TITUS
Mahabharata
Part No. 896
Previous part

Chapter: 36 
Adhyāya 36


Verse: 1  {Śrī-Bʰagavān uvāca}
Halfverse: a    
paraṃ bʰūyaḥ pravakṣyāmi   jñānānāṃ jñānam uttamam
   
paraṃ bʰūyaḥ pravakṣyāmi   jñānānāṃ jñānam uttamam /
Halfverse: c    
yaj jñātvā munayaḥ sarve   parāṃ siddʰim ito gatāḥ
   
yat jñātvā munayaḥ sarve   parāṃ siddʰim ito gatāḥ /1/

Verse: 2 
Halfverse: a    
idaṃ jñānam upāśritya   mama sādʰarmyam āgatāḥ
   
idaṃ jñānam upāśritya   mama sādʰarmyam āgatāḥ /
Halfverse: c    
sarge 'pi nopajāyante   pralaye na vyatʰanti ca
   
sarge_api na_upajāyante   pralaye na vyatʰanti ca /2/

Verse: 3 
Halfverse: a    
mama yonir mahad brahma   tasmin garbʰaṃ dadʰāmy aham
   
mama yonir mahat brahma   tasmin garbʰaṃ dadʰāmy aham /
Halfverse: c    
saṃbʰavaḥ sarvabʰūtānāṃ   tato bʰavati bʰārata
   
saṃbʰavaḥ sarva-bʰūtānāṃ   tato bʰavati bʰārata /3/

Verse: 4 
Halfverse: a    
sarvayoniṣu kaunteya   mūrtayaḥ saṃbʰavanti yāḥ
   
sarva-yoniṣu kaunteya   mūrtayaḥ saṃbʰavanti yāḥ /
Halfverse: c    
tāsāṃ brahma mahad yonir   ahaṃ bījapradaḥ pitā
   
tāsāṃ brahma mahat yonir   ahaṃ bīja-pradaḥ pitā /4/

Verse: 5 
Halfverse: a    
sattvaṃ rajas tama iti   guṇāḥ prakr̥tisaṃbʰavāḥ
   
sattvaṃ rajas tama\ iti   guṇāḥ prakr̥ti-saṃbʰavāḥ /
Halfverse: c    
nibadʰnanti mahābāho   dehe dehinam avyayam
   
nibadʰnanti mahā-bāho   dehe dehinam avyayam /5/

Verse: 6 
Halfverse: a    
tatra sattvaṃ nirmalatvāt   prakāśakam anāmayam
   
tatra sattvaṃ nirmalatvāt   prakāśakam anāmayam /
Halfverse: c    
sukʰasaṅgena badʰnāti   jñānasaṅgena cānagʰa
   
sukʰa-saṅgena badʰnāti   jñāna-saṅgena ca_anagʰa /6/

Verse: 7 
Halfverse: a    
rajo rāgātmakaṃ viddʰi   tr̥ṣṇāsaṅgasamudbʰavam
   
rajo rāga_ātmakaṃ viddʰi   tr̥ṣṇā-saṅga-samudbʰavam /
Halfverse: c    
tan nibadʰnāti kaunteya   karmasaṅgena dehinam
   
tan nibadʰnāti kaunteya   karma-saṅgena dehinam /7/

Verse: 8 
Halfverse: a    
tamas tv ajñānajaṃ viddʰi   mohanaṃ sarvadehinām
   
tamas tv ajñānajaṃ viddʰi   mohanaṃ sarva-dehinām /
Halfverse: c    
pramādālasyanidrābʰis   tan nibadʰnāti bʰārata
   
pramāda_ālasya-nidrābʰis   tan nibadʰnāti bʰārata /8/

Verse: 9 
Halfverse: a    
sattvaṃ sukʰe saṃjayati   rajaḥ karmaṇi bʰārata
   
sattvaṃ sukʰe saṃjayati   rajaḥ karmaṇi bʰārata /
Halfverse: c    
jñānam āvr̥tya tu tamaḥ   pramāde saṃjayaty uta
   
