TITUS
Mahabharata
Part No. 892
Chapter: 32
Adhyāya
32
Verse: 1
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
bʰūya
eva
mahābāho
śr̥ṇu
me
paramaṃ
vacaḥ
bʰūya\
eva
mahā-bāho
śr̥ṇu
me
paramaṃ
vacaḥ
/
Halfverse: c
yat
te
'haṃ
prīyamāṇāya
vakṣyāmi
hitakāmyayā
yat
te
_ahaṃ
prīyamāṇāya
vakṣyāmi
hita-kāmyayā
/1/
Verse: 2
Halfverse: a
na
me
viduḥ
suragaṇāḥ
prabʰavaṃ
na
maharṣayaḥ
na
me
viduḥ
sura-gaṇāḥ
prabʰavaṃ
na
mahā-r̥ṣayaḥ
/
Halfverse: c
aham
ādir
hi
devānāṃ
maharṣīṇāṃ
ca
sarvaśaḥ
aham
ādir
hi
devānāṃ
mahā-r̥ṣīṇāṃ
ca
sarvaśaḥ
/2/
Verse: 3
Halfverse: a
yo
mām
ajam
anādiṃ
ca
vetti
lokamaheśvaram
yo
mām
ajam
anādiṃ
ca
vetti
loka-mahā
_īśvaram
/
Halfverse: c
asaṃmūḍʰaḥ
sa
martyeṣu
sarvapāpaiḥ
pramucyate
asaṃmūḍʰaḥ
sa
martyeṣu
sarva-pāpaiḥ
pramucyate
/3/
Verse: 4
Halfverse: a
buddʰir
jñānam
asaṃmohaḥ
kṣamā
satyaṃ
damaḥ
śamaḥ
buddʰir
jñānam
asaṃmohaḥ
kṣamā
satyaṃ
damaḥ
śamaḥ
/
Halfverse: c
sukʰaṃ
duḥkʰaṃ
bʰavo
'bʰāvo
bʰayaṃ
cābʰayam
eva
ca
sukʰaṃ
duḥkʰaṃ
bʰavo
_abʰāvo
bʰayaṃ
ca
_abʰayam
eva
ca
/4/
Verse: 5
Halfverse: a
ahiṃsā
samatā
tuṣṭis
tapo
dānaṃ
yaśo
'yaśaḥ
ahiṃsā
samatā
tuṣṭis
tapo
dānaṃ
yaśo
_ayaśaḥ
/
Halfverse: c
bʰavanti
bʰāvā
bʰūtānāṃ
matta
eva
pr̥tʰagvidʰāḥ
bʰavanti
bʰāvā
bʰūtānāṃ
matta\
eva
pr̥tʰag-vidʰāḥ
/5/
ՙ
Verse: 6
Halfverse: a
maharṣayaḥ
sapta
pūrve
catvāro
manavas
tatʰā
mahā-r̥ṣayaḥ
sapta
pūrve
catvāro
manavas
tatʰā
/
Halfverse: c
madbʰāvā
mānasā
jātā
yeṣāṃ
loka
imāḥ
prajāḥ
mad-bʰāvā
mānasā
jātā
yeṣāṃ
loka\
imāḥ
prajāḥ
/6/
ՙ
Verse: 7
Halfverse: a
etāṃ
vibʰūtiṃ
yogaṃ
ca
mama
yo
vetti
tattvataḥ
etāṃ
vibʰūtiṃ
yogaṃ
ca
mama
yo
vetti
tattvataḥ
/
Halfverse: c
so
'vikampena
yogena
yujyate
nātra
saṃśayaḥ
so
_avikampena
yogena
yujyate
na
_atra
saṃśayaḥ
/7/
Verse: 8
Halfverse: a
ahaṃ
sarvasya
prabʰavo
mattaḥ
sarvaṃ
pravartate
ahaṃ
sarvasya
prabʰavo
mattaḥ
sarvaṃ
pravartate
/
Halfverse: c
iti
matvā
bʰajante
māṃ
budʰā
bʰāvasamanvitāḥ
iti
matvā
bʰajante
māṃ
budʰā
bʰāva-samanvitāḥ
/8/
Verse: 9
Halfverse: a
maccittā
madgataprāṇā
bodʰayantaḥ
parasparam
