TITUS
Mahabharata
Part No. 893
Chapter: 33
Adhyāya
33
Verse: 1
{Arjuna
uvāca}
Halfverse: a
madanugrahāya
paramaṃ
guhyam
adʰyātmasaṃjñitam
mat-anugrahāya
paramaṃ
guhyam
adʰyātma-saṃjñitam
/
q
Halfverse: c
yat
tvayoktaṃ
vacas
tena
moho
'yaṃ
vigato
mama
yat
tvayā
_uktaṃ
vacas
tena
moho
_ayaṃ
vigato
mama
/1/
Verse: 2
Halfverse: a
bʰavāpyayau
hi
bʰūtānāṃ
śrutau
vistaraśo
mayā
bʰava
_apyayau
hi
bʰūtānāṃ
śrutau
vistaraśo
mayā
/
Halfverse: c
tvattaḥ
kamalapatrākṣa
māhātmyam
api
cāvyayam
tvattaḥ
kamala-patra
_akṣa
māhātmyam
api
ca
_avyayam
/2/
Verse: 3
Halfverse: a
evam
etad
yatʰāttʰa
tvam
ātmānaṃ
parameśvara
evam
etat
yatʰā
_āttʰa
tvam
ātmānaṃ
parama
_īśvara
/
Halfverse: c
draṣṭum
iccʰāmi
te
rūpam
aiśvaraṃ
puruṣottama
draṣṭum
iccʰāmi
te
rūpam
aiśvaraṃ
puruṣa
_uttama
/3/
Verse: 4
Halfverse: a
manyase
yadi
tac
cʰakyaṃ
mayā
draṣṭum
iti
prabʰo
manyase
yadi
tat
śakyaṃ
mayā
draṣṭum
iti
prabʰo
/
Halfverse: c
yogeśvara
tato
me
tvaṃ
darśayātmānam
avyayam
yoga
_īśvara
tato
me
tvaṃ
darśaya
_ātmānam
avyayam
/4/
Verse: 5
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
paśya
me
pārtʰa
rūpāṇi
śataśo
'tʰa
sahasraśaḥ
paśya
me
pārtʰa
rūpāṇi
śataśo
_atʰa
sahasraśaḥ
/
Halfverse: c
nānāvidʰāni
divyāni
nānāvarṇākr̥tīni
ca
nānā-vidʰāni
divyāni
nānā-varṇa
_ākr̥tīni
ca
/5/
Verse: 6
Halfverse: a
paśyādityān
vasūn
rudrān
aśvinau
marutas
tatʰā
paśya
_ādityān
vasūn
rudrān
aśvinau
marutas
tatʰā
/
Halfverse: c
bahūny
adr̥ṣṭapūrvāṇi
paśyāścaryāṇi
bʰārata
bahūny
adr̥ṣṭa-pūrvāṇi
paśya
_āścaryāṇi
bʰārata
/6/
Verse: 7
Halfverse: a
ihaikastʰaṃ
jagat
kr̥tsnaṃ
paśyādya
sacarācaram
iha
_eka-stʰaṃ
jagat
kr̥tsnaṃ
paśya
_adya
sacara
_acaram
/
Halfverse: c
mama
dehe
guḍākeśa
yac
cānyad
draṣṭum
iccʰasi
mama
dehe
guḍākeśa
yat
ca
_anyat
draṣṭum
iccʰasi
/7/
Verse: 8
Halfverse: a
na
tu
māṃ
śakyase
draṣṭum
anenaiva
svacakṣuṣā
na
tu
māṃ
śakyase
draṣṭum
anena
_eva
sva-cakṣuṣā
/
Halfverse: c
divyaṃ
dadāmi
te
cakṣuḥ
paśya
me
yogam
aiśvaram
divyaṃ
dadāmi
te
cakṣuḥ
paśya
me
yogam
aiśvaram
/8/
Verse: 9
{Saṃjaya
uvāca}
