TITUS
Mahabharata
Part No. 894
Chapter: 34
Adhyāya
34
Verse: 1
{Arjuna
uvāca}
Halfverse: a
evaṃ
satatayuktā
ye
bʰaktās
tvāṃ
paryupāsate
evaṃ
satata-yuktā
ye
bʰaktās
tvāṃ
paryupāsate
/
Halfverse: c
ye
cāpy
akṣaram
avyaktaṃ
teṣāṃ
ke
yogavittamāḥ
ye
ca
_apy
akṣaram
avyaktaṃ
teṣāṃ
ke
yoga-vittamāḥ
/1/
Verse: 2
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
mayy
āveśya
mano
ye
māṃ
nityayuktā
upāsate
mayy
āveśya
mano
ye
māṃ
nitya-yuktā\
upāsate
/
ՙ
Halfverse: c
śraddʰayā
parayopetās
te
me
yuktatamā
matāḥ
śraddʰayā
parayā
_upetās
te
me
yuktatamā
matāḥ
/2/
Verse: 3
Halfverse: a
ye
tv
akṣaram
anirdeśyam
avyaktaṃ
paryupāsate
ye
tv
akṣaram
anirdeśyam
avyaktaṃ
paryupāsate
/
Halfverse: c
sarvatragam
acintyaṃ
ca
kūṭastʰam
acalaṃ
dʰruvam
sarvatragam
acintyaṃ
ca
kūṭastʰam
acalaṃ
dʰruvam
/3/
Verse: 4
Halfverse: a
saṃniyamyendriyagrāmaṃ
sarvatra
samabuddʰayaḥ
saṃniyamya
_indriya-grāmaṃ
sarvatra
sama-buddʰayaḥ
/
Halfverse: c
te
prāpnuvanti
mām
eva
sarvabʰūtahite
ratāḥ
te
prāpnuvanti
mām
eva
sarva-bʰūta-hite
ratāḥ
/4/
Verse: 5
Halfverse: a
kleśo
'dʰikataras
teṣām
avyaktāsaktacetasām
kleśo
_adʰikataras
teṣām
avyakta
_āsakta-cetasām
/
Halfverse: c
avyaktā
hi
gatir
duḥkʰaṃ
dehavadbʰir
avāpyate
avyaktā
hi
gatir
duḥkʰaṃ
dehavadbʰir
avāpyate
/5/
Verse: 6
Halfverse: a
ye
tu
sarvāṇi
karmāṇi
mayi
saṃnyasya
matparāḥ
ye
tu
sarvāṇi
karmāṇi
mayi
saṃnyasya
mat-parāḥ
/
Halfverse: c
ananyenaiva
yogena
māṃ
dʰyāyanta
upāsate
ananyena
_eva
yogena
māṃ
dʰyāyanta\
upāsate
/6/
ՙ
Verse: 7
Halfverse: a
teṣām
ahaṃ
samuddʰartā
mr̥tyusaṃsārasāgarāt
teṣām
ahaṃ
samuddʰartā
mr̥tyu-saṃsāra-sāgarāt
/
Halfverse: c
bʰavāmi
nacirāt
pārtʰa
mayy
āveśitacetasām
bʰavāmi
na-cirāt
pārtʰa
mayy
āveśita-cetasām
/7/
Verse: 8
Halfverse: a
mayy
eva
mana
ādʰatsva
mayi
buddʰiṃ
niveśaya
mayy
eva
mana\
ādʰatsva
mayi
buddʰiṃ
niveśaya
/
Halfverse: c
nivasiṣyasi
mayy
eva
ata
ūrdʰvaṃ
na
saṃśayaḥ
nivasiṣyasi
mayy
eva
ata\
ūrdʰvaṃ
na
saṃśayaḥ
/8/
ՙ
Verse: 9
Halfverse: a
atʰa
cittaṃ
samādʰātuṃ
na
śaknoṣi
mayi
stʰiram
atʰa
cittaṃ
samādʰātuṃ
na
śaknoṣi
mayi
stʰiram
/
Halfverse: c
abʰyāsayogena
tato
mām
iccʰāptuṃ
dʰanaṃjaya
abʰyāsa-yogena
tato
mām
iccʰa
_āptuṃ
dʰanaṃjaya
/9/
Verse: 10
Halfverse: a
abʰyāse
'py
asamartʰo
'si
matkarmaparamo
bʰava
abʰyāse
_apy
asamartʰo
_asi
mat-karma-paramo
bʰava
/
Halfverse: c
madartʰam
api
karmāṇi
kurvan
siddʰim
avāpsyasi
mad-artʰam
api
karmāṇi
kurvan
siddʰim
avāpsyasi
/10/
Verse: 11
Halfverse: a
