TITUS
Mahabharata
Part No. 899
Chapter: 39
Adhyāya
39
Verse: 1
{Arjuna
uvāca}
Halfverse: a
ye
śāstravidʰim
utsr̥jya
yajante
śraddʰayānvitāḥ
ye
śāstra-vidʰim
utsr̥jya
yajante
śraddʰayā
_anvitāḥ
/
Halfverse: c
teṣāṃ
niṣṭʰā
tu
kā
kr̥ṣṇa
sattvam
āho
rajas
tamaḥ
teṣāṃ
niṣṭʰā
tu
kā
kr̥ṣṇa
sattvam
āho
rajas
tamaḥ
/1/
Verse: 2
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
trividʰā
bʰavati
śraddʰā
dehināṃ
sā
svabʰāvajā
trividʰā
bʰavati
śraddʰā
dehināṃ
sā
svabʰāvajā
/
Halfverse: c
sāttvikī
rājasī
caiva
tāmasī
ceti
tāṃ
śr̥ṇu
sāttvikī
rājasī
ca
_eva
tāmasī
ca
_iti
tāṃ
śr̥ṇu
/2/
Verse: 3
Halfverse: a
sattvānurūpā
sarvasya
śraddʰā
bʰavati
bʰārata
sattva
_anurūpā
sarvasya
śraddʰā
bʰavati
bʰārata
/
Halfverse: c
śraddʰāmayo
'yaṃ
puruṣo
yo
yaccʰraddʰaḥ
sa
eva
saḥ
śraddʰā-mayo
_ayaṃ
puruṣo
yo
yat-śraddʰaḥ
sa\
eva
saḥ
/3/
ՙ
Verse: 4
Halfverse: a
yajante
sāttvikā
devān
yakṣarakṣāṃsi
rājasāḥ
yajante
sāttvikā
devān
yakṣa-rakṣāṃsi
rājasāḥ
/
Halfverse: c
pretān
bʰūtagaṇāṃś
cānye
yajante
tāmasā
janāḥ
pretān
bʰūta-gaṇāṃś
ca
_anye
yajante
tāmasā
janāḥ
/4/
Verse: 5
Halfverse: a
aśāstravihitaṃ
gʰoraṃ
tapyante
ye
tapo
janāḥ
aśāstra-vihitaṃ
gʰoraṃ
tapyante
ye
tapas
janāḥ
/
Halfverse: c
dambʰāhaṃkārasaṃyuktāḥ
kāmarāgabalānvitāḥ
dambʰa
_ahaṃkāra-saṃyuktāḥ
kāma-rāga-bala
_anvitāḥ
/5/
Verse: 6
Halfverse: a
karśayantaḥ
śarīrastʰaṃ
bʰūtagrāmam
acetasaḥ
{!}
karśayantaḥ
śarīrastʰaṃ
bʰūta-grāmam
acetasaḥ
/
{!}
Halfverse: c
māṃ
caivāntaḥśarīrastʰaṃ
tān
viddʰy
āsuraniścayān
māṃ
ca
_eva
_antaḥ-śarīra-stʰaṃ
tān
viddʰy
āsura-niścayān
/6/
Verse: 7
Halfverse: a
āhāras
tv
api
sarvasya
trividʰo
bʰavati
priyaḥ
āhāras
tv
api
sarvasya
trividʰo
bʰavati
priyaḥ
/
Halfverse: c
yajñas
tapas
tatʰā
dānaṃ
teṣāṃ
bʰedam
imaṃ
śr̥ṇu
yajñas
tapas
tatʰā
dānaṃ
teṣāṃ
bʰedam
imaṃ
śr̥ṇu
/7/
Verse: 8
Halfverse: a
āyuḥsattvabalārogyasukʰaprītivivardʰanāḥ
āyuḥ-sattva-bala
_ārogya-sukʰa-prīti-vivardʰanāḥ
/
Halfverse: c
rasyāḥ
snigdʰāḥ
stʰirā
hr̥dyā
āhārāḥ
sāttvikapriyāḥ
rasyāḥ
snigdʰāḥ
stʰirā
hr̥dyā
āhārāḥ
sāttvika-priyāḥ
/8/
ՙ
Verse: 9
Halfverse: a
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ
kaṭv-amla-lavaṇa
_aty-uṣṇa-tīkṣṇa-rūkṣa-vidāhinaḥ
/
Halfverse: c
āhārā
rājasasyeṣṭā
duḥkʰaśokāmayapradāḥ
āhārā
rājasasya
_iṣṭā
duḥkʰa-śoka
_āmaya-pradāḥ
/9/
Verse: 10
