TITUS
Mahabharata
Part No. 893
Previous part

Chapter: 33 
Adhyāya 33


Verse: 1  {Arjuna uvāca}
Halfverse: a    
madanugrahāya paramaṃ   guhyam adʰyātmasaṃjñitam
   
mat-anugrahāya paramaṃ   guhyam adʰyātma-saṃjñitam / q
Halfverse: c    
yat tvayoktaṃ vacas tena   moho 'yaṃ vigato mama
   
yat tvayā_uktaṃ vacas tena   moho_ayaṃ vigato mama /1/

Verse: 2 
Halfverse: a    
bʰavāpyayau hi bʰūtānāṃ   śrutau vistaraśo mayā
   
bʰava_apyayau hi bʰūtānāṃ   śrutau vistaraśo mayā /
Halfverse: c    
tvattaḥ kamalapatrākṣa   māhātmyam api cāvyayam
   
tvattaḥ kamala-patra_akṣa   māhātmyam api ca_avyayam /2/

Verse: 3 
Halfverse: a    
evam etad yatʰāttʰa tvam   ātmānaṃ parameśvara
   
evam etat yatʰā_āttʰa tvam   ātmānaṃ parama_īśvara /
Halfverse: c    
draṣṭum iccʰāmi te rūpam   aiśvaraṃ puruṣottama
   
draṣṭum iccʰāmi te rūpam   aiśvaraṃ puruṣa_uttama /3/

Verse: 4 
Halfverse: a    
manyase yadi tac cʰakyaṃ   mayā draṣṭum iti prabʰo
   
manyase yadi tat śakyaṃ   mayā draṣṭum iti prabʰo /
Halfverse: c    
yogeśvara tato me tvaṃ   darśayātmānam avyayam
   
yoga_īśvara tato me tvaṃ   darśaya_ātmānam avyayam /4/

Verse: 5 
{Śrī-Bʰagavān uvāca}
Halfverse: a    
paśya me pārtʰa rūpāṇi   śataśo 'tʰa sahasraśaḥ
   
paśya me pārtʰa rūpāṇi   śataśo_atʰa sahasraśaḥ /
Halfverse: c    
nānāvidʰāni divyāni   nānāvarṇākr̥tīni ca
   
nānā-vidʰāni divyāni   nānā-varṇa_ākr̥tīni ca /5/

Verse: 6 
Halfverse: a    
paśyādityān vasūn rudrān   aśvinau marutas tatʰā
   
paśya_ādityān vasūn rudrān   aśvinau marutas tatʰā /
Halfverse: c    
bahūny adr̥ṣṭapūrvāṇi   paśyāścaryāṇi bʰārata
   
bahūny adr̥ṣṭa-pūrvāṇi   paśya_āścaryāṇi bʰārata /6/

Verse: 7 
Halfverse: a    
ihaikastʰaṃ jagat kr̥tsnaṃ   paśyādya sacarācaram
   
iha_eka-stʰaṃ jagat kr̥tsnaṃ   paśya_adya sacara_acaram /
Halfverse: c    
mama dehe guḍākeśa   yac cānyad draṣṭum iccʰasi
   
mama dehe guḍākeśa   yat ca_anyat draṣṭum iccʰasi /7/

Verse: 8 
Halfverse: a    
na tu māṃ śakyase draṣṭum   anenaiva svacakṣuṣā
   
na tu māṃ śakyase draṣṭum   anena_eva sva-cakṣuṣā /
Halfverse: c    
divyaṃ dadāmi te cakṣuḥ   paśya me yogam aiśvaram
   
divyaṃ dadāmi te cakṣuḥ   paśya me yogam aiśvaram /8/

Verse: 9 
{Saṃjaya uvāca}
Halfverse: a    
evam uktvā tato rājan   mahāyogeśvaro hariḥ
   
evam uktvā tato rājan   mahā-yoga_īśvaro hariḥ /
Halfverse: c    
darśayām āsa pārtʰāya   paramaṃ rūpam aiśvaram
   
darśayāmāsa pārtʰāya   paramaṃ rūpam aiśvaram /9/

Verse: 10 
Halfverse: a    
anekavaktranayanam   anekādbʰutadarśanam
   
aneka-vaktra-nayanam   aneka_adbʰuta-darśanam /
Halfverse: c    
anekadivyābʰaraṇaṃ   divyānekodyatāyudʰam
   
