TITUS
Mahabharata
Part No. 891
Chapter: 31
Adhyāya
31
Verse: 1
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
idaṃ
tu
te
guhyatamaṃ
pravakṣyāmy
anasūyave
idaṃ
tu
te
guhyatamaṃ
pravakṣyāmy
anasūyave
/
Halfverse: c
jñānaṃ
vijñānasahitaṃ
yaj
jñātvā
mokṣyase
'śubʰāt
jñānaṃ
vijñāna-sahitaṃ
yat
jñātvā
mokṣyase
_aśubʰāt
/1/
Verse: 2
Halfverse: a
rājavidyā
rājaguhyaṃ
pavitram
idam
uttamam
rāja-vidyā
rāja-guhyaṃ
pavitram
idam
uttamam
/
Halfverse: c
pratyakṣāvagamaṃ
dʰarmyaṃ
susukʰaṃ
kartum
avyayam
pratyakṣa
_avagamaṃ
dʰarmyaṃ
susukʰaṃ
kartum
avyayam
/2/
Verse: 3
Halfverse: a
aśraddadʰānāḥ
puruṣā
dʰarmasyāsya
paraṃtapa
aśraddadʰānāḥ
puruṣā
dʰarmasya
_asya
paraṃtapa
/
Halfverse: c
aprāpya
māṃ
nivartante
mr̥tyusaṃsāravartmani
aprāpya
māṃ
nivartante
mr̥tyu-saṃsāra-vartmani
/3/
Verse: 4
Halfverse: a
mayā
tatam
idaṃ
sarvaṃ
jagad
avyaktamūrtinā
mayā
tatam
idaṃ
sarvaṃ
jagat
avyakta-mūrtinā
/
Halfverse: c
matstʰāni
sarvabʰūtāni
na
cāhaṃ
teṣv
avastʰitaḥ
mat-stʰāni
sarva-bʰūtāni
na
ca
_ahaṃ
teṣv
avastʰitaḥ
/4/
Verse: 5
Halfverse: a
na
ca
matstʰāni
bʰūtāni
paśya
me
yogam
aiśvaram
na
ca
mat-stʰāni
bʰūtāni
paśya
me
yogam
aiśvaram
/
Halfverse: c
bʰūtabʰr̥n
na
ca
bʰūtastʰo
mamātmā
bʰūtabʰāvanaḥ
bʰūta-bʰr̥n
na
ca
bʰūta-stʰo
mama
_ātmā
bʰūta-bʰāvanaḥ
/5/
Verse: 6
Halfverse: a
yatʰākāśastʰito
nityaṃ
vāyuḥ
sarvatrago
mahān
yatʰā
_ākāśa-stʰito
nityaṃ
vāyuḥ
sarvatrago
mahān
/
Halfverse: c
tatʰā
sarvāṇi
bʰūtāni
matstʰānīty
upadʰāraya
tatʰā
sarvāṇi
bʰūtāni
mat-stʰāni
_ity
upadʰāraya
/6/
Verse: 7
Halfverse: a
sarvabʰūtāni
kaunteya
prakr̥tiṃ
yānti
māmikām
sarva-bʰūtāni
kaunteya
prakr̥tiṃ
yānti
māmikām
/
Halfverse: c
kalpakṣaye
punas
tāni
kalpādau
visr̥jāmy
aham
kalpa-kṣaye
punas
tāni
kalpa
_ādau
visr̥jāmy
aham
/7/
Verse: 8
Halfverse: a
prakr̥tiṃ
svām
avaṣṭabʰya
visr̥jāmi
punaḥ
punaḥ
prakr̥tiṃ
svām
avaṣṭabʰya
visr̥jāmi
punaḥ
punaḥ
/
Halfverse: c
bʰūtagrāmam
imaṃ
kr̥tsnam
avaśaṃ
prakr̥ter
vaśāt
bʰūta-grāmam
imaṃ
kr̥tsnam
avaśaṃ
prakr̥ter
vaśāt
/8/
Verse: 9
Halfverse: a
na
ca
māṃ
tāni
karmāṇi
nibadʰnanti
dʰanaṃjaya
na
ca
māṃ
tāni
karmāṇi
nibadʰnanti
