʰūtānāṃ
yena
sarvam
idaṃ
tatam
yataḥ
pravr̥ttir
bʰūtānāṃ
yena
sarvam
idaṃ
tatam
/
Halfverse: c
svakarmaṇā
tam
abʰyarcya
siddʰiṃ
vindati
mānavaḥ
sva-karmaṇā
tam
abʰyarcya
siddʰiṃ
vindati
mānavaḥ
/46/
Verse: 47
Halfverse: a
śreyān
svadʰarmo
viguṇaḥ
paradʰarmāt
svanuṣṭʰitāt
śreyān
sva-dʰarmo
viguṇaḥ
para-dʰarmāt
sv-anuṣṭʰitāt
/
Halfverse: c
svabʰāvaniyataṃ
karma
kurvan
nāpnoti
kilbiṣam
svabʰāva-niyataṃ
karma
kurvan
na
_āpnoti
kilbiṣam
/47/
Verse: 48
Halfverse: a
sahajaṃ
karma
kaunteya
sadoṣam
api
na
tyajet
sahajaṃ
karma
kaunteya
sadoṣam
api
na
tyajet
/
Halfverse: c
sarvārambʰā
hi
doṣeṇa
dʰūmenāgnir
ivāvr̥tāḥ
sarva
_ārambʰā
hi
doṣeṇa
dʰūmena
_agnir
iva
_āvr̥tāḥ
/48/
Verse: 49
Halfverse: a
asaktabuddʰiḥ
sarvatra
jitātmā
vigataspr̥haḥ
asakta-buddʰiḥ
sarvatra
jita
_ātmā
vigata-spr̥haḥ
/
Halfverse: c
naiṣkarmyasiddʰiṃ
paramāṃ
saṃnyāsenādʰigaccʰati
naiṣkarmya-siddʰiṃ
paramāṃ
saṃnyāsena
_adʰigaccʰati
/49/
Verse: 50
Halfverse: a
siddʰiṃ
prāpto
yatʰā
brahma
tatʰāpnoti
nibodʰa
me
siddʰiṃ
prāpto
yatʰā
brahma
tatʰā
_āpnoti
nibodʰa
me
/
Halfverse: c
samāsenaiva
kaunteya
niṣṭʰā
jñānasya
yā
parā
samāsena
_eva
kaunteya
niṣṭʰā
jñānasya
yā
parā
/50/
Verse: 51
Halfverse: a
buddʰyā
viśuddʰayā
yukto
dʰr̥tyātmānaṃ
niyamya
ca
buddʰyā
viśuddʰayā
yukto
dʰr̥tyā
_ātmānaṃ
niyamya
ca
/
Halfverse: c
śabdādīn
viṣayāṃs
tyaktvā
rāgadveṣau
vyudasya
ca
śabda
_ādīn
viṣayāṃs
tyaktvā
rāga-dveṣau
vyudasya
ca
/51/
Verse: 52
Halfverse: a
viviktasevī
lagʰvāśī
yatavākkāyamānasaḥ
vivikta-sevī
lagʰv-āśī
yata-vāk-kāya-mānasaḥ
/
Halfverse: c
dʰyānayogaparo
nityaṃ
vairāgyaṃ
samupāśritaḥ
dʰyāna-yoga-paro
nityaṃ
vairāgyaṃ
samupāśritaḥ
/52/
Verse: 53
Halfverse: a
ahaṃkāraṃ
balaṃ
darpaṃ
kāmaṃ
krodʰaṃ
parigraham
ahaṃkāraṃ
balaṃ
darpaṃ
kāmaṃ
krodʰaṃ
parigraham
/
Halfverse: c
vimucya
nirmamaḥ
śānto
brahmabʰūyāya
kalpate
vimucya
nirmamaḥ
śānto
brahma-bʰūyāya
kalpate
/53/
Verse: 54
Halfverse: a
brahmabʰūtaḥ
prasannātmā
na
śocati
na
kāṅkṣati
brahma-bʰūtaḥ
prasanna
_ātmā
na
śocati
na
