TITUS
Mahabharata
Part No. 891
Previous part

Chapter: 31 
Adhyāya 31


Verse: 1  {Śrī-Bʰagavān uvāca}
Halfverse: a    
idaṃ tu te guhyatamaṃ   pravakṣyāmy anasūyave
   
idaṃ tu te guhyatamaṃ   pravakṣyāmy anasūyave /
Halfverse: c    
jñānaṃ vijñānasahitaṃ   yaj jñātvā mokṣyase 'śubʰāt
   
jñānaṃ vijñāna-sahitaṃ   yat jñātvā mokṣyase_aśubʰāt /1/

Verse: 2 
Halfverse: a    
rājavidyā rājaguhyaṃ   pavitram idam uttamam
   
rāja-vidyā rāja-guhyaṃ   pavitram idam uttamam /
Halfverse: c    
pratyakṣāvagamaṃ dʰarmyaṃ   susukʰaṃ kartum avyayam
   
pratyakṣa_avagamaṃ dʰarmyaṃ   susukʰaṃ kartum avyayam /2/

Verse: 3 
Halfverse: a    
aśraddadʰānāḥ puruṣā   dʰarmasyāsya paraṃtapa
   
aśraddadʰānāḥ puruṣā   dʰarmasya_asya paraṃtapa /
Halfverse: c    
aprāpya māṃ nivartante   mr̥tyusaṃsāravartmani
   
aprāpya māṃ nivartante   mr̥tyu-saṃsāra-vartmani /3/

Verse: 4 
Halfverse: a    
mayā tatam idaṃ sarvaṃ   jagad avyaktamūrtinā
   
mayā tatam idaṃ sarvaṃ   jagat avyakta-mūrtinā /
Halfverse: c    
matstʰāni sarvabʰūtāni   na cāhaṃ teṣv avastʰitaḥ
   
mat-stʰāni sarva-bʰūtāni   na ca_ahaṃ teṣv avastʰitaḥ /4/

Verse: 5 
Halfverse: a    
na ca matstʰāni bʰūtāni   paśya me yogam aiśvaram
   
na ca mat-stʰāni bʰūtāni   paśya me yogam aiśvaram /
Halfverse: c    
bʰūtabʰr̥n na ca bʰūtastʰo   mamātmā bʰūtabʰāvanaḥ
   
bʰūta-bʰr̥n na ca bʰūta-stʰo   mama_ātmā bʰūta-bʰāvanaḥ /5/

Verse: 6 
Halfverse: a    
yatʰākāśastʰito nityaṃ   vāyuḥ sarvatrago mahān
   
yatʰā_ākāśa-stʰito nityaṃ   vāyuḥ sarvatrago mahān /
Halfverse: c    
tatʰā sarvāṇi bʰūtāni   matstʰānīty upadʰāraya
   
tatʰā sarvāṇi bʰūtāni   mat-stʰāni_ity upadʰāraya /6/

Verse: 7 
Halfverse: a    
sarvabʰūtāni kaunteya   prakr̥tiṃ yānti māmikām
   
sarva-bʰūtāni kaunteya   prakr̥tiṃ yānti māmikām /
Halfverse: c    
kalpakṣaye punas tāni   kalpādau visr̥jāmy aham
   
kalpa-kṣaye punas tāni   kalpa_ādau visr̥jāmy aham /7/

Verse: 8 
Halfverse: a    
prakr̥tiṃ svām avaṣṭabʰya   visr̥jāmi punaḥ punaḥ
   
prakr̥tiṃ svām avaṣṭabʰya   visr̥jāmi punaḥ punaḥ /
Halfverse: c    
bʰūtagrāmam imaṃ kr̥tsnam   avaśaṃ prakr̥ter vaśāt
   
