TITUS
Mahabharata
Part No. 897
Previous part

Chapter: 37 
Adhyāya 37


Verse: 1  {Śrī-Bʰagavān uvāca}
Halfverse: a    
ūrdʰvamūlam adʰaḥśākʰam   aśvattʰaṃ prāhur avyayam
   
ūrdʰva-mūlam adʰaḥ-śākʰam   aśvattʰaṃ prāhur avyayam /
Halfverse: c    
cʰandāṃsi yasya parṇāni   yas taṃ veda sa vedavit
   
cʰandāṃsi yasya parṇāni   yas taṃ veda sa vedavit /1/


Verse: 2 
Halfverse: a    
adʰaś cordʰvaṃ prasr̥tās tasya śākʰā; guṇapravr̥ddʰā viṣayapravālāḥ
   
adʰaś ca_ūrdʰvaṃ prasr̥tās tasya śākʰā   guṇa-pravr̥ddʰā viṣaya-pravālāḥ /
Halfverse: c    
adʰaś ca mūlāny anusaṃtatāni; karmānubandʰīni manuṣyaloke
   
adʰaś ca mūlāny anusaṃtatāni   karma_anubandʰīni manuṣya-loke /2/

Verse: 3 
Halfverse: a    
na rūpam asyeha tatʰopalabʰyate; nānto na cādir na ca saṃpratiṣṭʰā
   
na rūpam asya_iha tatʰā_upalabʰyate   na_anto na ca_ādir na ca saṃpratiṣṭʰā / q
Halfverse: c    
aśvattʰam enaṃ suvirūḍʰamūlam; asaṅgaśastreṇa dr̥ḍʰena cʰittvā
   
aśvattʰam enaṃ suvirūḍʰa-mūlam   asaṅga-śastreṇa dr̥ḍʰena cʰittvā /3/ q

Verse: 4 
Halfverse: a    
tataḥ padaṃ tatparimārgitavyaṃ; yasmin gatā na nivartanti bʰūyaḥ
   
tataḥ padaṃ tat-parimārgitavyaṃ   yasmin gatā na nivartanti bʰūyaḥ /
Halfverse: c    
tam eva cādyaṃ puruṣaṃ prapadye; yataḥ pravr̥ttiḥ prasr̥tā purāṇī
   
tam eva ca_ādyaṃ puruṣaṃ prapadye   yataḥ pravr̥ttiḥ prasr̥tā purāṇī /4/

Verse: 5 
Halfverse: a    
nirmānamohā jitasaṅgadoṣā; adʰyātmanityā vinivr̥ttakāmāḥ
   
nirmāna-mohā jita-saṅga-doṣā   adʰyātma-nityā vinivr̥tta-kāmāḥ /
Halfverse: c    
dvandvair vimuktāḥ sukʰaduḥkʰasaṃjñair; gaccʰanty amūḍʰāḥ padam avyayaṃ tat
   
dvandvair vimuktāḥ sukʰa-duḥkʰa-saṃjñair   gaccʰanty amūḍʰāḥ padam avyayaṃ tat /5/


Verse: 6 
Halfverse: a    
na tad bʰāsayate sūryo   na śaśāṅko na pāvakaḥ
   
na tat bʰāsayate sūryo   na śaśa_aṅko na pāvakaḥ /
Halfverse: c    
yad gatvā na nivartante   tad dʰāma paramaṃ mama
   
yat gatvā na nivartante   tat dʰāma paramaṃ mama /6/

Verse: 7 
Halfverse: a    
mamaivāṃśo jīvaloke   jīvabʰūtaḥ sanātanaḥ
   
mama_eva_aṃśo jīva-loke   jīva-bʰūtaḥ sanātanaḥ /
Halfverse: c    
manaḥṣaṣṭʰānīndriyāṇi   prakr̥tistʰāni karṣati
   
manaḥ-ṣaṣṭʰāni_indriyāṇi   prakr̥ti-stʰāni karṣati /7/

Verse: 8 
Halfverse: a    
śarīraṃ yad avāpnoti   yac cāpy utkrāmatīśvaraḥ
   
śarīraṃ yat avāpnoti   yat ca_apy utkrāmati_īśvaraḥ /
Halfverse: c    
gr̥hītvaitāni saṃyāti   vāyur gandʰān ivāśayāt
   
gr̥hītvā_etāni saṃyāti   vāyur gandʰān iva_āśayāt /8/

Verse: 9 
Halfverse: a    
śrotraṃ cakṣuḥ sparśanaṃ ca   rasanaṃ gʰrāṇam eva ca
   
śrotraṃ cakṣuḥ sparśanaṃ ca   rasanaṃ gʰrāṇam eva ca /
Halfverse: c    
adʰiṣṭʰāya manaś cāyaṃ   viṣayān upasevate
   