Halfverse: a
evam
uktvā
tato
rājan
mahāyogeśvaro
hariḥ
evam
uktvā
tato
rājan
mahā-yoga
_īśvaro
hariḥ
/
Halfverse: c
darśayām
āsa
pārtʰāya
paramaṃ
rūpam
aiśvaram
darśayāmāsa
pārtʰāya
paramaṃ
rūpam
aiśvaram
/9/
Verse: 10
Halfverse: a
anekavaktranayanam
anekādbʰutadarśanam
aneka-vaktra-nayanam
aneka
_adbʰuta-darśanam
/
Halfverse: c
anekadivyābʰaraṇaṃ
divyānekodyatāyudʰam
aneka-divya
_ābʰaraṇaṃ
divya
_aneka
_udyata
_āyudʰam
/10/
Verse: 11
Halfverse: a
divyamālyāmbaradʰaraṃ
divyagandʰānulepanam
divya-mālya
_ambara-dʰaraṃ
divya-gandʰa
_anulepanam
/
Halfverse: c
sarvāścaryamayaṃ
devam
anantaṃ
viśvatomukʰam
sarva
_āścarya-mayaṃ
devam
anantaṃ
viśvato-mukʰam
/11/
Verse: 12
Halfverse: a
divi
sūryasahasrasya
bʰaved
yugapad
uttʰitā
divi
sūrya-sahasrasya
bʰaved
yugapat
uttʰitā
/
Halfverse: c
yadi
bʰāḥ
sadr̥śī
sā
syād
bʰāsas
tasya
mahātmanaḥ
yadi
bʰāḥ
sadr̥śī
sā
syād
bʰāsas
tasya
mahā
_ātmanaḥ
/12/
Verse: 13
Halfverse: a
tatraikastʰaṃ
jagat
kr̥tsnaṃ
pravibʰaktam
anekadʰā
tatra
_eka-stʰaṃ
jagat
kr̥tsnaṃ
pravibʰaktam
anekadʰā
/
Halfverse: c
apaśyad
devadevasya
śarīre
pāṇḍavas
tadā
apaśyad
deva-devasya
śarīre
pāṇḍavas
tadā
/13/
Verse: 14
Halfverse: a
tataḥ
sa
vismayāviṣṭo
hr̥ṣṭaromā
dʰanaṃjayaḥ
tataḥ
sa
vismaya
_āviṣṭo
hr̥ṣṭa-romā
dʰanaṃjayaḥ
/
Halfverse: c
praṇamya
śirasā
devaṃ
kr̥tāñjalir
abʰāṣata
praṇamya
śirasā
devaṃ
kr̥ta
_añjalir
abʰāṣata
/14/
Verse: 15
{Arjuna
uvāca}
Halfverse: a
paśyāmi
devāṃs
tava
deva
dehe
;
sarvāṃs
tatʰā
bʰūtaviśeṣasaṃgʰān
paśyāmi
devāṃs
tava
deva
dehe
sarvāṃs
tatʰā
bʰūta-viśeṣa-saṃgʰān
/
Halfverse: c
brahmāṇam
īśaṃ
kamalāsanastʰam
;
r̥ṣīṃś
ca
sarvān
uragāṃś
ca
divyān
brahmāṇam
īśaṃ
kamala
_āsana-stʰam
r̥ṣīṃś
ca
sarvān
uragāṃś
ca
divyān
/15/
Verse: 16
Halfverse: a
anekabāhūdaravaktranetraṃ
;
paśyāmi
tvā
sarvato
'nantarūpam
aneka-bāhu
_udara-vaktra-netraṃ
paśyāmi
tvā
sarvato
_ananta-rūpam
/
Halfverse: c
nāntaṃ
na
madʰyaṃ
na
punas
tavādiṃ
;
paśyāmi
viśveśvara
viśvarūpa
na
_antaṃ
na
madʰyaṃ
na
punas
tava
_ādiṃ
paśyāmi
viśva
_īśvara
viśva-rūpa
/16/
Verse: 17
