TITUS
Mahabharata
Part No. 895
Previous part

Chapter: 35 
Adhyāya 35


Verse: 1  {Śrī-Bʰagavān uvāca}
Halfverse: a    
idaṃ śarīraṃ kaunteya   kṣetram ity abʰidʰīyate
   
idaṃ śarīraṃ kaunteya   kṣetram ity abʰidʰīyate /
Halfverse: c    
etad yo vetti taṃ prāhuḥ   kṣetrajña iti tadvidaḥ
   
etad yo vetti taṃ prāhuḥ   kṣetrajña\ iti tad-vidaḥ /1/ ՙ

Verse: 2 
Halfverse: a    
kṣetrajñaṃ cāpi māṃ viddʰi   sarvakṣetreṣu bʰārata
   
kṣetrajñaṃ ca_api māṃ viddʰi   sarva-kṣetreṣu bʰārata /
Halfverse: c    
kṣetrakṣetrajñayor jñānaṃ   yat taj jñānaṃ mataṃ mama
   
kṣetra-kṣetrajñayor jñānaṃ   yat tat jñānaṃ mataṃ mama /2/

Verse: 3 
Halfverse: a    
tat kṣetraṃ yac ca yādr̥k ca   yadvikāri yataś ca yat
   
tat kṣetraṃ yat ca yādr̥k ca   yat-vikāri yataś ca yat /
Halfverse: c    
sa ca yo yatprabʰāvaś ca   tat samāsena me śr̥ṇu
   
sa ca yo yat-prabʰāvaś ca   tat samāsena me śr̥ṇu /3/

Verse: 4 
Halfverse: a    
r̥ṣibʰir bahudʰā gītaṃ   cʰandobʰir vividʰaiḥ pr̥tʰak
   
r̥ṣibʰir bahudʰā gītaṃ   cʰandobʰir vividʰaiḥ pr̥tʰak /
Halfverse: c    
brahmasūtrapadaiś caiva   hetumadbʰir viniścitaiḥ
   
brahma-sūtra-padaiś ca_eva   hetumadbʰir viniścitaiḥ /4/

Verse: 5 
Halfverse: a    
mahābʰūtāny ahaṃkāro   buddʰir avyaktam eva ca
   
mahā-bʰūtāny ahaṃkāro   buddʰir avyaktam eva ca /
Halfverse: c    
indriyāṇi daśaikaṃ ca   pañca cendriyagocarāḥ
   
indriyāṇi daśa_ekaṃ ca   pañca ca_indriya-gocarāḥ /5/

Verse: 6 
Halfverse: a    
iccʰā dveṣaḥ sukʰaṃ duḥkʰaṃ   saṃgʰātaś cetanā dʰr̥tiḥ
   
iccʰā dveṣaḥ sukʰaṃ duḥkʰaṃ   saṃgʰātaś cetanā dʰr̥tiḥ /
Halfverse: c    
etat kṣetraṃ samāsena   savikāram udāhr̥tam
   
etat kṣetraṃ samāsena   savikāram udāhr̥tam /6/

Verse: 7 
Halfverse: a    
amānitvam adambʰitvam   ahiṃsā kṣāntir ārjavam
   
amānitvam adambʰitvam   ahiṃsā kṣāntir ārjavam /
Halfverse: c    
ācāryopāsanaṃ śaucaṃ   stʰairyam ātmavinigrahaḥ
   
