TITUS
Mahabharata
Part No. 889
Previous part

Chapter: 29 
Adhyāya 29


Verse: 1  {Śrī-Bʰagavān uvāca}
Halfverse: a    
mayy āsaktamanāḥ pārtʰa   yogaṃ yuñjan madāśrayaḥ
   
mayy āsakta-manāḥ pārtʰa   yogaṃ yuñjan mad-āśrayaḥ /
Halfverse: c    
asaṃśayaṃ samagraṃ māṃ   yatʰā jñāsyasi tac cʰr̥ṇu
   
asaṃśayaṃ samagraṃ māṃ   yatʰā jñāsyasi tat śr̥ṇu /1/

Verse: 2 
Halfverse: a    
jñānaṃ te 'haṃ savijñānam   idaṃ vakṣyāmy aśeṣataḥ
   
jñānaṃ te_ahaṃ savijñānam   idaṃ vakṣyāmy aśeṣataḥ /
Halfverse: c    
yaj jñātvā neha bʰūyo 'nyaj   jñātavyam avaśiṣyate
   
yat jñātvā na_iha bʰūyo_anyat   jñātavyam avaśiṣyate /2/

Verse: 3 
Halfverse: a    
manuṣyāṇāṃ sahasreṣu   kaś cid yatati siddʰaye
   
manuṣyāṇāṃ sahasreṣu   kaścit yatati siddʰaye /
Halfverse: c    
yatatām api siddʰānāṃ   kaś cin māṃ vetti tattvataḥ
   
yatatām api siddʰānāṃ   kaścin māṃ vetti tattvataḥ /3/

Verse: 4 
Halfverse: a    
bʰūmir āpo 'nalo vāyuḥ   kʰaṃ mano buddʰir eva ca
   
bʰūmir āpo_analo vāyuḥ   kʰaṃ mano buddʰir eva ca /
Halfverse: c    
ahaṃkāra itīyaṃ me   bʰinnā prakr̥tir aṣṭadʰā
   
ahaṃkāra\ iti_iyaṃ me   bʰinnā prakr̥tir aṣṭadʰā /4/ ՙ

Verse: 5 
Halfverse: a    
apareyam itas tv anyāṃ   prakr̥tiṃ viddʰi me parām
   
aparā_iyam itas tv anyāṃ   prakr̥tiṃ viddʰi me parām /
Halfverse: c    
jīvabʰūtāṃ mahābāho   yayedaṃ dʰāryate jagat
   
jīva-bʰūtāṃ mahā-bāho   yayā_idaṃ dʰāryate jagat /5/

Verse: 6 
Halfverse: a    
etadyonīni bʰūtāni   sarvāṇīty upadʰāraya
   
etat-yonīni bʰūtāni   sarvāṇi_ity upadʰāraya /
Halfverse: c    
ahaṃ kr̥tsnasya jagataḥ   prabʰavaḥ pralayas tatʰā
   
ahaṃ kr̥tsnasya jagataḥ   prabʰavaḥ pralayas tatʰā /6/

Verse: 7 
Halfverse: a    
mattaḥ parataraṃ nānyat   kiṃ cid asti dʰanaṃjaya
   
mattaḥ parataraṃ na_anyat   kiṃcit asti dʰanaṃjaya /
Halfverse: c    
mayi sarvam idaṃ protaṃ   sūtre maṇigaṇā iva
   
mayi sarvam idaṃ protaṃ   sūtre maṇi-gaṇā\ iva /7/ ՙ

Verse: 8 
Halfverse: a    
raso 'ham apsu kaunteya   prabʰāsmi śaśisūryayoḥ
   
raso_aham apsu kaunteya   prabʰā_asmi śaśi-sūryayoḥ /
Halfverse: c    
praṇavaḥ sarvavedeṣu   śabdaḥ kʰe pauruṣaṃ nr̥ṣu
   
praṇavaḥ sarva-vedeṣu   śabdaḥ kʰe pauruṣaṃ nr̥ṣu /8/

Verse: 9 
Halfverse: a    
puṇyo gandʰaḥ pr̥tʰivyāṃ ca   tejaś cāsmi vibʰāvasau
   
puṇyo gandʰaḥ pr̥tʰivyāṃ ca   tejaś ca_asmi vibʰāvasau /
Halfverse: c    
jīvanaṃ sarvabʰūteṣu   tapaś cāsmi tapasviṣu
   
jīvanaṃ sarva-bʰūteṣu   tapaś ca_asmi tapasviṣu /9/

Verse: 10 
Halfverse: a    
bījaṃ māṃ sarvabʰūtānāṃ   viddʰi pārtʰa sanātanam
   
bījaṃ māṃ sarva-bʰūtānāṃ   viddʰi pārtʰa sanātanam /
Halfverse: c    
buddʰir buddʰimatām asmi   tejas tejasvinām aham
   
