TITUS
Mahabharata
Part No. 895
Chapter: 35
Adhyāya
35
Verse: 1
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
idaṃ
śarīraṃ
kaunteya
kṣetram
ity
abʰidʰīyate
idaṃ
śarīraṃ
kaunteya
kṣetram
ity
abʰidʰīyate
/
Halfverse: c
etad
yo
vetti
taṃ
prāhuḥ
kṣetrajña
iti
tadvidaḥ
etad
yo
vetti
taṃ
prāhuḥ
kṣetrajña\
iti
tad-vidaḥ
/1/
ՙ
Verse: 2
Halfverse: a
kṣetrajñaṃ
cāpi
māṃ
viddʰi
sarvakṣetreṣu
bʰārata
kṣetrajñaṃ
ca
_api
māṃ
viddʰi
sarva-kṣetreṣu
bʰārata
/
Halfverse: c
kṣetrakṣetrajñayor
jñānaṃ
yat
taj
jñānaṃ
mataṃ
mama
kṣetra-kṣetrajñayor
jñānaṃ
yat
tat
jñānaṃ
mataṃ
mama
/2/
Verse: 3
Halfverse: a
tat
kṣetraṃ
yac
ca
yādr̥k
ca
yadvikāri
yataś
ca
yat
tat
kṣetraṃ
yat
ca
yādr̥k
ca
yat-vikāri
yataś
ca
yat
/
Halfverse: c
sa
ca
yo
yatprabʰāvaś
ca
tat
samāsena
me
śr̥ṇu
sa
ca
yo
yat-prabʰāvaś
ca
tat
samāsena
me
śr̥ṇu
/3/
Verse: 4
Halfverse: a
r̥ṣibʰir
bahudʰā
gītaṃ
cʰandobʰir
vividʰaiḥ
pr̥tʰak
r̥ṣibʰir
bahudʰā
gītaṃ
cʰandobʰir
vividʰaiḥ
pr̥tʰak
/
Halfverse: c
brahmasūtrapadaiś
caiva
hetumadbʰir
viniścitaiḥ
brahma-sūtra-padaiś
ca
_eva
hetumadbʰir
viniścitaiḥ
/4/
Verse: 5
Halfverse: a
mahābʰūtāny
ahaṃkāro
buddʰir
avyaktam
eva
ca
mahā-bʰūtāny
ahaṃkāro
buddʰir
avyaktam
eva
ca
/
Halfverse: c
indriyāṇi
daśaikaṃ
ca
pañca
cendriyagocarāḥ
indriyāṇi
daśa
_ekaṃ
ca
pañca
ca
_indriya-gocarāḥ
/5/
Verse: 6
Halfverse: a
iccʰā
dveṣaḥ
sukʰaṃ
duḥkʰaṃ
saṃgʰātaś
cetanā
dʰr̥tiḥ
iccʰā
dveṣaḥ
sukʰaṃ
duḥkʰaṃ
saṃgʰātaś
cetanā
dʰr̥tiḥ
/
Halfverse: c
etat
kṣetraṃ
samāsena
savikāram
udāhr̥tam
etat
kṣetraṃ
samāsena
savikāram
udāhr̥tam
/6/
Verse: 7
Halfverse: a
amānitvam
adambʰitvam
ahiṃsā
kṣāntir
ārjavam
amānitvam
adambʰitvam
ahiṃsā
kṣāntir
ārjavam
/
Halfverse: c
ācāryopāsanaṃ
śaucaṃ
stʰairyam
ātmavinigrahaḥ
ācārya
_upāsanaṃ
śaucaṃ
stʰairyam
ātma-vinigrahaḥ
/7/
Verse: 8
Halfverse: a
indriyārtʰeṣu
vairāgyam
anahaṃkāra
eva
ca
indriya
_artʰeṣu
vairāgyam
anahaṃkāra\
eva
ca
/
ՙ
Halfverse: c
janmamr̥tyujarāvyādʰiduḥkʰadoṣānudarśanam
janma-mr̥tyu-jarā-vyādʰi-duḥkʰa-doṣa
_anudarśanam
/8/
Verse: 9
Halfverse: a
asaktir
anabʰiṣvaṅgaḥ
putradāragr̥hādiṣu
