TITUS
Mahabharata
Part No. 892
Previous part

Chapter: 32 
Adhyāya 32


Verse: 1  {Śrī-Bʰagavān uvāca}
Halfverse: a    
bʰūya eva mahābāho   śr̥ṇu me paramaṃ vacaḥ
   
bʰūya\ eva mahā-bāho   śr̥ṇu me paramaṃ vacaḥ /
Halfverse: c    
yat te 'haṃ prīyamāṇāya   vakṣyāmi hitakāmyayā
   
yat te_ahaṃ prīyamāṇāya   vakṣyāmi hita-kāmyayā /1/

Verse: 2 
Halfverse: a    
na me viduḥ suragaṇāḥ   prabʰavaṃ na maharṣayaḥ
   
na me viduḥ sura-gaṇāḥ   prabʰavaṃ na mahā-r̥ṣayaḥ /
Halfverse: c    
aham ādir hi devānāṃ   maharṣīṇāṃ ca sarvaśaḥ
   
aham ādir hi devānāṃ   mahā-r̥ṣīṇāṃ ca sarvaśaḥ /2/

Verse: 3 
Halfverse: a    
yo mām ajam anādiṃ ca   vetti lokamaheśvaram
   
yo mām ajam anādiṃ ca   vetti loka-mahā_īśvaram /
Halfverse: c    
asaṃmūḍʰaḥ sa martyeṣu   sarvapāpaiḥ pramucyate
   
asaṃmūḍʰaḥ sa martyeṣu   sarva-pāpaiḥ pramucyate /3/

Verse: 4 
Halfverse: a    
buddʰir jñānam asaṃmohaḥ   kṣamā satyaṃ damaḥ śamaḥ
   
buddʰir jñānam asaṃmohaḥ   kṣamā satyaṃ damaḥ śamaḥ /
Halfverse: c    
sukʰaṃ duḥkʰaṃ bʰavo 'bʰāvo   bʰayaṃ cābʰayam eva ca
   
sukʰaṃ duḥkʰaṃ bʰavo_abʰāvo   bʰayaṃ ca_abʰayam eva ca /4/

Verse: 5 
Halfverse: a    
ahiṃsā samatā tuṣṭis   tapo dānaṃ yaśo 'yaśaḥ
   
ahiṃsā samatā tuṣṭis   tapo dānaṃ yaśo_ayaśaḥ /
Halfverse: c    
bʰavanti bʰāvā bʰūtānāṃ   matta eva pr̥tʰagvidʰāḥ
   
bʰavanti bʰāvā bʰūtānāṃ   matta\ eva pr̥tʰag-vidʰāḥ /5/ ՙ

Verse: 6 
Halfverse: a    
maharṣayaḥ sapta pūrve   catvāro manavas tatʰā
   
mahā-r̥ṣayaḥ sapta pūrve   catvāro manavas tatʰā /
Halfverse: c    
madbʰāvā mānasā jātā   yeṣāṃ loka imāḥ prajāḥ
   
mad-bʰāvā mānasā jātā   yeṣāṃ loka\ imāḥ prajāḥ /6/ ՙ

Verse: 7 
Halfverse: a    
etāṃ vibʰūtiṃ yogaṃ ca   mama yo vetti tattvataḥ
   
etāṃ vibʰūtiṃ yogaṃ ca   mama yo vetti tattvataḥ /
Halfverse: c    
so 'vikampena yogena   yujyate nātra saṃśayaḥ
   
so_avikampena yogena   yujyate na_atra saṃśayaḥ /7/

Verse: 8 
Halfverse: a    
ahaṃ sarvasya prabʰavo   mattaḥ sarvaṃ pravartate
   
ahaṃ sarvasya prabʰavo   mattaḥ sarvaṃ pravartate /
Halfverse: c    
iti matvā bʰajante māṃ   budʰā bʰāvasamanvitāḥ
   