aneka-divya_ābʰaraṇaṃ   divya_aneka_udyata_āyudʰam /10/

Verse: 11 
Halfverse: a    
divyamālyāmbaradʰaraṃ   divyagandʰānulepanam
   
divya-mālya_ambara-dʰaraṃ   divya-gandʰa_anulepanam /
Halfverse: c    
sarvāścaryamayaṃ devam   anantaṃ viśvatomukʰam
   
sarva_āścarya-mayaṃ devam   anantaṃ viśvato-mukʰam /11/

Verse: 12 
Halfverse: a    
divi sūryasahasrasya   bʰaved yugapad uttʰitā
   
divi sūrya-sahasrasya   bʰaved yugapat uttʰitā /
Halfverse: c    
yadi bʰāḥ sadr̥śī syād   bʰāsas tasya mahātmanaḥ
   
yadi bʰāḥ sadr̥śī syād   bʰāsas tasya mahā_ātmanaḥ /12/

Verse: 13 
Halfverse: a    
tatraikastʰaṃ jagat kr̥tsnaṃ   pravibʰaktam anekadʰā
   
tatra_eka-stʰaṃ jagat kr̥tsnaṃ   pravibʰaktam anekadʰā /
Halfverse: c    
apaśyad devadevasya   śarīre pāṇḍavas tadā
   
apaśyad deva-devasya   śarīre pāṇḍavas tadā /13/

Verse: 14 
Halfverse: a    
tataḥ sa vismayāviṣṭo   hr̥ṣṭaromā dʰanaṃjayaḥ
   
tataḥ sa vismaya_āviṣṭo   hr̥ṣṭa-romā dʰanaṃjayaḥ /
Halfverse: c    
praṇamya śirasā devaṃ   kr̥tāñjalir abʰāṣata
   
praṇamya śirasā devaṃ   kr̥ta_añjalir abʰāṣata /14/


Verse: 15 
{Arjuna uvāca}
Halfverse: a    
paśyāmi devāṃs tava deva dehe; sarvāṃs tatʰā bʰūtaviśeṣasaṃgʰān
   
paśyāmi devāṃs tava deva dehe   sarvāṃs tatʰā bʰūta-viśeṣa-saṃgʰān /
Halfverse: c    
brahmāṇam īśaṃ kamalāsanastʰam; r̥ṣīṃś ca sarvān uragāṃś ca divyān
   
brahmāṇam īśaṃ kamala_āsana-stʰam   r̥ṣīṃś ca sarvān uragāṃś ca divyān /15/

Verse: 16 
Halfverse: a    
anekabāhūdaravaktranetraṃ; paśyāmi tvā sarvato 'nantarūpam
   
aneka-bāhu_udara-vaktra-netraṃ   paśyāmi tvā sarvato_ananta-rūpam /
Halfverse: c    
nāntaṃ na madʰyaṃ na punas tavādiṃ; paśyāmi viśveśvara viśvarūpa
   
na_antaṃ na madʰyaṃ na punas tava_ādiṃ   paśyāmi viśva_īśvara viśva-rūpa /16/

Verse: 17 
Halfverse: a    
kirīṭinaṃ gadinaṃ cakriṇaṃ ca; tejorāśiṃ sarvato dīptimantam
   
kirīṭinaṃ gadinaṃ cakriṇaṃ ca   tejo-rāśiṃ sarvato dīptimantam /
Halfverse: c    
paśyāmi tvāṃ durnirīkṣyaṃ samantād; dīptānalārkadyutim aprameyam
   
paśyāmi tvāṃ durnirīkṣyaṃ samantād   dīpta_anala_arka-dyutim aprameyam /17/

Verse: 18 
Halfverse: a    
tvam akṣaraṃ paramaṃ veditavyaṃ; tvam asya viśvasya paraṃ nidʰānam
   
tvam akṣaraṃ paramaṃ veditavyaṃ   tvam asya viśvasya paraṃ nidʰānam /
Halfverse: c    
tvam avyayaḥ śāśvatadʰarmagoptā; sanātanas tvaṃ puruṣo mato me
   
tvam avyayaḥ śāśvata-dʰarma-goptā   sanātanas tvaṃ puruṣo mato me /18/

Verse: 19 
Halfverse: a    
anādimadʰyāntam anantavīryam; anantabāhuṃ śaśisūryanetram
   