ācārya_upāsanaṃ śaucaṃ   stʰairyam ātma-vinigrahaḥ /7/

Verse: 8 
Halfverse: a    
indriyārtʰeṣu vairāgyam   anahaṃkāra eva ca
   
indriya_artʰeṣu vairāgyam   anahaṃkāra\ eva ca / ՙ
Halfverse: c    
janmamr̥tyujarāvyādʰiduḥkʰadoṣānudarśanam
   
janma-mr̥tyu-jarā-vyādʰi-duḥkʰa-doṣa_anudarśanam /8/

Verse: 9 
Halfverse: a    
asaktir anabʰiṣvaṅgaḥ   putradāragr̥hādiṣu
   
asaktir anabʰiṣvaṅgaḥ   putra-dāra-gr̥ha_ādiṣu /
Halfverse: c    
nityaṃ ca samacittatvam   iṣṭāniṣṭopapattiṣu
   
nityaṃ ca sama-cittatvam   iṣṭa_aniṣṭa_upapattiṣu /9/

Verse: 10 
Halfverse: a    
mayi cānanyayogena   bʰaktir avyabʰicāriṇī
   
mayi ca_ananya-yogena   bʰaktir avyabʰicāriṇī /
Halfverse: c    
viviktadeśasevitvam   aratir janasaṃsadi
   
vivikta-deśa-sevitvam   aratir jana-saṃsadi /10/

Verse: 11 
Halfverse: a    
adʰyātmajñānanityatvaṃ   tattvajñānārtʰadarśanam
   
adʰyātma-jñāna-nityatvaṃ   tattva-jñāna_artʰa-darśanam /
Halfverse: c    
etaj jñānam iti proktam   ajñānaṃ yad ato 'nyatʰā
   
etat jñānam iti proktam   ajñānaṃ yad ato_anyatʰā /11/

Verse: 12 
Halfverse: a    
jñeyaṃ yat tat pravakṣyāmi   yaj jñātvāmr̥tam aśnute
   
jñeyaṃ yat tat pravakṣyāmi   yat jñātvā_amr̥tam aśnute /
Halfverse: c    
anādimat paraṃ brahma   na sat tan nāsad ucyate
   
anādimat paraṃ brahma   na sat tan na_asat ucyate /12/

Verse: 13 
Halfverse: a    
sarvataḥ pāṇipādaṃ tat   sarvato 'kṣiśiromukʰam
   
sarvataḥ pāṇi-pādaṃ tat   sarvato_akṣi-śiro-mukʰam / ՙ
Halfverse: c    
sarvataḥ śrutimal loke   sarvam āvr̥tya tiṣṭʰati
   
sarvataḥ śrutimal loke   sarvam āvr̥tya tiṣṭʰati /13/

Verse: 14 
Halfverse: a    
sarvendriyaguṇābʰāsaṃ   sarvendriyavivarjitam
   
sarva_indriya-guṇa_ābʰāsaṃ   sarva_indriya-vivarjitam /
Halfverse: c    
asaktaṃ sarvabʰr̥c caiva   nirguṇaṃ guṇabʰoktr̥ ca
   
asaktaṃ sarva-bʰr̥t ca_eva   nirguṇaṃ guṇa-bʰoktr̥ ca /14/

Verse: 15 
Halfverse: a    
bahir antaś ca bʰūtānām   acaraṃ caram eva ca
   
bahir antaś ca bʰūtānām   acaraṃ caram eva ca /
Halfverse: c    
sūkṣmatvāt tad avijñeyaṃ   dūrastʰaṃ cāntike ca tat
   
sūkṣmatvāt tat avijñeyaṃ   dūrastʰaṃ ca_antike ca tat /15/

Verse: 16 
Halfverse: a    
avibʰaktaṃ ca bʰūteṣu   vibʰaktam iva ca stʰitam
   
avibʰaktaṃ ca bʰūteṣu   vibʰaktam iva ca stʰitam /
Halfverse: c    
bʰūtabʰartr̥ ca taj jñeyaṃ   grasiṣṇu prabʰaviṣṇu ca
   
bʰūta-bʰartr̥ ca tat jñeyaṃ   grasiṣṇu prabʰaviṣṇu ca /16/

Verse: 17 
Halfverse: a    
jyotiṣām api taj jyotis   tamasaḥ param ucyate
   
jyotiṣām api tat jyotis   tamasaḥ param ucyate /
Halfverse: c    
jñānaṃ jñeyaṃ jñānagamyaṃ   hr̥di sarvasya viṣṭʰitam
   
