TITUS
Mahabharata
Part No. 888
Previous part

Chapter: 28 
Adhyāya 28


Verse: 1  {Śrī-Bʰagavān uvāca}
Halfverse: a    
anāśritaḥ karmapʰalaṃ   kāryaṃ karma karoti yaḥ
   
anāśritaḥ karma-pʰalaṃ   kāryaṃ karma karoti yaḥ /
Halfverse: c    
sa saṃnyāsī ca yogī ca   na niragnir na cākriyaḥ
   
sa saṃnyāsī ca yogī ca   na niragnir na ca_akriyaḥ /1/

Verse: 2 
Halfverse: a    
yaṃ saṃnyāsam iti prāhur   yogaṃ taṃ viddʰi pāṇḍava
   
yaṃ saṃnyāsam iti prāhur   yogaṃ taṃ viddʰi pāṇḍava /
Halfverse: c    
na hy asaṃnyastasaṃkalpo   yogī bʰavati kaś cana
   
na hy asaṃnyasta-saṃkalpo   yogī bʰavati kaścana /2/

Verse: 3 
Halfverse: a    
ārurukṣor muner yogaṃ   karma kāraṇam ucyate
   
ārurukṣor muner yogaṃ   karma kāraṇam ucyate /
Halfverse: c    
yogārūḍʰasya tasyaiva   śamaḥ kāraṇam ucyate
   
yoga_ārūḍʰasya tasya_eva   śamaḥ kāraṇam ucyate /3/

Verse: 4 
Halfverse: a    
yadā hi nendriyārtʰeṣu   na karmasv anuṣajjate
   
yadā hi na_indriya_artʰeṣu   na karmasv anuṣajjate /
Halfverse: c    
sarvasaṃkalpasaṃnyāsī   yogārūḍʰas tadocyate
   
sarva-saṃkalpa-saṃnyāsī   yoga_ārūḍʰas tadā_ucyate /4/

Verse: 5 
Halfverse: a    
uddʰared ātmanātmānaṃ   nātmānam avasādayet
   
uddʰared ātmanā_ātmānaṃ   na_ātmānam avasādayet /
Halfverse: c    
ātmaiva hy ātmano bandʰur   ātmaiva ripur ātmanaḥ
   
ātmā_eva hy ātmano bandʰur   ātmā_eva ripur ātmanaḥ /5/

Verse: 6 
Halfverse: a    
bandʰur ātmātmanas tasya   yenātmaivātmanā jitaḥ
   
bandʰur ātmā_ātmanas tasya   yena_ātmā_eva_ātmanā jitaḥ /
Halfverse: c    
anātmanas tu śatrutve   vartetātmaiva śatruvat
   
anātmanas tu śatrutve   varteta_ātmā_eva śatruvat /6/

Verse: 7 
Halfverse: a    
jitātmanaḥ praśāntasya   paramātmā samāhitaḥ
   
jita_ātmanaḥ praśāntasya   parama_ātmā samāhitaḥ /
Halfverse: c    
śītoṣṇasukʰaduḥkʰeṣu   tatʰā mānāpamānayoḥ
   
śīta_uṣṇa-sukʰa-duḥkʰeṣu   tatʰā māna_apamānayoḥ /7/

Verse: 8 
Halfverse: a    
jñānavijñānatr̥ptātmā   kūṭastʰo vijitendriyaḥ
   
jñāna-vijñāna-tr̥pta_ātmā   kūṭastʰo vijita_indriyaḥ /
Halfverse: c    
yukta ity ucyate yogī   samaloṣṭāśmakāñcanaḥ
   
yukta\ ity ucyate yogī   sama-loṣṭa_aśma-kāñcanaḥ /8/ ՙ

Verse: 9 
Halfverse: a    
suhr̥nmitrāryudāsīnamadʰyastʰadveṣyabandʰuṣu
   
suhr̥n-mitra_ary-udāsīna-madʰyastʰa-dveṣya-bandʰuṣu /
Halfverse: c    
sādʰuṣv api ca pāpeṣu   samabuddʰir viśiṣyate
   
sādʰuṣv api ca pāpeṣu   sama-buddʰir viśiṣyate /9/

Verse: 10 
Halfverse: a    
yogī yuñjīta satatam   ātmānaṃ rahasi stʰitaḥ
   
yogī yuñjīta satatam   ātmānaṃ rahasi stʰitaḥ /
Halfverse: c    
ekākī yatacittātmā   nirāśīr aparigrahaḥ
   
ekākī yata-citta_ātmā   nirāśīr aparigrahaḥ /10/

Verse: 11 
Halfverse: a    
śucau deśe pratiṣṭʰāpya   stʰiram āsanam ātmanaḥ
   
śucau deśe pratiṣṭʰāpya   stʰiram āsanam ātmanaḥ /
Halfverse: c    
nātyuccʰritaṃ nātinīcaṃ   cailājinakuśottaram
   
