TITUS
Mahabharata
Part No. 888
Chapter: 28
Adhyāya
28
Verse: 1
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
anāśritaḥ
karmapʰalaṃ
kāryaṃ
karma
karoti
yaḥ
anāśritaḥ
karma-pʰalaṃ
kāryaṃ
karma
karoti
yaḥ
/
Halfverse: c
sa
saṃnyāsī
ca
yogī
ca
na
niragnir
na
cākriyaḥ
sa
saṃnyāsī
ca
yogī
ca
na
niragnir
na
ca
_akriyaḥ
/1/
Verse: 2
Halfverse: a
yaṃ
saṃnyāsam
iti
prāhur
yogaṃ
taṃ
viddʰi
pāṇḍava
yaṃ
saṃnyāsam
iti
prāhur
yogaṃ
taṃ
viddʰi
pāṇḍava
/
Halfverse: c
na
hy
asaṃnyastasaṃkalpo
yogī
bʰavati
kaś
cana
na
hy
asaṃnyasta-saṃkalpo
yogī
bʰavati
kaścana
/2/
Verse: 3
Halfverse: a
ārurukṣor
muner
yogaṃ
karma
kāraṇam
ucyate
ārurukṣor
muner
yogaṃ
karma
kāraṇam
ucyate
/
Halfverse: c
yogārūḍʰasya
tasyaiva
śamaḥ
kāraṇam
ucyate
yoga
_ārūḍʰasya
tasya
_eva
śamaḥ
kāraṇam
ucyate
/3/
Verse: 4
Halfverse: a
yadā
hi
nendriyārtʰeṣu
na
karmasv
anuṣajjate
yadā
hi
na
_indriya
_artʰeṣu
na
karmasv
anuṣajjate
/
Halfverse: c
sarvasaṃkalpasaṃnyāsī
yogārūḍʰas
tadocyate
sarva-saṃkalpa-saṃnyāsī
yoga
_ārūḍʰas
tadā
_ucyate
/4/
Verse: 5
Halfverse: a
uddʰared
ātmanātmānaṃ
nātmānam
avasādayet
uddʰared
ātmanā
_ātmānaṃ
na
_ātmānam
avasādayet
/
Halfverse: c
ātmaiva
hy
ātmano
bandʰur
ātmaiva
ripur
ātmanaḥ
ātmā
_eva
hy
ātmano
bandʰur
ātmā
_eva
ripur
ātmanaḥ
/5/
Verse: 6
Halfverse: a
bandʰur
ātmātmanas
tasya
yenātmaivātmanā
jitaḥ
bandʰur
ātmā
_ātmanas
tasya
yena
_ātmā
_eva
_ātmanā
jitaḥ
/
Halfverse: c
anātmanas
tu
śatrutve
vartetātmaiva
śatruvat
anātmanas
tu
śatrutve
varteta
_ātmā
_eva
śatruvat
/6/
Verse: 7
Halfverse: a
jitātmanaḥ
praśāntasya
paramātmā
samāhitaḥ
jita
_ātmanaḥ
praśāntasya
parama
_ātmā
samāhitaḥ
/
Halfverse: c
śītoṣṇasukʰaduḥkʰeṣu
tatʰā
mānāpamānayoḥ
śīta
_uṣṇa-sukʰa-duḥkʰeṣu
tatʰā
māna
_apamānayoḥ
/7/
Verse: 8
Halfverse: a
jñānavijñānatr̥ptātmā
kūṭastʰo
vijitendriyaḥ
jñāna-vijñāna-tr̥pta
_ātmā
kūṭastʰo
vijita
_indriyaḥ
/
Halfverse: c
yukta
ity
ucyate
yogī
samaloṣṭāśmakāñcanaḥ
yukta\
ity
ucyate
yogī
sama-loṣṭa
_aśma-kāñcanaḥ
/8/
ՙ
Verse: 9
Halfverse: a
suhr̥nmitrāryudāsīnamadʰyastʰadveṣyabandʰuṣu
suhr̥n-mitra
_ary-udāsīna-madʰyastʰa-dveṣya-bandʰuṣu
/
Halfverse: c
sādʰuṣv
api
ca
pāpeṣu
samabuddʰir
viśiṣyate
sādʰuṣv
api
ca
pāpeṣu
sama-buddʰir
viśiṣyate
/9/
Verse: 10
Halfverse: a
yogī
yuñjīta
satatam
ātmānaṃ
rahasi
