TITUS
Mahabharata
Part No. 889
Chapter: 29
Adhyāya
29
Verse: 1
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
mayy
āsaktamanāḥ
pārtʰa
yogaṃ
yuñjan
madāśrayaḥ
mayy
āsakta-manāḥ
pārtʰa
yogaṃ
yuñjan
mad-āśrayaḥ
/
Halfverse: c
asaṃśayaṃ
samagraṃ
māṃ
yatʰā
jñāsyasi
tac
cʰr̥ṇu
asaṃśayaṃ
samagraṃ
māṃ
yatʰā
jñāsyasi
tat
śr̥ṇu
/1/
Verse: 2
Halfverse: a
jñānaṃ
te
'haṃ
savijñānam
idaṃ
vakṣyāmy
aśeṣataḥ
jñānaṃ
te
_ahaṃ
savijñānam
idaṃ
vakṣyāmy
aśeṣataḥ
/
Halfverse: c
yaj
jñātvā
neha
bʰūyo
'nyaj
jñātavyam
avaśiṣyate
yat
jñātvā
na
_iha
bʰūyo
_anyat
jñātavyam
avaśiṣyate
/2/
Verse: 3
Halfverse: a
manuṣyāṇāṃ
sahasreṣu
kaś
cid
yatati
siddʰaye
manuṣyāṇāṃ
sahasreṣu
kaścit
yatati
siddʰaye
/
Halfverse: c
yatatām
api
siddʰānāṃ
kaś
cin
māṃ
vetti
tattvataḥ
yatatām
api
siddʰānāṃ
kaścin
māṃ
vetti
tattvataḥ
/3/
Verse: 4
Halfverse: a
bʰūmir
āpo
'nalo
vāyuḥ
kʰaṃ
mano
buddʰir
eva
ca
bʰūmir
āpo
_analo
vāyuḥ
kʰaṃ
mano
buddʰir
eva
ca
/
Halfverse: c
ahaṃkāra
itīyaṃ
me
bʰinnā
prakr̥tir
aṣṭadʰā
ahaṃkāra\
iti
_iyaṃ
me
bʰinnā
prakr̥tir
aṣṭadʰā
/4/
ՙ
Verse: 5
Halfverse: a
apareyam
itas
tv
anyāṃ
prakr̥tiṃ
viddʰi
me
parām
aparā
_iyam
itas
tv
anyāṃ
prakr̥tiṃ
viddʰi
me
parām
/
Halfverse: c
jīvabʰūtāṃ
mahābāho
yayedaṃ
dʰāryate
jagat
jīva-bʰūtāṃ
mahā-bāho
yayā
_idaṃ
dʰāryate
jagat
/5/
Verse: 6
Halfverse: a
etadyonīni
bʰūtāni
sarvāṇīty
upadʰāraya
etat-yonīni
bʰūtāni
sarvāṇi
_ity
upadʰāraya
/
Halfverse: c
ahaṃ
kr̥tsnasya
jagataḥ
prabʰavaḥ
pralayas
tatʰā
ahaṃ
kr̥tsnasya
jagataḥ
prabʰavaḥ
pralayas
tatʰā
/6/
Verse: 7
Halfverse: a
mattaḥ
parataraṃ
nānyat
kiṃ
cid
asti
dʰanaṃjaya
mattaḥ
parataraṃ
na
_anyat
kiṃcit
asti
dʰanaṃjaya
/
Halfverse: c
mayi
sarvam
idaṃ
protaṃ
sūtre
maṇigaṇā
iva
mayi
sarvam
idaṃ
protaṃ
sūtre
maṇi-gaṇā\
iva
/7/
ՙ
Verse: 8
Halfverse: a
raso
'ham
apsu
kaunteya
prabʰāsmi
śaśisūryayoḥ
raso
_aham
apsu
kaunteya
prabʰā
_asmi
śaśi-sūryayoḥ
/
Halfverse: c
praṇavaḥ
sarvavedeṣu
śabdaḥ
kʰe
pauruṣaṃ
nr̥ṣu
praṇavaḥ
sarva-vedeṣu
śabdaḥ
kʰe
pauruṣaṃ
nr̥ṣu
/8/
Verse: 9
Halfverse: a
puṇyo
gandʰaḥ
pr̥tʰivyāṃ
ca
tejaś
cāsmi
vibʰāvasau
puṇyo
gandʰaḥ
pr̥tʰivyāṃ
ca
tejaś
ca
_asmi
vibʰāvasau
/
Halfverse: c
jīvanaṃ
sarvabʰūteṣu
tapaś
cāsmi
tapasviṣu
jīvanaṃ
sarva-bʰūteṣu
tapaś
ca
_asmi
tapasviṣu
/9/
Verse: 10
Halfverse: a
bījaṃ
māṃ
sarvabʰūtānāṃ
viddʰi
pārtʰa
sanātanam
bījaṃ
māṃ
sarva-bʰūtānāṃ
viddʰi
pārtʰa
sanātanam
/
Halfverse: c
buddʰir
buddʰimatām
asmi
tejas
tejasvinām
aham
buddʰir