anādi-madʰya_antam ananta-vīryam   ananta-bāhuṃ śaśi-sūrya-netram /
Halfverse: c    
paśyāmi tvāṃ dīptahutāśavaktraṃ; svatejasā viśvam idaṃ tapantam
   
paśyāmi tvāṃ dīpta-huta_aśa-vaktraṃ   sva-tejasā viśvam idaṃ tapantam /19/

Verse: 20 
Halfverse: a    
dyāvāpr̥tʰivyor idam antaraṃ hi; vyāptaṃ tvayaikena diśaś ca sarvāḥ
   
dyāvā-pr̥tʰivyor idam antaraṃ hi   vyāptaṃ tvayā_ekena diśaś ca sarvāḥ / q
Halfverse: c    
dr̥ṣṭvādbʰutaṃ rūpam idaṃ tavograṃ; lokatrayaṃ pravyatʰitaṃ mahātman
   
dr̥ṣṭvā_adbʰutaṃ rūpam idaṃ tava_ugraṃ   loka-trayaṃ pravyatʰitaṃ mahā_ātman /20/

Verse: 21 
Halfverse: a    
amī hi tvā surasaṃgʰā viśanti; ke cid bʰītāḥ prāñjalayo gr̥ṇanti
   
amī hi tvā sura-saṃgʰā viśanti   kecit bʰītāḥ prāñjalayo gr̥ṇanti /
Halfverse: c    
svastīty uktvā maharṣisiddʰasaṃgʰāḥ; stuvanti tvāṃ stutibʰiḥ puṣkalābʰiḥ
   
svasti_ity uktvā mahā-r̥ṣi-siddʰa-saṃgʰāḥ   stuvanti tvāṃ stutibʰiḥ puṣkalābʰiḥ /21/

Verse: 22 
Halfverse: a    
rudrādityā vasavo ye ca sādʰyā; viśve 'śvinau marutaś coṣmapāś ca
   
rudra_ādityā vasavo ye ca sādʰyā   viśve_aśvinau marutaś ca_ūṣmapāś ca /
Halfverse: c    
gandʰarvayakṣāsurasiddʰasaṃgʰā; vīkṣante tvāṃ vismitāś caiva sarve
   
gandʰarva-yakṣa_asura-siddʰa-saṃgʰā   vīkṣante tvāṃ vismitāś ca_eva sarve /22/

Verse: 23 
Halfverse: a    
rūpaṃ mahat te bahuvaktranetraṃ; mahābāho bahubāhūrupādam
   
rūpaṃ mahat te bahu-vaktra-netraṃ   mahā-bāho bahu-bāhu_ūru-pādam /
Halfverse: c    
bahūdaraṃ bahudaṃṣṭrākarālaṃ; dr̥ṣṭvā lokāḥ pravyatʰitās tatʰāham
   
bahu_udaraṃ bahu-daṃṣṭrā-karālaṃ   dr̥ṣṭvā lokāḥ pravyatʰitās tatʰā_aham /23/

Verse: 24 
Halfverse: a    
nabʰaḥspr̥śaṃ dīptam anekavarṇaṃ; vyāttānanaṃ dīptaviśālanetram
   
nabʰaḥ-spr̥śaṃ dīptam aneka-varṇaṃ   vyātta_ananaṃ dīpta-viśāla-netram /
Halfverse: c    
dr̥ṣṭvā hi tvāṃ pravyatʰitāntarātmā; dʰr̥tiṃ na vindāmi śamaṃ ca viṣṇo
   
dr̥ṣṭvā hi tvāṃ pravyatʰita_antar-ātmā   dʰr̥tiṃ na vindāmi śamaṃ ca viṣṇo /24/

Verse: 25 
Halfverse: a    
daṃṣṭrākarālāni ca te mukʰāni; dr̥ṣṭvaiva kālānalasaṃnibʰāni
   
daṃṣṭrā-karālāni ca te mukʰāni   dr̥ṣṭvā_eva kāla_anala-saṃnibʰāni /
Halfverse: c    
diśo na jāne na labʰe ca śarma; prasīda deveśa jagannivāsa
   
