TITUS
Mahabharata
Part No. 896
Chapter: 36
Adhyāya
36
Verse: 1
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
paraṃ
bʰūyaḥ
pravakṣyāmi
jñānānāṃ
jñānam
uttamam
paraṃ
bʰūyaḥ
pravakṣyāmi
jñānānāṃ
jñānam
uttamam
/
Halfverse: c
yaj
jñātvā
munayaḥ
sarve
parāṃ
siddʰim
ito
gatāḥ
yat
jñātvā
munayaḥ
sarve
parāṃ
siddʰim
ito
gatāḥ
/1/
Verse: 2
Halfverse: a
idaṃ
jñānam
upāśritya
mama
sādʰarmyam
āgatāḥ
idaṃ
jñānam
upāśritya
mama
sādʰarmyam
āgatāḥ
/
Halfverse: c
sarge
'pi
nopajāyante
pralaye
na
vyatʰanti
ca
sarge
_api
na
_upajāyante
pralaye
na
vyatʰanti
ca
/2/
Verse: 3
Halfverse: a
mama
yonir
mahad
brahma
tasmin
garbʰaṃ
dadʰāmy
aham
mama
yonir
mahat
brahma
tasmin
garbʰaṃ
dadʰāmy
aham
/
Halfverse: c
saṃbʰavaḥ
sarvabʰūtānāṃ
tato
bʰavati
bʰārata
saṃbʰavaḥ
sarva-bʰūtānāṃ
tato
bʰavati
bʰārata
/3/
Verse: 4
Halfverse: a
sarvayoniṣu
kaunteya
mūrtayaḥ
saṃbʰavanti
yāḥ
sarva-yoniṣu
kaunteya
mūrtayaḥ
saṃbʰavanti
yāḥ
/
Halfverse: c
tāsāṃ
brahma
mahad
yonir
ahaṃ
bījapradaḥ
pitā
tāsāṃ
brahma
mahat
yonir
ahaṃ
bīja-pradaḥ
pitā
/4/
Verse: 5
Halfverse: a
sattvaṃ
rajas
tama
iti
guṇāḥ
prakr̥tisaṃbʰavāḥ
sattvaṃ
rajas
tama\
iti
guṇāḥ
prakr̥ti-saṃbʰavāḥ
/
Halfverse: c
nibadʰnanti
mahābāho
dehe
dehinam
avyayam
nibadʰnanti
mahā-bāho
dehe
dehinam
avyayam
/5/
Verse: 6
Halfverse: a
tatra
sattvaṃ
nirmalatvāt
prakāśakam
anāmayam
tatra
sattvaṃ
nirmalatvāt
prakāśakam
anāmayam
/
Halfverse: c
sukʰasaṅgena
badʰnāti
jñānasaṅgena
cānagʰa
sukʰa-saṅgena
badʰnāti
jñāna-saṅgena
ca
_anagʰa
/6/
Verse: 7
Halfverse: a
rajo
rāgātmakaṃ
viddʰi
tr̥ṣṇāsaṅgasamudbʰavam
rajo
rāga
_ātmakaṃ
viddʰi
tr̥ṣṇā-saṅga-samudbʰavam
/
Halfverse: c
tan
nibadʰnāti
kaunteya
karmasaṅgena
dehinam
tan
nibadʰnāti
kaunteya
karma-saṅgena
dehinam
/7/
Verse: 8
Halfverse: a
tamas
tv
ajñānajaṃ
viddʰi
mohanaṃ
sarvadehinām
tamas
tv
ajñānajaṃ
viddʰi
mohanaṃ
sarva-dehinām
/
Halfverse: c
pramādālasyanidrābʰis
tan
nibadʰnāti
bʰārata
pramāda
_ālasya-nidrābʰis
tan
nibadʰnāti
bʰārata
/8/
Verse: 9
Halfverse: a
sattvaṃ
sukʰe
saṃjayati
rajaḥ
karmaṇi
bʰārata
sattvaṃ
sukʰe
saṃjayati
rajaḥ
karmaṇi
bʰārata
/
Halfverse: c
jñānam
āvr̥tya
tu
tamaḥ
pramāde
saṃjayaty
uta
jñānam
āvr̥tya
tu
tamaḥ
pramāde
saṃjayaty
uta
/9/
