TITUS
Mahabharata
Part No. 890
Chapter: 30
Adhyāya
30
Verse: 1
{Arjuna
uvāca}
Halfverse: a
kiṃ
tad
brahma
kim
adʰyātmaṃ
kiṃ
karma
puruṣottama
kiṃ
tat
brahma
kim
adʰyātmaṃ
kiṃ
karma
puruṣa
_uttama
/
Halfverse: c
adʰibʰūtaṃ
ca
kiṃ
proktam
adʰidaivaṃ
kim
ucyate
adʰibʰūtaṃ
ca
kiṃ
proktam
adʰidaivaṃ
kim
ucyate
/1/
Verse: 2
Halfverse: a
adʰiyajñaḥ
katʰaṃ
ko
'tra
dehe
'smin
madʰusūdana
adʰiyajñaḥ
katʰaṃ
ko
_atra
dehe
_asmin
madʰusūdana
/
Halfverse: c
prayāṇakāle
ca
katʰaṃ
jñeyo
'si
niyatātmabʰiḥ
prayāṇa-kāle
ca
katʰaṃ
jñeyo
_asi
niyata
_ātmabʰiḥ
/2/
Verse: 3
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
akṣaraṃ
brahma
paramaṃ
svabʰāvo
'dʰyātmam
ucyate
akṣaraṃ
brahma
paramaṃ
svabʰāvo
_adʰyātmam
ucyate
/
Halfverse: c
bʰūtabʰāvodbʰavakaro
visargaḥ
karmasaṃjñitaḥ
bʰūta-bʰāva
_udbʰava-karo
visargaḥ
karma-saṃjñitaḥ
/3/
Verse: 4
Halfverse: a
adʰibʰūtaṃ
kṣaro
bʰāvaḥ
puruṣaś
cādʰidaivatam
adʰibʰūtaṃ
kṣaro
bʰāvaḥ
puruṣaś
ca
_adʰidaivatam
/
Halfverse: c
adʰiyajño
'ham
evātra
dehe
dehabʰr̥tāṃ
vara
adʰiyajño
_aham
eva
_atra
dehe
deha-bʰr̥tāṃ
vara
/4/
Verse: 5
Halfverse: a
antakāle
ca
mām
eva
smaran
muktvā
kalevaram
anta-kāle
ca
mām
eva
smaran
muktvā
kalevaram
/
Halfverse: c
yaḥ
prayāti
sa
madbʰāvaṃ
yāti
nāsty
atra
saṃśayaḥ
yaḥ
prayāti
sa
mad-bʰāvaṃ
yāti
na
_asty
atra
saṃśayaḥ
/5/
Verse: 6
Halfverse: a
yaṃ
yaṃ
vāpi
smaran
bʰāvaṃ
tyajaty
ante
kalevaram
yaṃ
yaṃ
vā
_api
smaran
bʰāvaṃ
tyajaty
ante
kalevaram
/
Halfverse: c
taṃ
tam
evaiti
kaunteya
sadā
tadbʰāvabʰāvitaḥ
taṃ
tam
eva
_eti
kaunteya
sadā
tad-bʰāva-bʰāvitaḥ
/6/
Verse: 7
Halfverse: a
tasmāt
sarveṣu
kāleṣu
mām
anusmara
yudʰya
ca
tasmāt
sarveṣu
kāleṣu
mām
anusmara
yudʰya
ca
/
Halfverse: c
mayy
arpitamanobuddʰir
mām
evaiṣyasy
asaṃśayaḥ
mayy
arpita-mano-buddʰir
mām
eva
_eṣyasy
asaṃśayaḥ
/7/
Verse: 8
Halfverse: a
abʰyāsayogayuktena
cetasā
nānyagāminā
abʰyāsa-yoga-yuktena
cetasā
na
_anya-gāminā
/
Halfverse: c
paramaṃ
puruṣaṃ
divyaṃ
yāti
pārtʰānucintayan
paramaṃ
puruṣaṃ
divyaṃ
yāti
pārtʰa
_anucintayan
/8/
Verse: 9
Halfverse: a
kaviṃ
purāṇam
anuśāsitāram
;
aṇor
aṇīyāṃsam
anusmared
yaḥ
kaviṃ
purāṇam
anuśāsitāram
aṇor
aṇīyāṃsam
anusmared
yaḥ
/
Halfverse: c
sarvasya
dʰātāram
acintyarūpam
;
ādityavarṇaṃ
tamasaḥ
parastāt
sarvasya
dʰātāram
acintya-rūpam
āditya-varṇaṃ
tamasaḥ
parastāt
/9/
Verse: 10
Halfverse: a
prayāṇakāle
manasācalena
;
bʰaktyā
yukto
yogabalena