stʰitaḥ
yogī
yuñjīta
satatam
ātmānaṃ
rahasi
stʰitaḥ
/
Halfverse: c
ekākī
yatacittātmā
nirāśīr
aparigrahaḥ
ekākī
yata-citta
_ātmā
nirāśīr
aparigrahaḥ
/10/
Verse: 11
Halfverse: a
śucau
deśe
pratiṣṭʰāpya
stʰiram
āsanam
ātmanaḥ
śucau
deśe
pratiṣṭʰāpya
stʰiram
āsanam
ātmanaḥ
/
Halfverse: c
nātyuccʰritaṃ
nātinīcaṃ
cailājinakuśottaram
na
_aty-uccʰritaṃ
na
_ati-nīcaṃ
caila
_ajina-kuśa
_uttaram
/11/
Verse: 12
Halfverse: a
tatraikāgraṃ
manaḥ
kr̥tvā
yatacittendriyakriyaḥ
tatra
_ekāgraṃ
manaḥ
kr̥tvā
yata-citta
_indriya-kriyaḥ
/
Halfverse: c
upaviśyāsane
yuñjyād
yogam
ātmaviśuddʰaye
upaviśya
_āsane
yuñjyād
yogam
ātma-viśuddʰaye
/12/
Verse: 13
Halfverse: a
samaṃ
kāyaśirogrīvaṃ
dʰārayann
acalaṃ
stʰiraḥ
samaṃ
kāya-śiro-grīvaṃ
dʰārayann
acalaṃ
stʰiraḥ
/
Halfverse: c
saṃprekṣya
nāsikāgraṃ
svaṃ
diśaś
cānavalokayan
saṃprekṣya
nāsika
_agraṃ
svaṃ
diśaś
ca
_anavalokayan
/13/
Verse: 14
Halfverse: a
praśāntātmā
vigatabʰīr
brahmacārivrate
stʰitaḥ
praśānta
_ātmā
vigata-bʰīr
brahmacāri-vrate
stʰitaḥ
/
Halfverse: c
manaḥ
saṃyamya
maccitto
yukta
āsīta
matparaḥ
manaḥ
saṃyamya
mac-citto
yukta\
āsīta
mat-paraḥ
/14/
ՙ
Verse: 15
Halfverse: a
yuñjann
evaṃ
sadātmānaṃ
yogī
niyatamānasaḥ
yuñjann
evaṃ
sadā
_ātmānaṃ
yogī
niyata-mānasaḥ
/
Halfverse: c
śāntiṃ
nirvāṇaparamāṃ
matsaṃstʰām
adʰigaccʰati
śāntiṃ
nirvāṇa-paramāṃ
mat-saṃstʰām
adʰigaccʰati
/15/
Verse: 16
Halfverse: a
nātyaśnatas
tu
yogo
'sti
na
caikāntam
anaśnataḥ
na
_aty-aśnatas
tu
yogo
_asti
na
ca
_ekāntam
anaśnataḥ
/
Halfverse: c
na
cātisvapnaśīlasya
jāgrato
naiva
cārjuna
na
ca
_atisvapna-śīlasya
jāgrato
na
_eva
ca
_arjuna
/16/
Verse: 17
Halfverse: a
yuktāhāravihārasya
yuktaceṣṭasya
karmasu
yukta
_āhāra-vihārasya
yukta-ceṣṭasya
karmasu
/
Halfverse: c
yuktasvapnāvabodʰasya
yogo
bʰavati
duḥkʰahā
yukta-svapna
_avabodʰasya
yogo
bʰavati
duḥkʰahā
/17/
Verse: 18
Halfverse: a
yadā
viniyataṃ
cittam
ātmany
evāvatiṣṭʰate
yadā
viniyataṃ
cittam
ātmany
eva
_avatiṣṭʰate
/
Halfverse: c
niḥspr̥haḥ
sarvakāmebʰyo
yukta
ity
ucyate
tadā
niḥspr̥haḥ
sarva-kāmebʰyo
yukta\
ity
ucyate
tadā
/18/
Verse: 19
Halfverse: a
yatʰā
dīpo
nivātastʰo
neṅgate
sopamā
smr̥tā
yatʰā
dīpo
nivātastʰo
na
_iṅgate
sā
_upamā
smr̥tā
/
Halfverse: c
yogino
yatacittasya
yuñjato
yogam
ātmanaḥ
yogino
yata-cittasya
yuñjato
yogam