Halfverse: a
yātayāmaṃ
gatarasaṃ
pūti
paryuṣitaṃ
ca
yat
yāta-yāmaṃ
gata-rasaṃ
pūti
paryuṣitaṃ
ca
yat
/
Halfverse: c
uccʰiṣṭam
api
cāmedʰyaṃ
bʰojanaṃ
tāmasapriyam
uccʰiṣṭam
api
ca
_amedʰyaṃ
bʰojanaṃ
tāmasa-priyam
/10/
Verse: 11
Halfverse: a
apʰalākāṅkṣibʰir
yajño
vidʰidr̥ṣṭo
ya
ijyate
apʰala
_ākāṅkṣibʰir
yajño
vidʰi-dr̥ṣṭo
ya\
ijyate
/
ՙ
Halfverse: c
yaṣṭavyam
eveti
manaḥ
samādʰāya
sa
sāttvikaḥ
yaṣṭavyam
eva
_iti
manaḥ
samādʰāya
sa
sāttvikaḥ
/11/
Verse: 12
Halfverse: a
abʰisaṃdʰāya
tu
pʰalaṃ
dambʰārtʰam
api
caiva
yat
abʰisaṃdʰāya
tu
pʰalaṃ
dambʰa
_artʰam
api
ca
_eva
yat
/
Halfverse: c
ijyate
bʰarataśreṣṭʰa
taṃ
yajñaṃ
viddʰi
rājasam
ijyate
bʰarata-śreṣṭʰa
taṃ
yajñaṃ
viddʰi
rājasam
/12/
Verse: 13
Halfverse: a
vidʰihīnam
asr̥ṣṭānnaṃ
mantrahīnam
adakṣiṇam
vidʰi-hīnam
asr̥ṣṭa
_annaṃ
mantra-hīnam
adakṣiṇam
/
Halfverse: c
śraddʰāvirahitaṃ
yajñaṃ
tāmasaṃ
paricakṣate
śraddʰā-virahitaṃ
yajñaṃ
tāmasaṃ
paricakṣate
/13/
Verse: 14
Halfverse: a
devadvijaguruprājñapūjanaṃ
śaucam
ārjavam
deva-dvija-guru-prājña-pūjanaṃ
śaucam
ārjavam
/
Halfverse: c
brahmacaryam
ahiṃsā
ca
śārīraṃ
tapa
ucyate
brahmacaryam
ahiṃsā
ca
śārīraṃ
tapa\
ucyate
/14/
Verse: 15
Halfverse: a
anudvegakaraṃ
vākyaṃ
satyaṃ
priyahitaṃ
ca
yat
anudvega-karaṃ
vākyaṃ
satyaṃ
priya-hitaṃ
ca
yat
/
Halfverse: c
svādʰyāyābʰyasanaṃ
caiva
vāṅmayaṃ
tapa
ucyate
svādʰyāya
_abʰyasanaṃ
ca
_eva
vāṅ-mayaṃ
tapa\
ucyate
/15/
Verse: 16
Halfverse: a
manaḥprasādaḥ
saumyatvaṃ
maunam
ātmavinigrahaḥ
manaḥ-prasādaḥ
saumyatvaṃ
maunam
ātma-vinigrahaḥ
/
Halfverse: c
bʰāvasaṃśuddʰir
ity
etat
tapo
mānasam
ucyate
bʰāva-saṃśuddʰir
ity
etat
tapo
mānasam
ucyate
/16/
Verse: 17
Halfverse: a
śraddʰayā
parayā
taptaṃ
tapas
tat
trividʰaṃ
naraiḥ
śraddʰayā
parayā
taptaṃ
tapas
tat
trividʰaṃ
naraiḥ
/
Halfverse: c
apʰalākāṅkṣibʰir
yuktaiḥ
sāttvikaṃ
paricakṣate
apʰala
_ākāṅkṣibʰir
yuktaiḥ
sāttvikaṃ
paricakṣate
/17/
Verse: 18
Halfverse: a
satkāramānapūjārtʰaṃ
tapo
dambʰena
caiva
yat
satkāra-māna-pūjā
_artʰaṃ
tapo
dambʰena
ca
_eva
yat
/
Halfverse: c
kriyate
tad
iha
proktaṃ
rājasaṃ
calam
adʰruvam
kriyate
tat
iha
proktaṃ
rājasaṃ
calam
adʰruvam
/18/
Verse: 19
Halfverse: a
mūḍʰagrāheṇātmano
yat
pīḍayā
kriyate
tapaḥ
mūḍʰa-grāheṇa
_ātmano
yat
pīḍayā
kriyate
tapaḥ
/
Halfverse: c
parasyotsādanārtʰaṃ
vā
