TITUS
Mahabharata
Part No. 899
Previous part

Chapter: 39 
Adhyāya 39


Verse: 1  {Arjuna uvāca}
Halfverse: a    
ye śāstravidʰim utsr̥jya   yajante śraddʰayānvitāḥ
   
ye śāstra-vidʰim utsr̥jya   yajante śraddʰayā_anvitāḥ /
Halfverse: c    
teṣāṃ niṣṭʰā tu kr̥ṣṇa   sattvam āho rajas tamaḥ
   
teṣāṃ niṣṭʰā tu kr̥ṣṇa   sattvam āho rajas tamaḥ /1/

Verse: 2 
{Śrī-Bʰagavān uvāca}
Halfverse: a    
trividʰā bʰavati śraddʰā   dehināṃ svabʰāvajā
   
trividʰā bʰavati śraddʰā   dehināṃ svabʰāvajā /
Halfverse: c    
sāttvikī rājasī caiva   tāmasī ceti tāṃ śr̥ṇu
   
sāttvikī rājasī ca_eva   tāmasī ca_iti tāṃ śr̥ṇu /2/

Verse: 3 
Halfverse: a    
sattvānurūpā sarvasya   śraddʰā bʰavati bʰārata
   
sattva_anurūpā sarvasya   śraddʰā bʰavati bʰārata /
Halfverse: c    
śraddʰāmayo 'yaṃ puruṣo   yo yaccʰraddʰaḥ sa eva saḥ
   
śraddʰā-mayo_ayaṃ puruṣo   yo yat-śraddʰaḥ sa\ eva saḥ /3/ ՙ

Verse: 4 
Halfverse: a    
yajante sāttvikā devān   yakṣarakṣāṃsi rājasāḥ
   
yajante sāttvikā devān   yakṣa-rakṣāṃsi rājasāḥ /
Halfverse: c    
pretān bʰūtagaṇāṃś cānye   yajante tāmasā janāḥ
   
pretān bʰūta-gaṇāṃś ca_anye   yajante tāmasā janāḥ /4/

Verse: 5 
Halfverse: a    
aśāstravihitaṃ gʰoraṃ   tapyante ye tapo janāḥ
   
aśāstra-vihitaṃ gʰoraṃ   tapyante ye tapas janāḥ /
Halfverse: c    
dambʰāhaṃkārasaṃyuktāḥ   kāmarāgabalānvitāḥ
   
dambʰa_ahaṃkāra-saṃyuktāḥ   kāma-rāga-bala_anvitāḥ /5/

Verse: 6 
Halfverse: a    
karśayantaḥ śarīrastʰaṃ   bʰūtagrāmam acetasaḥ {!}
   
karśayantaḥ śarīrastʰaṃ   bʰūta-grāmam acetasaḥ / {!}
Halfverse: c    
māṃ caivāntaḥśarīrastʰaṃ   tān viddʰy āsuraniścayān
   
māṃ ca_eva_antaḥ-śarīra-stʰaṃ   tān viddʰy āsura-niścayān /6/

Verse: 7 
Halfverse: a    
āhāras tv api sarvasya   trividʰo bʰavati priyaḥ
   
āhāras tv api sarvasya   trividʰo bʰavati priyaḥ /
Halfverse: c    
yajñas tapas tatʰā dānaṃ   teṣāṃ bʰedam imaṃ śr̥ṇu
   
yajñas tapas tatʰā dānaṃ   teṣāṃ bʰedam imaṃ śr̥ṇu /7/

Verse: 8 
Halfverse: a    
āyuḥsattvabalārogyasukʰaprītivivardʰanāḥ
   
āyuḥ-sattva-bala_ārogya-sukʰa-prīti-vivardʰanāḥ /
Halfverse: c    
rasyāḥ snigdʰāḥ stʰirā hr̥dyā   āhārāḥ sāttvikapriyāḥ
   
rasyāḥ snigdʰāḥ stʰirā hr̥dyā āhārāḥ sāttvika-priyāḥ /8/ ՙ

Verse: 9 
Halfverse: a    
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ
   
kaṭv-amla-lavaṇa_aty-uṣṇa-tīkṣṇa-rūkṣa-vidāhinaḥ /
Halfverse: c    
āhārā rājasasyeṣṭā   duḥkʰaśokāmayapradāḥ
   