Halfverse: a
kirīṭinaṃ
gadinaṃ
cakriṇaṃ
ca
;
tejorāśiṃ
sarvato
dīptimantam
kirīṭinaṃ
gadinaṃ
cakriṇaṃ
ca
tejo-rāśiṃ
sarvato
dīptimantam
/
Halfverse: c
paśyāmi
tvāṃ
durnirīkṣyaṃ
samantād
;
dīptānalārkadyutim
aprameyam
paśyāmi
tvāṃ
durnirīkṣyaṃ
samantād
dīpta
_anala
_arka-dyutim
aprameyam
/17/
Verse: 18
Halfverse: a
tvam
akṣaraṃ
paramaṃ
veditavyaṃ
;
tvam
asya
viśvasya
paraṃ
nidʰānam
tvam
akṣaraṃ
paramaṃ
veditavyaṃ
tvam
asya
viśvasya
paraṃ
nidʰānam
/
Halfverse: c
tvam
avyayaḥ
śāśvatadʰarmagoptā
;
sanātanas
tvaṃ
puruṣo
mato
me
tvam
avyayaḥ
śāśvata-dʰarma-goptā
sanātanas
tvaṃ
puruṣo
mato
me
/18/
Verse: 19
Halfverse: a
anādimadʰyāntam
anantavīryam
;
anantabāhuṃ
śaśisūryanetram
anādi-madʰya
_antam
ananta-vīryam
ananta-bāhuṃ
śaśi-sūrya-netram
/
Halfverse: c
paśyāmi
tvāṃ
dīptahutāśavaktraṃ
;
svatejasā
viśvam
idaṃ
tapantam
paśyāmi
tvāṃ
dīpta-huta
_aśa-vaktraṃ
sva-tejasā
viśvam
idaṃ
tapantam
/19/
Verse: 20
Halfverse: a
dyāvāpr̥tʰivyor
idam
antaraṃ
hi
;
vyāptaṃ
tvayaikena
diśaś
ca
sarvāḥ
dyāvā-pr̥tʰivyor
idam
antaraṃ
hi
vyāptaṃ
tvayā
_ekena
diśaś
ca
sarvāḥ
/
q
Halfverse: c
dr̥ṣṭvādbʰutaṃ
rūpam
idaṃ
tavograṃ
;
lokatrayaṃ
pravyatʰitaṃ
mahātman
dr̥ṣṭvā
_adbʰutaṃ
rūpam
idaṃ
tava
_ugraṃ
loka-trayaṃ
pravyatʰitaṃ
mahā
_ātman
/20/
Verse: 21
Halfverse: a
amī
hi
tvā
surasaṃgʰā
viśanti
;
ke
cid
bʰītāḥ
prāñjalayo
gr̥ṇanti
amī
hi
tvā
sura-saṃgʰā
viśanti
kecit
bʰītāḥ
prāñjalayo
gr̥ṇanti
/
Halfverse: c
svastīty
uktvā
maharṣisiddʰasaṃgʰāḥ
;
stuvanti
tvāṃ
stutibʰiḥ
puṣkalābʰiḥ
svasti
_ity
uktvā
mahā-r̥ṣi-siddʰa-saṃgʰāḥ
stuvanti
tvāṃ
stutibʰiḥ
puṣkalābʰiḥ
/21/
Verse: 22
Halfverse: a
rudrādityā
vasavo
ye
ca
sādʰyā
;
viśve
'śvinau
marutaś
coṣmapāś
ca
rudra
_ādityā
vasavo
ye
ca
sādʰyā
viśve
_aśvinau
marutaś
ca
_ūṣmapāś
ca
/
Halfverse: c
gandʰarvayakṣāsurasiddʰasaṃgʰā
;
vīkṣante
tvāṃ
vismitāś
caiva
sarve
gandʰarva-yakṣa
_asura-siddʰa-saṃgʰā
vīkṣante
tvāṃ
vismitāś
ca
_eva
sarve
/22/
Verse: 23
Halfverse: a
rūpaṃ
mahat
te
bahuvaktranetraṃ
;
mahābāho
bahubāhūrupādam
rūpaṃ
mahat
te
bahu-vaktra-netraṃ