Verse: 10
Halfverse: a
rajas
tamaś
cābʰibʰūya
sattvaṃ
bʰavati
bʰārata
rajas
tamaś
ca
_abʰibʰūya
sattvaṃ
bʰavati
bʰārata
/
Halfverse: c
rajaḥ
sattvaṃ
tamaś
caiva
tamaḥ
sattvaṃ
rajas
tatʰā
rajaḥ
sattvaṃ
tamaś
ca
_eva
tamaḥ
sattvaṃ
rajas
tatʰā
/10/
Verse: 11
Halfverse: a
sarvadvāreṣu
dehe
'smin
prakāśa
upajāyate
sarva-dvāreṣu
dehe
_asmin
prakāśa\
upajāyate
/
ՙ
Halfverse: c
jñānaṃ
yadā
tadā
vidyād
vivr̥ddʰaṃ
sattvam
ity
uta
jñānaṃ
yadā
tadā
vidyād
vivr̥ddʰaṃ
sattvam
ity
uta
/11/
Verse: 12
Halfverse: a
lobʰaḥ
pravr̥ttir
ārambʰaḥ
karmaṇām
aśamaḥ
spr̥hā
lobʰaḥ
pravr̥ttir
ārambʰaḥ
karmaṇām
aśamaḥ
spr̥hā
/
Halfverse: c
rajasy
etāni
jāyante
vivr̥ddʰe
bʰaratarṣabʰa
rajasy
etāni
jāyante
vivr̥ddʰe
bʰarata-r̥ṣabʰa
/12/
Verse: 13
Halfverse: a
aprakāśo
'pravr̥ttiś
ca
pramādo
moha
eva
ca
aprakāśo
_apravr̥ttiś
ca
pramādo
moha\
eva
ca
/
ՙ
Halfverse: c
tamasy
etāni
jāyante
vivr̥ddʰe
kurunandana
tamasy
etāni
jāyante
vivr̥ddʰe
kuru-nandana
/13/
Verse: 14
Halfverse: a
yadā
sattve
pravr̥ddʰe
tu
pralayaṃ
yāti
dehabʰr̥t
yadā
sattve
pravr̥ddʰe
tu
pralayaṃ
yāti
deha-bʰr̥t
/
Halfverse: c
tadottamavidāṃ
lokān
amalān
pratipadyate
tadā
_uttamavidāṃ
lokān
amalān
pratipadyate
/14/
Verse: 15
Halfverse: a
rajasi
pralayaṃ
gatvā
karmasaṅgiṣu
jāyate
rajasi
pralayaṃ
gatvā
karma-saṅgiṣu
jāyate
/
Halfverse: c
tatʰā
pralīnas
tamasi
mūḍʰayoniṣu
jāyate
tatʰā
pralīnas
tamasi
mūḍʰa-yoniṣu
jāyate
/15/
Verse: 16
Halfverse: a
karmaṇaḥ
sukr̥tasyāhuḥ
sāttvikaṃ
nirmalaṃ
pʰalam
karmaṇaḥ
sukr̥tasya
_āhuḥ
sāttvikaṃ
nirmalaṃ
pʰalam
/
Halfverse: c
rajasas
tu
pʰalaṃ
duḥkʰam
ajñānaṃ
tamasaḥ
pʰalam
rajasas
tu
pʰalaṃ
duḥkʰam
ajñānaṃ
tamasaḥ
pʰalam
/16/
Verse: 17
Halfverse: a
sattvāt
saṃjāyate
jñānaṃ
rajaso
lobʰa
eva
ca
sattvāt
saṃjāyate
jñānaṃ
rajaso
lobʰa\
eva
ca
/
ՙ
Halfverse: c
pramādamohau
tamaso
bʰavato
'jñānam
eva
ca
pramāda-mohau
tamaso
bʰavato
_ajñānam
eva
ca
/17/
Verse: 18
Halfverse: a
ūrdʰvaṃ
gaccʰanti
sattvastʰā
madʰye
tiṣṭʰanti
rājasāḥ
ūrdʰvaṃ
gaccʰanti
sattva-stʰā
madʰye
tiṣṭʰanti
rājasāḥ
/
Halfverse: c
jagʰanyaguṇavr̥ttastʰā
adʰo
gaccʰanti
tāmasāḥ
jagʰanya-guṇa-vr̥tta-stʰā
adʰo
gaccʰanti
tāmasāḥ
/18/
ՙ
Verse: 19
Halfverse: a
nānyaṃ
guṇebʰyaḥ
kartāraṃ
yadā
draṣṭānupaśyati