āhārā rājasasya_iṣṭā   duḥkʰa-śoka_āmaya-pradāḥ /9/

Verse: 10 
Halfverse: a    
yātayāmaṃ gatarasaṃ   pūti paryuṣitaṃ ca yat
   
yāta-yāmaṃ gata-rasaṃ   pūti paryuṣitaṃ ca yat /
Halfverse: c    
uccʰiṣṭam api cāmedʰyaṃ   bʰojanaṃ tāmasapriyam
   
uccʰiṣṭam api ca_amedʰyaṃ   bʰojanaṃ tāmasa-priyam /10/

Verse: 11 
Halfverse: a    
apʰalākāṅkṣibʰir yajño   vidʰidr̥ṣṭo ya ijyate
   
apʰala_ākāṅkṣibʰir yajño   vidʰi-dr̥ṣṭo ya\ ijyate / ՙ
Halfverse: c    
yaṣṭavyam eveti manaḥ   samādʰāya sa sāttvikaḥ
   
yaṣṭavyam eva_iti manaḥ   samādʰāya sa sāttvikaḥ /11/

Verse: 12 
Halfverse: a    
abʰisaṃdʰāya tu pʰalaṃ   dambʰārtʰam api caiva yat
   
abʰisaṃdʰāya tu pʰalaṃ   dambʰa_artʰam api ca_eva yat /
Halfverse: c    
ijyate bʰarataśreṣṭʰa   taṃ yajñaṃ viddʰi rājasam
   
ijyate bʰarata-śreṣṭʰa   taṃ yajñaṃ viddʰi rājasam /12/

Verse: 13 
Halfverse: a    
vidʰihīnam asr̥ṣṭānnaṃ   mantrahīnam adakṣiṇam
   
vidʰi-hīnam asr̥ṣṭa_annaṃ   mantra-hīnam adakṣiṇam /
Halfverse: c    
śraddʰāvirahitaṃ yajñaṃ   tāmasaṃ paricakṣate
   
śraddʰā-virahitaṃ yajñaṃ   tāmasaṃ paricakṣate /13/

Verse: 14 
Halfverse: a    
devadvijaguruprājñapūjanaṃ   śaucam ārjavam
   
deva-dvija-guru-prājña-pūjanaṃ   śaucam ārjavam /
Halfverse: c    
brahmacaryam ahiṃsā ca   śārīraṃ tapa ucyate
   
brahmacaryam ahiṃsā ca   śārīraṃ tapa\ ucyate /14/

Verse: 15 
Halfverse: a    
anudvegakaraṃ vākyaṃ   satyaṃ priyahitaṃ ca yat
   
anudvega-karaṃ vākyaṃ   satyaṃ priya-hitaṃ ca yat /
Halfverse: c    
svādʰyāyābʰyasanaṃ caiva   vāṅmayaṃ tapa ucyate
   
svādʰyāya_abʰyasanaṃ ca_eva   vāṅ-mayaṃ tapa\ ucyate /15/

Verse: 16 
Halfverse: a    
manaḥprasādaḥ saumyatvaṃ   maunam ātmavinigrahaḥ
   
manaḥ-prasādaḥ saumyatvaṃ   maunam ātma-vinigrahaḥ /
Halfverse: c    
bʰāvasaṃśuddʰir ity etat   tapo mānasam ucyate
   
bʰāva-saṃśuddʰir ity etat   tapo mānasam ucyate /16/

Verse: 17 
Halfverse: a    
śraddʰayā parayā taptaṃ   tapas tat trividʰaṃ naraiḥ
   
śraddʰayā parayā taptaṃ   tapas tat trividʰaṃ naraiḥ /
Halfverse: c    
apʰalākāṅkṣibʰir yuktaiḥ   sāttvikaṃ paricakṣate
   
apʰala_ākāṅkṣibʰir yuktaiḥ   sāttvikaṃ paricakṣate /17/

Verse: 18 
Halfverse: a    
satkāramānapūjārtʰaṃ   tapo dambʰena caiva yat
   
satkāra-māna-pūjā_artʰaṃ   tapo dambʰena ca_eva yat /
Halfverse: c    
kriyate tad iha proktaṃ   rājasaṃ calam adʰruvam
   