jñānam āvr̥tya tu tamaḥ   pramāde saṃjayaty uta /9/

Verse: 10 
Halfverse: a    
rajas tamaś cābʰibʰūya   sattvaṃ bʰavati bʰārata
   
rajas tamaś ca_abʰibʰūya   sattvaṃ bʰavati bʰārata /
Halfverse: c    
rajaḥ sattvaṃ tamaś caiva   tamaḥ sattvaṃ rajas tatʰā
   
rajaḥ sattvaṃ tamaś ca_eva   tamaḥ sattvaṃ rajas tatʰā /10/

Verse: 11 
Halfverse: a    
sarvadvāreṣu dehe 'smin   prakāśa upajāyate
   
sarva-dvāreṣu dehe_asmin   prakāśa\ upajāyate / ՙ
Halfverse: c    
jñānaṃ yadā tadā vidyād   vivr̥ddʰaṃ sattvam ity uta
   
jñānaṃ yadā tadā vidyād   vivr̥ddʰaṃ sattvam ity uta /11/

Verse: 12 
Halfverse: a    
lobʰaḥ pravr̥ttir ārambʰaḥ   karmaṇām aśamaḥ spr̥hā
   
lobʰaḥ pravr̥ttir ārambʰaḥ   karmaṇām aśamaḥ spr̥hā /
Halfverse: c    
rajasy etāni jāyante   vivr̥ddʰe bʰaratarṣabʰa
   
rajasy etāni jāyante   vivr̥ddʰe bʰarata-r̥ṣabʰa /12/

Verse: 13 
Halfverse: a    
aprakāśo 'pravr̥ttiś ca   pramādo moha eva ca
   
aprakāśo_apravr̥ttiś ca   pramādo moha\ eva ca / ՙ
Halfverse: c    
tamasy etāni jāyante   vivr̥ddʰe kurunandana
   
tamasy etāni jāyante   vivr̥ddʰe kuru-nandana /13/

Verse: 14 
Halfverse: a    
yadā sattve pravr̥ddʰe tu   pralayaṃ yāti dehabʰr̥t
   
yadā sattve pravr̥ddʰe tu   pralayaṃ yāti deha-bʰr̥t /
Halfverse: c    
tadottamavidāṃ lokān   amalān pratipadyate
   
tadā_uttamavidāṃ lokān   amalān pratipadyate /14/

Verse: 15 
Halfverse: a    
rajasi pralayaṃ gatvā   karmasaṅgiṣu jāyate
   
rajasi pralayaṃ gatvā   karma-saṅgiṣu jāyate /
Halfverse: c    
tatʰā pralīnas tamasi   mūḍʰayoniṣu jāyate
   
tatʰā pralīnas tamasi   mūḍʰa-yoniṣu jāyate /15/

Verse: 16 
Halfverse: a    
karmaṇaḥ sukr̥tasyāhuḥ   sāttvikaṃ nirmalaṃ pʰalam
   
karmaṇaḥ sukr̥tasya_āhuḥ   sāttvikaṃ nirmalaṃ pʰalam /
Halfverse: c    
rajasas tu pʰalaṃ duḥkʰam   ajñānaṃ tamasaḥ pʰalam
   
rajasas tu pʰalaṃ duḥkʰam   ajñānaṃ tamasaḥ pʰalam /16/

Verse: 17 
Halfverse: a    
sattvāt saṃjāyate jñānaṃ   rajaso lobʰa eva ca
   
sattvāt saṃjāyate jñānaṃ   rajaso lobʰa\ eva ca / ՙ
Halfverse: c    
pramādamohau tamaso   bʰavato 'jñānam eva ca
   
pramāda-mohau tamaso   bʰavato_ajñānam eva ca /17/

Verse: 18 
Halfverse: a    
ūrdʰvaṃ gaccʰanti sattvastʰā   madʰye tiṣṭʰanti rājasāḥ
   