kāṅkṣati
/
Halfverse: c
samaḥ
sarveṣu
bʰūteṣu
madbʰaktiṃ
labʰate
parām
samaḥ
sarveṣu
bʰūteṣu
mad-bʰaktiṃ
labʰate
parām
/54/
Verse: 55
Halfverse: a
bʰaktyā
mām
abʰijānāti
yāvān
yaś
cāsmi
tattvataḥ
bʰaktyā
mām
abʰijānāti
yāvān
yaś
ca
_asmi
tattvataḥ
/
Halfverse: c
tato
māṃ
tattvato
jñātvā
viśate
tadanantaram
tato
māṃ
tattvato
jñātvā
viśate
tad-anantaram
/55/
Verse: 56
Halfverse: a
sarvakarmāṇy
api
sadā
kurvāṇo
madvyapāśrayaḥ
sarva-karmāṇy
api
sadā
kurvāṇo
mad-vyapāśrayaḥ
/
ՙ
Halfverse: c
matprasādād
avāpnoti
śāśvataṃ
padam
avyayam
mat-prasādād
avāpnoti
śāśvataṃ
padam
avyayam
/56/
Verse: 57
Halfverse: a
cetasā
sarvakarmāṇi
mayi
saṃnyasya
matparaḥ
cetasā
sarva-karmāṇi
mayi
saṃnyasya
mat-paraḥ
/
Halfverse: c
buddʰiyogam
upāśritya
maccittaḥ
satataṃ
bʰava
buddʰi-yogam
upāśritya
mac-cittaḥ
satataṃ
bʰava
/57/
Verse: 58
Halfverse: a
maccittaḥ
sarvadurgāṇi
matprasādāt
tariṣyasi
mac-cittaḥ
sarva-durgāṇi
mat-prasādāt
tariṣyasi
/
Halfverse: c
atʰa
cet
tvam
ahaṃkārān
na
śroṣyasi
vinaṅkṣyasi
atʰa
cet
tvam
ahaṃkārān
na
śroṣyasi
vinaṅkṣyasi
/58/
Verse: 59
Halfverse: a
yad
ahaṃkāram
āśritya
na
yotsya
iti
manyase
yad
ahaṃkāram
āśritya
na
yotsya\
iti
manyase
/
ՙ
Halfverse: c
mitʰyaiṣa
vyavasāyas
te
prakr̥tis
tvāṃ
niyokṣyati
mitʰyā
_eṣa
vyavasāyas
te
prakr̥tis
tvāṃ
niyokṣyati
/59/
Verse: 60
Halfverse: a
svabʰāvajena
kaunteya
nibaddʰaḥ
svena
karmaṇā
svabʰāvajena
kaunteya
nibaddʰaḥ
svena
karmaṇā
/
Halfverse: c
kartuṃ
neccʰasi
yan
mohāt
kariṣyasy
avaśo
'pi
tat
kartuṃ
na
_iccʰasi
yad
mohāt
kariṣyasy
avaśo
_api
tat
/60/
Verse: 61
Halfverse: a
īśvaraḥ
sarvabʰūtānāṃ
hr̥ddeśe
'rjuna
tiṣṭʰati
īśvaraḥ
sarva-bʰūtānāṃ
hr̥d-deśe
_arjuna
tiṣṭʰati
/
Halfverse: c
bʰrāmayan
sarvabʰūtāni
yantrārūḍʰāni
māyayā
bʰrāmayan
sarva-bʰūtāni
yantra
_ārūḍʰāni
māyayā
/61/
Verse: 62
Halfverse: a
tam
eva
śaraṇaṃ
gaccʰa
sarvabʰāvena
bʰārata
tam
eva
śaraṇaṃ
gaccʰa
sarva-bʰāvena
bʰārata
/
Halfverse: c
tatprasādāt
parāṃ
śāntiṃ
stʰānaṃ
prāpsyasi
śāśvatam
tat-prasādāt
parāṃ
śāntiṃ
stʰānaṃ
