TITUS
Mahabharata
Part No. 897
Chapter: 37
Adhyāya
37
Verse: 1
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
ūrdʰvamūlam
adʰaḥśākʰam
aśvattʰaṃ
prāhur
avyayam
ūrdʰva-mūlam
adʰaḥ-śākʰam
aśvattʰaṃ
prāhur
avyayam
/
Halfverse: c
cʰandāṃsi
yasya
parṇāni
yas
taṃ
veda
sa
vedavit
cʰandāṃsi
yasya
parṇāni
yas
taṃ
veda
sa
vedavit
/1/
Verse: 2
Halfverse: a
adʰaś
cordʰvaṃ
prasr̥tās
tasya
śākʰā
;
guṇapravr̥ddʰā
viṣayapravālāḥ
adʰaś
ca
_ūrdʰvaṃ
prasr̥tās
tasya
śākʰā
guṇa-pravr̥ddʰā
viṣaya-pravālāḥ
/
Halfverse: c
adʰaś
ca
mūlāny
anusaṃtatāni
;
karmānubandʰīni
manuṣyaloke
adʰaś
ca
mūlāny
anusaṃtatāni
karma
_anubandʰīni
manuṣya-loke
/2/
Verse: 3
Halfverse: a
na
rūpam
asyeha
tatʰopalabʰyate
;
nānto
na
cādir
na
ca
saṃpratiṣṭʰā
na
rūpam
asya
_iha
tatʰā
_upalabʰyate
na
_anto
na
ca
_ādir
na
ca
saṃpratiṣṭʰā
/
q
Halfverse: c
aśvattʰam
enaṃ
suvirūḍʰamūlam
;
asaṅgaśastreṇa
dr̥ḍʰena
cʰittvā
aśvattʰam
enaṃ
suvirūḍʰa-mūlam
asaṅga-śastreṇa
dr̥ḍʰena
cʰittvā
/3/
q
Verse: 4
Halfverse: a
tataḥ
padaṃ
tatparimārgitavyaṃ
;
yasmin
gatā
na
nivartanti
bʰūyaḥ
tataḥ
padaṃ
tat-parimārgitavyaṃ
yasmin
gatā
na
nivartanti
bʰūyaḥ
/
Halfverse: c
tam
eva
cādyaṃ
puruṣaṃ
prapadye
;
yataḥ
pravr̥ttiḥ
prasr̥tā
purāṇī
tam
eva
ca
_ādyaṃ
puruṣaṃ
prapadye
yataḥ
pravr̥ttiḥ
prasr̥tā
purāṇī
/4/
Verse: 5
Halfverse: a
nirmānamohā
jitasaṅgadoṣā
;
adʰyātmanityā
vinivr̥ttakāmāḥ
nirmāna-mohā
jita-saṅga-doṣā
adʰyātma-nityā
vinivr̥tta-kāmāḥ
/
Halfverse: c
dvandvair
vimuktāḥ
sukʰaduḥkʰasaṃjñair
;
gaccʰanty
amūḍʰāḥ
padam
avyayaṃ
tat
dvandvair
vimuktāḥ
sukʰa-duḥkʰa-saṃjñair
gaccʰanty
amūḍʰāḥ
padam
avyayaṃ
tat
/5/
Verse: 6
Halfverse: a
na
tad
bʰāsayate
sūryo
na
śaśāṅko
na
pāvakaḥ
na
tat
bʰāsayate
sūryo
na
śaśa
_aṅko
na
pāvakaḥ
/
Halfverse: c
yad
gatvā
na
nivartante
tad
dʰāma
paramaṃ
mama
yat
gatvā
na
nivartante
tat
dʰāma
paramaṃ
mama
/6/
Verse: 7
Halfverse: a
mamaivāṃśo
jīvaloke
jīvabʰūtaḥ
sanātanaḥ
mama
_eva
_aṃśo
jīva-loke
jīva-bʰūtaḥ
sanātanaḥ
/
Halfverse: c
manaḥṣaṣṭʰānīndriyāṇi
prakr̥tistʰāni
karṣati
manaḥ-ṣaṣṭʰāni
_indriyāṇi
prakr̥ti-stʰāni
karṣati
/7/
Verse: 8
Halfverse: a
śarīraṃ
yad
avāpnoti
yac
cāpy
utkrāmatīśvaraḥ
śarīraṃ
yat
avāpnoti
yat
ca
_apy
utkrāmati
_īśvaraḥ
/
Halfverse: c
gr̥hītvaitāni
saṃyāti
vāyur
gandʰān
ivāśayāt
gr̥hītvā
_etāni
saṃyāti
vāyur
gandʰān
iva
_āśayāt
/8/
Verse: 9
Halfverse: a
śrotraṃ
cakṣuḥ
sparśanaṃ
ca
rasanaṃ
gʰrāṇam
eva
ca
śrotraṃ
cakṣuḥ
sparśanaṃ
ca
rasanaṃ
gʰrāṇam
eva
ca
/
Halfverse: c
adʰiṣṭʰāya
manaś
cāyaṃ
viṣayān
upasevate
adʰiṣṭʰāya
manaś
ca
_ayaṃ
viṣayān
upasevate
/9/
Verse: 10
Halfverse: a
utkrāmantaṃ
stʰitaṃ
vāpi
bʰuñjānaṃ
vā
guṇānvitam
utkrāmantaṃ
stʰitaṃ
vā
_api
bʰuñjānaṃ
vā
guṇa