tat
tāmasam
udāhr̥tam
parasya
_utsādana
_artʰaṃ
vā
tat
tāmasam
udāhr̥tam
/19/
Verse: 20
Halfverse: a
dātavyam
iti
yad
dānaṃ
dīyate
'nupakāriṇe
dātavyam
iti
yad
dānaṃ
dīyate
_anupakāriṇe
/
Halfverse: c
deśe
kāle
ca
pātre
ca
tad
dānaṃ
sāttvikaṃ
smr̥tam
deśe
kāle
ca
pātre
ca
tat
dānaṃ
sāttvikaṃ
smr̥tam
/20/
Verse: 21
Halfverse: a
yat
tu
pratyupakārārtʰaṃ
pʰalam
uddiśya
vā
punaḥ
yat
tu
pratyupakāra
_artʰaṃ
pʰalam
uddiśya
vā
punaḥ
/
Halfverse: c
dīyate
ca
parikliṣṭaṃ
tad
dānaṃ
rājasaṃ
smr̥tam
dīyate
ca
parikliṣṭaṃ
tad
dānaṃ
rājasaṃ
smr̥tam
/21/
Verse: 22
Halfverse: a
adeśakāle
yad
dānam
apātrebʰyaś
ca
dīyate
adeśa-kāle
yat
dānam
apātrebʰyaś
ca
dīyate
/
Halfverse: c
asatkr̥tam
avajñātaṃ
tat
tāmasam
udāhr̥tam
asatkr̥tam
avajñātaṃ
tat
tāmasam
udāhr̥tam
/22/
Verse: 23
Halfverse: a
oṃ
tat
sad
iti
nirdeśo
brahmaṇas
trividʰaḥ
smr̥taḥ
oṃ
tat
sat
iti
nirdeśo
brahmaṇas
trividʰaḥ
smr̥taḥ
/
Halfverse: c
brāhmaṇās
tena
vedāś
ca
yajñāś
ca
vihitāḥ
purā
brāhmaṇās
tena
vedāś
ca
yajñāś
ca
vihitāḥ
purā
/23/
Verse: 24
Halfverse: a
tasmād
om
ity
udāhr̥tya
yajñadānatapaḥkriyāḥ
tasmāt
om
ity
udāhr̥tya
yajña-dāna-tapaḥ-kriyāḥ
/
Halfverse: c
pravartante
vidʰānoktāḥ
satataṃ
brahmavādinām
pravartante
vidʰāna
_uktāḥ
satataṃ
brahma-vādinām
/24/
Verse: 25
Halfverse: a
tad
ity
anabʰisaṃdʰāya
pʰalaṃ
yajñatapaḥkriyāḥ
tat
ity
anabʰisaṃdʰāya
pʰalaṃ
yajña-tapaḥ-kriyāḥ
/
Halfverse: c
dānakriyāś
ca
vividʰāḥ
kriyante
mokṣakāṅkṣibʰiḥ
dāna-kriyāś
ca
vividʰāḥ
kriyante
mokṣa-kāṅkṣibʰiḥ
/25/
Verse: 26
Halfverse: a
sadbʰāve
sādʰubʰāve
ca
sad
ity
etat
prayujyate
sat-bʰāve
sādʰu-bʰāve
ca
sat
ity
etat
prayujyate
/
Halfverse: c
praśaste
karmaṇi
tatʰā
saccʰabdaḥ
pārtʰa
yujyate
praśaste
karmaṇi
tatʰā
sat-śabdaḥ
pārtʰa
yujyate
/26/
Verse: 27
Halfverse: a
yajñe
tapasi
dāne
ca
stʰitiḥ
sad
iti
cocyate
yajñe
tapasi
dāne
ca
stʰitiḥ
sat
iti
ca
_ucyate
/
Halfverse: c
karma
caiva
tadartʰīyaṃ
sad
ity
evābʰidʰīyate
karma
ca
_eva
tat-artʰīyaṃ
sat
ity
eva
_abʰidʰīyate
/27/
Verse: 28
Halfverse: a
aśraddʰayā
hutaṃ
dattaṃ
tapas
taptaṃ
kr̥taṃ
ca
yat
aśraddʰayā
hutaṃ
dattaṃ
tapas
taptaṃ
kr̥taṃ
ca
yat
/
Halfverse: c
asad
ity
ucyate
pārtʰa
na
ca
tat
pretya
no
iha
asat
ity
ucyate
pārtʰa
na
ca
tat
pretya
no\
iha
/28/
(E)28ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.