TITUS
Mahabharata
Part No. 890
Previous part

Chapter: 30 
Adhyāya 30


Verse: 1  {Arjuna uvāca}
Halfverse: a    
kiṃ tad brahma kim adʰyātmaṃ   kiṃ karma puruṣottama
   
kiṃ tat brahma kim adʰyātmaṃ   kiṃ karma puruṣa_uttama /
Halfverse: c    
adʰibʰūtaṃ ca kiṃ proktam   adʰidaivaṃ kim ucyate
   
adʰibʰūtaṃ ca kiṃ proktam   adʰidaivaṃ kim ucyate /1/

Verse: 2 
Halfverse: a    
adʰiyajñaḥ katʰaṃ ko 'tra   dehe 'smin madʰusūdana
   
adʰiyajñaḥ katʰaṃ ko_atra   dehe_asmin madʰusūdana /
Halfverse: c    
prayāṇakāle ca katʰaṃ   jñeyo 'si niyatātmabʰiḥ
   
prayāṇa-kāle ca katʰaṃ   jñeyo_asi niyata_ātmabʰiḥ /2/

Verse: 3 
{Śrī-Bʰagavān uvāca}
Halfverse: a    
akṣaraṃ brahma paramaṃ   svabʰāvo 'dʰyātmam ucyate
   
akṣaraṃ brahma paramaṃ   svabʰāvo_adʰyātmam ucyate /
Halfverse: c    
bʰūtabʰāvodbʰavakaro   visargaḥ karmasaṃjñitaḥ
   
bʰūta-bʰāva_udbʰava-karo   visargaḥ karma-saṃjñitaḥ /3/

Verse: 4 
Halfverse: a    
adʰibʰūtaṃ kṣaro bʰāvaḥ   puruṣaś cādʰidaivatam
   
adʰibʰūtaṃ kṣaro bʰāvaḥ   puruṣaś ca_adʰidaivatam /
Halfverse: c    
adʰiyajño 'ham evātra   dehe dehabʰr̥tāṃ vara
   
adʰiyajño_aham eva_atra   dehe deha-bʰr̥tāṃ vara /4/

Verse: 5 
Halfverse: a    
antakāle ca mām eva   smaran muktvā kalevaram
   
anta-kāle ca mām eva   smaran muktvā kalevaram /
Halfverse: c    
yaḥ prayāti sa madbʰāvaṃ   yāti nāsty atra saṃśayaḥ
   
yaḥ prayāti sa mad-bʰāvaṃ   yāti na_asty atra saṃśayaḥ /5/

Verse: 6 
Halfverse: a    
yaṃ yaṃ vāpi smaran bʰāvaṃ   tyajaty ante kalevaram
   
yaṃ yaṃ _api smaran bʰāvaṃ   tyajaty ante kalevaram /
Halfverse: c    
taṃ tam evaiti kaunteya   sadā tadbʰāvabʰāvitaḥ
   
taṃ tam eva_eti kaunteya   sadā tad-bʰāva-bʰāvitaḥ /6/

Verse: 7 
Halfverse: a    
tasmāt sarveṣu kāleṣu   mām anusmara yudʰya ca
   
tasmāt sarveṣu kāleṣu   mām anusmara yudʰya ca /
Halfverse: c    
mayy arpitamanobuddʰir   mām evaiṣyasy asaṃśayaḥ
   
mayy arpita-mano-buddʰir   mām eva_eṣyasy asaṃśayaḥ /7/

Verse: 8 
Halfverse: a    
abʰyāsayogayuktena   cetasā nānyagāminā
   
abʰyāsa-yoga-yuktena   cetasā na_anya-gāminā /
Halfverse: c    
paramaṃ puruṣaṃ divyaṃ   yāti pārtʰānucintayan
   
paramaṃ puruṣaṃ divyaṃ   yāti pārtʰa_anucintayan /8/


Verse: 9 
Halfverse: a    
kaviṃ purāṇam anuśāsitāram; aṇor aṇīyāṃsam anusmared yaḥ
   
kaviṃ purāṇam anuśāsitāram   aṇor aṇīyāṃsam anusmared yaḥ /
Halfverse: c    
sarvasya dʰātāram acintyarūpam; ādityavarṇaṃ tamasaḥ parastāt
   
sarvasya dʰātāram acintya-rūpam   āditya-varṇaṃ tamasaḥ parastāt /9/

Verse: 10 
Halfverse: a    
prayāṇakāle manasācalena; bʰaktyā yukto yogabalena caiva
   