iti matvā bʰajante māṃ   budʰā bʰāva-samanvitāḥ /8/

Verse: 9 
Halfverse: a    
maccittā madgataprāṇā   bodʰayantaḥ parasparam
   
mat-cittā mad-gata-prāṇā   bodʰayantaḥ parasparam /
Halfverse: c    
katʰayantaś ca māṃ nityaṃ   tuṣyanti ca ramanti ca
   
katʰayantaś ca māṃ nityaṃ   tuṣyanti ca ramanti ca /9/

Verse: 10 
Halfverse: a    
teṣāṃ satatayuktānāṃ   bʰajatāṃ prītipūrvakam
   
teṣāṃ satata-yuktānāṃ   bʰajatāṃ prīti-pūrvakam /
Halfverse: c    
dadāmi buddʰiyogaṃ taṃ   yena mām upayānti te
   
dadāmi buddʰi-yogaṃ taṃ   yena mām upayānti te /10/

Verse: 11 
Halfverse: a    
teṣām evānukampārtʰam   aham ajñānajaṃ tamaḥ
   
teṣām eva_anukampā_artʰam   aham ajñānajaṃ tamaḥ /
Halfverse: c    
nāśayāmy ātmabʰāvastʰo   jñānadīpena bʰāsvatā
   
nāśayāmy ātma-bʰāvastʰo   jñāna-dīpena bʰāsvatā /11/

Verse: 12 
{Arjuna uvāca}
Halfverse: a    
paraṃ brahma paraṃ dʰāma   pavitraṃ paramaṃ bʰavān
   
paraṃ brahma paraṃ dʰāma   pavitraṃ paramaṃ bʰavān /
Halfverse: c    
puruṣaṃ śāśvataṃ divyam   ādidevam ajaṃ vibʰum
   
puruṣaṃ śāśvataṃ divyam   ādi-devam ajaṃ vibʰum /12/

Verse: 13 
Halfverse: a    
āhus tvām r̥ṣayaḥ sarve   devarṣir nāradas tatʰā
   
āhus tvām r̥ṣayaḥ sarve   deva-r̥ṣir nāradas tatʰā /
Halfverse: c    
asito devalo vyāsaḥ   svayaṃ caiva bravīṣi me
   
asito devalo vyāsaḥ   svayaṃ ca_eva bravīṣi me /13/

Verse: 14 
Halfverse: a    
sarvam etad r̥taṃ manye   yan māṃ vadasi keśava
   
sarvam etat r̥taṃ manye   yan māṃ vadasi keśava /
Halfverse: c    
na hi te bʰagavan vyaktiṃ   vidur devā na dānavāḥ
   
na hi te bʰagavan vyaktiṃ   vidur devā na dānavāḥ /14/

Verse: 15 
Halfverse: a    
svayam evātmanātmānaṃ   vettʰa tvaṃ puruṣottama
   
svayam eva_ātmanā_ātmānaṃ   vettʰa tvaṃ puruṣa_uttama /
Halfverse: c    
bʰūtabʰāvana bʰūteśa   devadeva jagatpate
   
bʰūta-bʰāvana bʰūta_īśa   deva-deva jagat-pate /15/

Verse: 16 
Halfverse: a    
vaktum arhasy aśeṣeṇa   divyā hy ātmavibʰūtayaḥ
   
vaktum arhasy aśeṣeṇa   divyā hy ātma-vibʰūtayaḥ /
Halfverse: c    
yābʰir vibʰūtibʰir lokān   imāṃs tvaṃ vyāpya tiṣṭʰasi
   
yābʰir vibʰūtibʰir lokān   imāṃs tvaṃ vyāpya tiṣṭʰasi /16/

Verse: 17 
Halfverse: a    
katʰaṃ vidyām ahaṃ yogiṃs   tvāṃ sadā paricintayan
   
katʰaṃ vidyām ahaṃ yogiṃs   tvāṃ sadā paricintayan /
Halfverse: c    
keṣu keṣu ca bʰāveṣu   cintyo 'si bʰagavan mayā
   