bʰūta-grāmam imaṃ kr̥tsnam   avaśaṃ prakr̥ter vaśāt /8/

Verse: 9 
Halfverse: a    
na ca māṃ tāni karmāṇi   nibadʰnanti dʰanaṃjaya
   
na ca māṃ tāni karmāṇi   nibadʰnanti dʰanaṃjaya /
Halfverse: c    
udāsīnavad āsīnam   asaktaṃ teṣu karmasu
   
udāsīnavat āsīnam   asaktaṃ teṣu karmasu /9/

Verse: 10 
Halfverse: a    
mayādʰyakṣeṇa prakr̥tiḥ   sūyate sacarācaram
   
mayā_adʰyakṣeṇa prakr̥tiḥ   sūyate sacara_acaram /
Halfverse: c    
hetunānena kaunteya   jagad viparivartate
   
hetunā_anena kaunteya   jagat viparivartate /10/

Verse: 11 
Halfverse: a    
avajānanti māṃ mūḍʰā   mānuṣīṃ tanum āśritam
   
avajānanti māṃ mūḍʰā   mānuṣīṃ tanum āśritam /
Halfverse: c    
paraṃ bʰāvam ajānanto   mama bʰūtamaheśvaram
   
paraṃ bʰāvam ajānanto   mama bʰūta-mahā_īśvaram /11/

Verse: 12 
Halfverse: a    
mogʰāśā mogʰakarmāṇo   mogʰajñānā vicetasaḥ
   
mogʰa_āśā mogʰa-karmāṇo   mogʰa-jñānā vicetasaḥ /
Halfverse: c    
rākṣasīm āsurīṃ caiva   prakr̥tiṃ mohinīṃ śritāḥ
   
rākṣasīm āsurīṃ ca_eva   prakr̥tiṃ mohinīṃ śritāḥ /12/

Verse: 13 
Halfverse: a    
mahātmānas tu māṃ pārtʰa   daivīṃ prakr̥tim āśritāḥ
   
mahā_ātmānas tu māṃ pārtʰa   daivīṃ prakr̥tim āśritāḥ /
Halfverse: c    
bʰajanty ananyamanaso   jñātvā bʰūtādim avyayam
   
bʰajanty ananya-manaso   jñātvā bʰūta_ādim avyayam /13/

Verse: 14 
Halfverse: a    
satataṃ kīrtayanto māṃ   yatantaś ca dr̥ḍʰavratāḥ
   
satataṃ kīrtayanto māṃ   yatantaś ca dr̥ḍʰa-vratāḥ /
Halfverse: c    
namasyantaś ca māṃ bʰaktyā   nityayuktā upāsate
   
namasyantaś ca māṃ bʰaktyā   nitya-yuktā\ upāsate /14/ ՙ

Verse: 15 
Halfverse: a    
jñānayajñena cāpy anye   yajanto mām upāsate
   
jñāna-yajñena ca_apy anye   yajanto mām upāsate /
Halfverse: c    
ekatvena pr̥tʰaktvena   bahudʰā viśvatomukʰam
   
ekatvena pr̥tʰaktvena   bahudʰā viśvato-mukʰam /15/

Verse: 16 
Halfverse: a    
ahaṃ kratur ahaṃ yajñaḥ   svadʰāham aham auṣadʰam
   
ahaṃ kratur ahaṃ yajñaḥ   svadʰā_aham aham auṣadʰam /
Halfverse: c    
mantro 'ham aham evājyam   aham agnir ahaṃ hutam
   
mantro_aham aham eva_ājyam   aham agnir ahaṃ hutam /16/ ՙ

Verse: 17 
Halfverse: a    
pitāham asya jagato   mātā dʰātā pitāmahaḥ
   
pitā_aham asya jagato   mātā dʰātā pitāmahaḥ /
Halfverse: c    
vedyaṃ pavitram oṃkāra   r̥k sāma yajur eva ca
   