prāpsyasi
śāśvatam
/62/
Verse: 63
Halfverse: a
iti
te
jñānam
ākʰyātaṃ
guhyād
guhyataraṃ
mayā
iti
te
jñānam
ākʰyātaṃ
guhyāt
guhyataraṃ
mayā
/
Halfverse: c
vimr̥śyaitad
aśeṣeṇa
yatʰeccʰasi
tatʰā
kuru
vimr̥śya
_etad
aśeṣeṇa
yatʰā
_iccʰasi
tatʰā
kuru
/63/
Verse: 64
Halfverse: a
sarvaguhyatamaṃ
bʰūyaḥ
śr̥ṇu
me
paramaṃ
vacaḥ
sarva-guhyatamaṃ
bʰūyaḥ
śr̥ṇu
me
paramaṃ
vacaḥ
/
Halfverse: c
iṣṭo
'si
me
dr̥ḍʰam
iti
tato
vakṣyāmi
te
hitam
iṣṭo
_asi
me
dr̥ḍʰam
iti
tato
vakṣyāmi
te
hitam
/64/
Verse: 65
Halfverse: a
manmanā
bʰava
madbʰakto
madyājī
māṃ
namaskuru
mad-manā
bʰava
mad-bʰakto
mad-yājī
māṃ
namas-kuru
/
Halfverse: c
mām
evaiṣyasi
satyaṃ
te
pratijāne
priyo
'si
me
mām
eva
_eṣyasi
satyaṃ
te
pratijāne
priyo
_asi
me
/65/
Verse: 66
Halfverse: a
sarvadʰarmān
parityajya
mām
ekaṃ
śaraṇaṃ
vraja
sarva-dʰarmān
parityajya
mām
ekaṃ
śaraṇaṃ
vraja
/
Halfverse: c
ahaṃ
tvā
sarvapāpebʰyo
mokṣayiṣyāmi
mā
śucaḥ
ahaṃ
tvā
sarva-pāpebʰyo
mokṣayiṣyāmi
mā
śucaḥ
/66/
Verse: 67
Halfverse: a
idaṃ
te
nātapaskāya
nābʰaktāya
kadā
cana
idaṃ
te
na
_atapaskāya
na
_abʰaktāya
kadācana
/
Halfverse: c
na
cāśuśrūṣave
vācyaṃ
na
ca
māṃ
yo
'bʰyasūyati
na
ca
_aśuśrūṣave
vācyaṃ
na
ca
māṃ
yo
_abʰyasūyati
/67/
Verse: 68
Halfverse: a
ya
idaṃ
paramaṃ
guhyaṃ
madbʰakteṣv
abʰidʰāsyati
ya\
idaṃ
paramaṃ
guhyaṃ
mad-bʰakteṣv
abʰidʰāsyati
/
ՙ
Halfverse: c
bʰaktiṃ
mayi
parāṃ
kr̥tvā
mām
evaiṣyaty
asaṃśayaḥ
bʰaktiṃ
mayi
parāṃ
kr̥tvā
mām
eva
_eṣyaty
asaṃśayaḥ
/68/
Verse: 69
Halfverse: a
na
ca
tasmān
manuṣyeṣu
kaś
cin
me
priyakr̥ttamaḥ
na
ca
tasmān
manuṣyeṣu
kaścin
me
priya-kr̥ttamaḥ
/
Halfverse: c
bʰavitā
na
ca
me
tasmād
anyaḥ
priyataro
bʰuvi
bʰavitā
na
ca
me
tasmāt
anyaḥ
priyataro
bʰuvi
/69/
Verse: 70
Halfverse: a
adʰyeṣyate
ca
ya
imaṃ
dʰarmyaṃ
saṃvādam
āvayoḥ
adʰyeṣyate
ca
ya\
imaṃ
dʰarmyaṃ
saṃvādam
āvayoḥ
/
ՙ
Halfverse: c
jñānayajñena
tenāham
iṣṭaḥ
syām
iti
me
matiḥ
jñāna-yajñena
tena
_aham
iṣṭaḥ
syām
iti
me
matiḥ
/70/
Verse: 71
Halfverse: a
śraddʰāvān
anasūyaś
ca
śr̥ṇuyād
api
yo
naraḥ