jñānaṃ jñeyaṃ jñāna-gamyaṃ   hr̥di sarvasya viṣṭʰitam /17/

Verse: 18 
Halfverse: a    
iti kṣetraṃ tatʰā jñānaṃ   jñeyaṃ coktaṃ samāsataḥ
   
iti kṣetraṃ tatʰā jñānaṃ   jñeyaṃ ca_uktaṃ samāsataḥ /
Halfverse: c    
madbʰakta etad vijñāya   madbʰāvāyopapadyate
   
mad-bʰakta\ etat vijñāya   mad-bʰāvāya_upapadyate /18/ ՙ

Verse: 19 
Halfverse: a    
prakr̥tiṃ puruṣaṃ caiva   viddʰy anādī ubʰāv api
   
prakr̥tiṃ puruṣaṃ ca_eva   viddʰy anādī\ ubʰāv api / ՙ
Halfverse: c    
vikārāṃś ca guṇāṃś caiva   viddʰi prakr̥tisaṃbʰavān
   
vikārāṃś ca guṇāṃś ca_eva   viddʰi prakr̥ti-saṃbʰavān /19/

Verse: 20 
Halfverse: a    
kāryakāraṇakartr̥tve   hetuḥ prakr̥tir ucyate
   
kārya-kāraṇa-kartr̥tve   hetuḥ prakr̥tir ucyate /
Halfverse: c    
puruṣaḥ sukʰaduḥkʰānāṃ   bʰoktr̥tve hetur ucyate
   
puruṣaḥ sukʰa-duḥkʰānāṃ   bʰoktr̥tve hetur ucyate /20/

Verse: 21 
Halfverse: a    
puruṣaḥ prakr̥tistʰo hi   bʰuṅkte prakr̥tijān guṇān
   
puruṣaḥ prakr̥ti-stʰo hi   bʰuṅkte prakr̥tijān guṇān /
Halfverse: c    
kāraṇaṃ guṇasaṅgo 'sya   sadasadyonijanmasu
   
kāraṇaṃ guṇa-saṅgo_asya   sat-asat-yoni-janmasu /21/

Verse: 22 
Halfverse: a    
upadraṣṭānumantā ca   bʰartā bʰoktā maheśvaraḥ
   
upadraṣṭā_anumantā ca   bʰartā bʰoktā mahā_īśvaraḥ /
Halfverse: c    
paramātmeti cāpy ukto   dehe 'smin puruṣaḥ paraḥ
   
parama_ātmā_iti ca_apy ukto   dehe_asmin puruṣaḥ paraḥ /22/

Verse: 23 
Halfverse: a    
ya evaṃ vetti puruṣaṃ   prakr̥tiṃ ca guṇaiḥ saha
   
ya\ evaṃ vetti puruṣaṃ   prakr̥tiṃ ca guṇaiḥ saha / ՙ
Halfverse: c    
sarvatʰā vartamāno 'pi   na sa bʰūyo 'bʰijāyate
   
sarvatʰā vartamāno_api   na sa bʰūyo_abʰijāyate /23/

Verse: 24 
Halfverse: a    
dʰyānenātmani paśyanti   ke cid ātmānam ātmanā
   
dʰyānena_ātmani paśyanti   kecit ātmānam ātmanā /
Halfverse: c    
anye sāṃkʰyena yogena   karmayogena cāpare
   
anye sāṃkʰyena yogena   karma-yogena ca_apare /24/

Verse: 25 
Halfverse: a    
anye tv evam ajānantaḥ   śrutvānyebʰya upāsate
   
anye tv evam ajānantaḥ   śrutvā_anyebʰya\ upāsate / ՙ
Halfverse: c    
te 'pi cātitaranty eva   mr̥tyuṃ śrutiparāyaṇāḥ
   