dʰanaṃjaya
/
Halfverse: c
udāsīnavad
āsīnam
asaktaṃ
teṣu
karmasu
udāsīnavat
āsīnam
asaktaṃ
teṣu
karmasu
/9/
Verse: 10
Halfverse: a
mayādʰyakṣeṇa
prakr̥tiḥ
sūyate
sacarācaram
mayā
_adʰyakṣeṇa
prakr̥tiḥ
sūyate
sacara
_acaram
/
Halfverse: c
hetunānena
kaunteya
jagad
viparivartate
hetunā
_anena
kaunteya
jagat
viparivartate
/10/
Verse: 11
Halfverse: a
avajānanti
māṃ
mūḍʰā
mānuṣīṃ
tanum
āśritam
avajānanti
māṃ
mūḍʰā
mānuṣīṃ
tanum
āśritam
/
Halfverse: c
paraṃ
bʰāvam
ajānanto
mama
bʰūtamaheśvaram
paraṃ
bʰāvam
ajānanto
mama
bʰūta-mahā
_īśvaram
/11/
Verse: 12
Halfverse: a
mogʰāśā
mogʰakarmāṇo
mogʰajñānā
vicetasaḥ
mogʰa
_āśā
mogʰa-karmāṇo
mogʰa-jñānā
vicetasaḥ
/
Halfverse: c
rākṣasīm
āsurīṃ
caiva
prakr̥tiṃ
mohinīṃ
śritāḥ
rākṣasīm
āsurīṃ
ca
_eva
prakr̥tiṃ
mohinīṃ
śritāḥ
/12/
Verse: 13
Halfverse: a
mahātmānas
tu
māṃ
pārtʰa
daivīṃ
prakr̥tim
āśritāḥ
mahā
_ātmānas
tu
māṃ
pārtʰa
daivīṃ
prakr̥tim
āśritāḥ
/
Halfverse: c
bʰajanty
ananyamanaso
jñātvā
bʰūtādim
avyayam
bʰajanty
ananya-manaso
jñātvā
bʰūta
_ādim
avyayam
/13/
Verse: 14
Halfverse: a
satataṃ
kīrtayanto
māṃ
yatantaś
ca
dr̥ḍʰavratāḥ
satataṃ
kīrtayanto
māṃ
yatantaś
ca
dr̥ḍʰa-vratāḥ
/
Halfverse: c
namasyantaś
ca
māṃ
bʰaktyā
nityayuktā
upāsate
namasyantaś
ca
māṃ
bʰaktyā
nitya-yuktā\
upāsate
/14/
ՙ
Verse: 15
Halfverse: a
jñānayajñena
cāpy
anye
yajanto
mām
upāsate
jñāna-yajñena
ca
_apy
anye
yajanto
mām
upāsate
/
Halfverse: c
ekatvena
pr̥tʰaktvena
bahudʰā
viśvatomukʰam
ekatvena
pr̥tʰaktvena
bahudʰā
viśvato-mukʰam
/15/
Verse: 16
Halfverse: a
ahaṃ
kratur
ahaṃ
yajñaḥ
svadʰāham
aham
auṣadʰam
ahaṃ
kratur
ahaṃ
yajñaḥ
svadʰā
_aham
aham
auṣadʰam
/
Halfverse: c
mantro
'ham
aham
evājyam
aham
agnir
ahaṃ
hutam
mantro
_aham
aham
eva
_ājyam
aham
agnir
ahaṃ
hutam
/16/
ՙ
Verse: 17
Halfverse: a
pitāham
asya
jagato
mātā
dʰātā
pitāmahaḥ
pitā
_aham
asya
jagato
mātā
dʰātā
pitāmahaḥ
/
Halfverse: c
vedyaṃ
pavitram
oṃkāra
r̥k
sāma
yajur
eva
ca
vedyaṃ
pavitram
oṃ-kāra
r̥k
sāma
yajus
eva
ca
/17/
ՙ
Verse: 18
Halfverse: a
gatir
bʰartā
prabʰuḥ
sākṣī
nivāsaḥ
śaraṇaṃ
suhr̥t
gatir
bʰartā
prabʰuḥ
sākṣī
nivāsaḥ
śaraṇaṃ
suhr̥t
/