śraddʰāvān
anasūyaś
ca
śr̥ṇuyād
api
yo
naraḥ
/
Halfverse: c
so
'pi
muktaḥ
śubʰām̐l
lokān
prāpnuyāt
puṇyakarmaṇām
so
_api
muktaḥ
śubʰām̐l
lokān
prāpnuyāt
puṇya-karmaṇām
/71/
Verse: 72
Halfverse: a
kac
cid
etac
cʰrutaṃ
pārtʰa
tvayaikāgreṇa
cetasā
kaccit
etat
śrutaṃ
pārtʰa
tvayā
_ekāgreṇa
cetasā
/
Halfverse: c
kac
cid
ajñānasaṃmohaḥ
pranaṣṭas
te
dʰanaṃjaya
kaccit
ajñāna-saṃmohaḥ
pranaṣṭas
te
dʰanaṃjaya
/72/
Verse: 73
{Arjuna
uvāca}
Halfverse: a
naṣṭo
mohaḥ
smr̥tir
labdʰā
tvatprasādān
mayācyuta
naṣṭo
mohaḥ
smr̥tir
labdʰā
tvat-prasādān
mayā
_acyuta
/
Halfverse: c
stʰito
'smi
gatasaṃdehaḥ
kariṣye
vacanaṃ
tava
stʰito
_asmi
gata-saṃdehaḥ
kariṣye
vacanaṃ
tava
/73/
Verse: 74
{Saṃjaya
uvāca}
Halfverse: a
ity
ahaṃ
vāsudevasya
pārtʰasya
ca
mahātmanaḥ
ity
ahaṃ
vāsudevasya
pārtʰasya
ca
mahā
_ātmanaḥ
/
Halfverse: c
saṃvādam
imam
aśrauṣam
adbʰutaṃ
romaharṣaṇam
saṃvādam
imam
aśrauṣam
adbʰutaṃ
roma-harṣaṇam
/74/
Verse: 75
Halfverse: a
vyāsaprasādāc
cʰrutavān
etad
guhyam
ahaṃ
param
vyāsa-prasādāt
śrutavān
etad
guhyam
ahaṃ
param
/
Halfverse: c
yogaṃ
yogeśvarāt
kr̥ṣṇāt
sākṣāt
katʰayataḥ
svayam
yogaṃ
yoga
_īśvarāt
kr̥ṣṇāt
sākṣāt
katʰayataḥ
svayam
/75/
Verse: 76
Halfverse: a
rājan
saṃsmr̥tya
saṃsmr̥tya
saṃvādam
imam
adbʰutam
rājan
saṃsmr̥tya
saṃsmr̥tya
saṃvādam
imam
adbʰutam
/
Halfverse: c
keśavārjunayoḥ
puṇyaṃ
hr̥ṣyāmi
ca
muhur
muhuḥ
keśava
_arjunayoḥ
puṇyaṃ
hr̥ṣyāmi
ca
muhur
muhuḥ
/76/
Verse: 77
Halfverse: a
tac
ca
saṃsmr̥tya
saṃsmr̥tya
rūpam
atyadbʰutaṃ
hareḥ
tac
ca
saṃsmr̥tya
saṃsmr̥tya
rūpam
atyadbʰutaṃ
hareḥ
/
Halfverse: c
vismayo
me
mahān
rājan
hr̥ṣyāmi
ca
punaḥ
punaḥ
vismayo
me
mahān
rājan
hr̥ṣyāmi
ca
punaḥ
punaḥ
/77/
Verse: 78
Halfverse: a
yatra
yogeśvaraḥ
kr̥ṣṇo
yatra
pārtʰo
dʰanurdʰaraḥ
yatra
yoga
_īśvaraḥ
kr̥ṣṇo
yatra
pārtʰo
dʰanurdʰaraḥ
/
Halfverse: c
tatra
śrīr
vijayo
bʰūtir
dʰruvā
nītir
matir
mama
tatra
śrīr
vijayo
bʰūtir
dʰruvā
nītir
matir
mama
/78/
(E)78
{=End
of
the
Bhagavadgītā=
}
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.