te_api ca_atitaranty eva   mr̥tyuṃ śruti-parāyaṇāḥ /25/

Verse: 26 
Halfverse: a    
yāvat saṃjāyate kiṃ cit   sattvaṃ stʰāvarajaṅgamam
   
yāvat saṃjāyate kiṃcit   sattvaṃ stʰāvara-jaṅgamam /
Halfverse: c    
kṣetrakṣetrajñasaṃyogāt   tad viddʰi bʰaratarṣabʰa
   
kṣetra-kṣetrajña-saṃyogāt   tat viddʰi bʰarata-r̥ṣabʰa /26/

Verse: 27 
Halfverse: a    
samaṃ sarveṣu bʰūteṣu   tiṣṭʰantaṃ parameśvaram
   
samaṃ sarveṣu bʰūteṣu   tiṣṭʰantaṃ parama_īśvaram /
Halfverse: c    
vinaśyatsv avinaśyantaṃ   yaḥ paśyati sa paśyati
   
vinaśyatsv avinaśyantaṃ   yaḥ paśyati sa paśyati /27/

Verse: 28 
Halfverse: a    
samaṃ paśyan hi sarvatra   samavastʰitam īśvaram
   
samaṃ paśyan hi sarvatra   samavastʰitam īśvaram /
Halfverse: c    
na hinasty ātmanātmānaṃ   tato yāti parāṃ gatim
   
na hinasty ātmanā_ātmānaṃ   tato yāti parāṃ gatim /28/

Verse: 29 
Halfverse: a    
prakr̥tyaiva ca karmāṇi   kriyamāṇāni sarvaśaḥ
   
prakr̥tyā_eva ca karmāṇi   kriyamāṇāni sarvaśaḥ /
Halfverse: c    
yaḥ paśyati tatʰātmānam   akartāraṃ sa paśyati
   
yaḥ paśyati tatʰā_ātmānam   akartāraṃ sa paśyati /29/

Verse: 30 
Halfverse: a    
yadā bʰūtapr̥tʰagbʰāvam   ekastʰam anupaśyati
   
yadā bʰūta-pr̥tʰag-bʰāvam   eka-stʰam anupaśyati /
Halfverse: c    
tata eva ca vistāraṃ   brahma saṃpadyate tadā
   
tata\ eva ca vistāraṃ   brahma saṃpadyate tadā /30/ ՙ

Verse: 31 
Halfverse: a    
anāditvān nirguṇatvāt   paramātmāyam avyayaḥ
   
anāditvān nirguṇatvāt   parama_ātmā_ayam avyayaḥ /
Halfverse: c    
śarīrastʰo 'pi kaunteya   na karoti na lipyate
   
śarīra-stʰo_api kaunteya   na karoti na lipyate /31/

Verse: 32 
Halfverse: a    
yatʰā sarvagataṃ saukṣmyād   ākāśaṃ nopalipyate
   
yatʰā sarva-gataṃ saukṣmyād   ākāśaṃ na_upalipyate /
Halfverse: c    
sarvatrāvastʰito dehe   tatʰātmā nopalipyate
   
sarvatra_avastʰito dehe   tatʰā_ātmā na_upalipyate /32/

Verse: 33 
Halfverse: a    
yatʰā prakāśayaty ekaḥ   kr̥tsnaṃ lokam imaṃ raviḥ
   
yatʰā prakāśayaty ekaḥ   kr̥tsnaṃ lokam imaṃ raviḥ /
Halfverse: c    
kṣetraṃ kṣetrī tatʰā kr̥tsnaṃ   prakāśayati bʰārata
   
kṣetraṃ kṣetrī tatʰā kr̥tsnaṃ   prakāśayati bʰārata /33/

Verse: 34 
Halfverse: a    
kṣetrakṣetrajñayor evam   antaraṃ jñānacakṣuṣā
   
kṣetra-kṣetrajñayor evam   antaraṃ jñāna-cakṣuṣā /
Halfverse: c    
bʰūtaprakr̥timokṣaṃ ca   ye vidur yānti te param
   
bʰūta-prakr̥ti-mokṣaṃ ca   ye vidur yānti te param /34/ (E)34



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.