na_aty-uccʰritaṃ na_ati-nīcaṃ   caila_ajina-kuśa_uttaram /11/

Verse: 12 
Halfverse: a    
tatraikāgraṃ manaḥ kr̥tvā   yatacittendriyakriyaḥ
   
tatra_ekāgraṃ manaḥ kr̥tvā   yata-citta_indriya-kriyaḥ /
Halfverse: c    
upaviśyāsane yuñjyād   yogam ātmaviśuddʰaye
   
upaviśya_āsane yuñjyād   yogam ātma-viśuddʰaye /12/

Verse: 13 
Halfverse: a    
samaṃ kāyaśirogrīvaṃ   dʰārayann acalaṃ stʰiraḥ
   
samaṃ kāya-śiro-grīvaṃ   dʰārayann acalaṃ stʰiraḥ /
Halfverse: c    
saṃprekṣya nāsikāgraṃ svaṃ   diśaś cānavalokayan
   
saṃprekṣya nāsika_agraṃ svaṃ   diśaś ca_anavalokayan /13/

Verse: 14 
Halfverse: a    
praśāntātmā vigatabʰīr   brahmacārivrate stʰitaḥ
   
praśānta_ātmā vigata-bʰīr   brahmacāri-vrate stʰitaḥ /
Halfverse: c    
manaḥ saṃyamya maccitto   yukta āsīta matparaḥ
   
manaḥ saṃyamya mac-citto   yukta\ āsīta mat-paraḥ /14/ ՙ

Verse: 15 
Halfverse: a    
yuñjann evaṃ sadātmānaṃ   yogī niyatamānasaḥ
   
yuñjann evaṃ sadā_ātmānaṃ   yogī niyata-mānasaḥ /
Halfverse: c    
śāntiṃ nirvāṇaparamāṃ   matsaṃstʰām adʰigaccʰati
   
śāntiṃ nirvāṇa-paramāṃ   mat-saṃstʰām adʰigaccʰati /15/

Verse: 16 
Halfverse: a    
nātyaśnatas tu yogo 'sti   na caikāntam anaśnataḥ
   
na_aty-aśnatas tu yogo_asti   na ca_ekāntam anaśnataḥ /
Halfverse: c    
na cātisvapnaśīlasya   jāgrato naiva cārjuna
   
na ca_atisvapna-śīlasya   jāgrato na_eva ca_arjuna /16/

Verse: 17 
Halfverse: a    
yuktāhāravihārasya   yuktaceṣṭasya karmasu
   
yukta_āhāra-vihārasya   yukta-ceṣṭasya karmasu /
Halfverse: c    
yuktasvapnāvabodʰasya   yogo bʰavati duḥkʰahā
   
yukta-svapna_avabodʰasya   yogo bʰavati duḥkʰahā /17/

Verse: 18 
Halfverse: a    
yadā viniyataṃ cittam   ātmany evāvatiṣṭʰate
   
yadā viniyataṃ cittam   ātmany eva_avatiṣṭʰate /
Halfverse: c    
niḥspr̥haḥ sarvakāmebʰyo   yukta ity ucyate tadā
   
niḥspr̥haḥ sarva-kāmebʰyo   yukta\ ity ucyate tadā /18/

Verse: 19 
Halfverse: a    
yatʰā dīpo nivātastʰo   neṅgate sopamā smr̥tā
   
yatʰā dīpo nivātastʰo   na_iṅgate _upamā smr̥tā /
Halfverse: c    
yogino yatacittasya   yuñjato yogam ātmanaḥ
   
yogino yata-cittasya   yuñjato yogam ātmanaḥ /19/

Verse: 20 
Halfverse: a    
yatroparamate cittaṃ   niruddʰaṃ yogasevayā
   
yatra_uparamate cittaṃ   niruddʰaṃ yoga-sevayā /
Halfverse: c    
yatra caivātmanātmānaṃ   paśyann ātmani tuṣyati
   
yatra ca_eva_ātmanā_ātmānaṃ   paśyann ātmani tuṣyati /20/

Verse: 21 
Halfverse: a    
sukʰam ātyantikaṃ yat tad   buddʰigrāhyam atīndriyam
   
sukʰam ātyantikaṃ yat tad   buddʰi-grāhyam atīndriyam /
Halfverse: c    
vetti yatra na caivāyaṃ   stʰitaś calati tattvataḥ
   
vetti yatra na ca_eva_ayaṃ   stʰitaś calati tattvataḥ /21/

Verse: 22 
Halfverse: a    
yaṃ labdʰvā cāparaṃ lābʰaṃ   manyate nādʰikaṃ tataḥ
   
yaṃ labdʰvā ca_aparaṃ lābʰaṃ   manyate nādʰikaṃ tataḥ /
Halfverse: c    
yasmin stʰito na duḥkʰena   guruṇāpi vicālyate
   
