TITUS
Mahabharata
Part No. 894
Previous part

Chapter: 34 
Adhyāya 34


Verse: 1  {Arjuna uvāca}
Halfverse: a    
evaṃ satatayuktā ye   bʰaktās tvāṃ paryupāsate
   
evaṃ satata-yuktā ye   bʰaktās tvāṃ paryupāsate /
Halfverse: c    
ye cāpy akṣaram avyaktaṃ   teṣāṃ ke yogavittamāḥ
   
ye ca_apy akṣaram avyaktaṃ   teṣāṃ ke yoga-vittamāḥ /1/

Verse: 2 
{Śrī-Bʰagavān uvāca}
Halfverse: a    
mayy āveśya mano ye māṃ   nityayuktā upāsate
   
mayy āveśya mano ye māṃ   nitya-yuktā\ upāsate / ՙ
Halfverse: c    
śraddʰayā parayopetās   te me yuktatamā matāḥ
   
śraddʰayā parayā_upetās   te me yuktatamā matāḥ /2/

Verse: 3 
Halfverse: a    
ye tv akṣaram anirdeśyam   avyaktaṃ paryupāsate
   
ye tv akṣaram anirdeśyam   avyaktaṃ paryupāsate /
Halfverse: c    
sarvatragam acintyaṃ ca   kūṭastʰam acalaṃ dʰruvam
   
sarvatragam acintyaṃ ca   kūṭastʰam acalaṃ dʰruvam /3/

Verse: 4 
Halfverse: a    
saṃniyamyendriyagrāmaṃ   sarvatra samabuddʰayaḥ
   
saṃniyamya_indriya-grāmaṃ   sarvatra sama-buddʰayaḥ /
Halfverse: c    
te prāpnuvanti mām eva   sarvabʰūtahite ratāḥ
   
te prāpnuvanti mām eva   sarva-bʰūta-hite ratāḥ /4/

Verse: 5 
Halfverse: a    
kleśo 'dʰikataras teṣām   avyaktāsaktacetasām
   
kleśo_adʰikataras teṣām   avyakta_āsakta-cetasām /
Halfverse: c    
avyaktā hi gatir duḥkʰaṃ   dehavadbʰir avāpyate
   
avyaktā hi gatir duḥkʰaṃ   dehavadbʰir avāpyate /5/

Verse: 6 
Halfverse: a    
ye tu sarvāṇi karmāṇi   mayi saṃnyasya matparāḥ
   
ye tu sarvāṇi karmāṇi   mayi saṃnyasya mat-parāḥ /
Halfverse: c    
ananyenaiva yogena   māṃ dʰyāyanta upāsate
   
ananyena_eva yogena   māṃ dʰyāyanta\ upāsate /6/ ՙ

Verse: 7 
Halfverse: a    
teṣām ahaṃ samuddʰartā   mr̥tyusaṃsārasāgarāt
   
teṣām ahaṃ samuddʰartā   mr̥tyu-saṃsāra-sāgarāt /
Halfverse: c    
bʰavāmi nacirāt pārtʰa   mayy āveśitacetasām
   
bʰavāmi na-cirāt pārtʰa   mayy āveśita-cetasām /7/

Verse: 8 
Halfverse: a    
mayy eva mana ādʰatsva   mayi buddʰiṃ niveśaya
   
mayy eva mana\ ādʰatsva   mayi buddʰiṃ niveśaya /
Halfverse: c    
nivasiṣyasi mayy eva   ata ūrdʰvaṃ na saṃśayaḥ
   
nivasiṣyasi mayy eva ata\ ūrdʰvaṃ na saṃśayaḥ /8/ ՙ

Verse: 9 
Halfverse: a    
atʰa cittaṃ samādʰātuṃ   na śaknoṣi mayi stʰiram
   
atʰa cittaṃ samādʰātuṃ   na śaknoṣi mayi stʰiram /
Halfverse: c    
abʰyāsayogena tato   mām iccʰāptuṃ dʰanaṃjaya
   
abʰyāsa-yogena tato   mām iccʰa_āptuṃ dʰanaṃjaya /9/

Verse: 10 
Halfverse: a    
abʰyāse 'py asamartʰo 'si   matkarmaparamo bʰava
   
abʰyāse_apy asamartʰo_asi   mat-karma-paramo bʰava /
Halfverse: c    
madartʰam api karmāṇi   kurvan siddʰim avāpsyasi
   