mat-cittā
mad-gata-prāṇā
bodʰayantaḥ
parasparam
/
Halfverse: c
katʰayantaś
ca
māṃ
nityaṃ
tuṣyanti
ca
ramanti
ca
katʰayantaś
ca
māṃ
nityaṃ
tuṣyanti
ca
ramanti
ca
/9/
Verse: 10
Halfverse: a
teṣāṃ
satatayuktānāṃ
bʰajatāṃ
prītipūrvakam
teṣāṃ
satata-yuktānāṃ
bʰajatāṃ
prīti-pūrvakam
/
Halfverse: c
dadāmi
buddʰiyogaṃ
taṃ
yena
mām
upayānti
te
dadāmi
buddʰi-yogaṃ
taṃ
yena
mām
upayānti
te
/10/
Verse: 11
Halfverse: a
teṣām
evānukampārtʰam
aham
ajñānajaṃ
tamaḥ
teṣām
eva
_anukampā
_artʰam
aham
ajñānajaṃ
tamaḥ
/
Halfverse: c
nāśayāmy
ātmabʰāvastʰo
jñānadīpena
bʰāsvatā
nāśayāmy
ātma-bʰāvastʰo
jñāna-dīpena
bʰāsvatā
/11/
Verse: 12
{Arjuna
uvāca}
Halfverse: a
paraṃ
brahma
paraṃ
dʰāma
pavitraṃ
paramaṃ
bʰavān
paraṃ
brahma
paraṃ
dʰāma
pavitraṃ
paramaṃ
bʰavān
/
Halfverse: c
puruṣaṃ
śāśvataṃ
divyam
ādidevam
ajaṃ
vibʰum
puruṣaṃ
śāśvataṃ
divyam
ādi-devam
ajaṃ
vibʰum
/12/
Verse: 13
Halfverse: a
āhus
tvām
r̥ṣayaḥ
sarve
devarṣir
nāradas
tatʰā
āhus
tvām
r̥ṣayaḥ
sarve
deva-r̥ṣir
nāradas
tatʰā
/
Halfverse: c
asito
devalo
vyāsaḥ
svayaṃ
caiva
bravīṣi
me
asito
devalo
vyāsaḥ
svayaṃ
ca
_eva
bravīṣi
me
/13/
Verse: 14
Halfverse: a
sarvam
etad
r̥taṃ
manye
yan
māṃ
vadasi
keśava
sarvam
etat
r̥taṃ
manye
yan
māṃ
vadasi
keśava
/
Halfverse: c
na
hi
te
bʰagavan
vyaktiṃ
vidur
devā
na
dānavāḥ
na
hi
te
bʰagavan
vyaktiṃ
vidur
devā
na
dānavāḥ
/14/
Verse: 15
Halfverse: a
svayam
evātmanātmānaṃ
vettʰa
tvaṃ
puruṣottama
svayam
eva
_ātmanā
_ātmānaṃ
vettʰa
tvaṃ
puruṣa
_uttama
/
Halfverse: c
bʰūtabʰāvana
bʰūteśa
devadeva
jagatpate
bʰūta-bʰāvana
bʰūta
_īśa
deva-deva
jagat-pate
/15/
Verse: 16
Halfverse: a
vaktum
arhasy
aśeṣeṇa
divyā
hy
ātmavibʰūtayaḥ
vaktum
arhasy
aśeṣeṇa
divyā
hy
ātma-vibʰūtayaḥ
/
Halfverse: c
yābʰir
vibʰūtibʰir
lokān
imāṃs
tvaṃ
vyāpya
tiṣṭʰasi
yābʰir
vibʰūtibʰir
lokān
imāṃs
tvaṃ
vyāpya
tiṣṭʰasi
/16/
Verse: 17
Halfverse: a
katʰaṃ
vidyām
ahaṃ
yogiṃs
tvāṃ
sadā
paricintayan
katʰaṃ
vidyām
ahaṃ
yogiṃs
tvāṃ
sadā
paricintayan
/
Halfverse: c
keṣu
keṣu
ca
bʰāveṣu
cintyo
'si
bʰagavan
mayā
keṣu
keṣu
ca