ātmanaḥ
/19/
Verse: 20
Halfverse: a
yatroparamate
cittaṃ
niruddʰaṃ
yogasevayā
yatra
_uparamate
cittaṃ
niruddʰaṃ
yoga-sevayā
/
Halfverse: c
yatra
caivātmanātmānaṃ
paśyann
ātmani
tuṣyati
yatra
ca
_eva
_ātmanā
_ātmānaṃ
paśyann
ātmani
tuṣyati
/20/
Verse: 21
Halfverse: a
sukʰam
ātyantikaṃ
yat
tad
buddʰigrāhyam
atīndriyam
sukʰam
ātyantikaṃ
yat
tad
buddʰi-grāhyam
atīndriyam
/
Halfverse: c
vetti
yatra
na
caivāyaṃ
stʰitaś
calati
tattvataḥ
vetti
yatra
na
ca
_eva
_ayaṃ
stʰitaś
calati
tattvataḥ
/21/
Verse: 22
Halfverse: a
yaṃ
labdʰvā
cāparaṃ
lābʰaṃ
manyate
nādʰikaṃ
tataḥ
yaṃ
labdʰvā
ca
_aparaṃ
lābʰaṃ
manyate
nādʰikaṃ
tataḥ
/
Halfverse: c
yasmin
stʰito
na
duḥkʰena
guruṇāpi
vicālyate
yasmin
stʰito
na
duḥkʰena
guruṇā
_api
vicālyate
/22/
Verse: 23
Halfverse: a
taṃ
vidyād
duḥkʰasaṃyogaviyogaṃ
yogasaṃjñitam
taṃ
vidyād
duḥkʰa-saṃyoga-viyogaṃ
yoga-saṃjñitam
/
Halfverse: c
sa
niścayena
yoktavyo
yogo
'nirviṇṇacetasā
sa
niścayena
yoktavyo
yogo
_anirviṇṇa-cetasā
/23/
Verse: 24
Halfverse: a
saṃkalpaprabʰavān
kāmāṃs
tyaktvā
sarvān
aśeṣataḥ
saṃkalpa-prabʰavān
kāmāṃs
tyaktvā
sarvān
aśeṣataḥ
/
Halfverse: c
manasaivendriyagrāmaṃ
viniyamya
samantataḥ
manasā
_eva
_indriya-grāmaṃ
viniyamya
samantataḥ
/24/
Verse: 25
Halfverse: a
śanaiḥ
śanair
uparamed
buddʰyā
dʰr̥tigr̥hītayā
śanaiḥ
śanair
uparamed
buddʰyā
dʰr̥ti-gr̥hītayā
/
Halfverse: c
ātmasaṃstʰaṃ
manaḥ
kr̥tvā
na
kiṃ
cid
api
cintayet
ātma-saṃstʰaṃ
manaḥ
kr̥tvā
na
kiṃcit
api
cintayet
/25/
Verse: 26
Halfverse: a
yato
yato
niścarati
manaś
cañcalam
astʰiram
yato
yato
niścarati
manaś
cañcalam
astʰiram
/
Halfverse: c
tatas
tato
niyamyaitad
ātmany
eva
vaśaṃ
nayet
tatas
tato
niyamya
_etad
ātmany
eva
vaśaṃ
nayet
/26/
Verse: 27
Halfverse: a
praśāntamanasaṃ
hy
enaṃ
yoginaṃ
sukʰam
uttamam
praśānta-manasaṃ
hy
enaṃ
yoginaṃ
sukʰam
uttamam
/
Halfverse: c
upaiti
śāntarajasaṃ
brahmabʰūtam
akalmaṣam
upaiti
śānta-rajasaṃ
brahma-bʰūtam
akalmaṣam
/27/
Verse: 28
Halfverse: a
yuñjann
evaṃ
sadātmānaṃ
yogī
vigatakalmaṣaḥ
yuñjann
evaṃ
sadā
_ātmānaṃ
yogī
vigata-kalmaṣaḥ
/
Halfverse: c
sukʰena
brahmasaṃsparśam
atyantaṃ
sukʰam
aśnute
sukʰena
brahma-saṃsparśam
atyantaṃ
sukʰam
aśnute
/28/
Verse: 29
Halfverse: a
sarvabʰūtastʰam
ātmānaṃ
sarvabʰūtāni
cātmani
sarva-bʰūta-stʰam
ātmānaṃ
sarva-bʰūtāni
ca
_ātmani