diśo na jāne na labʰe ca śarma   prasīda deva_īśa jagan-nivāsa /25/

Verse: 26 
Halfverse: a    
amī ca tvāṃ dʰr̥tarāṣṭrasya putrāḥ; sarve sahaivāvanipālasaṃgʰaiḥ
   
amī ca tvāṃ dʰr̥tarāṣṭrasya putrāḥ   sarve saha_eva_avani-pāla-saṃgʰaiḥ /
Halfverse: c    
bʰīṣmo droṇaḥ sūtaputras tatʰāsau; sahāsmadīyair api yodʰamukʰyaiḥ
   
bʰīṣmo droṇaḥ sūta-putras tatʰā_asau   saha_asmadīyair api yodʰa-mukʰyaiḥ /26/

Verse: 27 
Halfverse: a    
vaktrāṇi te tvaramāṇā viśanti; daṃṣṭrākarālāni bʰayānakāni
   
vaktrāṇi te tvaramāṇā viśanti   daṃṣṭrā-karālāni bʰayānakāni /
Halfverse: c    
ke cid vilagnā daśanāntareṣu; saṃdr̥śyante cūrṇitair uttamāṅgaiḥ
   
kecit vilagnā daśana_antareṣu   saṃdr̥śyante cūrṇitair uttama_aṅgaiḥ /27/

Verse: 28 
Halfverse: a    
yatʰā nadīnāṃ bahavo 'mbuvegāḥ; samudram evābʰimukʰā dravanti
   
yatʰā nadīnāṃ bahavo_ambu-vegāḥ   samudram eva_abʰimukʰā dravanti /
Halfverse: c    
tatʰā tavāmī naralokavīrā; viśanti vaktrāṇy abʰivijvalanti
   
tatʰā tava_amī nara-loka-vīrā   viśanti vaktrāṇy abʰivijvalanti /28/

Verse: 29 
Halfverse: a    
yatʰā pradīptaṃ jvalanaṃ pataṃgā; viśanti nāśāya samr̥ddʰavegāḥ
   
yatʰā pradīptaṃ jvalanaṃ pataṃgā   viśanti nāśāya samr̥ddʰa-vegāḥ /
Halfverse: c    
tatʰaiva nāśāya viśanti lokās; tavāpi vaktrāṇi samr̥ddʰavegāḥ
   
tatʰā_eva nāśāya viśanti lokās   tava_api vaktrāṇi samr̥ddʰa-vegāḥ /29/

Verse: 30 
Halfverse: a    
lelihyase grasamānaḥ samantāl; lokān samagrān vadanair jvaladbʰiḥ
   
lelihyase grasamānaḥ samantāl   lokān samagrān vadanair jvaladbʰiḥ /
Halfverse: c    
tejobʰir āpūrya jagat samagraṃ; bʰāsas tavogrāḥ pratapanti viṣṇo
   
tejobʰir āpūrya jagat samagraṃ   bʰāsas tava_ugrāḥ pratapanti viṣṇo /30/

Verse: 31 
Halfverse: a    
ākʰyāhi me ko bʰavān ugrarūpo; namo 'stu te devavara prasīda
   
ākʰyāhi me ko bʰavān ugra-rūpo   namo_astu te deva-vara prasīda /
Halfverse: c    
vijñātum iccʰāmi bʰavantam ādyaṃ; na hi prajānāmi tava pravr̥ttim
   
vijñātum iccʰāmi bʰavantam ādyaṃ   na hi prajānāmi tava pravr̥ttim /31/

Verse: 32 
{Śrī-Bʰagavān uvāca}
Halfverse: a    
kālo 'smi lokakṣayakr̥t pravr̥ddʰo; lokān samāhartum iha pravr̥ttaḥ
   
kālo_asmi loka-kṣaya-kr̥t pravr̥ddʰo   lokān samāhartum iha pravr̥ttaḥ /
Halfverse: c    
r̥te 'pi tvā na bʰaviṣyanti sarve; ye 'vastʰitāḥ pratyanīkeṣu yodʰāḥ
   
r̥te_api tvā na bʰaviṣyanti sarve   ye_avastʰitāḥ pratyanīkeṣu yodʰāḥ /32/

Verse: 33 
Halfverse: a    
tasmāt tvam uttiṣṭʰa yaśo labʰasva; jitvā śatrūn bʰuṅkṣva rājyaṃ samr̥ddʰam
   