bʰāveṣu
cintyo
_asi
bʰagavan
mayā
/17/
Verse: 18
Halfverse: a
vistareṇātmano
yogaṃ
vibʰūtiṃ
ca
janārdana
vistareṇa
_ātmano
yogaṃ
vibʰūtiṃ
ca
janārdana
/
Halfverse: c
bʰūyaḥ
katʰaya
tr̥ptir
hi
śr̥ṇvato
nāsti
me
'mr̥tam
bʰūyaḥ
katʰaya
tr̥ptir
hi
śr̥ṇvato
na
_asti
me
_amr̥tam
/18/
Verse: 19
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
hanta
te
katʰayiṣyāmi
divyā
hy
ātmavibʰūtayaḥ
hanta
te
katʰayiṣyāmi
divyā
hy
ātma-vibʰūtayaḥ
/
Halfverse: c
prādʰānyataḥ
kuruśreṣṭʰa
nāsty
anto
vistarasya
me
prādʰānyataḥ
kuru-śreṣṭʰa
na
_asty
anto
vistarasya
me
/19/
Verse: 20
Halfverse: a
aham
ātmā
guḍākeśa
sarvabʰūtāśayastʰitaḥ
aham
ātmā
guḍākeśa
sarva-bʰūta
_āśaya-stʰitaḥ
/
Halfverse: c
aham
ādiś
ca
madʰyaṃ
ca
bʰūtānām
anta
eva
ca
aham
ādiś
ca
madʰyaṃ
ca
bʰūtānām
anta\
eva
ca
/20/
ՙ
Verse: 21
Halfverse: a
ādityānām
ahaṃ
viṣṇur
jyotiṣāṃ
ravir
aṃśumān
ādityānām
ahaṃ
viṣṇur
jyotiṣāṃ
ravir
aṃśumān
/
Halfverse: c
marīcir
marutām
asmi
nakṣatrāṇām
ahaṃ
śaśī
marīcir
marutām
asmi
nakṣatrāṇām
ahaṃ
śaśī
/21/
Verse: 22
Halfverse: a
vedānāṃ
sāmavedo
'smi
devānām
asmi
vāsavaḥ
vedānāṃ
sāma-vedo
_asmi
devānām
asmi
vāsavaḥ
/
Halfverse: c
indriyāṇāṃ
manaś
cāsmi
bʰūtānām
asmi
cetanā
indriyāṇāṃ
manaś
ca
_asmi
bʰūtānām
asmi
cetanā
/22/
Verse: 23
Halfverse: a
rudrāṇāṃ
śaṃkaraś
cāsmi
vitteśo
yakṣarakṣasām
rudrāṇāṃ
śaṃkaraś
ca
_asmi
vitta
_īśo
yakṣa-rakṣasām
/
Halfverse: c
vasūnāṃ
pāvakaś
cāsmi
meruḥ
śikʰariṇām
aham
vasūnāṃ
pāvakaś
ca
_asmi
meruḥ
śikʰariṇām
aham
/23/
Verse: 24
Halfverse: a
purodʰasāṃ
ca
mukʰyaṃ
māṃ
viddʰi
pārtʰa
br̥haspatim
purodʰasāṃ
ca
mukʰyaṃ
māṃ
viddʰi
pārtʰa
br̥haspatim
/
Halfverse: c
senānīnām
ahaṃ
skandaḥ
sarasām
asmi
sāgaraḥ
senānīnām
ahaṃ
skandaḥ
sarasām
asmi
sāgaraḥ
/24/
Verse: 25
Halfverse: a
maharṣīṇāṃ
bʰr̥gur
ahaṃ
girām
asmy
ekam
akṣaram
mahā-r̥ṣīṇāṃ
bʰr̥gur
ahaṃ
girām
asmy
ekam
akṣaram
/
Halfverse: c
yajñānāṃ
japayajño
'smi
stʰāvarāṇāṃ
himālayaḥ
yajñānāṃ
japa-yajño
_asmi
stʰāvarāṇāṃ
himālayaḥ
/25/
ՙ
Verse: 26
Halfverse: a
aśvattʰaḥ
sarvavr̥kṣāṇāṃ
devarṣīṇāṃ
ca