yasmin stʰito na duḥkʰena   guruṇā_api vicālyate /22/

Verse: 23 
Halfverse: a    
taṃ vidyād duḥkʰasaṃyogaviyogaṃ   yogasaṃjñitam
   
taṃ vidyād duḥkʰa-saṃyoga-viyogaṃ   yoga-saṃjñitam /
Halfverse: c    
sa niścayena yoktavyo   yogo 'nirviṇṇacetasā
   
sa niścayena yoktavyo   yogo_anirviṇṇa-cetasā /23/

Verse: 24 
Halfverse: a    
saṃkalpaprabʰavān kāmāṃs   tyaktvā sarvān aśeṣataḥ
   
saṃkalpa-prabʰavān kāmāṃs   tyaktvā sarvān aśeṣataḥ /
Halfverse: c    
manasaivendriyagrāmaṃ   viniyamya samantataḥ
   
manasā_eva_indriya-grāmaṃ   viniyamya samantataḥ /24/

Verse: 25 
Halfverse: a    
śanaiḥ śanair uparamed   buddʰyā dʰr̥tigr̥hītayā
   
śanaiḥ śanair uparamed   buddʰyā dʰr̥ti-gr̥hītayā /
Halfverse: c    
ātmasaṃstʰaṃ manaḥ kr̥tvā   na kiṃ cid api cintayet
   
ātma-saṃstʰaṃ manaḥ kr̥tvā   na kiṃcit api cintayet /25/

Verse: 26 
Halfverse: a    
yato yato niścarati   manaś cañcalam astʰiram
   
yato yato niścarati   manaś cañcalam astʰiram /
Halfverse: c    
tatas tato niyamyaitad   ātmany eva vaśaṃ nayet
   
tatas tato niyamya_etad   ātmany eva vaśaṃ nayet /26/

Verse: 27 
Halfverse: a    
praśāntamanasaṃ hy enaṃ   yoginaṃ sukʰam uttamam
   
praśānta-manasaṃ hy enaṃ   yoginaṃ sukʰam uttamam /
Halfverse: c    
upaiti śāntarajasaṃ   brahmabʰūtam akalmaṣam
   
upaiti śānta-rajasaṃ   brahma-bʰūtam akalmaṣam /27/

Verse: 28 
Halfverse: a    
yuñjann evaṃ sadātmānaṃ   yogī vigatakalmaṣaḥ
   
yuñjann evaṃ sadā_ātmānaṃ   yogī vigata-kalmaṣaḥ /
Halfverse: c    
sukʰena brahmasaṃsparśam   atyantaṃ sukʰam aśnute
   
sukʰena brahma-saṃsparśam   atyantaṃ sukʰam aśnute /28/

Verse: 29 
Halfverse: a    
sarvabʰūtastʰam ātmānaṃ   sarvabʰūtāni cātmani
   
sarva-bʰūta-stʰam ātmānaṃ   sarva-bʰūtāni ca_ātmani /
Halfverse: c    
īkṣate yogayuktātmā   sarvatra samadarśanaḥ
   
īkṣate yoga-yukta_ātmā   sarvatra sama-darśanaḥ /29/

Verse: 30 
Halfverse: a    
yo māṃ paśyati sarvatra   sarvaṃ ca mayi paśyati
   
yo māṃ paśyati sarvatra   sarvaṃ ca mayi paśyati /
Halfverse: c    
tasyāhaṃ na praṇaśyāmi   sa ca me na praṇaśyati
   
tasya_ahaṃ na praṇaśyāmi   saca me na praṇaśyati /30/

Verse: 31 
Halfverse: a    
sarvabʰūtastʰitaṃ yo māṃ   bʰajaty ekatvam āstʰitaḥ
   
sarva-bʰūta-stʰitaṃ yo māṃ   bʰajaty ekatvam āstʰitaḥ /
Halfverse: c    
sarvatʰā vartamāno 'pi   sa yogī mayi vartate
   
sarvatʰā vartamāno_api   sa yogī mayi vartate /31/

Verse: 32 
Halfverse: a    
ātmaupamyena sarvatra   samaṃ paśyati yo 'rjuna
   
ātma_aupamyena sarvatra   samaṃ paśyati yo_arjuna /
Halfverse: c    
sukʰaṃ yadi duḥkʰaṃ   sa yogī paramo mataḥ
   
sukʰaṃ yadi duḥkʰaṃ   sayogī paramo mataḥ /32/

Verse: 33 
{Arjuna uvāca}
Halfverse: a    
yo 'yaṃ yogas tvayā proktaḥ   sāmyena madʰusūdana
   