caiva
prayāṇa-kāle
manasā
_acalena
bʰaktyā
yukto
yoga-balena
ca
_eva
/
Halfverse: c
bʰruvor
madʰye
prāṇam
āveśya
samyak
;
sa
taṃ
paraṃ
puruṣam
upaiti
divyam
bʰruvor
madʰye
prāṇam
āveśya
samyak
sa
taṃ
paraṃ
puruṣam
upaiti
divyam
/10/
q
Verse: 11
Halfverse: a
yad
akṣaraṃ
vedavido
vadanti
;
viśanti
yad
yatayo
vītarāgāḥ
yad
akṣaraṃ
vedavido
vadanti
viśanti
yad
yatayo
vīta-rāgāḥ
/
Halfverse: c
yad
iccʰanto
brahmacaryaṃ
caranti
;
tat
te
padaṃ
saṃgraheṇa
pravakṣye
yad
iccʰanto
brahmacaryaṃ
caranti
tat
te
padaṃ
saṃgraheṇa
pravakṣye
/11/
Verse: 12
Halfverse: a
sarvadvārāṇi
saṃyamya
mano
hr̥di
nirudʰya
ca
sarva-dvārāṇi
saṃyamya
mano
hr̥di
nirudʰya
ca
/
Halfverse: c
mūrdʰny
ādʰāyātmanaḥ
prāṇam
āstʰito
yogadʰāraṇām
mūrdʰny
ādʰāya
_ātmanaḥ
prāṇam
āstʰito
yoga-dʰāraṇām
/12/
Verse: 13
Halfverse: a
om
ity
ekākṣaraṃ
brahma
vyāharan
mām
anusmaran
om
ity
eka
_akṣaraṃ
brahma
vyāharan
mām
anusmaran
/
Halfverse: c
yaḥ
prayāti
tyajan
dehaṃ
sa
yāti
paramāṃ
gatim
yaḥ
prayāti
tyajan
dehaṃ
sa
yāti
paramāṃ
gatim
/13/
Verse: 14
Halfverse: a
ananyacetāḥ
satataṃ
yo
māṃ
smarati
nityaśaḥ
ananya-cetāḥ
satataṃ
yo
māṃ
smarati
nityaśaḥ
/
Halfverse: c
tasyāhaṃ
sulabʰaḥ
pārtʰa
nityayuktasya
yoginaḥ
tasya
_ahaṃ
sulabʰaḥ
pārtʰa
nitya-yuktasya
yoginaḥ
/14/
Verse: 15
Halfverse: a
mām
upetya
punarjanma
duḥkʰālayam
aśāśvatam
mām
upetya
punar-janma
duḥkʰa
_ālayam
aśāśvatam
/
Halfverse: c
nāpnuvanti
mahātmānaḥ
saṃsiddʰiṃ
paramāṃ
gatāḥ
na
_āpnuvanti
mahā
_ātmānaḥ
saṃsiddʰiṃ
paramāṃ
gatāḥ
/15/
Verse: 16
Halfverse: a
ā
brahmabʰuvanāl
lokāḥ
punarāvartino
'rjuna
ābrahma-bʰuvanāl
lokāḥ
punar-āvartino
_arjuna
/
Halfverse: c
mām
upetya
tu
kaunteya
punarjanma
na
vidyate
mām
upetya
tu
kaunteya
punar-janma
na
vidyate
/16/
Verse: 17
Halfverse: a
sahasrayugaparyantam
ahar
yad
brahmaṇo
viduḥ
sahasra-yuga-paryantam
ahar
yad
brahmaṇo
viduḥ
/
Halfverse: c
rātriṃ
yugasahasrāntāṃ
te
'horātravido
janāḥ
rātriṃ
yuga-sahasra
_antāṃ
te
_ahorātravido
janāḥ
/17/
Verse: 18
Halfverse: a
avyaktād
vyaktayaḥ
sarvāḥ
prabʰavanty
aharāgame
avyaktād
vyaktayaḥ
sarvāḥ
prabʰavanty
ahar-āgame
/
Halfverse: c
rātryāgame
pralīyante
tatraivāvyaktasaṃjñake
rātry-āgame
pralīyante
tatra
_eva
_avyakta-saṃjñake
/18/
Verse: 19
Halfverse: a
bʰūtagrāmaḥ
sa
evāyaṃ
bʰūtvā
bʰūtvā
pralīyate
bʰūta-grāmaḥ
sa\
eva
_ayaṃ
bʰūtvā
bʰūtvā
pralīyate
/
ՙ
Halfverse: c
rātryāgame
'vaśaḥ
pārtʰa
