TITUS
Mahabharata
Part No. 898
Chapter: 38
Adhyāya
38
Verse: 1
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
abʰayaṃ
sattvasaṃśuddʰir
jñānayogavyavastʰitiḥ
abʰayaṃ
sattva-saṃśuddʰir
jñāna-yoga-vyavastʰitiḥ
/
Halfverse: c
dānaṃ
damaś
ca
yajñaś
ca
svādʰyāyas
tapa
ārjavam
dānaṃ
damaś
ca
yajñaś
ca
svādʰyāyas
tapa\
ārjavam
/1/
Verse: 2
Halfverse: a
ahiṃsā
satyam
akrodʰas
tyāgaḥ
śāntir
apaiśunam
ahiṃsā
satyam
akrodʰas
tyāgaḥ
śāntir
apaiśunam
/
Halfverse: c
dayā
bʰūteṣv
aloluptvaṃ
mārdavaṃ
hrīr
acāpalam
dayā
bʰūteṣv
aloluptvaṃ
mārdavaṃ
hrīr
acāpalam
/2/
Verse: 3
Halfverse: a
tejaḥ
kṣamā
dʰr̥tiḥ
śaucam
adroho
nātimānitā
tejaḥ
kṣamā
dʰr̥tiḥ
śaucam
adroho
na
_atimānitā
/
Halfverse: c
bʰavanti
saṃpadaṃ
daivīm
abʰijātasya
bʰārata
bʰavanti
saṃpadaṃ
daivīm
abʰijātasya
bʰārata
/3/
Verse: 4
Halfverse: a
dambʰo
darpo
'timānaś
ca
krodʰaḥ
pāruṣyam
eva
ca
dambʰo
darpo
_atimānaś
ca
krodʰaḥ
pāruṣyam
eva
ca
/
Halfverse: c
ajñānaṃ
cābʰijātasya
pārtʰa
saṃpadam
āsurīm
ajñānaṃ
ca
_abʰijātasya
pārtʰa
saṃpadam
āsurīm
/4/
Verse: 5
Halfverse: a
daivī
saṃpad
vimokṣāya
nibandʰāyāsurī
matā
daivī
saṃpad
vimokṣāya
nibandʰāya
_āsurī
matā
/
Halfverse: c
mā
śucaḥ
saṃpadaṃ
daivīm
abʰijāto
'si
pāṇḍava
mā
śucaḥ
saṃpadaṃ
daivīm
abʰijāto
_asi
pāṇḍava
/5/
Verse: 6
Halfverse: a
dvau
bʰūtasargau
loke
'smin
daiva
āsura
eva
ca
dvau
bʰūta-sargau
loke
_asmin
daiva\
āsura\
eva
ca
/
ՙ
Halfverse: c
daivo
vistaraśaḥ
prokta
āsuraṃ
pārtʰa
me
śr̥ṇu
daivo
vistaraśaḥ
prokta
āsuraṃ
pārtʰa
me
śr̥ṇu
/6/
ՙ
Verse: 7
Halfverse: a
pravr̥ttiṃ
ca
nivr̥ttiṃ
ca
janā
na
vidur
āsurāḥ
pravr̥ttiṃ
ca
nivr̥ttiṃ
ca
janā
na
vidur
āsurāḥ
/
Halfverse: c
na
śaucaṃ
nāpi
cācāro
na
satyaṃ
teṣu
vidyate
na
śaucaṃ
na
_api
ca
_ācāro
na
satyaṃ
teṣu
vidyate
/7/
Verse: 8
Halfverse: a
asatyam
apratiṣṭʰaṃ
te
jagad
āhur
anīśvaram
asatyam
apratiṣṭʰaṃ
te
jagat
āhur
anīśvaram
/
Halfverse: c
aparasparasaṃbʰūtaṃ
kim
anyat
kāmahaitukam
aparaspara-saṃbʰūtaṃ
kim
anyat
kāma-haitukam
/8/
Verse: 9
Halfverse: a
etāṃ
dr̥ṣṭim
avaṣṭabʰya
naṣṭātmāno
'lpabuddʰayaḥ
etāṃ
dr̥ṣṭim
avaṣṭabʰya
naṣṭa
_ātmāno
_alpa-buddʰayaḥ
/
Halfverse: c
prabʰavanty
ugrakarmāṇaḥ
kṣayāya
jagato
'hitāḥ
prabʰavanty
ugra-karmāṇaḥ
kṣayāya
jagato
_ahitāḥ
/9/
Verse: 10
Halfverse: a
kāmam
āśritya
duṣpūraṃ
dambʰamānamadānvitāḥ
kāmam
āśritya
duṣpūraṃ
dambʰa-māna-mada
_anvitāḥ
/
Halfverse: c
mohād
gr̥hītvāsadgrāhān
pravartante
'śucivratāḥ
mohād
gr̥hītvā
_asat-grāhān
pravartante
_aśuci-vratāḥ
/10/
Verse: 11
Halfverse: a
cintām
aparimeyāṃ
ca
pralayāntām
upāśritāḥ
cintām
aparimeyāṃ
ca
pralaya
_antām
upāśritāḥ
/
Halfverse: c
kāmopabʰogaparamā
etāvad
iti
niścitāḥ
kāma
_upabʰoga-paramā
etāvad
iti
niścitāḥ
/11/
ՙ
Verse: 12
Halfverse: a
āśāpāśaśatair
baddʰāḥ
kāmakrodʰaparāyaṇāḥ
āśā-pāśa-śatair
baddʰāḥ
kāma-krodʰa-parāyaṇāḥ
/
Halfverse: c
īhante
kāmabʰogārtʰam
anyāyenārtʰasaṃcayān
īhante
kāma-bʰoga
_artʰam
anyāyena
_artʰa-saṃcayān
/12/