mahā-bāho
bahu-bāhu
_ūru-pādam
/
Halfverse: c
bahūdaraṃ
bahudaṃṣṭrākarālaṃ
;
dr̥ṣṭvā
lokāḥ
pravyatʰitās
tatʰāham
bahu
_udaraṃ
bahu-daṃṣṭrā-karālaṃ
dr̥ṣṭvā
lokāḥ
pravyatʰitās
tatʰā
_aham
/23/
Verse: 24
Halfverse: a
nabʰaḥspr̥śaṃ
dīptam
anekavarṇaṃ
;
vyāttānanaṃ
dīptaviśālanetram
nabʰaḥ-spr̥śaṃ
dīptam
aneka-varṇaṃ
vyātta
_ananaṃ
dīpta-viśāla-netram
/
Halfverse: c
dr̥ṣṭvā
hi
tvāṃ
pravyatʰitāntarātmā
;
dʰr̥tiṃ
na
vindāmi
śamaṃ
ca
viṣṇo
dr̥ṣṭvā
hi
tvāṃ
pravyatʰita
_antar-ātmā
dʰr̥tiṃ
na
vindāmi
śamaṃ
ca
viṣṇo
/24/
Verse: 25
Halfverse: a
daṃṣṭrākarālāni
ca
te
mukʰāni
;
dr̥ṣṭvaiva
kālānalasaṃnibʰāni
daṃṣṭrā-karālāni
ca
te
mukʰāni
dr̥ṣṭvā
_eva
kāla
_anala-saṃnibʰāni
/
Halfverse: c
diśo
na
jāne
na
labʰe
ca
śarma
;
prasīda
deveśa
jagannivāsa
diśo
na
jāne
na
labʰe
ca
śarma
prasīda
deva
_īśa
jagan-nivāsa
/25/
Verse: 26
Halfverse: a
amī
ca
tvāṃ
dʰr̥tarāṣṭrasya
putrāḥ
;
sarve
sahaivāvanipālasaṃgʰaiḥ
amī
ca
tvāṃ
dʰr̥tarāṣṭrasya
putrāḥ
sarve
saha
_eva
_avani-pāla-saṃgʰaiḥ
/
Halfverse: c
bʰīṣmo
droṇaḥ
sūtaputras
tatʰāsau
;
sahāsmadīyair
api
yodʰamukʰyaiḥ
bʰīṣmo
droṇaḥ
sūta-putras
tatʰā
_asau
saha
_asmadīyair
api
yodʰa-mukʰyaiḥ
/26/
Verse: 27
Halfverse: a
vaktrāṇi
te
tvaramāṇā
viśanti
;
daṃṣṭrākarālāni
bʰayānakāni
vaktrāṇi
te
tvaramāṇā
viśanti
daṃṣṭrā-karālāni
bʰayānakāni
/
Halfverse: c
ke
cid
vilagnā
daśanāntareṣu
;
saṃdr̥śyante
cūrṇitair
uttamāṅgaiḥ
kecit
vilagnā
daśana
_antareṣu
saṃdr̥śyante
cūrṇitair
uttama
_aṅgaiḥ
/27/
Verse: 28
Halfverse: a
yatʰā
nadīnāṃ
bahavo
'mbuvegāḥ
;
samudram
evābʰimukʰā
dravanti
yatʰā
nadīnāṃ
bahavo
_ambu-vegāḥ
samudram
eva
_abʰimukʰā
dravanti
/
Halfverse: c
tatʰā
tavāmī
naralokavīrā
;
viśanti
vaktrāṇy
abʰivijvalanti
tatʰā
tava
_amī
nara-loka-vīrā
viśanti
vaktrāṇy
abʰivijvalanti
/28/
Verse: 29
Halfverse: a
yatʰā
pradīptaṃ
jvalanaṃ
pataṃgā
;
viśanti
nāśāya
samr̥ddʰavegāḥ
yatʰā
pradīptaṃ
jvalanaṃ
pataṃgā
viśanti
nāśāya
samr̥ddʰa-vegāḥ
/
Halfverse: c
tatʰaiva
nāśāya
viśanti
lokās
;
tavāpi
vaktrāṇi
samr̥ddʰavegāḥ
tatʰā
_eva
nāśāya
viśanti
lokās
tava