vedyaṃ pavitram oṃ-kāra r̥k sāma yajus eva ca /17/ ՙ

Verse: 18 
Halfverse: a    
gatir bʰartā prabʰuḥ sākṣī   nivāsaḥ śaraṇaṃ suhr̥t
   
gatir bʰartā prabʰuḥ sākṣī   nivāsaḥ śaraṇaṃ suhr̥t /
Halfverse: c    
prabʰavaḥ pralayaḥ stʰānaṃ   nidʰānaṃ bījam avyayam
   
prabʰavaḥ pralayaḥ stʰānaṃ   nidʰānaṃ bījam avyayam /18/

Verse: 19 
Halfverse: a    
tapāmy aham ahaṃ varṣaṃ   nigr̥hṇāmy utsr̥jāmi ca
   
tapāmy aham ahaṃ varṣaṃ   nigr̥hṇāmy utsr̥jāmi ca /
Halfverse: c    
amr̥taṃ caiva mr̥tyuś ca   sad asac cāham arjuna
   
amr̥taṃ ca_eva mr̥tyuś ca   sat asat ca_aham arjuna /19/


Verse: 20 
Halfverse: a    
traividyā māṃ somapāḥ pūtapāpā; yajñair iṣṭvā svargatiṃ prārtʰayante
   
traividyā māṃ soma-pāḥ pūta-pāpā   yajñair iṣṭvā svar-gatiṃ prārtʰayante /
Halfverse: c    
te puṇyam āsādya surendralokam; aśnanti divyān divi devabʰogān
   
te puṇyam āsādya sura_indra-lokam   aśnanti divyān divi deva-bʰogān /20/

Verse: 21 
Halfverse: a    
te taṃ bʰuktvā svargalokaṃ viśālaṃ; kṣīṇe puṇye martyalokaṃ viśanti
   
te taṃ bʰuktvā svarga-lokaṃ viśālaṃ   kṣīṇe puṇye martya-lokaṃ viśanti /
Halfverse: c    
evaṃ trayīdʰarmam anuprapannā; gatāgataṃ kāmakāmā labʰante
   
evaṃ trayī-dʰarmam anuprapannā   gata_āgataṃ kāma-kāmā labʰante /21/


Verse: 22 
Halfverse: a    
ananyāś cintayanto māṃ   ye janāḥ paryupāsate
   
ananyāś cintayanto māṃ   ye janāḥ paryupāsate /
Halfverse: c    
teṣāṃ nityābʰiyuktānāṃ   yogakṣemaṃ vahāmy aham
   
teṣāṃ nitya_abʰiyuktānāṃ   yoga-kṣemaṃ vahāmy aham /22/

Verse: 23 
Halfverse: a    
ye 'py anyadevatābʰaktā   yajante śraddʰayānvitāḥ
   
ye_apy anya-devatā-bʰaktā   yajante śraddʰayā_anvitāḥ /
Halfverse: c    
te 'pi mām eva kaunteya   yajanty avidʰipūrvakam
   
te_api mām eva kaunteya   yajanty avidʰi-pūrvakam /23/

Verse: 24 
Halfverse: a    
ahaṃ hi sarvayajñānāṃ   bʰoktā ca prabʰur eva ca
   
ahaṃ hi sarva-yajñānāṃ   bʰoktā ca prabʰur eva ca /
Halfverse: c    
na tu mām abʰijānanti   tattvenātaś cyavanti te
   
na tu mām abʰijānanti   tattvena_ataś cyavanti te /24/

Verse: 25 
Halfverse: a    
yānti devavratā devān   pitr̥̄n yānti pitr̥vratāḥ
   
yānti deva-vratā devān   pitr̥̄n yānti pitr̥-vratāḥ /
Halfverse: c    
bʰūtāni yānti bʰūtejyā   yānti madyājino 'pi mām
   
bʰūtāni yānti bʰūta_ijyā   yānti mad-yājino_api mām /25/

Verse: 26 
Halfverse: a    
patraṃ puṣpaṃ pʰalaṃ toyaṃ   yo me bʰaktyā prayaccʰati
   