ūrdʰvaṃ gaccʰanti sattva-stʰā   madʰye tiṣṭʰanti rājasāḥ /
Halfverse: c    
jagʰanyaguṇavr̥ttastʰā   adʰo gaccʰanti tāmasāḥ
   
jagʰanya-guṇa-vr̥tta-stʰā adʰo gaccʰanti tāmasāḥ /18/ ՙ

Verse: 19 
Halfverse: a    
nānyaṃ guṇebʰyaḥ kartāraṃ   yadā draṣṭānupaśyati
   
na_anyaṃ guṇebʰyaḥ kartāraṃ   yadā draṣṭā_anupaśyati /
Halfverse: c    
guṇebʰyaś ca paraṃ vetti   madbʰāvaṃ so 'dʰigaccʰati
   
guṇebʰyaś ca paraṃ vetti   mad-bʰāvaṃ so_adʰigaccʰati /19/

Verse: 20 
Halfverse: a    
guṇān etān atītya trīn   dehī dehasamudbʰavān
   
guṇān etān atītya trīn   dehī deha-samudbʰavān /
Halfverse: c    
janmamr̥tyujarāduḥkʰair   vimukto 'mr̥tam aśnute
   
janma-mr̥tyu-jarā-duḥkʰair   vimukto_amr̥tam aśnute /20/

Verse: 21 
{Arjuna uvāca}
Halfverse: a    
kair liṅgais trīn guṇān etān   atīto bʰavati prabʰo
   
kair liṅgais trīn guṇān etān   atīto bʰavati prabʰo /
Halfverse: c    
kimācāraḥ katʰaṃ caitāṃs   trīn guṇān ativartate
   
kim-ācāraḥ katʰaṃ ca_etāṃs   trīn guṇān ativartate /21/

Verse: 22 
{Śrī-Bʰagavān uvāca}
Halfverse: a    
prakāśaṃ ca pravr̥ttiṃ ca   moham eva ca pāṇḍava
   
prakāśaṃ ca pravr̥ttiṃ ca   moham eva ca pāṇḍava /
Halfverse: c    
na dveṣṭi saṃpravr̥ttāni   na nivr̥ttāni kāṅkṣati
   
na dveṣṭi saṃpravr̥ttāni   na nivr̥ttāni kāṅkṣati /22/

Verse: 23 
Halfverse: a    
udāsīnavad āsīno   guṇair yo na vicālyate
   
udāsīnavat āsīnas   guṇair yo na vicālyate /
Halfverse: c    
guṇā vartanta ity eva   yo 'vatiṣṭʰati neṅgate
   
guṇā vartanta\ ity eva   yo_avatiṣṭʰati na_iṅgate /23/ ՙ

Verse: 24 
Halfverse: a    
samaduḥkʰasukʰaḥ svastʰaḥ   samaloṣṭāśmakāñcanaḥ
   
sama-duḥkʰa-sukʰaḥ svastʰaḥ   sama-loṣṭa_aśma-kāñcanaḥ /
Halfverse: c    
tulyapriyāpriyo dʰīras   tulyanindātmasaṃstutiḥ
   
tulya-priya_apriyo dʰīras   tulya-nindā_ātma-saṃstutiḥ /24/

Verse: 25 
Halfverse: a    
mānāpamānayos tulyas   tulyo mitrāripakṣayoḥ
   
māna_apamānayos tulyas   tulyo mitra_ari-pakṣayoḥ /
Halfverse: c    
sarvārambʰaparityāgī   guṇātītaḥ sa ucyate
   
sarva_ārambʰa-parityāgī   guṇa_atītaḥ sa\ ucyate /25/ ՙ

Verse: 26 
Halfverse: a    
māṃ ca yo 'vyabʰicāreṇa   bʰaktiyogena sevate
   
māṃ ca yo_avyabʰicāreṇa   bʰakti-yogena sevate /
Halfverse: c    
sa guṇān samatītyaitān   brahmabʰūyāya kalpate
   
sa guṇān samatītya_etān   brahma-bʰūyāya kalpate /26/

Verse: 27 
Halfverse: a    
brahmaṇo hi pratiṣṭʰāham   amr̥tasyāvyayasya ca
   
brahmaṇo hi pratiṣṭʰā_aham   amr̥tasya_avyayasya ca /
Halfverse: c    
śāśvatasya ca dʰarmasya   sukʰasyaikāntikasya ca
   
śāśvatasya ca dʰarmasya   sukʰasya_aikāntikasya ca /27/ (E)27



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.