kriyate tat iha proktaṃ   rājasaṃ calam adʰruvam /18/

Verse: 19 
Halfverse: a    
mūḍʰagrāheṇātmano yat   pīḍayā kriyate tapaḥ
   
mūḍʰa-grāheṇa_ātmano yat   pīḍayā kriyate tapaḥ /
Halfverse: c    
parasyotsādanārtʰaṃ    tat tāmasam udāhr̥tam
   
parasya_utsādana_artʰaṃ    tat tāmasam udāhr̥tam /19/

Verse: 20 
Halfverse: a    
dātavyam iti yad dānaṃ   dīyate 'nupakāriṇe
   
dātavyam iti yad dānaṃ   dīyate_anupakāriṇe /
Halfverse: c    
deśe kāle ca pātre ca   tad dānaṃ sāttvikaṃ smr̥tam
   
deśe kāle ca pātre ca   tat dānaṃ sāttvikaṃ smr̥tam /20/

Verse: 21 
Halfverse: a    
yat tu pratyupakārārtʰaṃ   pʰalam uddiśya punaḥ
   
yat tu pratyupakāra_artʰaṃ   pʰalam uddiśya punaḥ /
Halfverse: c    
dīyate ca parikliṣṭaṃ   tad dānaṃ rājasaṃ smr̥tam
   
dīyate ca parikliṣṭaṃ   tad dānaṃ rājasaṃ smr̥tam /21/

Verse: 22 
Halfverse: a    
adeśakāle yad dānam   apātrebʰyaś ca dīyate
   
adeśa-kāle yat dānam   apātrebʰyaś ca dīyate /
Halfverse: c    
asatkr̥tam avajñātaṃ   tat tāmasam udāhr̥tam
   
asatkr̥tam avajñātaṃ   tat tāmasam udāhr̥tam /22/

Verse: 23 
Halfverse: a    
oṃ tat sad iti nirdeśo   brahmaṇas trividʰaḥ smr̥taḥ
   
oṃ tat sat iti nirdeśo   brahmaṇas trividʰaḥ smr̥taḥ /
Halfverse: c    
brāhmaṇās tena vedāś ca   yajñāś ca vihitāḥ purā
   
brāhmaṇās tena vedāś ca   yajñāś ca vihitāḥ purā /23/

Verse: 24 
Halfverse: a    
tasmād om ity udāhr̥tya   yajñadānatapaḥkriyāḥ
   
tasmāt om ity udāhr̥tya   yajña-dāna-tapaḥ-kriyāḥ /
Halfverse: c    
pravartante vidʰānoktāḥ   satataṃ brahmavādinām
   
pravartante vidʰāna_uktāḥ   satataṃ brahma-vādinām /24/

Verse: 25 
Halfverse: a    
tad ity anabʰisaṃdʰāya   pʰalaṃ yajñatapaḥkriyāḥ
   
tat ity anabʰisaṃdʰāya   pʰalaṃ yajña-tapaḥ-kriyāḥ /
Halfverse: c    
dānakriyāś ca vividʰāḥ   kriyante mokṣakāṅkṣibʰiḥ
   
dāna-kriyāś ca vividʰāḥ   kriyante mokṣa-kāṅkṣibʰiḥ /25/

Verse: 26 
Halfverse: a    
sadbʰāve sādʰubʰāve ca   sad ity etat prayujyate
   
sat-bʰāve sādʰu-bʰāve ca   sat ity etat prayujyate /
Halfverse: c    
praśaste karmaṇi tatʰā   saccʰabdaḥ pārtʰa yujyate
   
praśaste karmaṇi tatʰā   sat-śabdaḥ pārtʰa yujyate /26/

Verse: 27 
Halfverse: a    
yajñe tapasi dāne ca   stʰitiḥ sad iti cocyate
   
yajñe tapasi dāne ca   stʰitiḥ sat iti ca_ucyate /
Halfverse: c    
karma caiva tadartʰīyaṃ   sad ity evābʰidʰīyate
   
karma ca_eva tat-artʰīyaṃ   sat ity eva_abʰidʰīyate /27/

Verse: 28 
Halfverse: a    
aśraddʰayā hutaṃ dattaṃ   tapas taptaṃ kr̥taṃ ca yat
   
aśraddʰayā hutaṃ dattaṃ   tapas taptaṃ kr̥taṃ ca yat /
Halfverse: c    
asad ity ucyate pārtʰa   na ca tat pretya no iha
   
asat ity ucyate pārtʰa   na ca tat pretya no\ iha /28/ (E)28ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.