nāradaḥ
aśvattʰaḥ
sarva-vr̥kṣāṇāṃ
deva-r̥ṣīṇāṃ
ca
nāradaḥ
/
Halfverse: c
gandʰarvāṇāṃ
citraratʰaḥ
siddʰānāṃ
kapilo
muniḥ
gandʰarvāṇāṃ
citraratʰaḥ
siddʰānāṃ
kapilo
muniḥ
/26/
Verse: 27
Halfverse: a
uccaiḥśravasam
aśvānāṃ
viddʰi
mām
amr̥todbʰavam
uccaiḥśravasam
aśvānāṃ
viddʰi
mām
amr̥ta
_udbʰavam
/
Halfverse: c
airāvataṃ
gajendrāṇāṃ
narāṇāṃ
ca
narādʰipam
airāvataṃ
gaja
_indrāṇāṃ
narāṇāṃ
ca
nara
_adʰipam
/27/
Verse: 28
Halfverse: a
āyudʰānām
ahaṃ
vajraṃ
dʰenūnām
asmi
kāmadʰuk
āyudʰānām
ahaṃ
vajraṃ
dʰenūnām
asmi
kāma-dʰuk
/
Halfverse: c
prajanaś
cāsmi
kandarpaḥ
sarpāṇām
asmi
vāsukiḥ
prajanaś
ca
_asmi
kandarpaḥ
sarpāṇām
asmi
vāsukiḥ
/28/
Verse: 29
Halfverse: a
anantaś
cāsmi
nāgānāṃ
varuṇo
yādasām
aham
anantaś
ca
_asmi
nāgānāṃ
varuṇo
yādasām
aham
/
Halfverse: c
pitr̥̄ṇām
aryamā
cāsmi
yamaḥ
saṃyamatām
aham
pitr̥̄ṇām
aryamā
ca
_asmi
yamaḥ
saṃyamatām
aham
/29/
Verse: 30
Halfverse: a
prahlādaś
cāsmi
daityānāṃ
kālaḥ
kalayatām
aham
prahlādaś
ca
_asmi
daityānāṃ
kālaḥ
kalayatām
aham
/
Halfverse: c
mr̥gāṇāṃ
ca
mr̥gendro
'haṃ
vainateyaś
ca
pakṣiṇām
mr̥gāṇāṃ
ca
mr̥ga
_indro
_ahaṃ
vainateyaś
ca
pakṣiṇām
/30/
Verse: 31
Halfverse: a
pavanaḥ
pavatām
asmi
rāmaḥ
śastrabʰr̥tām
aham
pavanaḥ
pavatām
asmi
rāmaḥ
śastra-bʰr̥tām
aham
/
Halfverse: c
jʰaṣāṇāṃ
makaraś
cāsmi
srotasām
asmi
jāhnavī
jʰaṣāṇāṃ
makaraś
ca
_asmi
srotasām
asmi
jāhnavī
/31/
Verse: 32
Halfverse: a
sargāṇām
ādir
antaś
ca
madʰyaṃ
caivāham
arjuna
sargāṇām
ādir
antaś
ca
madʰyaṃ
ca
_eva
_aham
arjuna
/
Halfverse: c
adʰyātmavidyā
vidyānāṃ
vādaḥ
pravadatām
aham
adʰyātma-vidyā
vidyānāṃ
vādaḥ
pravadatām
aham
/32/
Verse: 33
Halfverse: a
akṣarāṇām
akāro
'smi
dvandvaḥ
sāmāsikasya
ca
akṣarāṇām
akāro
_asmi
dvandvaḥ
sāmāsikasya
ca
/
Halfverse: c
aham
evākṣayaḥ
kālo
dʰātāhaṃ
viśvatomukʰaḥ
aham
eva
_akṣayaḥ
kālo
dʰātā
_ahaṃ
viśvato-mukʰaḥ
/33/
Verse: 34
Halfverse: a
mr̥tyuḥ
sarvaharaś
cāham
udbʰavaś
ca
bʰaviṣyatām
mr̥tyuḥ
sarva-haraś
ca
_aham
udbʰavaś
ca
bʰaviṣyatām
/
Halfverse: c
kīrtiḥ
śrīr
vāk
ca
nārīṇāṃ
smr̥tir
medʰā
dʰr̥tiḥ