prabʰavaty
aharāgame
rātry-āgame
_avaśaḥ
pārtʰa
prabʰavaty
ahar-āgame
/19/
Verse: 20
Halfverse: a
paras
tasmāt
tu
bʰāvo
'nyo
'vyakto
'vyaktāt
sanātanaḥ
paras
tasmāt
tu
bʰāvo
_anyo
_
_avyakto
_avyaktāt
sanātanaḥ
/
Halfverse: c
yaḥ
sa
sarveṣu
bʰūteṣu
naśyatsu
na
vinaśyati
yaḥ
sa
sarveṣu
bʰūteṣu
naśyatsu
na
vinaśyati
/20/
Verse: 21
Halfverse: a
avyakto
'kṣara
ity
uktas
tam
āhuḥ
paramāṃ
gatim
avyakto
_akṣara\
ity
uktas
tam
āhuḥ
paramāṃ
gatim
/
ՙ
Halfverse: c
yaṃ
prāpya
na
nivartante
tad
dʰāma
paramaṃ
mama
yaṃ
prāpya
na
nivartante
tat
dʰāma
paramaṃ
mama
/21/
Verse: 22
Halfverse: a
puruṣaḥ
sa
paraḥ
pārtʰa
bʰaktyā
labʰyas
tv
ananyayā
puruṣaḥ
sa
paraḥ
pārtʰa
bʰaktyā
labʰyas
tv
ananyayā
/
Halfverse: c
yasyāntaḥstʰāni
bʰūtāni
yena
sarvam
idaṃ
tatam
yasya
_antaḥ-stʰāni
bʰūtāni
yena
sarvam
idaṃ
tatam
/22/
Verse: 23
Halfverse: a
yatra
kāle
tv
anāvr̥ttim
āvr̥ttiṃ
caiva
yoginaḥ
yatra
kāle
tv
anāvr̥ttim
āvr̥ttiṃ
ca
_eva
yoginaḥ
/
Halfverse: c
prayātā
yānti
taṃ
kālaṃ
vakṣyāmi
bʰaratarṣabʰa
prayātā
yānti
taṃ
kālaṃ
vakṣyāmi
bʰarata-r̥ṣabʰa
/23/
Verse: 24
Halfverse: a
agnir
jyotir
ahaḥ
śuklaḥ
ṣaṇmāsā
uttarāyaṇam
agnir
jyotis
ahaḥ
śuklaḥ
ṣaṇ-māsā\
uttara
_ayaṇam
/
ՙ
Halfverse: c
tatra
prayātā
gaccʰanti
brahma
brahmavido
janāḥ
tatra
prayātā
gaccʰanti
brahma
brahmavido
janāḥ
/24/
Verse: 25
Halfverse: a
dʰūmo
rātris
tatʰā
kr̥ṣṇaḥ
ṣaṇmāsā
dakṣiṇāyanam
dʰūmo
rātris
tatʰā
kr̥ṣṇaḥ
ṣaṇ-māsā
dakṣiṇa
_ayanam
/
Halfverse: c
tatra
cāndramasaṃ
jyotir
yogī
prāpya
nivartate
tatra
cāndramasaṃ
jyotir
yogī
prāpya
nivartate
/25/
Verse: 26
Halfverse: a
śuklakr̥ṣṇe
gatī
hy
ete
jagataḥ
śāśvate
mate
śukla-kr̥ṣṇe
gatī
hy
ete
jagataḥ
śāśvate
mate
/
Halfverse: c
ekayā
yāty
anāvr̥ttim
anyayāvartate
punaḥ
ekayā
yāty
anāvr̥ttim
anyayā
_āvartate
punaḥ
/26/
Verse: 27
Halfverse: a
naite
sr̥tī
pārtʰa
jānan
yogī
muhyati
kaś
cana
na
_ete
sr̥tī
pārtʰa
jānan
yogī
muhyati
kaścana
/
Halfverse: c
tasmāt
sarveṣu
kāleṣu
yogayukto
bʰavārjuna
tasmāt
sarveṣu
kāleṣu
yoga-yukto
bʰava
_arjuna
/27/
Verse: 28
Halfverse: a
vedeṣu
yajñeṣu
tapaḥsu
caiva
;
dāneṣu
yat
puṇyapʰalaṃ
pradiṣṭam
vedeṣu
yajñeṣu
tapaḥsu
ca
_eva
dāneṣu
yat
puṇya-pʰalaṃ
pradiṣṭam
/
Halfverse: c
atyeti
tat
sarvam
idaṃ
viditvā
;
yogī
paraṃ
stʰānam
upaiti
cādyam
atyeti
tat
sarvam
idaṃ
viditvā
yogī
paraṃ
stʰānam
upaiti
ca
_ādyam
/28/
(E)28
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.