tasmāt tvam uttiṣṭʰa yaśas labʰasva   jitvā śatrūn bʰuṅkṣva rājyaṃ samr̥ddʰam /
Halfverse: c    
mayaivaite nihatāḥ pūrvam eva; nimittamātraṃ bʰava savyasācin
   
mayā_eva_ete nihatāḥ pūrvam eva   nimitta-mātraṃ bʰava savya-sācin/33/

Verse: 34 
Halfverse: a    
droṇaṃ ca bʰīṣmaṃ ca jayadratʰaṃ ca; karṇaṃ tatʰānyān api yodʰavīrān
   
droṇaṃ ca bʰīṣmaṃ ca jayadratʰaṃ ca   karṇaṃ tatʰā_anyān api yodʰa-vīrān /
Halfverse: c    
mayā hatāṃs tvaṃ jahi vyatʰiṣṭʰā; yudʰyasva jetāsi raṇe sapatnān
   
mayā hatāṃs tvaṃ jahi vyatʰiṣṭʰā   yudʰyasva jetā_asi raṇe sapatnān /34/

Verse: 35 
{Saṃjaya uvāca}
Halfverse: a    
etac cʰrutvā vacanaṃ keśavasya; kr̥tāñjalir vepamānaḥ kirīṭī
   
etat śrutvā vacanaṃ keśavasya   kr̥tāñjalir vepamānaḥ kirīṭī /
Halfverse: c    
namaskr̥tvā bʰūya evāha kr̥ṣṇaṃ; sagadgadaṃ bʰītabʰītaḥ praṇamya
   
namas-kr̥tvā bʰūya\ eva_āha kr̥ṣṇaṃ   sagadgadaṃ bʰīta-bʰītaḥ praṇamya /35/

Verse: 36 
{Arjuna uvāca}
Halfverse: a    
stʰāne hr̥ṣīkeśa tava prakīrtyā; jagat prahr̥ṣyaty anurajyate ca
   
stʰāne hr̥ṣīkeśa tava prakīrty-ā   jagat prahr̥ṣyaty anurajyate ca /
Halfverse: c    
rakṣāṃsi bʰītāni diśo dravanti; sarve namasyanti ca siddʰasaṃgʰāḥ
   
rakṣāṃsi bʰītāni diśo dravanti   sarve namasyanti ca siddʰa-saṃgʰāḥ /36/

Verse: 37 
Halfverse: a    
kasmāc ca te na nameran mahātman; garīyase brahmaṇo 'py ādikartre
   
kasmāt ca te na nameran mahā_ātman   garīyase brahmaṇo_apy ādi-kartre /
Halfverse: c    
ananta deveśa jagannivāsa; tvam akṣaraṃ sad asat tatparaṃ yat
   
ananta deva_īśa jagan-nivāsa   tvam akṣaraṃ sat asat tat-paraṃ yat /37/

Verse: 38 
Halfverse: a    
tvam ādidevaḥ puruṣaḥ purāṇas; tvam asya viśvasya paraṃ nidʰānam
   
tvam ādi-devaḥ puruṣaḥ purāṇas   tvam asya viśvasya paraṃ nidʰānam /
Halfverse: c    
vettāsi vedyaṃ ca paraṃ ca dʰāma; tvayā tataṃ viśvam anantarūpa
   
vettā_asi vedyaṃ ca paraṃ ca dʰāma   tvayā tataṃ viśvam ananta-rūpa /38/

Verse: 39 
Halfverse: a    
vāyur yamo 'gnir varuṇaḥ śaśāṅkaḥ; prajāpatis tvaṃ prapitāmahaś ca
   
vāyur yamo_agnir varuṇaḥ śaśa_aṅkaḥ   prajāpatis tvaṃ prapitāmahaś ca /
Halfverse: c    
namo namas te 'stu sahasrakr̥tvaḥ; punaś ca bʰūyo 'pi namo namas te
   
namo namas te_astu sahasra-kr̥tvaḥ   punaś ca bʰūyo_api namo namas te /39/

Verse: 40 
Halfverse: a    
namaḥ purastād atʰa pr̥ṣṭʰatas te; namo 'stu te sarvata eva sarva
   
namaḥ purastād atʰa pr̥ṣṭʰatas te   namo_astu te sarvata\ eva sarva / ՙ
Halfverse: c    
anantavīryāmitavikramas tvaṃ; sarvaṃ samāpnoṣi tato 'si sarvaḥ
   