asaktir
anabʰiṣvaṅgaḥ
putra-dāra-gr̥ha
_ādiṣu
/
Halfverse: c
nityaṃ
ca
samacittatvam
iṣṭāniṣṭopapattiṣu
nityaṃ
ca
sama-cittatvam
iṣṭa
_aniṣṭa
_upapattiṣu
/9/
Verse: 10
Halfverse: a
mayi
cānanyayogena
bʰaktir
avyabʰicāriṇī
mayi
ca
_ananya-yogena
bʰaktir
avyabʰicāriṇī
/
Halfverse: c
viviktadeśasevitvam
aratir
janasaṃsadi
vivikta-deśa-sevitvam
aratir
jana-saṃsadi
/10/
Verse: 11
Halfverse: a
adʰyātmajñānanityatvaṃ
tattvajñānārtʰadarśanam
adʰyātma-jñāna-nityatvaṃ
tattva-jñāna
_artʰa-darśanam
/
Halfverse: c
etaj
jñānam
iti
proktam
ajñānaṃ
yad
ato
'nyatʰā
etat
jñānam
iti
proktam
ajñānaṃ
yad
ato
_anyatʰā
/11/
Verse: 12
Halfverse: a
jñeyaṃ
yat
tat
pravakṣyāmi
yaj
jñātvāmr̥tam
aśnute
jñeyaṃ
yat
tat
pravakṣyāmi
yat
jñātvā
_amr̥tam
aśnute
/
Halfverse: c
anādimat
paraṃ
brahma
na
sat
tan
nāsad
ucyate
anādimat
paraṃ
brahma
na
sat
tan
na
_asat
ucyate
/12/
Verse: 13
Halfverse: a
sarvataḥ
pāṇipādaṃ
tat
sarvato
'kṣiśiromukʰam
sarvataḥ
pāṇi-pādaṃ
tat
sarvato
_akṣi-śiro-mukʰam
/
ՙ
Halfverse: c
sarvataḥ
śrutimal
loke
sarvam
āvr̥tya
tiṣṭʰati
sarvataḥ
śrutimal
loke
sarvam
āvr̥tya
tiṣṭʰati
/13/
Verse: 14
Halfverse: a
sarvendriyaguṇābʰāsaṃ
sarvendriyavivarjitam
sarva
_indriya-guṇa
_ābʰāsaṃ
sarva
_indriya-vivarjitam
/
Halfverse: c
asaktaṃ
sarvabʰr̥c
caiva
nirguṇaṃ
guṇabʰoktr̥
ca
asaktaṃ
sarva-bʰr̥t
ca
_eva
nirguṇaṃ
guṇa-bʰoktr̥
ca
/14/
Verse: 15
Halfverse: a
bahir
antaś
ca
bʰūtānām
acaraṃ
caram
eva
ca
bahir
antaś
ca
bʰūtānām
acaraṃ
caram
eva
ca
/
Halfverse: c
sūkṣmatvāt
tad
avijñeyaṃ
dūrastʰaṃ
cāntike
ca
tat
sūkṣmatvāt
tat
avijñeyaṃ
dūrastʰaṃ
ca
_antike
ca
tat
/15/
Verse: 16
Halfverse: a
avibʰaktaṃ
ca
bʰūteṣu
vibʰaktam
iva
ca
stʰitam
avibʰaktaṃ
ca
bʰūteṣu
vibʰaktam
iva
ca
stʰitam
/
Halfverse: c
bʰūtabʰartr̥
ca
taj
jñeyaṃ
grasiṣṇu
prabʰaviṣṇu
ca
bʰūta-bʰartr̥
ca
tat
jñeyaṃ
grasiṣṇu
prabʰaviṣṇu
ca
/16/
Verse: 17
Halfverse: a
jyotiṣām
api
taj
jyotis
tamasaḥ
param
ucyate
jyotiṣām
api
tat
jyotis
tamasaḥ
param
ucyate
/
Halfverse: c
jñānaṃ
jñeyaṃ
jñānagamyaṃ
hr̥di
sarvasya
viṣṭʰitam
jñānaṃ
jñeyaṃ
jñāna-gamyaṃ
hr̥di
