TITUS
Mahabharata
Part No. 898
Previous part

Chapter: 38 
Adhyāya 38


Verse: 1  {Śrī-Bʰagavān uvāca}
Halfverse: a    
abʰayaṃ sattvasaṃśuddʰir   jñānayogavyavastʰitiḥ
   
abʰayaṃ sattva-saṃśuddʰir   jñāna-yoga-vyavastʰitiḥ /
Halfverse: c    
dānaṃ damaś ca yajñaś ca   svādʰyāyas tapa ārjavam
   
dānaṃ damaś ca yajñaś ca   svādʰyāyas tapa\ ārjavam /1/

Verse: 2 
Halfverse: a    
ahiṃsā satyam akrodʰas   tyāgaḥ śāntir apaiśunam
   
ahiṃsā satyam akrodʰas   tyāgaḥ śāntir apaiśunam /
Halfverse: c    
dayā bʰūteṣv aloluptvaṃ   mārdavaṃ hrīr acāpalam
   
dayā bʰūteṣv aloluptvaṃ   mārdavaṃ hrīr acāpalam /2/

Verse: 3 
Halfverse: a    
tejaḥ kṣamā dʰr̥tiḥ śaucam   adroho nātimānitā
   
tejaḥ kṣamā dʰr̥tiḥ śaucam   adroho na_atimānitā /
Halfverse: c    
bʰavanti saṃpadaṃ daivīm   abʰijātasya bʰārata
   
bʰavanti saṃpadaṃ daivīm   abʰijātasya bʰārata /3/

Verse: 4 
Halfverse: a    
dambʰo darpo 'timānaś ca   krodʰaḥ pāruṣyam eva ca
   
dambʰo darpo_atimānaś ca   krodʰaḥ pāruṣyam eva ca /
Halfverse: c    
ajñānaṃ cābʰijātasya   pārtʰa saṃpadam āsurīm
   
ajñānaṃ ca_abʰijātasya   pārtʰa saṃpadam āsurīm /4/

Verse: 5 
Halfverse: a    
daivī saṃpad vimokṣāya   nibandʰāyāsurī matā
   
daivī saṃpad vimokṣāya   nibandʰāya_āsurī matā /
Halfverse: c    
śucaḥ saṃpadaṃ daivīm   abʰijāto 'si pāṇḍava
   
śucaḥ saṃpadaṃ daivīm   abʰijāto_asi pāṇḍava /5/

Verse: 6 
Halfverse: a    
dvau bʰūtasargau loke 'smin   daiva āsura eva ca
   
dvau bʰūta-sargau loke_asmin   daiva\ āsura\ eva ca / ՙ
Halfverse: c    
daivo vistaraśaḥ prokta   āsuraṃ pārtʰa me śr̥ṇu
   
daivo vistaraśaḥ prokta āsuraṃ pārtʰa me śr̥ṇu /6/ ՙ

Verse: 7 
Halfverse: a    
pravr̥ttiṃ ca nivr̥ttiṃ ca   janā na vidur āsurāḥ
   
pravr̥ttiṃ ca nivr̥ttiṃ ca   janā na vidur āsurāḥ /
Halfverse: c    
na śaucaṃ nāpi cācāro   na satyaṃ teṣu vidyate
   
na śaucaṃ na_api ca_ācāro   na satyaṃ teṣu vidyate /7/

Verse: 8 
Halfverse: a    
asatyam apratiṣṭʰaṃ te   jagad āhur anīśvaram
   
asatyam apratiṣṭʰaṃ te   jagat āhur anīśvaram /
Halfverse: c    
aparasparasaṃbʰūtaṃ   kim anyat kāmahaitukam
   
aparaspara-saṃbʰūtaṃ   kim anyat kāma-haitukam /8/

Verse: 9 
Halfverse: a    
etāṃ dr̥ṣṭim avaṣṭabʰya   naṣṭātmāno 'lpabuddʰayaḥ
   
etāṃ dr̥ṣṭim avaṣṭabʰya   naṣṭa_ātmāno_alpa-buddʰayaḥ /
Halfverse: c    
prabʰavanty ugrakarmāṇaḥ   kṣayāya jagato 'hitāḥ
   
prabʰavanty ugra-karmāṇaḥ   kṣayāya jagato_ahitāḥ /9/

Verse: 10 
Halfverse: a    
kāmam āśritya duṣpūraṃ   dambʰamānamadānvitāḥ
   
kāmam āśritya duṣpūraṃ   dambʰa-māna-mada_anvitāḥ /
Halfverse: c    
mohād gr̥hītvāsadgrāhān   pravartante 'śucivratāḥ
   
mohād gr̥hītvā_asat-grāhān   pravartante_aśuci-vratāḥ /10/

Verse: 11 
Halfverse: a    
cintām aparimeyāṃ ca   pralayāntām upāśritāḥ
   
cintām aparimeyāṃ ca   pralaya_antām upāśritāḥ /
Halfverse: c    
kāmopabʰogaparamā   etāvad iti niścitāḥ
   
kāma_upabʰoga-paramā etāvad iti niścitāḥ /11/ ՙ

Verse: 12 
Halfverse: a    
āśāpāśaśatair baddʰāḥ   kāmakrodʰaparāyaṇāḥ
   
āśā-pāśa-śatair baddʰāḥ   kāma-krodʰa-parāyaṇāḥ /
Halfverse: c    
īhante kāmabʰogārtʰam   anyāyenārtʰasaṃcayān
   