_api
vaktrāṇi
samr̥ddʰa-vegāḥ
/29/
Verse: 30
Halfverse: a
lelihyase
grasamānaḥ
samantāl
;
lokān
samagrān
vadanair
jvaladbʰiḥ
lelihyase
grasamānaḥ
samantāl
lokān
samagrān
vadanair
jvaladbʰiḥ
/
Halfverse: c
tejobʰir
āpūrya
jagat
samagraṃ
;
bʰāsas
tavogrāḥ
pratapanti
viṣṇo
tejobʰir
āpūrya
jagat
samagraṃ
bʰāsas
tava
_ugrāḥ
pratapanti
viṣṇo
/30/
Verse: 31
Halfverse: a
ākʰyāhi
me
ko
bʰavān
ugrarūpo
;
namo
'stu
te
devavara
prasīda
ākʰyāhi
me
ko
bʰavān
ugra-rūpo
namo
_astu
te
deva-vara
prasīda
/
Halfverse: c
vijñātum
iccʰāmi
bʰavantam
ādyaṃ
;
na
hi
prajānāmi
tava
pravr̥ttim
vijñātum
iccʰāmi
bʰavantam
ādyaṃ
na
hi
prajānāmi
tava
pravr̥ttim
/31/
Verse: 32
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
kālo
'smi
lokakṣayakr̥t
pravr̥ddʰo
;
lokān
samāhartum
iha
pravr̥ttaḥ
kālo
_asmi
loka-kṣaya-kr̥t
pravr̥ddʰo
lokān
samāhartum
iha
pravr̥ttaḥ
/
Halfverse: c
r̥te
'pi
tvā
na
bʰaviṣyanti
sarve
;
ye
'vastʰitāḥ
pratyanīkeṣu
yodʰāḥ
r̥te
_api
tvā
na
bʰaviṣyanti
sarve
ye
_avastʰitāḥ
pratyanīkeṣu
yodʰāḥ
/32/
Verse: 33
Halfverse: a
tasmāt
tvam
uttiṣṭʰa
yaśo
labʰasva
;
jitvā
śatrūn
bʰuṅkṣva
rājyaṃ
samr̥ddʰam
tasmāt
tvam
uttiṣṭʰa
yaśas
labʰasva
jitvā
śatrūn
bʰuṅkṣva
rājyaṃ
samr̥ddʰam
/
Halfverse: c
mayaivaite
nihatāḥ
pūrvam
eva
;
nimittamātraṃ
bʰava
savyasācin
mayā
_eva
_ete
nihatāḥ
pūrvam
eva
nimitta-mātraṃ
bʰava
savya-sācin/33/
Verse: 34
Halfverse: a
droṇaṃ
ca
bʰīṣmaṃ
ca
jayadratʰaṃ
ca
;
karṇaṃ
tatʰānyān
api
yodʰavīrān
droṇaṃ
ca
bʰīṣmaṃ
ca
jayadratʰaṃ
ca
karṇaṃ
tatʰā
_anyān
api
yodʰa-vīrān
/
Halfverse: c
mayā
hatāṃs
tvaṃ
jahi
mā
vyatʰiṣṭʰā
;
yudʰyasva
jetāsi
raṇe
sapatnān
mayā
hatāṃs
tvaṃ
jahi
mā
vyatʰiṣṭʰā
yudʰyasva
jetā
_asi
raṇe
sapatnān
/34/
Verse: 35
{Saṃjaya
uvāca}
Halfverse: a
etac
cʰrutvā
vacanaṃ
keśavasya
;
kr̥tāñjalir
vepamānaḥ
kirīṭī
etat
śrutvā
vacanaṃ
keśavasya
kr̥tāñjalir
vepamānaḥ
kirīṭī
/
Halfverse: c
namaskr̥tvā
bʰūya
evāha
kr̥ṣṇaṃ
;
sagadgadaṃ
bʰītabʰītaḥ
praṇamya
namas-kr̥tvā
bʰūya\
eva
_āha
kr̥ṣṇaṃ
sagadgadaṃ
bʰīta-bʰītaḥ
praṇamya
/35/
Verse: 36
{Arjuna
uvāca}