keṣu keṣu ca bʰāveṣu   cintyo_asi bʰagavan mayā /17/

Verse: 18 
Halfverse: a    
vistareṇātmano yogaṃ   vibʰūtiṃ ca janārdana
   
vistareṇa_ātmano yogaṃ   vibʰūtiṃ ca janārdana /
Halfverse: c    
bʰūyaḥ katʰaya tr̥ptir hi   śr̥ṇvato nāsti me 'mr̥tam
   
bʰūyaḥ katʰaya tr̥ptir hi   śr̥ṇvato na_asti me_amr̥tam /18/

Verse: 19 
{Śrī-Bʰagavān uvāca}
Halfverse: a    
hanta te katʰayiṣyāmi   divyā hy ātmavibʰūtayaḥ
   
hanta te katʰayiṣyāmi   divyā hy ātma-vibʰūtayaḥ /
Halfverse: c    
prādʰānyataḥ kuruśreṣṭʰa   nāsty anto vistarasya me
   
prādʰānyataḥ kuru-śreṣṭʰa   na_asty anto vistarasya me /19/

Verse: 20 
Halfverse: a    
aham ātmā guḍākeśa   sarvabʰūtāśayastʰitaḥ
   
aham ātmā guḍākeśa   sarva-bʰūta_āśaya-stʰitaḥ /
Halfverse: c    
aham ādiś ca madʰyaṃ ca   bʰūtānām anta eva ca
   
aham ādiś ca madʰyaṃ ca   bʰūtānām anta\ eva ca /20/ ՙ

Verse: 21 
Halfverse: a    
ādityānām ahaṃ viṣṇur   jyotiṣāṃ ravir aṃśumān
   
ādityānām ahaṃ viṣṇur   jyotiṣāṃ ravir aṃśumān /
Halfverse: c    
marīcir marutām asmi   nakṣatrāṇām ahaṃ śaśī
   
marīcir marutām asmi   nakṣatrāṇām ahaṃ śaśī /21/

Verse: 22 
Halfverse: a    
vedānāṃ sāmavedo 'smi   devānām asmi vāsavaḥ
   
vedānāṃ sāma-vedo_asmi   devānām asmi vāsavaḥ /
Halfverse: c    
indriyāṇāṃ manaś cāsmi   bʰūtānām asmi cetanā
   
indriyāṇāṃ manaś ca_asmi   bʰūtānām asmi cetanā /22/

Verse: 23 
Halfverse: a    
rudrāṇāṃ śaṃkaraś cāsmi   vitteśo yakṣarakṣasām
   
rudrāṇāṃ śaṃkaraś ca_asmi   vitta_īśo yakṣa-rakṣasām /
Halfverse: c    
vasūnāṃ pāvakaś cāsmi   meruḥ śikʰariṇām aham
   
vasūnāṃ pāvakaś ca_asmi   meruḥ śikʰariṇām aham /23/

Verse: 24 
Halfverse: a    
purodʰasāṃ ca mukʰyaṃ māṃ   viddʰi pārtʰa br̥haspatim
   
purodʰasāṃ ca mukʰyaṃ māṃ   viddʰi pārtʰa br̥haspatim /
Halfverse: c    
senānīnām ahaṃ skandaḥ   sarasām asmi sāgaraḥ
   
senānīnām ahaṃ skandaḥ   sarasām asmi sāgaraḥ /24/

Verse: 25 
Halfverse: a    
maharṣīṇāṃ bʰr̥gur ahaṃ   girām asmy ekam akṣaram
   
mahā-r̥ṣīṇāṃ bʰr̥gur ahaṃ   girām asmy ekam akṣaram /
Halfverse: c    
yajñānāṃ japayajño 'smi   stʰāvarāṇāṃ himālayaḥ
   