adʰiṣṭʰāya manaś ca_ayaṃ   viṣayān upasevate /9/

Verse: 10 
Halfverse: a    
utkrāmantaṃ stʰitaṃ vāpi   bʰuñjānaṃ guṇānvitam
   
utkrāmantaṃ stʰitaṃ _api   bʰuñjānaṃ guṇa_anvitam /
Halfverse: c    
vimūḍʰā nānupaśyanti   paśyanti jñānacakṣuṣaḥ
   
vimūḍʰā na_anupaśyanti   paśyanti jñāna-cakṣuṣaḥ /10/

Verse: 11 
Halfverse: a    
yatanto yoginaś cainaṃ   paśyanty ātmany avastʰitam
   
yatanto yoginaś ca_enaṃ   paśyanty ātmany avastʰitam /
Halfverse: c    
yatanto 'py akr̥tātmāno   nainaṃ paśyanty acetasaḥ
   
yatanto_apy akr̥ta_ātmāno   na_enaṃ paśyanty acetasaḥ /11/

Verse: 12 
Halfverse: a    
yad ādityagataṃ tejo   jagad bʰāsayate 'kʰilam
   
yat āditya-gataṃ tejas   jagat bʰāsayate_akʰilam /
Halfverse: c    
yac candramasi yac cāgnau   tat tejo viddʰi māmakam
   
yat candramasi yat ca_agnau   tat tejo viddʰi māmakam /12/

Verse: 13 
Halfverse: a    
gām āviśya ca bʰūtāni   dʰārayāmy aham ojasā
   
gām āviśya ca bʰūtāni   dʰārayāmy aham ojasā /
Halfverse: c    
puṣṇāmi cauṣadʰīḥ sarvāḥ   somo bʰūtvā rasātmakaḥ
   
puṣṇāmi ca_oṣadʰīḥ sarvāḥ   somo bʰūtvā rasa_ātmakaḥ /13/

Verse: 14 
Halfverse: a    
ahaṃ vaiśvānaro bʰūtvā   prāṇināṃ deham āśritaḥ
   
ahaṃ vaiśvānaro bʰūtvā   prāṇināṃ deham āśritaḥ /
Halfverse: c    
prāṇāpānasamāyuktaḥ   pacāmy annaṃ caturvidʰam
   
prāṇa_apāna-samāyuktaḥ   pacāmy annaṃ caturvidʰam /14/


Verse: 15 
Halfverse: a    
sarvasya cāhaṃ hr̥di saṃniviṣṭo; mattaḥ smr̥tir jñānam apohanaṃ ca
   
sarvasya ca_ahaṃ hr̥di saṃniviṣṭo   mattaḥ smr̥tir jñānam apohanaṃ ca /
Halfverse: c    
vedaiś ca sarvair aham eva vedyo; vedāntakr̥d vedavid eva cāham
   
vedaiś ca sarvair aham eva vedyo   vedānta-kr̥t vedavit eva ca_aham /15/


Verse: 16 
Halfverse: a    
dvāv imau puruṣau loke   kṣaraś cākṣara eva ca
   
dvāv imau puruṣau loke   kṣaraś ca_akṣara\ eva ca / ՙ
Halfverse: c    
kṣaraḥ sarvāṇi bʰūtāni   kūṭastʰo 'kṣara ucyate
   
kṣaraḥ sarvāṇi bʰūtāni   kūṭastʰo_akṣara\ ucyate /16/ ՙ

Verse: 17 
Halfverse: a    
uttamaḥ puruṣas tv anyaḥ   paramātmety udāhr̥taḥ
   
uttamaḥ puruṣas tv anyaḥ   parama_ātmā_ity udāhr̥taḥ /
Halfverse: c    
yo lokatrayam āviśya   bibʰarty avyaya īśvaraḥ
   
yo loka-trayam āviśya   bibʰarty avyaya\ īśvaraḥ /17/ ՙ

Verse: 18 
Halfverse: a    
yasmāt kṣaram atīto 'ham   akṣarād api cottamaḥ
   
yasmāt kṣaram atīto_aham   akṣarād api ca_uttamaḥ /
Halfverse: c    
ato 'smi loke vede ca   pratʰitaḥ puruṣottamaḥ
   
ato_asmi loke vede ca   pratʰitaḥ puruṣa_uttamaḥ /18/

Verse: 19 
Halfverse: a    
yo mām evam asaṃmūḍʰo   jānāti puruṣottamam
   
yo mām evam asaṃmūḍʰo   jānāti puruṣa_uttamam /
Halfverse: c    
sa sarvavid bʰajati māṃ   sarvabʰāvena bʰārata
   
sa sarvavit bʰajati māṃ   sarva-bʰāvena bʰārata /19/

Verse: 20 
Halfverse: a    
iti guhyatamaṃ śāstram   idam uktaṃ mayānagʰa
   
iti guhyatamaṃ śāstram   idam uktaṃ mayā_anagʰa / ՙ
Halfverse: c    
etad buddʰvā buddʰimān syāt   kr̥takr̥tyaś ca bʰārata
   
etat buddʰvā buddʰimān syāt   kr̥ta-kr̥tyaś ca bʰārata /20/ (E)20



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.