ananta-vīrya_amita-vikramas tvaṃ   sarvaṃ samāpnoṣi tato_asi sarvaḥ /40/

Verse: 41 
Halfverse: a    
sakʰeti matvā prasabʰaṃ yad uktaṃ; he kr̥ṣṇa he yādava he sakʰeti
   
sakʰā_iti matvā prasabʰaṃ yat uktaṃ   he kr̥ṣṇa he yādava he sakʰā_iti /
Halfverse: c    
ajānatā mahimānaṃ tavedaṃ; mayā pramādāt praṇayena vāpi
   
ajānatā mahimānaṃ tava_idaṃ   mayā pramādāt praṇayena _api /41/

Verse: 42 
Halfverse: a    
yac cāvahāsārtʰam asatkr̥to 'si; vihāraśayyāsanabʰojaneṣu
   
yat ca_avahāsa_artʰam asat-kr̥to_asi   vihāra-śayyā_āsana-bʰojaneṣu /
Halfverse: c    
eko 'tʰavāpy acyuta tatsamakṣaṃ; tat kṣāmaye tvām aham aprameyam
   
eko_atʰavā_apy acyuta tat-samakṣaṃ   tat kṣāmaye tvām aham aprameyam /42/

Verse: 43 
Halfverse: a    
pitāsi lokasya carācarasya; tvam asya pūjyaś ca gurur garīyān
   
pitā_asi lokasya cara_acarasya   tvam asya pūjyaś ca gurur garīyān /
Halfverse: c    
na tvatsamo 'sty abʰyadʰikaḥ kuto 'nyo; lokatraye 'py apratimaprabʰāva
   
na tvat-samo_asty abʰyadʰikaḥ kuto_anyo   loka-traye_apy apratima-prabʰāva /43/

Verse: 44 
Halfverse: a    
tasmāt praṇamya praṇidʰāya kāyaṃ; prasādaye tvām aham īśam īḍyam
   
tasmāt praṇamya praṇidʰāya kāyaṃ   prasādaye tvām aham īśam īḍyam /
Halfverse: c    
piteva putrasya sakʰeva sakʰyuḥ; priyaḥ priyāyārhasi deva soḍʰum
   
pitā_iva putrasya sakʰā_iva sakʰyuḥ   priyaḥ priyāyā_arhasi deva soḍʰum /44/

Verse: 45 
Halfverse: a    
adr̥ṣṭapūrvaṃ hr̥ṣito 'smi dr̥ṣṭvā; bʰayena ca pravyatʰitaṃ mano me
   
adr̥ṣṭa-pūrvaṃ hr̥ṣito_asmi dr̥ṣṭvā   bʰayena ca pravyatʰitaṃ mano me /
Halfverse: c    
tad eva me darśaya deva rūpaṃ; prasīda deveśa jagannivāsa
   
tat eva me darśaya deva rūpaṃ   prasīda deva_īśa jagan-nivāsa /45/

Verse: 46 
Halfverse: a    
kirīṭinaṃ gadinaṃ cakrahastam; iccʰāmi tvāṃ draṣṭum ahaṃ tatʰaiva
   
kirīṭinaṃ gadinaṃ cakra-hastam   iccʰāmi tvāṃ draṣṭum ahaṃ tatʰā_eva /
Halfverse: c    
tenaiva rūpeṇa caturbʰujena; sahasrabāho bʰava viśvamūrte
   
tena_eva rūpeṇa catur-bʰujena   sahasra-bāho bʰava viśva-mūrte /46/

Verse: 47 
{Śrī-Bʰagavān uvāca}
Halfverse: a    
mayā prasannena tavārjunedaṃ; rūpaṃ paraṃ darśitam ātmayogāt
   
mayā prasannena tava_arjuna_idaṃ   rūpaṃ paraṃ darśitam ātma-yogāt /
Halfverse: c    
tejomayaṃ viśvam anantam; ādyaṃ yan me tvadanyena na dr̥ṣṭapūrvam
   
tejo-mayaṃ viśvam anantam   ādyaṃ yan me tvat-anyena na dr̥ṣṭa-pūrvam /47/

Verse: 48 
Halfverse: a    
na veda yajñādʰyayanair na dānair; na ca kriyābʰir na tapobʰir ugraiḥ
   