Halfverse: a
stʰāne
hr̥ṣīkeśa
tava
prakīrtyā
;
jagat
prahr̥ṣyaty
anurajyate
ca
stʰāne
hr̥ṣīkeśa
tava
prakīrty-ā
jagat
prahr̥ṣyaty
anurajyate
ca
/
Halfverse: c
rakṣāṃsi
bʰītāni
diśo
dravanti
;
sarve
namasyanti
ca
siddʰasaṃgʰāḥ
rakṣāṃsi
bʰītāni
diśo
dravanti
sarve
namasyanti
ca
siddʰa-saṃgʰāḥ
/36/
Verse: 37
Halfverse: a
kasmāc
ca
te
na
nameran
mahātman
;
garīyase
brahmaṇo
'py
ādikartre
kasmāt
ca
te
na
nameran
mahā
_ātman
garīyase
brahmaṇo
_apy
ādi-kartre
/
Halfverse: c
ananta
deveśa
jagannivāsa
;
tvam
akṣaraṃ
sad
asat
tatparaṃ
yat
ananta
deva
_īśa
jagan-nivāsa
tvam
akṣaraṃ
sat
asat
tat-paraṃ
yat
/37/
Verse: 38
Halfverse: a
tvam
ādidevaḥ
puruṣaḥ
purāṇas
;
tvam
asya
viśvasya
paraṃ
nidʰānam
tvam
ādi-devaḥ
puruṣaḥ
purāṇas
tvam
asya
viśvasya
paraṃ
nidʰānam
/
Halfverse: c
vettāsi
vedyaṃ
ca
paraṃ
ca
dʰāma
;
tvayā
tataṃ
viśvam
anantarūpa
vettā
_asi
vedyaṃ
ca
paraṃ
ca
dʰāma
tvayā
tataṃ
viśvam
ananta-rūpa
/38/
Verse: 39
Halfverse: a
vāyur
yamo
'gnir
varuṇaḥ
śaśāṅkaḥ
;
prajāpatis
tvaṃ
prapitāmahaś
ca
vāyur
yamo
_agnir
varuṇaḥ
śaśa
_aṅkaḥ
prajāpatis
tvaṃ
prapitāmahaś
ca
/
Halfverse: c
namo
namas
te
'stu
sahasrakr̥tvaḥ
;
punaś
ca
bʰūyo
'pi
namo
namas
te
namo
namas
te
_astu
sahasra-kr̥tvaḥ
punaś
ca
bʰūyo
_api
namo
namas
te
/39/
Verse: 40
Halfverse: a
namaḥ
purastād
atʰa
pr̥ṣṭʰatas
te
;
namo
'stu
te
sarvata
eva
sarva
namaḥ
purastād
atʰa
pr̥ṣṭʰatas
te
namo
_astu
te
sarvata\
eva
sarva
/
ՙ
Halfverse: c
anantavīryāmitavikramas
tvaṃ
;
sarvaṃ
samāpnoṣi
tato
'si
sarvaḥ
ananta-vīrya
_amita-vikramas
tvaṃ
sarvaṃ
samāpnoṣi
tato
_asi
sarvaḥ
/40/
Verse: 41
Halfverse: a
sakʰeti
matvā
prasabʰaṃ
yad
uktaṃ
;
he
kr̥ṣṇa
he
yādava
he
sakʰeti
sakʰā
_iti
matvā
prasabʰaṃ
yat
uktaṃ
he
kr̥ṣṇa
he
yādava
he
sakʰā
_iti
/
Halfverse: c
ajānatā
mahimānaṃ
tavedaṃ
;
mayā
pramādāt
praṇayena
vāpi
ajānatā
mahimānaṃ
tava
_idaṃ
mayā
pramādāt
praṇayena
vā
_api
/41/
Verse: 42
Halfverse: a
yac
cāvahāsārtʰam
asatkr̥to
'si
;
vihāraśayyāsanabʰojaneṣu
yat
ca
_avahāsa
_artʰam
asat-kr̥to
_asi
vihāra-śayyā
_āsana-bʰojaneṣu