/
Halfverse: c
īkṣate
yogayuktātmā
sarvatra
samadarśanaḥ
īkṣate
yoga-yukta
_ātmā
sarvatra
sama-darśanaḥ
/29/
Verse: 30
Halfverse: a
yo
māṃ
paśyati
sarvatra
sarvaṃ
ca
mayi
paśyati
yo
māṃ
paśyati
sarvatra
sarvaṃ
ca
mayi
paśyati
/
Halfverse: c
tasyāhaṃ
na
praṇaśyāmi
sa
ca
me
na
praṇaśyati
tasya
_ahaṃ
na
praṇaśyāmi
saca
me
na
praṇaśyati
/30/
Verse: 31
Halfverse: a
sarvabʰūtastʰitaṃ
yo
māṃ
bʰajaty
ekatvam
āstʰitaḥ
sarva-bʰūta-stʰitaṃ
yo
māṃ
bʰajaty
ekatvam
āstʰitaḥ
/
Halfverse: c
sarvatʰā
vartamāno
'pi
sa
yogī
mayi
vartate
sarvatʰā
vartamāno
_api
sa
yogī
mayi
vartate
/31/
Verse: 32
Halfverse: a
ātmaupamyena
sarvatra
samaṃ
paśyati
yo
'rjuna
ātma
_aupamyena
sarvatra
samaṃ
paśyati
yo
_arjuna
/
Halfverse: c
sukʰaṃ
vā
yadi
vā
duḥkʰaṃ
sa
yogī
paramo
mataḥ
sukʰaṃ
vā
yadi
vā
duḥkʰaṃ
sayogī
paramo
mataḥ
/32/
Verse: 33
{Arjuna
uvāca}
Halfverse: a
yo
'yaṃ
yogas
tvayā
proktaḥ
sāmyena
madʰusūdana
yo
_ayaṃ
yogas
tvayā
proktaḥ
sāmyena
madʰusūdana
/
Halfverse: c
etasyāhaṃ
na
paśyāmi
cañcalatvāt
stʰitiṃ
stʰirām
etasya
_ahaṃ
na
paśyāmi
cañcalatvāt
stʰitiṃ
stʰirām
/33/
Verse: 34
Halfverse: a
cañcalaṃ
hi
manaḥ
kr̥ṣṇa
pramātʰi
balavad
dr̥ḍʰam
cañcalaṃ
hi
manaḥ
kr̥ṣṇa
pramātʰi
balavad
dr̥ḍʰam
/
Halfverse: c
tasyāhaṃ
nigrahaṃ
manye
vāyor
iva
suduṣkaram
tasya
_ahaṃ
nigrahaṃ
manye
vāyor
iva
suduṣkaram
/34/
Verse: 35
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
asaṃśayaṃ
mahābāho
mano
durṇigrahaṃ
calam
{!}
asaṃśayaṃ
mahā-bāho
mano
durṇigrahaṃ
calam
/
{!}
Halfverse: c
abʰyāsena
tu
kaunteya
vairāgyeṇa
ca
gr̥hyate
abʰyāsena
tu
kaunteya
vairāgyeṇa
ca
gr̥hyate
/35/
Verse: 36
Halfverse: a
asaṃyatātmanā
yogo
duṣprāpa
iti
me
matiḥ
asaṃyata
_ātmanā
yogo
duṣprāpa\
iti
me
matiḥ
/
ՙ
Halfverse: c
vaśyātmanā
tu
yatatā
śakyo
'vāptum
upāyataḥ
vaśya
_ātmanā
tu
yatatā
śakyo
_avāptum
upāyataḥ
/36/
Verse: 37
{Arjuna
uvāca}
Halfverse: a
ayatiḥ
śraddʰayopeto
yogāc
calitamānasaḥ
ayatiḥ
śraddʰayā
_upeto
yogāt
calita-mānasaḥ
/
Halfverse: c
aprāpya
yogasaṃsiddʰiṃ
kāṃ
gatiṃ
kr̥ṣṇa
gaccʰati
aprāpya
yoga-saṃsiddʰiṃ
kāṃ
gatiṃ
kr̥ṣṇa
gaccʰati
/37/
Verse: 38
Halfverse: a
kac
cin
nobʰayavibʰraṣṭaś
cʰinnābʰram
iva
naśyati
kaccin
na
_ubʰaya-vibʰraṣṭaś
cʰinna
_abʰram
iva
naśyati
/
Halfverse: c
apratiṣṭʰo
mahābāho
vimūḍʰo
brahmaṇaḥ
patʰi
apratiṣṭʰo