īhante kāma-bʰoga_artʰam   anyāyena_artʰa-saṃcayān /12/

Verse: 13 
Halfverse: a    
idam adya mayā labdʰam   idaṃ prāpsye manoratʰam
   
idam adya mayā labdʰam   idaṃ prāpsye manoratʰam /
Halfverse: c    
idam astīdam api me   bʰaviṣyati punar dʰanam
   
idam asti_idam api me   bʰaviṣyati punar dʰanam /13/

Verse: 14 
Halfverse: a    
asau mayā hataḥ śatrur   haniṣye cāparān api
   
asau mayā hataḥ śatrur   haniṣye ca_aparān api /
Halfverse: c    
īśvaro 'ham ahaṃ bʰogī   siddʰo 'haṃ balavān sukʰī
   
īśvaro_aham ahaṃ bʰogī   siddʰo_ahaṃ balavān sukʰī /14/

Verse: 15 
Halfverse: a    
āḍʰyo 'bʰijanavān asmi   ko 'nyo 'sti sadr̥śo mayā
   
āḍʰyo_abʰijanavān asmi   ko_anyo_asti sadr̥śo mayā /
Halfverse: c    
yakṣye dāsyāmi modiṣya   ity ajñānavimohitāḥ
   
yakṣye dāsyāmi modiṣya ity ajñāna-vimohitāḥ /15/ ՙ

Verse: 16 
Halfverse: a    
anekacittavibʰrāntā   mohajālasamāvr̥tāḥ
   
aneka-citta-vibʰrāntā   moha-jāla-samāvr̥tāḥ /
Halfverse: c    
prasaktāḥ kāmabʰogeṣu   patanti narake 'śucau
   
prasaktāḥ kāma-bʰogeṣu   patanti narake_aśucau /16/

Verse: 17 
Halfverse: a    
ātmasaṃbʰāvitāḥ stabdʰā   dʰanamānamadānvitāḥ
   
ātma-saṃbʰāvitāḥ stabdʰā   dʰana-māna-mada_anvitāḥ /
Halfverse: c    
yajante nāmayajñais te   dambʰenāvidʰipūrvakam
   
yajante nāma-yajñais te   dambʰena_avidʰi-pūrvakam /17/

Verse: 18 
Halfverse: a    
ahaṃkāraṃ balaṃ darpaṃ   kāmaṃ krodʰaṃ ca saṃśritāḥ
   
ahaṃkāraṃ balaṃ darpaṃ   kāmaṃ krodʰaṃ ca saṃśritāḥ /
Halfverse: c    
mām ātmaparadeheṣu   pradviṣanto 'bʰyasūyakāḥ
   
mām ātma-para-deheṣu   pradviṣanto_abʰyasūyakāḥ /18/

Verse: 19 
Halfverse: a    
tān ahaṃ dviṣataḥ krūrān   saṃsāreṣu narādʰamān
   
tān ahaṃ dviṣataḥ krūrān   saṃsāreṣu nara_adʰamān /
Halfverse: c    
kṣipāmy ajasram aśubʰān   āsurīṣv eva yoniṣu
   
kṣipāmy ajasram aśubʰān   āsurīṣv eva yoniṣu /19/

Verse: 20 
Halfverse: a    
āsurīṃ yonim āpannā   mūḍʰā janmani janmani
   
āsurīṃ yonim āpannā   mūḍʰā janmani janmani /
Halfverse: c    
mām aprāpyaiva kaunteya   tato yānty adʰamāṃ gatim
   
mām aprāpya_eva kaunteya   tato yānty adʰamāṃ gatim /20/

Verse: 21 
Halfverse: a    
trividʰaṃ narakasyedaṃ   dvāraṃ nāśanam ātmanaḥ
   
trividʰaṃ narakasya_idaṃ   dvāraṃ nāśanam ātmanaḥ /
Halfverse: c    
kāmaḥ krodʰas tatʰā lobʰas   tasmād etat trayaṃ tyajet
   
kāmaḥ krodʰas tatʰā lobʰas   tasmād etat trayaṃ tyajet /21/

Verse: 22 
Halfverse: a    
etair vimuktaḥ kaunteya   tamodvārais tribʰir naraḥ
   
etair vimuktaḥ kaunteya   tamo-dvārais tribʰir naraḥ /
Halfverse: c    
ācaraty ātmanaḥ śreyas   tato yāti parāṃ gatim
   
ācaraty ātmanaḥ śreyas   tato yāti parāṃ gatim /22/

Verse: 23 
Halfverse: a    
yaḥ śāstravidʰim utsr̥jya   vartate kāmakārataḥ
   
yaḥ śāstra-vidʰim utsr̥jya   vartate kāma-kārataḥ /
Halfverse: c    
na sa siddʰim avāpnoti   na sukʰaṃ na parāṃ gatim
   
na sa siddʰim avāpnoti   na sukʰaṃ na parāṃ gatim /23/

Verse: 24 
Halfverse: a    
tasmāc cʰāstraṃ pramāṇaṃ te   kāryākāryavyavastʰitau
   
tasmāt śāstraṃ pramāṇaṃ te   kārya_akārya-vyavastʰitau /
Halfverse: c    
jñātvā śāstravidʰānoktaṃ   karma kartum ihārhasi
   
jñātvā śāstra-vidʰāna_uktaṃ   karma kartum iha_arhasi /24/ (E)24



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.