/
Halfverse: c
eko
'tʰavāpy
acyuta
tatsamakṣaṃ
;
tat
kṣāmaye
tvām
aham
aprameyam
eko
_atʰavā
_apy
acyuta
tat-samakṣaṃ
tat
kṣāmaye
tvām
aham
aprameyam
/42/
Verse: 43
Halfverse: a
pitāsi
lokasya
carācarasya
;
tvam
asya
pūjyaś
ca
gurur
garīyān
pitā
_asi
lokasya
cara
_acarasya
tvam
asya
pūjyaś
ca
gurur
garīyān
/
Halfverse: c
na
tvatsamo
'sty
abʰyadʰikaḥ
kuto
'nyo
;
lokatraye
'py
apratimaprabʰāva
na
tvat-samo
_asty
abʰyadʰikaḥ
kuto
_anyo
loka-traye
_apy
apratima-prabʰāva
/43/
Verse: 44
Halfverse: a
tasmāt
praṇamya
praṇidʰāya
kāyaṃ
;
prasādaye
tvām
aham
īśam
īḍyam
tasmāt
praṇamya
praṇidʰāya
kāyaṃ
prasādaye
tvām
aham
īśam
īḍyam
/
Halfverse: c
piteva
putrasya
sakʰeva
sakʰyuḥ
;
priyaḥ
priyāyārhasi
deva
soḍʰum
pitā
_iva
putrasya
sakʰā
_iva
sakʰyuḥ
priyaḥ
priyāyā
_arhasi
deva
soḍʰum
/44/
Verse: 45
Halfverse: a
adr̥ṣṭapūrvaṃ
hr̥ṣito
'smi
dr̥ṣṭvā
;
bʰayena
ca
pravyatʰitaṃ
mano
me
adr̥ṣṭa-pūrvaṃ
hr̥ṣito
_asmi
dr̥ṣṭvā
bʰayena
ca
pravyatʰitaṃ
mano
me
/
Halfverse: c
tad
eva
me
darśaya
deva
rūpaṃ
;
prasīda
deveśa
jagannivāsa
tat
eva
me
darśaya
deva
rūpaṃ
prasīda
deva
_īśa
jagan-nivāsa
/45/
Verse: 46
Halfverse: a
kirīṭinaṃ
gadinaṃ
cakrahastam
;
iccʰāmi
tvāṃ
draṣṭum
ahaṃ
tatʰaiva
kirīṭinaṃ
gadinaṃ
cakra-hastam
iccʰāmi
tvāṃ
draṣṭum
ahaṃ
tatʰā
_eva
/
Halfverse: c
tenaiva
rūpeṇa
caturbʰujena
;
sahasrabāho
bʰava
viśvamūrte
tena
_eva
rūpeṇa
catur-bʰujena
sahasra-bāho
bʰava
viśva-mūrte
/46/
Verse: 47
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
mayā
prasannena
tavārjunedaṃ
;
rūpaṃ
paraṃ
darśitam
ātmayogāt
mayā
prasannena
tava
_arjuna
_idaṃ
rūpaṃ
paraṃ
darśitam
ātma-yogāt
/
Halfverse: c
tejomayaṃ
viśvam
anantam
;
ādyaṃ
yan
me
tvadanyena
na
dr̥ṣṭapūrvam
tejo-mayaṃ
viśvam
anantam
ādyaṃ
yan
me
tvat-anyena
na
dr̥ṣṭa-pūrvam
/47/
Verse: 48
Halfverse: a
na
veda
yajñādʰyayanair
na
dānair
;
na
ca
kriyābʰir
na
tapobʰir
ugraiḥ
na
veda
yajña
_adʰyayanair
na
dānair
na
ca
kriyābʰir
na
tapobʰir
ugraiḥ
/
Halfverse: c
evaṃrūpaḥ
śakya
ahaṃ
nr̥loke
;
draṣṭuṃ
tvadanyena
kurupravīra
evaṃ-rūpaḥ
śakya\