sarvasya
viṣṭʰitam
/17/
Verse: 18
Halfverse: a
iti
kṣetraṃ
tatʰā
jñānaṃ
jñeyaṃ
coktaṃ
samāsataḥ
iti
kṣetraṃ
tatʰā
jñānaṃ
jñeyaṃ
ca
_uktaṃ
samāsataḥ
/
Halfverse: c
madbʰakta
etad
vijñāya
madbʰāvāyopapadyate
mad-bʰakta\
etat
vijñāya
mad-bʰāvāya
_upapadyate
/18/
ՙ
Verse: 19
Halfverse: a
prakr̥tiṃ
puruṣaṃ
caiva
viddʰy
anādī
ubʰāv
api
prakr̥tiṃ
puruṣaṃ
ca
_eva
viddʰy
anādī\
ubʰāv
api
/
ՙ
Halfverse: c
vikārāṃś
ca
guṇāṃś
caiva
viddʰi
prakr̥tisaṃbʰavān
vikārāṃś
ca
guṇāṃś
ca
_eva
viddʰi
prakr̥ti-saṃbʰavān
/19/
Verse: 20
Halfverse: a
kāryakāraṇakartr̥tve
hetuḥ
prakr̥tir
ucyate
kārya-kāraṇa-kartr̥tve
hetuḥ
prakr̥tir
ucyate
/
Halfverse: c
puruṣaḥ
sukʰaduḥkʰānāṃ
bʰoktr̥tve
hetur
ucyate
puruṣaḥ
sukʰa-duḥkʰānāṃ
bʰoktr̥tve
hetur
ucyate
/20/
Verse: 21
Halfverse: a
puruṣaḥ
prakr̥tistʰo
hi
bʰuṅkte
prakr̥tijān
guṇān
puruṣaḥ
prakr̥ti-stʰo
hi
bʰuṅkte
prakr̥tijān
guṇān
/
Halfverse: c
kāraṇaṃ
guṇasaṅgo
'sya
sadasadyonijanmasu
kāraṇaṃ
guṇa-saṅgo
_asya
sat-asat-yoni-janmasu
/21/
Verse: 22
Halfverse: a
upadraṣṭānumantā
ca
bʰartā
bʰoktā
maheśvaraḥ
upadraṣṭā
_anumantā
ca
bʰartā
bʰoktā
mahā
_īśvaraḥ
/
Halfverse: c
paramātmeti
cāpy
ukto
dehe
'smin
puruṣaḥ
paraḥ
parama
_ātmā
_iti
ca
_apy
ukto
dehe
_asmin
puruṣaḥ
paraḥ
/22/
Verse: 23
Halfverse: a
ya
evaṃ
vetti
puruṣaṃ
prakr̥tiṃ
ca
guṇaiḥ
saha
ya\
evaṃ
vetti
puruṣaṃ
prakr̥tiṃ
ca
guṇaiḥ
saha
/
ՙ
Halfverse: c
sarvatʰā
vartamāno
'pi
na
sa
bʰūyo
'bʰijāyate
sarvatʰā
vartamāno
_api
na
sa
bʰūyo
_abʰijāyate
/23/
Verse: 24
Halfverse: a
dʰyānenātmani
paśyanti
ke
cid
ātmānam
ātmanā
dʰyānena
_ātmani
paśyanti
kecit
ātmānam
ātmanā
/
Halfverse: c
anye
sāṃkʰyena
yogena
karmayogena
cāpare
anye
sāṃkʰyena
yogena
karma-yogena
ca
_apare
/24/
Verse: 25
Halfverse: a
anye
tv
evam
ajānantaḥ
śrutvānyebʰya
upāsate
anye
tv
evam
ajānantaḥ
śrutvā
_anyebʰya\
upāsate
/
ՙ
Halfverse: c
te
'pi
cātitaranty
eva
mr̥tyuṃ
śrutiparāyaṇāḥ
te
_api
ca
_atitaranty
eva
mr̥tyuṃ
śruti-parāyaṇāḥ
/25/
Verse: 26
Halfverse: a
yāvat
saṃjāyate
kiṃ
cit
sattvaṃ
stʰāvarajaṅgamam
yāvat
saṃjāyate
kiṃcit
sattvaṃ
stʰāvara-jaṅgamam
/