patraṃ puṣpaṃ pʰalaṃ toyaṃ   yo me bʰaktyā prayaccʰati /
Halfverse: c    
tad ahaṃ bʰaktyupahr̥tam   aśnāmi prayatātmanaḥ
   
tad ahaṃ bʰakty-upahr̥tam   aśnāmi prayata_ātmanaḥ /26/

Verse: 27 
Halfverse: a    
yat karoṣi yad aśnāsi   yaj juhoṣi dadāsi yat
   
yat karoṣi yat aśnāsi   yat juhoṣi dadāsi yat /
Halfverse: c    
yat tapasyasi kaunteya   tat kuruṣva madarpaṇam
   
yat tapasyasi kaunteya   tat kuruṣva mad-arpaṇam /27/

Verse: 28 
Halfverse: a    
śubʰāśubʰapʰalair evaṃ   mokṣyase karmabandʰanaiḥ
   
śubʰa_aśubʰa-pʰalair evaṃ   mokṣyase karmabandʰanaiḥ /
Halfverse: c    
saṃnyāsayogayuktātmā   vimukto mām upaiṣyasi
   
saṃnyāsa-yoga-yukta_ātmā   vimukto mām upaiṣyasi /28/

Verse: 29 
Halfverse: a    
samo 'haṃ sarvabʰūteṣu   na me dveṣyo 'sti na priyaḥ
   
samo_ahaṃ sarva-bʰūteṣu   na me dveṣyo_asti na priyaḥ /
Halfverse: c    
ye bʰajanti tu māṃ bʰaktyā   mayi te teṣu cāpy aham
   
ye bʰajanti tu māṃ bʰaktyā   mayi te teṣu ca_apy aham /29/

Verse: 30 
Halfverse: a    
api cet sudurācāro   bʰajate mām ananyabʰāk
   
api cet sudurācāro   bʰajate mām ananya-bʰāk /
Halfverse: c    
sādʰur eva sa mantavyaḥ   samyag vyavasito hi saḥ
   
sādʰur eva sa mantavyaḥ   samyag vyavasito hi saḥ /30/

Verse: 31 
Halfverse: a    
kṣipraṃ bʰavati dʰarmātmā   śaśvaccʰāntiṃ nigaccʰati
   
kṣipraṃ bʰavati dʰarma_ātmā   śaśvat-śāntiṃ nigaccʰati /
Halfverse: c    
kaunteya pratijānīhi   na me bʰaktaḥ praṇaśyati
   
kaunteya pratijānīhi   na me bʰaktaḥ praṇaśyati /31/

Verse: 32 
Halfverse: a    
māṃ hi pārtʰa vyapāśritya   ye 'pi syuḥ pāpayonayaḥ
   
māṃ hi pārtʰa vyapāśritya   ye_api syuḥ pāpa-yonayaḥ /
Halfverse: c    
striyo vaiśyās tatʰā śūdrās   te 'pi yānti parāṃ gatim
   
striyas vaiśyās tatʰā śūdrās   te_api yānti parāṃ gatim /32/

Verse: 33 
Halfverse: a    
kiṃ punar brāhmaṇāḥ puṇyā   bʰaktā rājarṣayas tatʰā
   
kiṃ punar brāhmaṇāḥ puṇyā   bʰaktā rāja-r̥ṣayas tatʰā /
Halfverse: c    
anityam asukʰaṃ lokam   imaṃ prāpya bʰajasva mām
   
anityam asukʰaṃ lokam   imaṃ prāpya bʰajasva mām /33/

Verse: 34 
Halfverse: a    
manmanā bʰava madbʰakto   madyājī māṃ namaskuru
   
man-manā bʰava mad-bʰakto   mad-yājī māṃ namas-kuru /
Halfverse: c    
mām evaiṣyasi yuktvaivam   ātmānaṃ matparāyaṇaḥ
   
mām eva_eṣyasi yuktvā_evam   ātmānaṃ mat-parāyaṇaḥ /34/ (E)34



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.