mahā-bāho
vimūḍʰo
brahmaṇaḥ
patʰi
/38/
Verse: 39
Halfverse: a
etan
me
saṃśayaṃ
kr̥ṣṇa
cʰettum
arhasy
aśeṣataḥ
etan
me
saṃśayaṃ
kr̥ṣṇa
cʰettum
arhasy
aśeṣataḥ
/
Halfverse: c
tvadanyaḥ
saṃśayasyāsya
cʰettā
na
hy
upapadyate
tvat-anyaḥ
saṃśayasya
_asya
cʰettā
na
hy
upapadyate
/39/
Verse: 40
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
pārtʰa
naiveha
nāmutra
vināśas
tasya
vidyate
pārtʰa
na
_eva
_iha
na
_amutra
vināśas
tasya
vidyate
/
Halfverse: c
na
hi
kalyāṇakr̥t
kaś
cid
durgatiṃ
tāta
gaccʰati
na
hi
kalyāṇa-kr̥t
kaścid
durgatiṃ
tāta
gaccʰati
/40/
Verse: 41
Halfverse: a
prāpya
puṇyakr̥tāṃ
lokān
uṣitvā
śāśvatīḥ
samāḥ
prāpya
puṇya-kr̥tāṃ
lokān
uṣitvā
śāśvatīḥ
samāḥ
/
Halfverse: c
śucīnāṃ
śrīmatāṃ
gehe
yogabʰraṣṭo
'bʰijāyate
śucīnāṃ
śrīmatāṃ
gehe
yoga-bʰraṣṭo
_abʰijāyate
/41/
Verse: 42
Halfverse: a
atʰavā
yoginām
eva
kule
bʰavati
dʰīmatām
atʰavā
yoginām
eva
kule
bʰavati
dʰīmatām
/
Halfverse: c
etad
dʰi
durlabʰataraṃ
loke
janma
yad
īdr̥śam
etad
dʰi
durlabʰataraṃ
loke
janma
yad
īdr̥śam
/42/
Verse: 43
Halfverse: a
tatra
taṃ
buddʰisaṃyogaṃ
labʰate
paurvadehikam
tatra
taṃ
buddʰi-saṃyogaṃ
labʰate
paurva-dehikam
/
Halfverse: c
yatate
ca
tato
bʰūyaḥ
saṃsiddʰau
kurunandana
yatate
ca
tato
bʰūyaḥ
saṃsiddʰau
kuru-nandana
/43/
Verse: 44
Halfverse: a
pūrvābʰyāsena
tenaiva
hriyate
hy
avaśo
'pi
saḥ
pūrva
_abʰyāsena
tena
_eva
hriyate
hy
avaśo
_api
saḥ
/
Halfverse: c
jijñāsur
api
yogasya
śabdabrahmātivartate
jijñāsur
api
yogasya
śabda-brahma
_ativartate
/44/
Verse: 45
Halfverse: a
prayatnād
yatamānas
tu
yogī
saṃśuddʰakilbiṣaḥ
prayatnād
yatamānas
tu
yogī
saṃśuddʰa-kilbiṣaḥ
/
Halfverse: c
anekajanmasaṃsiddʰas
tato
yāti
parāṃ
gatim
aneka-janma-saṃsiddʰas
tato
yāti
parāṃ
gatim
/45/
Verse: 46
Halfverse: a
tapasvibʰyo
'dʰiko
yogī
jñānibʰyo
'pi
mato
'dʰikaḥ
tapasvibʰyo
_adʰiko
yogī
jñānibʰyo
_api
mato
_adʰikaḥ
/
Halfverse: c
karmibʰyaś
cādʰiko
yogī
tasmād
yogī
bʰavārjuna
karmibʰyaś
ca
_adʰiko
yogī
tasmād
yogī
bʰava
_arjuna
/46/
Verse: 47
Halfverse: a
yoginām
api
sarveṣāṃ
madgatenāntarātmanā
yoginām
api
sarveṣāṃ
mad-gatena
_antar-ātmanā
/
Halfverse: c
śraddʰāvān
bʰajate
yo
māṃ
sa
me
yuktatamo
mataḥ
śraddʰāvān
bʰajate
yo
māṃ
sa
me
yuktatamo
mataḥ
/47/
(E)47
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.