na veda yajña_adʰyayanair na dānair   na ca kriyābʰir na tapobʰir ugraiḥ /
Halfverse: c    
evaṃrūpaḥ śakya ahaṃ nr̥loke; draṣṭuṃ tvadanyena kurupravīra
   
evaṃ-rūpaḥ śakya\ ahaṃ nr̥-loke   draṣṭuṃ tvad-anyena kuru-pravīra /48/ ՙ

Verse: 49 
Halfverse: a    
te vyatʰā ca vimūḍʰabʰāvo; dr̥ṣṭvā rūpaṃ gʰoram īdr̥ṅ mamedam
   
te vyatʰā ca vimūḍʰa-bʰāvo   dr̥ṣṭvā rūpaṃ gʰoram īdr̥ṅ mama_idam /
Halfverse: c    
vyapetabʰīḥ prītamanāḥ punas tvaṃ; tad eva me rūpam idaṃ prapaśya
   
vyapeta-bʰīḥ prīta-manāḥ punas tvaṃ   tad eva me rūpam idaṃ prapaśya /49/

Verse: 50 
{Saṃjaya uvāca}
Halfverse: a    
ity arjunaṃ vāsudevas tatʰoktvā; svakaṃ rūpaṃ darśayām āsa bʰūyaḥ
   
ity arjunaṃ vāsudevas tatʰā_uktvā   svakaṃ rūpaṃ darśayāmāsa bʰūyaḥ /
Halfverse: c    
āśvāsayām āsa ca bʰītam enaṃ; bʰūtvā punaḥ saumyavapur mahātmā
   
āśvāsayāmāsa ca bʰītam enaṃ   bʰūtvā punaḥ saumya-vapus mahā_ātmā /50/


Verse: 51 
{Arjuna uvāca}
Halfverse: a    
dr̥ṣṭvedaṃ mānuṣaṃ rūpaṃ   tava saumyaṃ janārdana
   
dr̥ṣṭvā_idaṃ mānuṣaṃ rūpaṃ   tava saumyaṃ janārdana /
Halfverse: c    
idānīm asmi saṃvr̥ttaḥ   sacetāḥ prakr̥tiṃ gataḥ
   
idānīm asmi saṃvr̥ttaḥ   sacetāḥ prakr̥tiṃ gataḥ /51/

Verse: 52 
{Śrī-Bʰagavān uvāca}
Halfverse: a    
sudurdarśam idaṃ rūpaṃ   dr̥ṣṭavān asi yan mama
   
sudurdarśam idaṃ rūpaṃ   dr̥ṣṭavān asi yan mama /
Halfverse: c    
devā apy asya rūpasya   nityaṃ darśanakāṅkṣiṇaḥ
   
devā\ apy asya rūpasya   nityaṃ darśana-kāṅkṣiṇaḥ /52/ ՙ

Verse: 53 
Halfverse: a    
nāhaṃ vedair na tapasā   na dānena na cejyayā
   
na_ahaṃ vedair na tapasā   na dānena na ca_ijyayā /
Halfverse: c    
śakya evaṃvidʰo draṣṭuṃ   dr̥ṣṭavān asi māṃ yatʰā
   
śakya\ evaṃ-vidʰo draṣṭuṃ   dr̥ṣṭavān asi māṃ yatʰā /53/ ՙ

Verse: 54 
Halfverse: a    
bʰaktyā tv ananyayā śakya   aham evaṃvidʰo 'rjuna
   
bʰaktyā tv ananyayā śakya aham evaṃ-vidʰo_arjuna / ՙ
Halfverse: c    
jñātuṃ draṣṭuṃ ca tattvena   praveṣṭuṃ ca paraṃtapa
   
jñātuṃ draṣṭuṃ ca tattvena   praveṣṭuṃ ca paraṃtapa /54/

Verse: 55 
Halfverse: a    
matkarmakr̥n matparamo   madbʰaktaḥ saṅgavarjitaḥ
   
mat-karma-kr̥n mat-paramo   mad-bʰaktaḥ saṅga-varjitaḥ /
Halfverse: c    
nirvairaḥ sarvabʰūteṣu   yaḥ sa mām eti pāṇḍava
   
nirvairaḥ sarva-bʰūteṣu   yaḥ sa mām eti pāṇḍava /55/ (E)55



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.