prayāṇa-kāle manasā_acalena   bʰaktyā yukto yoga-balena ca_eva /
Halfverse: c    
bʰruvor madʰye prāṇam āveśya samyak; sa taṃ paraṃ puruṣam upaiti divyam
   
bʰruvor madʰye prāṇam āveśya samyak   sa taṃ paraṃ puruṣam upaiti divyam /10/ q

Verse: 11 
Halfverse: a    
yad akṣaraṃ vedavido vadanti; viśanti yad yatayo vītarāgāḥ
   
yad akṣaraṃ vedavido vadanti   viśanti yad yatayo vīta-rāgāḥ /
Halfverse: c    
yad iccʰanto brahmacaryaṃ caranti; tat te padaṃ saṃgraheṇa pravakṣye
   
yad iccʰanto brahmacaryaṃ caranti   tat te padaṃ saṃgraheṇa pravakṣye /11/


Verse: 12 
Halfverse: a    
sarvadvārāṇi saṃyamya   mano hr̥di nirudʰya ca
   
sarva-dvārāṇi saṃyamya   mano hr̥di nirudʰya ca /
Halfverse: c    
mūrdʰny ādʰāyātmanaḥ prāṇam   āstʰito yogadʰāraṇām
   
mūrdʰny ādʰāya_ātmanaḥ prāṇam   āstʰito yoga-dʰāraṇām /12/

Verse: 13 
Halfverse: a    
om ity ekākṣaraṃ brahma   vyāharan mām anusmaran
   
om ity eka_akṣaraṃ brahma   vyāharan mām anusmaran /
Halfverse: c    
yaḥ prayāti tyajan dehaṃ   sa yāti paramāṃ gatim
   
yaḥ prayāti tyajan dehaṃ   sa yāti paramāṃ gatim /13/

Verse: 14 
Halfverse: a    
ananyacetāḥ satataṃ   yo māṃ smarati nityaśaḥ
   
ananya-cetāḥ satataṃ   yo māṃ smarati nityaśaḥ /
Halfverse: c    
tasyāhaṃ sulabʰaḥ pārtʰa   nityayuktasya yoginaḥ
   
tasya_ahaṃ sulabʰaḥ pārtʰa   nitya-yuktasya yoginaḥ /14/

Verse: 15 
Halfverse: a    
mām upetya punarjanma   duḥkʰālayam aśāśvatam
   
mām upetya punar-janma   duḥkʰa_ālayam aśāśvatam /
Halfverse: c    
nāpnuvanti mahātmānaḥ   saṃsiddʰiṃ paramāṃ gatāḥ
   
na_āpnuvanti mahā_ātmānaḥ   saṃsiddʰiṃ paramāṃ gatāḥ /15/

Verse: 16 
Halfverse: a    
ā brahmabʰuvanāl lokāḥ   punarāvartino 'rjuna
   
ābrahma-bʰuvanāl lokāḥ   punar-āvartino_arjuna /
Halfverse: c    
mām upetya tu kaunteya   punarjanma na vidyate
   
mām upetya tu kaunteya   punar-janma na vidyate /16/

Verse: 17 
Halfverse: a    
sahasrayugaparyantam   ahar yad brahmaṇo viduḥ
   
sahasra-yuga-paryantam   ahar yad brahmaṇo viduḥ /
Halfverse: c    
rātriṃ yugasahasrāntāṃ   te 'horātravido janāḥ
   
rātriṃ yuga-sahasra_antāṃ   te_ahorātravido janāḥ /17/

Verse: 18 
Halfverse: a    
avyaktād vyaktayaḥ sarvāḥ   prabʰavanty aharāgame
   
avyaktād vyaktayaḥ sarvāḥ   prabʰavanty ahar-āgame /
Halfverse: c    
rātryāgame pralīyante   tatraivāvyaktasaṃjñake
   
rātry-āgame pralīyante   tatra_eva_avyakta-saṃjñake /18/

Verse: 19 
Halfverse: a    
bʰūtagrāmaḥ sa evāyaṃ   bʰūtvā bʰūtvā pralīyate
   
bʰūta-grāmaḥ sa\ eva_ayaṃ   bʰūtvā bʰūtvā pralīyate / ՙ
Halfverse: c    
rātryāgame 'vaśaḥ pārtʰa   prabʰavaty aharāgame
   