Verse: 13
Halfverse: a
idam
adya
mayā
labdʰam
idaṃ
prāpsye
manoratʰam
idam
adya
mayā
labdʰam
idaṃ
prāpsye
manoratʰam
/
Halfverse: c
idam
astīdam
api
me
bʰaviṣyati
punar
dʰanam
idam
asti
_idam
api
me
bʰaviṣyati
punar
dʰanam
/13/
Verse: 14
Halfverse: a
asau
mayā
hataḥ
śatrur
haniṣye
cāparān
api
asau
mayā
hataḥ
śatrur
haniṣye
ca
_aparān
api
/
Halfverse: c
īśvaro
'ham
ahaṃ
bʰogī
siddʰo
'haṃ
balavān
sukʰī
īśvaro
_aham
ahaṃ
bʰogī
siddʰo
_ahaṃ
balavān
sukʰī
/14/
Verse: 15
Halfverse: a
āḍʰyo
'bʰijanavān
asmi
ko
'nyo
'sti
sadr̥śo
mayā
āḍʰyo
_abʰijanavān
asmi
ko
_anyo
_asti
sadr̥śo
mayā
/
Halfverse: c
yakṣye
dāsyāmi
modiṣya
ity
ajñānavimohitāḥ
yakṣye
dāsyāmi
modiṣya
ity
ajñāna-vimohitāḥ
/15/
ՙ
Verse: 16
Halfverse: a
anekacittavibʰrāntā
mohajālasamāvr̥tāḥ
aneka-citta-vibʰrāntā
moha-jāla-samāvr̥tāḥ
/
Halfverse: c
prasaktāḥ
kāmabʰogeṣu
patanti
narake
'śucau
prasaktāḥ
kāma-bʰogeṣu
patanti
narake
_aśucau
/16/
Verse: 17
Halfverse: a
ātmasaṃbʰāvitāḥ
stabdʰā
dʰanamānamadānvitāḥ
ātma-saṃbʰāvitāḥ
stabdʰā
dʰana-māna-mada
_anvitāḥ
/
Halfverse: c
yajante
nāmayajñais
te
dambʰenāvidʰipūrvakam
yajante
nāma-yajñais
te
dambʰena
_avidʰi-pūrvakam
/17/
Verse: 18
Halfverse: a
ahaṃkāraṃ
balaṃ
darpaṃ
kāmaṃ
krodʰaṃ
ca
saṃśritāḥ
ahaṃkāraṃ
balaṃ
darpaṃ
kāmaṃ
krodʰaṃ
ca
saṃśritāḥ
/
Halfverse: c
mām
ātmaparadeheṣu
pradviṣanto
'bʰyasūyakāḥ
mām
ātma-para-deheṣu
pradviṣanto
_abʰyasūyakāḥ
/18/
Verse: 19
Halfverse: a
tān
ahaṃ
dviṣataḥ
krūrān
saṃsāreṣu
narādʰamān
tān
ahaṃ
dviṣataḥ
krūrān
saṃsāreṣu
nara
_adʰamān
/
Halfverse: c
kṣipāmy
ajasram
aśubʰān
āsurīṣv
eva
yoniṣu
kṣipāmy
ajasram
aśubʰān
āsurīṣv
eva
yoniṣu
/19/
Verse: 20
Halfverse: a
āsurīṃ
yonim
āpannā
mūḍʰā
janmani
janmani
āsurīṃ
yonim
āpannā
mūḍʰā
janmani
janmani
/
Halfverse: c
mām
aprāpyaiva
kaunteya
tato
yānty
adʰamāṃ
gatim
mām
aprāpya
_eva
kaunteya
tato
yānty
adʰamāṃ
gatim
/20/
Verse: 21
Halfverse: a
trividʰaṃ
narakasyedaṃ
dvāraṃ
nāśanam
ātmanaḥ
trividʰaṃ
narakasya
_idaṃ
dvāraṃ
nāśanam
ātmanaḥ
/
Halfverse: c
kāmaḥ
krodʰas
tatʰā
lobʰas
tasmād
etat
trayaṃ
tyajet
kāmaḥ
krodʰas
tatʰā
lobʰas
tasmād
etat
trayaṃ
tyajet
/21/
Verse: 22
Halfverse: a
etair
vimuktaḥ
kaunteya
tamodvārais
tribʰir
naraḥ
etair
vimuktaḥ
kaunteya
tamo-dvārais
tribʰir
naraḥ
/
Halfverse: c
ācaraty
ātmanaḥ
śreyas
tato
yāti
parāṃ
gatim
ācaraty
ātmanaḥ
śreyas
tato
yāti
parāṃ
gatim
/22/
Verse: 23
Halfverse: a
yaḥ
śāstravidʰim
utsr̥jya
vartate
kāmakārataḥ
yaḥ
śāstra-vidʰim
utsr̥jya
vartate
kāma-kārataḥ
/
Halfverse: c
na
sa
siddʰim
avāpnoti
na
sukʰaṃ
na
parāṃ
gatim
na
sa
siddʰim
avāpnoti
na
sukʰaṃ
na
parāṃ
gatim
/23/
Verse: 24
Halfverse: a
tasmāc
cʰāstraṃ
pramāṇaṃ
te
kāryākāryavyavastʰitau
tasmāt
śāstraṃ
pramāṇaṃ
te
kārya
_akārya-vyavastʰitau
/
Halfverse: c
jñātvā
śāstravidʰānoktaṃ
karma
kartum
ihārhasi
jñātvā
śāstra-vidʰāna
_uktaṃ
karma
kartum
iha
_arhasi
/24/
(E)24
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.