yajñānāṃ japa-yajño_asmi   stʰāvarāṇāṃ himālayaḥ /25/ ՙ

Verse: 26 
Halfverse: a    
aśvattʰaḥ sarvavr̥kṣāṇāṃ   devarṣīṇāṃ ca nāradaḥ
   
aśvattʰaḥ sarva-vr̥kṣāṇāṃ   deva-r̥ṣīṇāṃ ca nāradaḥ /
Halfverse: c    
gandʰarvāṇāṃ citraratʰaḥ   siddʰānāṃ kapilo muniḥ
   
gandʰarvāṇāṃ citraratʰaḥ   siddʰānāṃ kapilo muniḥ /26/

Verse: 27 
Halfverse: a    
uccaiḥśravasam aśvānāṃ   viddʰi mām amr̥todbʰavam
   
uccaiḥśravasam aśvānāṃ   viddʰi mām amr̥ta_udbʰavam /
Halfverse: c    
airāvataṃ gajendrāṇāṃ   narāṇāṃ ca narādʰipam
   
airāvataṃ gaja_indrāṇāṃ   narāṇāṃ ca nara_adʰipam /27/

Verse: 28 
Halfverse: a    
āyudʰānām ahaṃ vajraṃ   dʰenūnām asmi kāmadʰuk
   
āyudʰānām ahaṃ vajraṃ   dʰenūnām asmi kāma-dʰuk /
Halfverse: c    
prajanaś cāsmi kandarpaḥ   sarpāṇām asmi vāsukiḥ
   
prajanaś ca_asmi kandarpaḥ   sarpāṇām asmi vāsukiḥ /28/

Verse: 29 
Halfverse: a    
anantaś cāsmi nāgānāṃ   varuṇo yādasām aham
   
anantaś ca_asmi nāgānāṃ   varuṇo yādasām aham /
Halfverse: c    
pitr̥̄ṇām aryamā cāsmi   yamaḥ saṃyamatām aham
   
pitr̥̄ṇām aryamā ca_asmi   yamaḥ saṃyamatām aham /29/

Verse: 30 
Halfverse: a    
prahlādaś cāsmi daityānāṃ   kālaḥ kalayatām aham
   
prahlādaś ca_asmi daityānāṃ   kālaḥ kalayatām aham /
Halfverse: c    
mr̥gāṇāṃ ca mr̥gendro 'haṃ   vainateyaś ca pakṣiṇām
   
mr̥gāṇāṃ ca mr̥ga_indro_ahaṃ   vainateyaś ca pakṣiṇām /30/

Verse: 31 
Halfverse: a    
pavanaḥ pavatām asmi   rāmaḥ śastrabʰr̥tām aham
   
pavanaḥ pavatām asmi   rāmaḥ śastra-bʰr̥tām aham /
Halfverse: c    
jʰaṣāṇāṃ makaraś cāsmi   srotasām asmi jāhnavī
   
jʰaṣāṇāṃ makaraś ca_asmi   srotasām asmi jāhnavī /31/

Verse: 32 
Halfverse: a    
sargāṇām ādir antaś ca   madʰyaṃ caivāham arjuna
   
sargāṇām ādir antaś ca   madʰyaṃ ca_eva_aham arjuna /
Halfverse: c    
adʰyātmavidyā vidyānāṃ   vādaḥ pravadatām aham
   
adʰyātma-vidyā vidyānāṃ   vādaḥ pravadatām aham /32/

Verse: 33 
Halfverse: a    
akṣarāṇām akāro 'smi   dvandvaḥ sāmāsikasya ca
   
akṣarāṇām akāro_asmi   dvandvaḥ sāmāsikasya ca /
Halfverse: c    
aham evākṣayaḥ kālo   dʰātāhaṃ viśvatomukʰaḥ
   
aham eva_akṣayaḥ kālo   dʰātā_ahaṃ viśvato-mukʰaḥ /33/

Verse: 34 
Halfverse: a    
mr̥tyuḥ sarvaharaś cāham   udbʰavaś ca bʰaviṣyatām
   
mr̥tyuḥ sarva-haraś ca_aham   udbʰavaś ca bʰaviṣyatām /
Halfverse: c    
kīrtiḥ śrīr vāk ca nārīṇāṃ   smr̥tir medʰā dʰr̥tiḥ kṣamā
   