Halfverse: c
kṣetrakṣetrajñasaṃyogāt
tad
viddʰi
bʰaratarṣabʰa
kṣetra-kṣetrajña-saṃyogāt
tat
viddʰi
bʰarata-r̥ṣabʰa
/26/
Verse: 27
Halfverse: a
samaṃ
sarveṣu
bʰūteṣu
tiṣṭʰantaṃ
parameśvaram
samaṃ
sarveṣu
bʰūteṣu
tiṣṭʰantaṃ
parama
_īśvaram
/
Halfverse: c
vinaśyatsv
avinaśyantaṃ
yaḥ
paśyati
sa
paśyati
vinaśyatsv
avinaśyantaṃ
yaḥ
paśyati
sa
paśyati
/27/
Verse: 28
Halfverse: a
samaṃ
paśyan
hi
sarvatra
samavastʰitam
īśvaram
samaṃ
paśyan
hi
sarvatra
samavastʰitam
īśvaram
/
Halfverse: c
na
hinasty
ātmanātmānaṃ
tato
yāti
parāṃ
gatim
na
hinasty
ātmanā
_ātmānaṃ
tato
yāti
parāṃ
gatim
/28/
Verse: 29
Halfverse: a
prakr̥tyaiva
ca
karmāṇi
kriyamāṇāni
sarvaśaḥ
prakr̥tyā
_eva
ca
karmāṇi
kriyamāṇāni
sarvaśaḥ
/
Halfverse: c
yaḥ
paśyati
tatʰātmānam
akartāraṃ
sa
paśyati
yaḥ
paśyati
tatʰā
_ātmānam
akartāraṃ
sa
paśyati
/29/
Verse: 30
Halfverse: a
yadā
bʰūtapr̥tʰagbʰāvam
ekastʰam
anupaśyati
yadā
bʰūta-pr̥tʰag-bʰāvam
eka-stʰam
anupaśyati
/
Halfverse: c
tata
eva
ca
vistāraṃ
brahma
saṃpadyate
tadā
tata\
eva
ca
vistāraṃ
brahma
saṃpadyate
tadā
/30/
ՙ
Verse: 31
Halfverse: a
anāditvān
nirguṇatvāt
paramātmāyam
avyayaḥ
anāditvān
nirguṇatvāt
parama
_ātmā
_ayam
avyayaḥ
/
Halfverse: c
śarīrastʰo
'pi
kaunteya
na
karoti
na
lipyate
śarīra-stʰo
_api
kaunteya
na
karoti
na
lipyate
/31/
Verse: 32
Halfverse: a
yatʰā
sarvagataṃ
saukṣmyād
ākāśaṃ
nopalipyate
yatʰā
sarva-gataṃ
saukṣmyād
ākāśaṃ
na
_upalipyate
/
Halfverse: c
sarvatrāvastʰito
dehe
tatʰātmā
nopalipyate
sarvatra
_avastʰito
dehe
tatʰā
_ātmā
na
_upalipyate
/32/
Verse: 33
Halfverse: a
yatʰā
prakāśayaty
ekaḥ
kr̥tsnaṃ
lokam
imaṃ
raviḥ
yatʰā
prakāśayaty
ekaḥ
kr̥tsnaṃ
lokam
imaṃ
raviḥ
/
Halfverse: c
kṣetraṃ
kṣetrī
tatʰā
kr̥tsnaṃ
prakāśayati
bʰārata
kṣetraṃ
kṣetrī
tatʰā
kr̥tsnaṃ
prakāśayati
bʰārata
/33/
Verse: 34
Halfverse: a
kṣetrakṣetrajñayor
evam
antaraṃ
jñānacakṣuṣā
kṣetra-kṣetrajñayor
evam
antaraṃ
jñāna-cakṣuṣā
/
Halfverse: c
bʰūtaprakr̥timokṣaṃ
ca
ye
vidur
yānti
te
param
bʰūta-prakr̥ti-mokṣaṃ
ca
ye
vidur
yānti
te
param
/34/
(E)34
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.