buddʰimatām
asmi
tejas
tejasvinām
aham
/10/
Verse: 11
Halfverse: a
balaṃ
balavatāṃ
cāhaṃ
kāmarāgavivarjitam
balaṃ
balavatāṃ
ca
_ahaṃ
kāma-rāga-vivarjitam
/
Halfverse: c
dʰarmāviruddʰo
bʰūteṣu
kāmo
'smi
bʰaratarṣabʰa
dʰarma
_aviruddʰo
bʰūteṣu
kāmo
_asmi
bʰarata-r̥ṣabʰa
/11/
Verse: 12
Halfverse: a
ye
caiva
sāttvikā
bʰāvā
rājasās
tāmasāś
ca
ye
ye
ca
_eva
sāttvikā
bʰāvā
rājasās
tāmasāś
ca
ye
/
Halfverse: c
matta
eveti
tān
viddʰi
na
tv
ahaṃ
teṣu
te
mayi
matta\
eva
_iti
tān
viddʰi
na
tv
ahaṃ
teṣu
te
mayi
/12/
ՙ
Verse: 13
Halfverse: a
tribʰir
guṇamayair
bʰāvair
ebʰiḥ
sarvam
idaṃ
jagat
tribʰir
guṇa-mayair
bʰāvair
ebʰiḥ
sarvam
idaṃ
jagat
/
Halfverse: c
mohitaṃ
nābʰijānāti
mām
ebʰyaḥ
param
avyayam
mohitaṃ
na
_abʰijānāti
mām
ebʰyaḥ
param
avyayam
/13/
Verse: 14
Halfverse: a
daivī
hy
eṣā
guṇamayī
mama
māyā
duratyayā
daivī
hy
eṣā
guṇamayī
mama
māyā
duratyayā
/
Halfverse: c
mām
eva
ye
prapadyante
māyām
etāṃ
taranti
te
mām
eva
ye
prapadyante
māyām
etāṃ
taranti
te
/14/
Verse: 15
Halfverse: a
na
māṃ
duṣkr̥tino
mūḍʰāḥ
prapadyante
narādʰamāḥ
na
māṃ
duṣkr̥tino
mūḍʰāḥ
prapadyante
nara
_adʰamāḥ
/
Halfverse: c
māyayāpahr̥tajñānā
āsuraṃ
bʰāvam
āśritāḥ
māyayā
_apahr̥ta-jñānā
āsuraṃ
bʰāvam
āśritāḥ
/15/
ՙ
Verse: 16
Halfverse: a
caturvidʰā
bʰajante
māṃ
janāḥ
sukr̥tino
'rjuna
caturvidʰā
bʰajante
māṃ
janāḥ
sukr̥tino
_arjuna
/
Halfverse: c
ārto
jijñāsur
artʰārtʰī
jñānī
ca
bʰaratarṣabʰa
ārtas
jijñāsur
artʰa
_artʰī
jñānī
ca
bʰarata-r̥ṣabʰa
/16/
Verse: 17
Halfverse: a
teṣāṃ
jñānī
nityayukta
ekabʰaktir
viśiṣyate
teṣāṃ
jñānī
nitya-yukta
eka-bʰaktir
viśiṣyate
/
ՙ
Halfverse: c
priyo
hi
jñānino
'tyartʰam
ahaṃ
sa
ca
mama
priyaḥ
priyo
hi
jñānino
_atyartʰam
ahaṃ
sa
ca
mama
priyaḥ
/17/
Verse: 18
Halfverse: a
udārāḥ
sarva
evaite
jñānī
tv
ātmaiva
me
matam
udārāḥ
sarva\
eva
_ete
jñānī
tv
ātmā
_eva
me
matam
/
Halfverse: c
āstʰitaḥ
sa
hi
yuktātmā
mām
evānuttamāṃ
gatim
āstʰitaḥ
sa
hi
yukta
_ātmā
mām
eva
_anuttamāṃ
gatim
/18/
Verse: 19
Halfverse: a
bahūnāṃ
janmanām
ante
jñānavān
māṃ
prapadyate
bahūnāṃ
janmanām
ante
jñānavān
māṃ
prapadyate
/
Halfverse: c
vāsudevaḥ
sarvam
iti
sa
mahātmā
sudurlabʰaḥ
vāsudevaḥ
sarvam
iti
sa
mahā
_ātmā
sudurlabʰaḥ
/19/
Verse: 20
Halfverse: a
kāmais
tais
tair
hr̥tajñānāḥ
prapadyante
'nyadevatāḥ
kāmais
tais
tair
hr̥ta-jñānāḥ
prapadyante
_anya-devatāḥ
/
Halfverse: c
taṃ
taṃ
niyamam
āstʰāya
prakr̥tyā
niyatāḥ
svayā
taṃ
taṃ
niyamam
āstʰāya
prakr̥tyā
niyatāḥ
svayā
/20/
Verse: 21