kīrtiḥ śrīr vāk ca nārīṇāṃ   smr̥tir medʰā dʰr̥tiḥ kṣamā /34/

Verse: 35 
Halfverse: a    
br̥hatsāma tatʰā sāmnāṃ   gāyatrī cʰandasām aham
   
br̥hat-sāma tatʰā sāmnāṃ   gāyatrī cʰandasām aham /
Halfverse: c    
māsānāṃ mārgaśīrṣo 'ham   r̥tūnāṃ kusumākaraḥ
   
māsānāṃ mārgaśīrṣo_aham   r̥tūnāṃ kusuma_ākaraḥ /35/

Verse: 36 
Halfverse: a    
dyūtaṃ cʰalayatām asmi   tejas tejasvinām aham
   
dyūtaṃ cʰalayatām asmi   tejas tejasvinām aham /
Halfverse: c    
jayo 'smi vyavasāyo 'smi   sattvaṃ sattvavatām aham
   
jayo_asmi vyavasāyo_asmi   sattvaṃ sattvavatām aham /36/

Verse: 37 
Halfverse: a    
vr̥ṣṇīnāṃ vāsudevo 'smi   pāṇḍavānāṃ dʰanaṃjayaḥ
   
vr̥ṣṇīnāṃ vāsudevo_asmi   pāṇḍavānāṃ dʰanaṃjayaḥ /
Halfverse: c    
munīnām apy ahaṃ vyāsaḥ   kavīnām uśanā kaviḥ
   
munīnām apy ahaṃ vyāsaḥ   kavīnām uśanā kaviḥ /37/

Verse: 38 
Halfverse: a    
daṇḍo damayatām asmi   nītir asmi jigīṣatām
   
daṇḍo damayatām asmi   nītir asmi jigīṣatām /
Halfverse: c    
maunaṃ caivāsmi guhyānāṃ   jñānaṃ jñānavatām aham
   
maunaṃ caiva_asmi guhyānāṃ   jñānaṃ jñānavatām aham /38/

Verse: 39 
Halfverse: a    
yac cāpi sarvabʰūtānāṃ   bījaṃ tad aham arjuna
   
yac ca_api sarva-bʰūtānāṃ   bījaṃ tat aham arjuna /
Halfverse: c    
na tad asti vinā yat syān   mayā bʰūtaṃ carācaram
   
na tat asti vinā yat syān   mayā bʰūtaṃ cara_acaram /39/

Verse: 40 
Halfverse: a    
nānto 'sti mama divyānāṃ   vibʰūtīnāṃ paraṃtapa
   
na_anto_asti mama divyānāṃ   vibʰūtīnāṃ paraṃtapa /
Halfverse: c    
eṣa tūddeśataḥ prokto   vibʰūter vistaro mayā
   
eṣa tu_uddeśataḥ prokto   vibʰūter vistaro mayā /40/

Verse: 41 
Halfverse: a    
yad yad vibʰūtimat sattvaṃ   śrīmad ūrjitam eva
   
yat yat vibʰūtimat sattvaṃ   śrīmat ūrjitam eva /
Halfverse: c    
tat tad evāvagaccʰa tvaṃ   mama tejo 'ṃśasaṃbʰavam
   
tat tat eva_avagaccʰa tvaṃ   mama tejo_aṃśa-saṃbʰavam /41/ ՙ

Verse: 42 
Halfverse: a    
atʰavā bahunaitena   kiṃ jñātena tavārjuna
   
atʰavā bahunā_etena   kiṃ jñātena tava_arjuna /
Halfverse: c    
viṣṭabʰyāham idaṃ kr̥tsnam   ekāṃśena stʰito jagat
   
viṣṭabʰya_aham idaṃ kr̥tsnam   eka_aṃśena stʰitas jagat /42/ (E)42



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.