atʰaitad
apy
aśakto
'si
kartuṃ
madyogam
āśritaḥ
atʰa
_etat
apy
aśakto
_asi
kartuṃ
mad-yogam
āśritaḥ
/
Halfverse: c
sarvakarmapʰalatyāgaṃ
tataḥ
kuru
yatātmavān
sarva-karma-pʰala-tyāgaṃ
tataḥ
kuru
yata
_ātmavān
/11/
ՙ
Verse: 12
Halfverse: a
śreyo
hi
jñānam
abʰyāsāj
jñānād
dʰyānaṃ
viśiṣyate
śreyo
hi
jñānam
abʰyāsāt
jñānād
dʰyānaṃ
viśiṣyate
/
Halfverse: c
dʰyānāt
karmapʰalatyāgas
tyāgāc
cʰāntir
anantaram
dʰyānāt
karma-pʰala-tyāgas
tyāgāt
śāntir
anantaram
/12/
Verse: 13
Halfverse: a
adveṣṭā
sarvabʰūtānāṃ
maitraḥ
karuṇa
eva
ca
adveṣṭā
sarva-bʰūtānāṃ
maitraḥ
karuṇa\
eva
ca
/
ՙ
Halfverse: c
nirmamo
nirahaṃkāraḥ
samaduḥkʰasukʰaḥ
kṣamī
nirmamo
nirahaṃkāraḥ
sama-duḥkʰa-sukʰaḥ
kṣamī
/13/
Verse: 14
Halfverse: a
saṃtuṣṭaḥ
satataṃ
yogī
yatātmā
dr̥ḍʰaniścayaḥ
saṃtuṣṭaḥ
satataṃ
yogī
yata
_ātmā
dr̥ḍʰa-niścayaḥ
/
Halfverse: c
mayy
arpitamanobuddʰir
yo
madbʰaktaḥ
sa
me
priyaḥ
mayy
arpita-mano-buddʰir
yo
mad-bʰaktaḥ
sa
me
priyaḥ
/14/
Verse: 15
Halfverse: a
yasmān
nodvijate
loko
lokān
nodvijate
ca
yaḥ
yasmān
na
_udvijate
loko
lokān
na
_udvijate
ca
yaḥ
/
ՙ
Halfverse: c
harṣāmarṣabʰayodvegair
mukto
yaḥ
sa
ca
me
priyaḥ
harṣa
_amarṣa-bʰaya
_udvegair
mukto
yaḥ
sa
ca
me
priyaḥ
/15/
ՙ
Verse: 16
Halfverse: a
anapekṣaḥ
śucir
dakṣa
udāsīno
gatavyatʰaḥ
anapekṣaḥ
śucir
dakṣa
udāsīno
gata-vyatʰaḥ
/
ՙ
Halfverse: c
sarvārambʰaparityāgī
yo
madbʰaktaḥ
sa
me
priyaḥ
sarva
_ārambʰa-parityāgī
yo
mad-bʰaktaḥ
sa
me
priyaḥ
/16/
Verse: 17
Halfverse: a
yo
na
hr̥ṣyati
na
dveṣṭi
na
śocati
na
kāṅkṣati
yo
na
hr̥ṣyati
na
dveṣṭi
na
śocati
na
kāṅkṣati
/
Halfverse: c
śubʰāśubʰaparityāgī
bʰaktimān
yaḥ
sa
me
priyaḥ
śubʰa
_aśubʰa-parityāgī
bʰaktimān
yaḥ
sa
me
priyaḥ
/17/
Verse: 18
Halfverse: a
samaḥ
śatrau
ca
mitre
ca
tatʰā
mānāpamānayoḥ
samaḥ
śatrau
ca
mitre
ca
tatʰā
māna
_apamānayoḥ
/
Halfverse: c
śītoṣṇasukʰaduḥkʰeṣu
samaḥ
saṅgavivarjitaḥ
śīta
_uṣṇa-sukʰa-duḥkʰeṣu
samaḥ
saṅga-vivarjitaḥ
/18/
Verse: 19
Halfverse: a
tulyanindāstutir
maunī
saṃtuṣṭo
yena
kena
cit
tulya-nindā-stutir
maunī
saṃtuṣṭo
yena
kenacit
/
Halfverse: c
aniketaḥ
stʰiramatir
bʰaktimān
me
priyo
naraḥ
aniketaḥ
stʰira-matir
bʰaktimān
me
priyo
naraḥ
/19/
Verse: 20
Halfverse: a
ye
tu
dʰarmyāmr̥tam
idaṃ
yatʰoktaṃ
paryupāsate
ye
tu
dʰarmya
_amr̥tam
idaṃ
yatʰā
_uktaṃ
paryupāsate
/
Halfverse: c
śraddadʰānā
matparamā
bʰaktās
te
'tīva
me
priyāḥ
śraddadʰānā
mat-paramā
bʰaktās
te
_atīva
me
priyāḥ
/20/
(E)20
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.