ahaṃ
nr̥-loke
draṣṭuṃ
tvad-anyena
kuru-pravīra
/48/
ՙ
Verse: 49
Halfverse: a
mā
te
vyatʰā
mā
ca
vimūḍʰabʰāvo
;
dr̥ṣṭvā
rūpaṃ
gʰoram
īdr̥ṅ
mamedam
mā
te
vyatʰā
mā
ca
vimūḍʰa-bʰāvo
dr̥ṣṭvā
rūpaṃ
gʰoram
īdr̥ṅ
mama
_idam
/
Halfverse: c
vyapetabʰīḥ
prītamanāḥ
punas
tvaṃ
;
tad
eva
me
rūpam
idaṃ
prapaśya
vyapeta-bʰīḥ
prīta-manāḥ
punas
tvaṃ
tad
eva
me
rūpam
idaṃ
prapaśya
/49/
Verse: 50
{Saṃjaya
uvāca}
Halfverse: a
ity
arjunaṃ
vāsudevas
tatʰoktvā
;
svakaṃ
rūpaṃ
darśayām
āsa
bʰūyaḥ
ity
arjunaṃ
vāsudevas
tatʰā
_uktvā
svakaṃ
rūpaṃ
darśayāmāsa
bʰūyaḥ
/
Halfverse: c
āśvāsayām
āsa
ca
bʰītam
enaṃ
;
bʰūtvā
punaḥ
saumyavapur
mahātmā
āśvāsayāmāsa
ca
bʰītam
enaṃ
bʰūtvā
punaḥ
saumya-vapus
mahā
_ātmā
/50/
Verse: 51
{Arjuna
uvāca}
Halfverse: a
dr̥ṣṭvedaṃ
mānuṣaṃ
rūpaṃ
tava
saumyaṃ
janārdana
dr̥ṣṭvā
_idaṃ
mānuṣaṃ
rūpaṃ
tava
saumyaṃ
janārdana
/
Halfverse: c
idānīm
asmi
saṃvr̥ttaḥ
sacetāḥ
prakr̥tiṃ
gataḥ
idānīm
asmi
saṃvr̥ttaḥ
sacetāḥ
prakr̥tiṃ
gataḥ
/51/
Verse: 52
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
sudurdarśam
idaṃ
rūpaṃ
dr̥ṣṭavān
asi
yan
mama
sudurdarśam
idaṃ
rūpaṃ
dr̥ṣṭavān
asi
yan
mama
/
Halfverse: c
devā
apy
asya
rūpasya
nityaṃ
darśanakāṅkṣiṇaḥ
devā\
apy
asya
rūpasya
nityaṃ
darśana-kāṅkṣiṇaḥ
/52/
ՙ
Verse: 53
Halfverse: a
nāhaṃ
vedair
na
tapasā
na
dānena
na
cejyayā
na
_ahaṃ
vedair
na
tapasā
na
dānena
na
ca
_ijyayā
/
Halfverse: c
śakya
evaṃvidʰo
draṣṭuṃ
dr̥ṣṭavān
asi
māṃ
yatʰā
śakya\
evaṃ-vidʰo
draṣṭuṃ
dr̥ṣṭavān
asi
māṃ
yatʰā
/53/
ՙ
Verse: 54
Halfverse: a
bʰaktyā
tv
ananyayā
śakya
aham
evaṃvidʰo
'rjuna
bʰaktyā
tv
ananyayā
śakya
aham
evaṃ-vidʰo
_arjuna
/
ՙ
Halfverse: c
jñātuṃ
draṣṭuṃ
ca
tattvena
praveṣṭuṃ
ca
paraṃtapa
jñātuṃ
draṣṭuṃ
ca
tattvena
praveṣṭuṃ
ca
paraṃtapa
/54/
Verse: 55
Halfverse: a
matkarmakr̥n
matparamo
madbʰaktaḥ
saṅgavarjitaḥ
mat-karma-kr̥n
mat-paramo
mad-bʰaktaḥ
saṅga-varjitaḥ
/
Halfverse: c
nirvairaḥ
sarvabʰūteṣu
yaḥ
sa
mām
eti
pāṇḍava
nirvairaḥ
sarva-bʰūteṣu
yaḥ
sa
mām
eti
pāṇḍava
/55/
(E)55
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.