mad-artʰam api karmāṇi   kurvan siddʰim avāpsyasi /10/

Verse: 11 
Halfverse: a    
atʰaitad apy aśakto 'si   kartuṃ madyogam āśritaḥ
   
atʰa_etat apy aśakto_asi   kartuṃ mad-yogam āśritaḥ /
Halfverse: c    
sarvakarmapʰalatyāgaṃ   tataḥ kuru yatātmavān
   
sarva-karma-pʰala-tyāgaṃ   tataḥ kuru yata_ātmavān /11/ ՙ

Verse: 12 
Halfverse: a    
śreyo hi jñānam abʰyāsāj   jñānād dʰyānaṃ viśiṣyate
   
śreyo hi jñānam abʰyāsāt   jñānād dʰyānaṃ viśiṣyate /
Halfverse: c    
dʰyānāt karmapʰalatyāgas   tyāgāc cʰāntir anantaram
   
dʰyānāt karma-pʰala-tyāgas   tyāgāt śāntir anantaram /12/

Verse: 13 
Halfverse: a    
adveṣṭā sarvabʰūtānāṃ   maitraḥ karuṇa eva ca
   
adveṣṭā sarva-bʰūtānāṃ   maitraḥ karuṇa\ eva ca / ՙ
Halfverse: c    
nirmamo nirahaṃkāraḥ   samaduḥkʰasukʰaḥ kṣamī
   
nirmamo nirahaṃkāraḥ   sama-duḥkʰa-sukʰaḥ kṣamī /13/

Verse: 14 
Halfverse: a    
saṃtuṣṭaḥ satataṃ yogī   yatātmā dr̥ḍʰaniścayaḥ
   
saṃtuṣṭaḥ satataṃ yogī   yata_ātmā dr̥ḍʰa-niścayaḥ /
Halfverse: c    
mayy arpitamanobuddʰir   yo madbʰaktaḥ sa me priyaḥ
   
mayy arpita-mano-buddʰir   yo mad-bʰaktaḥ sa me priyaḥ /14/

Verse: 15 
Halfverse: a    
yasmān nodvijate loko   lokān nodvijate ca yaḥ
   
yasmān na_udvijate loko   lokān na_udvijate ca yaḥ / ՙ
Halfverse: c    
harṣāmarṣabʰayodvegair   mukto yaḥ sa ca me priyaḥ
   
harṣa_amarṣa-bʰaya_udvegair   mukto yaḥ sa ca me priyaḥ /15/ ՙ

Verse: 16 
Halfverse: a    
anapekṣaḥ śucir dakṣa   udāsīno gatavyatʰaḥ
   
anapekṣaḥ śucir dakṣa udāsīno gata-vyatʰaḥ / ՙ
Halfverse: c    
sarvārambʰaparityāgī   yo madbʰaktaḥ sa me priyaḥ
   
sarva_ārambʰa-parityāgī   yo mad-bʰaktaḥ sa me priyaḥ /16/

Verse: 17 
Halfverse: a    
yo na hr̥ṣyati na dveṣṭi   na śocati na kāṅkṣati
   
yo na hr̥ṣyati na dveṣṭi   na śocati na kāṅkṣati /
Halfverse: c    
śubʰāśubʰaparityāgī   bʰaktimān yaḥ sa me priyaḥ
   
śubʰa_aśubʰa-parityāgī   bʰaktimān yaḥ sa me priyaḥ /17/

Verse: 18 
Halfverse: a    
samaḥ śatrau ca mitre ca   tatʰā mānāpamānayoḥ
   
samaḥ śatrau ca mitre ca   tatʰā māna_apamānayoḥ /
Halfverse: c    
śītoṣṇasukʰaduḥkʰeṣu   samaḥ saṅgavivarjitaḥ
   
śīta_uṣṇa-sukʰa-duḥkʰeṣu   samaḥ saṅga-vivarjitaḥ /18/

Verse: 19 
Halfverse: a    
tulyanindāstutir maunī   saṃtuṣṭo yena kena cit
   
tulya-nindā-stutir maunī   saṃtuṣṭo yena kenacit /
Halfverse: c    
aniketaḥ stʰiramatir   bʰaktimān me priyo naraḥ
   
aniketaḥ stʰira-matir   bʰaktimān me priyo naraḥ /19/

Verse: 20 
Halfverse: a    
ye tu dʰarmyāmr̥tam idaṃ   yatʰoktaṃ paryupāsate
   
ye tu dʰarmya_amr̥tam idaṃ   yatʰā_uktaṃ paryupāsate /
Halfverse: c    
śraddadʰānā matparamā   bʰaktās te 'tīva me priyāḥ
   
śraddadʰānā mat-paramā   bʰaktās te_atīva me priyāḥ /20/ (E)20



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.