rātry-āgame_avaśaḥ pārtʰa   prabʰavaty ahar-āgame /19/

Verse: 20 
Halfverse: a    
paras tasmāt tu bʰāvo 'nyo   'vyakto 'vyaktāt sanātanaḥ
   
paras tasmāt tu bʰāvo_anyo_   _avyakto_avyaktāt sanātanaḥ /
Halfverse: c    
yaḥ sa sarveṣu bʰūteṣu   naśyatsu na vinaśyati
   
yaḥ sa sarveṣu bʰūteṣu   naśyatsu na vinaśyati /20/

Verse: 21 
Halfverse: a    
avyakto 'kṣara ity uktas   tam āhuḥ paramāṃ gatim
   
avyakto_akṣara\ ity uktas   tam āhuḥ paramāṃ gatim / ՙ
Halfverse: c    
yaṃ prāpya na nivartante   tad dʰāma paramaṃ mama
   
yaṃ prāpya na nivartante   tat dʰāma paramaṃ mama /21/

Verse: 22 
Halfverse: a    
puruṣaḥ sa paraḥ pārtʰa   bʰaktyā labʰyas tv ananyayā
   
puruṣaḥ sa paraḥ pārtʰa   bʰaktyā labʰyas tv ananyayā /
Halfverse: c    
yasyāntaḥstʰāni bʰūtāni   yena sarvam idaṃ tatam
   
yasya_antaḥ-stʰāni bʰūtāni   yena sarvam idaṃ tatam /22/

Verse: 23 
Halfverse: a    
yatra kāle tv anāvr̥ttim   āvr̥ttiṃ caiva yoginaḥ
   
yatra kāle tv anāvr̥ttim   āvr̥ttiṃ ca_eva yoginaḥ /
Halfverse: c    
prayātā yānti taṃ kālaṃ   vakṣyāmi bʰaratarṣabʰa
   
prayātā yānti taṃ kālaṃ   vakṣyāmi bʰarata-r̥ṣabʰa /23/

Verse: 24 
Halfverse: a    
agnir jyotir ahaḥ śuklaḥ   ṣaṇmāsā uttarāyaṇam
   
agnir jyotis ahaḥ śuklaḥ   ṣaṇ-māsā\ uttara_ayaṇam / ՙ
Halfverse: c    
tatra prayātā gaccʰanti   brahma brahmavido janāḥ
   
tatra prayātā gaccʰanti   brahma brahmavido janāḥ /24/

Verse: 25 
Halfverse: a    
dʰūmo rātris tatʰā kr̥ṣṇaḥ   ṣaṇmāsā dakṣiṇāyanam
   
dʰūmo rātris tatʰā kr̥ṣṇaḥ   ṣaṇ-māsā dakṣiṇa_ayanam /
Halfverse: c    
tatra cāndramasaṃ jyotir   yogī prāpya nivartate
   
tatra cāndramasaṃ jyotir   yogī prāpya nivartate /25/

Verse: 26 
Halfverse: a    
śuklakr̥ṣṇe gatī hy ete   jagataḥ śāśvate mate
   
śukla-kr̥ṣṇe gatī hy ete   jagataḥ śāśvate mate /
Halfverse: c    
ekayā yāty anāvr̥ttim   anyayāvartate punaḥ
   
ekayā yāty anāvr̥ttim   anyayā_āvartate punaḥ /26/

Verse: 27 
Halfverse: a    
naite sr̥tī pārtʰa jānan   yogī muhyati kaś cana
   
na_ete sr̥tī pārtʰa jānan   yogī muhyati kaścana /
Halfverse: c    
tasmāt sarveṣu kāleṣu   yogayukto bʰavārjuna
   
tasmāt sarveṣu kāleṣu   yoga-yukto bʰava_arjuna /27/


Verse: 28 
Halfverse: a    
vedeṣu yajñeṣu tapaḥsu caiva; dāneṣu yat puṇyapʰalaṃ pradiṣṭam
   
vedeṣu yajñeṣu tapaḥsu ca_eva   dāneṣu yat puṇya-pʰalaṃ pradiṣṭam /
Halfverse: c    
atyeti tat sarvam idaṃ viditvā; yogī paraṃ stʰānam upaiti cādyam
   
atyeti tat sarvam idaṃ viditvā   yogī paraṃ stʰānam upaiti ca_ādyam /28/ (E)28



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.