kṣamā
kīrtiḥ
śrīr
vāk
ca
nārīṇāṃ
smr̥tir
medʰā
dʰr̥tiḥ
kṣamā
/34/
Verse: 35
Halfverse: a
br̥hatsāma
tatʰā
sāmnāṃ
gāyatrī
cʰandasām
aham
br̥hat-sāma
tatʰā
sāmnāṃ
gāyatrī
cʰandasām
aham
/
Halfverse: c
māsānāṃ
mārgaśīrṣo
'ham
r̥tūnāṃ
kusumākaraḥ
māsānāṃ
mārgaśīrṣo
_aham
r̥tūnāṃ
kusuma
_ākaraḥ
/35/
Verse: 36
Halfverse: a
dyūtaṃ
cʰalayatām
asmi
tejas
tejasvinām
aham
dyūtaṃ
cʰalayatām
asmi
tejas
tejasvinām
aham
/
Halfverse: c
jayo
'smi
vyavasāyo
'smi
sattvaṃ
sattvavatām
aham
jayo
_asmi
vyavasāyo
_asmi
sattvaṃ
sattvavatām
aham
/36/
Verse: 37
Halfverse: a
vr̥ṣṇīnāṃ
vāsudevo
'smi
pāṇḍavānāṃ
dʰanaṃjayaḥ
vr̥ṣṇīnāṃ
vāsudevo
_asmi
pāṇḍavānāṃ
dʰanaṃjayaḥ
/
Halfverse: c
munīnām
apy
ahaṃ
vyāsaḥ
kavīnām
uśanā
kaviḥ
munīnām
apy
ahaṃ
vyāsaḥ
kavīnām
uśanā
kaviḥ
/37/
Verse: 38
Halfverse: a
daṇḍo
damayatām
asmi
nītir
asmi
jigīṣatām
daṇḍo
damayatām
asmi
nītir
asmi
jigīṣatām
/
Halfverse: c
maunaṃ
caivāsmi
guhyānāṃ
jñānaṃ
jñānavatām
aham
maunaṃ
caiva
_asmi
guhyānāṃ
jñānaṃ
jñānavatām
aham
/38/
Verse: 39
Halfverse: a
yac
cāpi
sarvabʰūtānāṃ
bījaṃ
tad
aham
arjuna
yac
ca
_api
sarva-bʰūtānāṃ
bījaṃ
tat
aham
arjuna
/
Halfverse: c
na
tad
asti
vinā
yat
syān
mayā
bʰūtaṃ
carācaram
na
tat
asti
vinā
yat
syān
mayā
bʰūtaṃ
cara
_acaram
/39/
Verse: 40
Halfverse: a
nānto
'sti
mama
divyānāṃ
vibʰūtīnāṃ
paraṃtapa
na
_anto
_asti
mama
divyānāṃ
vibʰūtīnāṃ
paraṃtapa
/
Halfverse: c
eṣa
tūddeśataḥ
prokto
vibʰūter
vistaro
mayā
eṣa
tu
_uddeśataḥ
prokto
vibʰūter
vistaro
mayā
/40/
Verse: 41
Halfverse: a
yad
yad
vibʰūtimat
sattvaṃ
śrīmad
ūrjitam
eva
vā
yat
yat
vibʰūtimat
sattvaṃ
śrīmat
ūrjitam
eva
vā
/
Halfverse: c
tat
tad
evāvagaccʰa
tvaṃ
mama
tejo
'ṃśasaṃbʰavam
tat
tat
eva
_avagaccʰa
tvaṃ
mama
tejo
_aṃśa-saṃbʰavam
/41/
ՙ
Verse: 42
Halfverse: a
atʰavā
bahunaitena
kiṃ
jñātena
tavārjuna
atʰavā
bahunā
_etena
kiṃ
jñātena
tava
_arjuna
/
Halfverse: c
viṣṭabʰyāham
idaṃ
kr̥tsnam
ekāṃśena
stʰito
jagat
viṣṭabʰya
_aham
idaṃ
kr̥tsnam
eka
_aṃśena
stʰitas
jagat
/42/
(E)42
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.