_anvitam
/
Halfverse: c
vimūḍʰā
nānupaśyanti
paśyanti
jñānacakṣuṣaḥ
vimūḍʰā
na
_anupaśyanti
paśyanti
jñāna-cakṣuṣaḥ
/10/
Verse: 11
Halfverse: a
yatanto
yoginaś
cainaṃ
paśyanty
ātmany
avastʰitam
yatanto
yoginaś
ca
_enaṃ
paśyanty
ātmany
avastʰitam
/
Halfverse: c
yatanto
'py
akr̥tātmāno
nainaṃ
paśyanty
acetasaḥ
yatanto
_apy
akr̥ta
_ātmāno
na
_enaṃ
paśyanty
acetasaḥ
/11/
Verse: 12
Halfverse: a
yad
ādityagataṃ
tejo
jagad
bʰāsayate
'kʰilam
yat
āditya-gataṃ
tejas
jagat
bʰāsayate
_akʰilam
/
Halfverse: c
yac
candramasi
yac
cāgnau
tat
tejo
viddʰi
māmakam
yat
candramasi
yat
ca
_agnau
tat
tejo
viddʰi
māmakam
/12/
Verse: 13
Halfverse: a
gām
āviśya
ca
bʰūtāni
dʰārayāmy
aham
ojasā
gām
āviśya
ca
bʰūtāni
dʰārayāmy
aham
ojasā
/
Halfverse: c
puṣṇāmi
cauṣadʰīḥ
sarvāḥ
somo
bʰūtvā
rasātmakaḥ
puṣṇāmi
ca
_oṣadʰīḥ
sarvāḥ
somo
bʰūtvā
rasa
_ātmakaḥ
/13/
Verse: 14
Halfverse: a
ahaṃ
vaiśvānaro
bʰūtvā
prāṇināṃ
deham
āśritaḥ
ahaṃ
vaiśvānaro
bʰūtvā
prāṇināṃ
deham
āśritaḥ
/
Halfverse: c
prāṇāpānasamāyuktaḥ
pacāmy
annaṃ
caturvidʰam
prāṇa
_apāna-samāyuktaḥ
pacāmy
annaṃ
caturvidʰam
/14/
Verse: 15
Halfverse: a
sarvasya
cāhaṃ
hr̥di
saṃniviṣṭo
;
mattaḥ
smr̥tir
jñānam
apohanaṃ
ca
sarvasya
ca
_ahaṃ
hr̥di
saṃniviṣṭo
mattaḥ
smr̥tir
jñānam
apohanaṃ
ca
/
Halfverse: c
vedaiś
ca
sarvair
aham
eva
vedyo
;
vedāntakr̥d
vedavid
eva
cāham
vedaiś
ca
sarvair
aham
eva
vedyo
vedānta-kr̥t
vedavit
eva
ca
_aham
/15/
Verse: 16
Halfverse: a
dvāv
imau
puruṣau
loke
kṣaraś
cākṣara
eva
ca
dvāv
imau
puruṣau
loke
kṣaraś
ca
_akṣara\
eva
ca
/
ՙ
Halfverse: c
kṣaraḥ
sarvāṇi
bʰūtāni
kūṭastʰo
'kṣara
ucyate
kṣaraḥ
sarvāṇi
bʰūtāni
kūṭastʰo
_akṣara\
ucyate
/16/
ՙ
Verse: 17
Halfverse: a
uttamaḥ
puruṣas
tv
anyaḥ
paramātmety
udāhr̥taḥ
uttamaḥ
puruṣas
tv
anyaḥ
parama
_ātmā
_ity
udāhr̥taḥ
/
Halfverse: c
yo
lokatrayam
āviśya
bibʰarty
avyaya
īśvaraḥ
yo
loka-trayam
āviśya
bibʰarty
avyaya\
īśvaraḥ
/17/
ՙ
Verse: 18
Halfverse: a
yasmāt
kṣaram
atīto
'ham
akṣarād
api
cottamaḥ
yasmāt
kṣaram
atīto
_aham
akṣarād
api
ca
_uttamaḥ
/
Halfverse: c
ato
'smi
loke
vede
ca
pratʰitaḥ
puruṣottamaḥ
ato
_asmi
loke
vede
ca
pratʰitaḥ
puruṣa
_uttamaḥ
/18/
Verse: 19
Halfverse: a
yo
mām
evam
asaṃmūḍʰo
jānāti
puruṣottamam
yo
mām
evam
asaṃmūḍʰo
jānāti
puruṣa
_uttamam
/
Halfverse: c
sa
sarvavid
bʰajati
māṃ
sarvabʰāvena
bʰārata
sa
sarvavit
bʰajati
māṃ
sarva-bʰāvena
bʰārata
/19/
Verse: 20
Halfverse: a
iti
guhyatamaṃ
śāstram
idam
uktaṃ
mayānagʰa
iti
guhyatamaṃ
śāstram
idam
uktaṃ
mayā
_anagʰa
/
ՙ
Halfverse: c
etad
buddʰvā
buddʰimān
syāt
kr̥takr̥tyaś
ca
bʰārata
etat
buddʰvā
buddʰimān
syāt
kr̥ta-kr̥tyaś
ca
bʰārata
/20/
(E)20
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.