buddʰir buddʰimatām asmi   tejas tejasvinām aham /10/

Verse: 11 
Halfverse: a    
balaṃ balavatāṃ cāhaṃ   kāmarāgavivarjitam
   
balaṃ balavatāṃ ca_ahaṃ   kāma-rāga-vivarjitam /
Halfverse: c    
dʰarmāviruddʰo bʰūteṣu   kāmo 'smi bʰaratarṣabʰa
   
dʰarma_aviruddʰo bʰūteṣu   kāmo_asmi bʰarata-r̥ṣabʰa /11/

Verse: 12 
Halfverse: a    
ye caiva sāttvikā bʰāvā   rājasās tāmasāś ca ye
   
ye ca_eva sāttvikā bʰāvā   rājasās tāmasāś ca ye /
Halfverse: c    
matta eveti tān viddʰi   na tv ahaṃ teṣu te mayi
   
matta\ eva_iti tān viddʰi   na tv ahaṃ teṣu te mayi /12/ ՙ

Verse: 13 
Halfverse: a    
tribʰir guṇamayair bʰāvair   ebʰiḥ sarvam idaṃ jagat
   
tribʰir guṇa-mayair bʰāvair   ebʰiḥ sarvam idaṃ jagat /
Halfverse: c    
mohitaṃ nābʰijānāti   mām ebʰyaḥ param avyayam
   
mohitaṃ na_abʰijānāti   mām ebʰyaḥ param avyayam /13/

Verse: 14 
Halfverse: a    
daivī hy eṣā guṇamayī   mama māyā duratyayā
   
daivī hy eṣā guṇamayī   mama māyā duratyayā /
Halfverse: c    
mām eva ye prapadyante   māyām etāṃ taranti te
   
mām eva ye prapadyante   māyām etāṃ taranti te /14/

Verse: 15 
Halfverse: a    
na māṃ duṣkr̥tino mūḍʰāḥ   prapadyante narādʰamāḥ
   
na māṃ duṣkr̥tino mūḍʰāḥ   prapadyante nara_adʰamāḥ /
Halfverse: c    
māyayāpahr̥tajñānā   āsuraṃ bʰāvam āśritāḥ
   
māyayā_apahr̥ta-jñānā āsuraṃ bʰāvam āśritāḥ /15/ ՙ

Verse: 16 
Halfverse: a    
caturvidʰā bʰajante māṃ   janāḥ sukr̥tino 'rjuna
   
caturvidʰā bʰajante māṃ   janāḥ sukr̥tino_arjuna /
Halfverse: c    
ārto jijñāsur artʰārtʰī   jñānī ca bʰaratarṣabʰa
   
ārtas jijñāsur artʰa_artʰī   jñānī ca bʰarata-r̥ṣabʰa /16/

Verse: 17 
Halfverse: a    
teṣāṃ jñānī nityayukta   ekabʰaktir viśiṣyate
   
teṣāṃ jñānī nitya-yukta eka-bʰaktir viśiṣyate / ՙ
Halfverse: c    
priyo hi jñānino 'tyartʰam   ahaṃ sa ca mama priyaḥ
   
priyo hi jñānino_atyartʰam   ahaṃ sa ca mama priyaḥ /17/

Verse: 18 
Halfverse: a    
udārāḥ sarva evaite   jñānī tv ātmaiva me matam
   
udārāḥ sarva\ eva_ete   jñānī tv ātmā_eva me matam /
Halfverse: c    
āstʰitaḥ sa hi yuktātmā   mām evānuttamāṃ gatim
   
āstʰitaḥ sa hi yukta_ātmā   mām eva_anuttamāṃ gatim /18/

Verse: 19 
Halfverse: a    
bahūnāṃ janmanām ante   jñānavān māṃ prapadyate
   
bahūnāṃ janmanām ante   jñānavān māṃ prapadyate /
Halfverse: c    
vāsudevaḥ sarvam iti   sa mahātmā sudurlabʰaḥ
   
vāsudevaḥ sarvam iti   sa mahā_ātmā sudurlabʰaḥ /19/

Verse: 20 
Halfverse: a    
kāmais tais tair hr̥tajñānāḥ   prapadyante 'nyadevatāḥ
   
kāmais tais tair hr̥ta-jñānāḥ   prapadyante_anya-devatāḥ /
Halfverse: c    
taṃ taṃ niyamam āstʰāya   prakr̥tyā niyatāḥ svayā
   