Halfverse: c
prabʰavaḥ
pralayaḥ
stʰānaṃ
nidʰānaṃ
bījam
avyayam
prabʰavaḥ
pralayaḥ
stʰānaṃ
nidʰānaṃ
bījam
avyayam
/18/
Verse: 19
Halfverse: a
tapāmy
aham
ahaṃ
varṣaṃ
nigr̥hṇāmy
utsr̥jāmi
ca
tapāmy
aham
ahaṃ
varṣaṃ
nigr̥hṇāmy
utsr̥jāmi
ca
/
Halfverse: c
amr̥taṃ
caiva
mr̥tyuś
ca
sad
asac
cāham
arjuna
amr̥taṃ
ca
_eva
mr̥tyuś
ca
sat
asat
ca
_aham
arjuna
/19/
Verse: 20
Halfverse: a
traividyā
māṃ
somapāḥ
pūtapāpā
;
yajñair
iṣṭvā
svargatiṃ
prārtʰayante
traividyā
māṃ
soma-pāḥ
pūta-pāpā
yajñair
iṣṭvā
svar-gatiṃ
prārtʰayante
/
Halfverse: c
te
puṇyam
āsādya
surendralokam
;
aśnanti
divyān
divi
devabʰogān
te
puṇyam
āsādya
sura
_indra-lokam
aśnanti
divyān
divi
deva-bʰogān
/20/
Verse: 21
Halfverse: a
te
taṃ
bʰuktvā
svargalokaṃ
viśālaṃ
;
kṣīṇe
puṇye
martyalokaṃ
viśanti
te
taṃ
bʰuktvā
svarga-lokaṃ
viśālaṃ
kṣīṇe
puṇye
martya-lokaṃ
viśanti
/
Halfverse: c
evaṃ
trayīdʰarmam
anuprapannā
;
gatāgataṃ
kāmakāmā
labʰante
evaṃ
trayī-dʰarmam
anuprapannā
gata
_āgataṃ
kāma-kāmā
labʰante
/21/
Verse: 22
Halfverse: a
ananyāś
cintayanto
māṃ
ye
janāḥ
paryupāsate
ananyāś
cintayanto
māṃ
ye
janāḥ
paryupāsate
/
Halfverse: c
teṣāṃ
nityābʰiyuktānāṃ
yogakṣemaṃ
vahāmy
aham
teṣāṃ
nitya
_abʰiyuktānāṃ
yoga-kṣemaṃ
vahāmy
aham
/22/
Verse: 23
Halfverse: a
ye
'py
anyadevatābʰaktā
yajante
śraddʰayānvitāḥ
ye
_apy
anya-devatā-bʰaktā
yajante
śraddʰayā
_anvitāḥ
/
Halfverse: c
te
'pi
mām
eva
kaunteya
yajanty
avidʰipūrvakam
te
_api
mām
eva
kaunteya
yajanty
avidʰi-pūrvakam
/23/
Verse: 24
Halfverse: a
ahaṃ
hi
sarvayajñānāṃ
bʰoktā
ca
prabʰur
eva
ca
ahaṃ
hi
sarva-yajñānāṃ
bʰoktā
ca
prabʰur
eva
ca
/
Halfverse: c
na
tu
mām
abʰijānanti
tattvenātaś
cyavanti
te
na
tu
mām
abʰijānanti
tattvena
_ataś
cyavanti
te
/24/
Verse: 25
Halfverse: a
yānti
devavratā
devān
pitr̥̄n
yānti
pitr̥vratāḥ
yānti
deva-vratā
devān
pitr̥̄n
yānti
pitr̥-vratāḥ
/
Halfverse: c
bʰūtāni
yānti
bʰūtejyā
yānti
madyājino
'pi
mām
bʰūtāni
yānti
bʰūta
_ijyā
yānti
mad-yājino
_api
mām
/25/
Verse: 26
Halfverse: a
patraṃ
puṣpaṃ
pʰalaṃ
toyaṃ
yo
me
bʰaktyā
prayaccʰati
patraṃ
puṣpaṃ
pʰalaṃ
toyaṃ
yo
me
bʰaktyā
prayaccʰati
/
Halfverse: c
tad