na
_anyaṃ
guṇebʰyaḥ
kartāraṃ
yadā
draṣṭā
_anupaśyati
/
Halfverse: c
guṇebʰyaś
ca
paraṃ
vetti
madbʰāvaṃ
so
'dʰigaccʰati
guṇebʰyaś
ca
paraṃ
vetti
mad-bʰāvaṃ
so
_adʰigaccʰati
/19/
Verse: 20
Halfverse: a
guṇān
etān
atītya
trīn
dehī
dehasamudbʰavān
guṇān
etān
atītya
trīn
dehī
deha-samudbʰavān
/
Halfverse: c
janmamr̥tyujarāduḥkʰair
vimukto
'mr̥tam
aśnute
janma-mr̥tyu-jarā-duḥkʰair
vimukto
_amr̥tam
aśnute
/20/
Verse: 21
{Arjuna
uvāca}
Halfverse: a
kair
liṅgais
trīn
guṇān
etān
atīto
bʰavati
prabʰo
kair
liṅgais
trīn
guṇān
etān
atīto
bʰavati
prabʰo
/
Halfverse: c
kimācāraḥ
katʰaṃ
caitāṃs
trīn
guṇān
ativartate
kim-ācāraḥ
katʰaṃ
ca
_etāṃs
trīn
guṇān
ativartate
/21/
Verse: 22
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
prakāśaṃ
ca
pravr̥ttiṃ
ca
moham
eva
ca
pāṇḍava
prakāśaṃ
ca
pravr̥ttiṃ
ca
moham
eva
ca
pāṇḍava
/
Halfverse: c
na
dveṣṭi
saṃpravr̥ttāni
na
nivr̥ttāni
kāṅkṣati
na
dveṣṭi
saṃpravr̥ttāni
na
nivr̥ttāni
kāṅkṣati
/22/
Verse: 23
Halfverse: a
udāsīnavad
āsīno
guṇair
yo
na
vicālyate
udāsīnavat
āsīnas
guṇair
yo
na
vicālyate
/
Halfverse: c
guṇā
vartanta
ity
eva
yo
'vatiṣṭʰati
neṅgate
guṇā
vartanta\
ity
eva
yo
_avatiṣṭʰati
na
_iṅgate
/23/
ՙ
Verse: 24
Halfverse: a
samaduḥkʰasukʰaḥ
svastʰaḥ
samaloṣṭāśmakāñcanaḥ
sama-duḥkʰa-sukʰaḥ
svastʰaḥ
sama-loṣṭa
_aśma-kāñcanaḥ
/
Halfverse: c
tulyapriyāpriyo
dʰīras
tulyanindātmasaṃstutiḥ
tulya-priya
_apriyo
dʰīras
tulya-nindā
_ātma-saṃstutiḥ
/24/
Verse: 25
Halfverse: a
mānāpamānayos
tulyas
tulyo
mitrāripakṣayoḥ
māna
_apamānayos
tulyas
tulyo
mitra
_ari-pakṣayoḥ
/
Halfverse: c
sarvārambʰaparityāgī
guṇātītaḥ
sa
ucyate
sarva
_ārambʰa-parityāgī
guṇa
_atītaḥ
sa\
ucyate
/25/
ՙ
Verse: 26
Halfverse: a
māṃ
ca
yo
'vyabʰicāreṇa
bʰaktiyogena
sevate
māṃ
ca
yo
_avyabʰicāreṇa
bʰakti-yogena
sevate
/
Halfverse: c
sa
guṇān
samatītyaitān
brahmabʰūyāya
kalpate
sa
guṇān
samatītya
_etān
brahma-bʰūyāya
kalpate
/26/
Verse: 27
Halfverse: a
brahmaṇo
hi
pratiṣṭʰāham
amr̥tasyāvyayasya
ca
brahmaṇo
hi
pratiṣṭʰā
_aham
amr̥tasya
_avyayasya
ca
/
Halfverse: c
śāśvatasya
ca
dʰarmasya
sukʰasyaikāntikasya
ca
śāśvatasya
ca
dʰarmasya
sukʰasya
_aikāntikasya
ca
/27/
(E)27
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.