Halfverse: a
yo
yo
yāṃ
yāṃ
tanuṃ
bʰaktaḥ
śraddʰayārcitum
iccʰati
yo
yo
yāṃ
yāṃ
tanuṃ
bʰaktaḥ
śraddʰayā
_arcitum
iccʰati
/
Halfverse: c
tasya
tasyācalāṃ
śraddʰāṃ
tām
eva
vidadʰāmy
aham
tasya
tasya
_acalāṃ
śraddʰāṃ
tām
eva
vidadʰāmy
aham
/21/
Verse: 22
Halfverse: a
sa
tayā
śraddʰayā
yuktas
tasyā
rādʰanam
īhate
sa
tayā
śraddʰayā
yuktas
tasyā
rādʰanam
īhate
/
Halfverse: c
labʰate
ca
tataḥ
kāmān
mayaiva
vihitān
hi
tān
labʰate
ca
tataḥ
kāmān
mayā
_eva
vihitān
hi
tān
/22/
Verse: 23
Halfverse: a
antavat
tu
pʰalaṃ
teṣāṃ
tad
bʰavaty
alpamedʰasām
antavat
tu
pʰalaṃ
teṣāṃ
tad
bʰavaty
alpa-medʰasām
/
Halfverse: c
devān
devayajo
yānti
madbʰaktā
yānti
mām
api
devān
deva-yajo
yānti
mad-bʰaktā
yānti
mām
api
/23/
Verse: 24
Halfverse: a
avyaktaṃ
vyaktim
āpannaṃ
manyante
mām
abuddʰayaḥ
avyaktaṃ
vyaktim
āpannaṃ
manyante
mām
abuddʰayaḥ
/
Halfverse: c
paraṃ
bʰāvam
ajānanto
mamāvyayam
anuttamam
paraṃ
bʰāvam
ajānanto
mama
_avyayam
anuttamam
/24/
Verse: 25
Halfverse: a
nāhaṃ
prakāśaḥ
sarvasya
yogamāyāsamāvr̥taḥ
na
_ahaṃ
prakāśaḥ
sarvasya
yoga-māyā-samāvr̥taḥ
/
Halfverse: c
mūḍʰo
'yaṃ
nābʰijānāti
loko
mām
ajam
avyayam
mūḍʰo
_ayaṃ
na
_abʰijānāti
loko
mām
ajam
avyayam
/25/
Verse: 26
Halfverse: a
vedāhaṃ
samatītāni
vartamānāni
cārjuna
veda
_ahaṃ
samatītāni
vartamānāni
ca
_arjuna
/
Halfverse: c
bʰaviṣyāṇi
ca
bʰūtāni
māṃ
tu
veda
na
kaś
cana
bʰaviṣyāṇi
ca
bʰūtāni
māṃ
tu
veda
na
kaścana
/26/
Verse: 27
Halfverse: a
iccʰādveṣasamuttʰena
dvandvamohena
bʰārata
iccʰā-dveṣa-samuttʰena
dvandva-mohena
bʰārata
/
Halfverse: c
sarvabʰūtāni
saṃmohaṃ
sarge
yānti
paraṃtapa
sarva-bʰūtāni
saṃmohaṃ
sarge
yānti
paraṃtapa
/27/
Verse: 28
Halfverse: a
yeṣāṃ
tv
antagataṃ
pāpaṃ
janānāṃ
puṇyakarmaṇām
yeṣāṃ
tv
anta-gataṃ
pāpaṃ
janānāṃ
puṇya-karmaṇām
/
Halfverse: c
te
dvandvamohanirmuktā
bʰajante
māṃ
dr̥ḍʰavratāḥ
te
dvandva-moha-nirmuktā
bʰajante
māṃ
dr̥ḍʰa-vratāḥ
/28/
Verse: 29
Halfverse: a
jarāmaraṇamokṣāya
mām
āśritya
yatanti
ye
jarā-maraṇa-mokṣāya
mām
āśritya
yatanti
ye
/
Halfverse: c
te
brahma
tad
viduḥ
kr̥tsnam
adʰyātmaṃ
karma
cākʰilam
te
brahma
tad
viduḥ
kr̥tsnam
adʰyātmaṃ
karma
ca
_akʰilam
/29/
Verse: 30
Halfverse: a
sādʰibʰūtādʰidaivaṃ
māṃ
sādʰiyajñaṃ
ca
ye
viduḥ
sa
_adʰibʰūta
_adʰidaivaṃ
māṃ
sa
_adʰiyajñaṃ
ca
ye
viduḥ
/
Halfverse: c
prayāṇakāle
'pi
ca
māṃ
te
vidur
yuktacetasaḥ
prayāṇa-kāle
_api
ca
māṃ
te
vidur
yukta-cetasaḥ
/30/
(E)30
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.