ahaṃ
bʰaktyupahr̥tam
aśnāmi
prayatātmanaḥ
tad
ahaṃ
bʰakty-upahr̥tam
aśnāmi
prayata
_ātmanaḥ
/26/
Verse: 27
Halfverse: a
yat
karoṣi
yad
aśnāsi
yaj
juhoṣi
dadāsi
yat
yat
karoṣi
yat
aśnāsi
yat
juhoṣi
dadāsi
yat
/
Halfverse: c
yat
tapasyasi
kaunteya
tat
kuruṣva
madarpaṇam
yat
tapasyasi
kaunteya
tat
kuruṣva
mad-arpaṇam
/27/
Verse: 28
Halfverse: a
śubʰāśubʰapʰalair
evaṃ
mokṣyase
karmabandʰanaiḥ
śubʰa
_aśubʰa-pʰalair
evaṃ
mokṣyase
karmabandʰanaiḥ
/
Halfverse: c
saṃnyāsayogayuktātmā
vimukto
mām
upaiṣyasi
saṃnyāsa-yoga-yukta
_ātmā
vimukto
mām
upaiṣyasi
/28/
Verse: 29
Halfverse: a
samo
'haṃ
sarvabʰūteṣu
na
me
dveṣyo
'sti
na
priyaḥ
samo
_ahaṃ
sarva-bʰūteṣu
na
me
dveṣyo
_asti
na
priyaḥ
/
Halfverse: c
ye
bʰajanti
tu
māṃ
bʰaktyā
mayi
te
teṣu
cāpy
aham
ye
bʰajanti
tu
māṃ
bʰaktyā
mayi
te
teṣu
ca
_apy
aham
/29/
Verse: 30
Halfverse: a
api
cet
sudurācāro
bʰajate
mām
ananyabʰāk
api
cet
sudurācāro
bʰajate
mām
ananya-bʰāk
/
Halfverse: c
sādʰur
eva
sa
mantavyaḥ
samyag
vyavasito
hi
saḥ
sādʰur
eva
sa
mantavyaḥ
samyag
vyavasito
hi
saḥ
/30/
Verse: 31
Halfverse: a
kṣipraṃ
bʰavati
dʰarmātmā
śaśvaccʰāntiṃ
nigaccʰati
kṣipraṃ
bʰavati
dʰarma
_ātmā
śaśvat-śāntiṃ
nigaccʰati
/
Halfverse: c
kaunteya
pratijānīhi
na
me
bʰaktaḥ
praṇaśyati
kaunteya
pratijānīhi
na
me
bʰaktaḥ
praṇaśyati
/31/
Verse: 32
Halfverse: a
māṃ
hi
pārtʰa
vyapāśritya
ye
'pi
syuḥ
pāpayonayaḥ
māṃ
hi
pārtʰa
vyapāśritya
ye
_api
syuḥ
pāpa-yonayaḥ
/
Halfverse: c
striyo
vaiśyās
tatʰā
śūdrās
te
'pi
yānti
parāṃ
gatim
striyas
vaiśyās
tatʰā
śūdrās
te
_api
yānti
parāṃ
gatim
/32/
Verse: 33
Halfverse: a
kiṃ
punar
brāhmaṇāḥ
puṇyā
bʰaktā
rājarṣayas
tatʰā
kiṃ
punar
brāhmaṇāḥ
puṇyā
bʰaktā
rāja-r̥ṣayas
tatʰā
/
Halfverse: c
anityam
asukʰaṃ
lokam
imaṃ
prāpya
bʰajasva
mām
anityam
asukʰaṃ
lokam
imaṃ
prāpya
bʰajasva
mām
/33/
Verse: 34
Halfverse: a
manmanā
bʰava
madbʰakto
madyājī
māṃ
namaskuru
man-manā
bʰava
mad-bʰakto
mad-yājī
māṃ
namas-kuru
/
Halfverse: c
mām
evaiṣyasi
yuktvaivam
ātmānaṃ
matparāyaṇaḥ
mām
eva
_eṣyasi
yuktvā
_evam
ātmānaṃ
mat-parāyaṇaḥ
/34/
(E)34
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.