taṃ taṃ niyamam āstʰāya   prakr̥tyā niyatāḥ svayā /20/

Verse: 21 
Halfverse: a    
yo yo yāṃ yāṃ tanuṃ bʰaktaḥ   śraddʰayārcitum iccʰati
   
yo yo yāṃ yāṃ tanuṃ bʰaktaḥ   śraddʰayā_arcitum iccʰati /
Halfverse: c    
tasya tasyācalāṃ śraddʰāṃ   tām eva vidadʰāmy aham
   
tasya tasya_acalāṃ śraddʰāṃ   tām eva vidadʰāmy aham /21/

Verse: 22 
Halfverse: a    
sa tayā śraddʰayā yuktas   tasyā rādʰanam īhate
   
sa tayā śraddʰayā yuktas   tasyā rādʰanam īhate /
Halfverse: c    
labʰate ca tataḥ kāmān   mayaiva vihitān hi tān
   
labʰate ca tataḥ kāmān   mayā_eva vihitān hi tān /22/

Verse: 23 
Halfverse: a    
antavat tu pʰalaṃ teṣāṃ   tad bʰavaty alpamedʰasām
   
antavat tu pʰalaṃ teṣāṃ   tad bʰavaty alpa-medʰasām /
Halfverse: c    
devān devayajo yānti   madbʰaktā yānti mām api
   
devān deva-yajo yānti   mad-bʰaktā yānti mām api /23/

Verse: 24 
Halfverse: a    
avyaktaṃ vyaktim āpannaṃ   manyante mām abuddʰayaḥ
   
avyaktaṃ vyaktim āpannaṃ   manyante mām abuddʰayaḥ /
Halfverse: c    
paraṃ bʰāvam ajānanto   mamāvyayam anuttamam
   
paraṃ bʰāvam ajānanto   mama_avyayam anuttamam /24/

Verse: 25 
Halfverse: a    
nāhaṃ prakāśaḥ sarvasya   yogamāyāsamāvr̥taḥ
   
na_ahaṃ prakāśaḥ sarvasya   yoga-māyā-samāvr̥taḥ /
Halfverse: c    
mūḍʰo 'yaṃ nābʰijānāti   loko mām ajam avyayam
   
mūḍʰo_ayaṃ na_abʰijānāti   loko mām ajam avyayam /25/

Verse: 26 
Halfverse: a    
vedāhaṃ samatītāni   vartamānāni cārjuna
   
veda_ahaṃ samatītāni   vartamānāni ca_arjuna /
Halfverse: c    
bʰaviṣyāṇi ca bʰūtāni   māṃ tu veda na kaś cana
   
bʰaviṣyāṇi ca bʰūtāni   māṃ tu veda na kaścana /26/

Verse: 27 
Halfverse: a    
iccʰādveṣasamuttʰena   dvandvamohena bʰārata
   
iccʰā-dveṣa-samuttʰena   dvandva-mohena bʰārata /
Halfverse: c    
sarvabʰūtāni saṃmohaṃ   sarge yānti paraṃtapa
   
sarva-bʰūtāni saṃmohaṃ   sarge yānti paraṃtapa /27/

Verse: 28 
Halfverse: a    
yeṣāṃ tv antagataṃ pāpaṃ   janānāṃ puṇyakarmaṇām
   
yeṣāṃ tv anta-gataṃ pāpaṃ   janānāṃ puṇya-karmaṇām /
Halfverse: c    
te dvandvamohanirmuktā   bʰajante māṃ dr̥ḍʰavratāḥ
   
te dvandva-moha-nirmuktā   bʰajante māṃ dr̥ḍʰa-vratāḥ /28/

Verse: 29 
Halfverse: a    
jarāmaraṇamokṣāya   mām āśritya yatanti ye
   
jarā-maraṇa-mokṣāya   mām āśritya yatanti ye /
Halfverse: c    
te brahma tad viduḥ kr̥tsnam   adʰyātmaṃ karma cākʰilam
   
te brahma tad viduḥ kr̥tsnam   adʰyātmaṃ karma ca_akʰilam /29/

Verse: 30 
Halfverse: a    
sādʰibʰūtādʰidaivaṃ māṃ   sādʰiyajñaṃ ca ye viduḥ
   
sa_adʰibʰūta_adʰidaivaṃ māṃ   sa_adʰiyajñaṃ ca ye viduḥ /
Halfverse: c    
prayāṇakāle 'pi ca māṃ   te vidur yuktacetasaḥ
   
prayāṇa-kāle_api ca māṃ   te vidur yukta-cetasaḥ /30/ (E)30



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.