yo_ayaṃ yogas tvayā proktaḥ   sāmyena madʰusūdana /
Halfverse: c    
etasyāhaṃ na paśyāmi   cañcalatvāt stʰitiṃ stʰirām
   
etasya_ahaṃ na paśyāmi   cañcalatvāt stʰitiṃ stʰirām /33/

Verse: 34 
Halfverse: a    
cañcalaṃ hi manaḥ kr̥ṣṇa   pramātʰi balavad dr̥ḍʰam
   
cañcalaṃ hi manaḥ kr̥ṣṇa   pramātʰi balavad dr̥ḍʰam /
Halfverse: c    
tasyāhaṃ nigrahaṃ manye   vāyor iva suduṣkaram
   
tasya_ahaṃ nigrahaṃ manye   vāyor iva suduṣkaram /34/

Verse: 35 
{Śrī-Bʰagavān uvāca}
Halfverse: a    
asaṃśayaṃ mahābāho   mano durṇigrahaṃ calam {!}
   
asaṃśayaṃ mahā-bāho   mano durṇigrahaṃ calam / {!}
Halfverse: c    
abʰyāsena tu kaunteya   vairāgyeṇa ca gr̥hyate
   
abʰyāsena tu kaunteya   vairāgyeṇa ca gr̥hyate /35/

Verse: 36 
Halfverse: a    
asaṃyatātmanā yogo   duṣprāpa iti me matiḥ
   
asaṃyata_ātmanā yogo   duṣprāpa\ iti me matiḥ / ՙ
Halfverse: c    
vaśyātmanā tu yatatā   śakyo 'vāptum upāyataḥ
   
vaśya_ātmanā tu yatatā   śakyo_avāptum upāyataḥ /36/

Verse: 37 
{Arjuna uvāca}
Halfverse: a    
ayatiḥ śraddʰayopeto   yogāc calitamānasaḥ
   
ayatiḥ śraddʰayā_upeto   yogāt calita-mānasaḥ /
Halfverse: c    
aprāpya yogasaṃsiddʰiṃ   kāṃ gatiṃ kr̥ṣṇa gaccʰati
   
aprāpya yoga-saṃsiddʰiṃ   kāṃ gatiṃ kr̥ṣṇa gaccʰati /37/

Verse: 38 
Halfverse: a    
kac cin nobʰayavibʰraṣṭaś   cʰinnābʰram iva naśyati
   
kaccin na_ubʰaya-vibʰraṣṭaś   cʰinna_abʰram iva naśyati /
Halfverse: c    
apratiṣṭʰo mahābāho   vimūḍʰo brahmaṇaḥ patʰi
   
apratiṣṭʰo mahā-bāho   vimūḍʰo brahmaṇaḥ patʰi /38/

Verse: 39 
Halfverse: a    
etan me saṃśayaṃ kr̥ṣṇa   cʰettum arhasy aśeṣataḥ
   
etan me saṃśayaṃ kr̥ṣṇa   cʰettum arhasy aśeṣataḥ /
Halfverse: c    
tvadanyaḥ saṃśayasyāsya   cʰettā na hy upapadyate
   
tvat-anyaḥ saṃśayasya_asya   cʰettā na hy upapadyate /39/

Verse: 40 
{Śrī-Bʰagavān uvāca}
Halfverse: a    
pārtʰa naiveha nāmutra   vināśas tasya vidyate
   
pārtʰa na_eva_iha na_amutra   vināśas tasya vidyate /
Halfverse: c    
na hi kalyāṇakr̥t kaś cid   durgatiṃ tāta gaccʰati
   
na hi kalyāṇa-kr̥t kaścid   durgatiṃ tāta gaccʰati /40/

Verse: 41 
Halfverse: a    
prāpya puṇyakr̥tāṃ lokān   uṣitvā śāśvatīḥ samāḥ
   
prāpya puṇya-kr̥tāṃ lokān   uṣitvā śāśvatīḥ samāḥ /
Halfverse: c    
śucīnāṃ śrīmatāṃ gehe   yogabʰraṣṭo 'bʰijāyate
   
śucīnāṃ śrīmatāṃ gehe   yoga-bʰraṣṭo_abʰijāyate /41/

Verse: 42 
Halfverse: a    
atʰavā yoginām eva   kule bʰavati dʰīmatām
   
atʰavā yoginām eva   kule bʰavati dʰīmatām /
Halfverse: c    
etad dʰi durlabʰataraṃ   loke janma yad īdr̥śam
   
etad dʰi durlabʰataraṃ   loke janma yad īdr̥śam /42/

Verse: 43 
Halfverse: a    
tatra taṃ buddʰisaṃyogaṃ   labʰate paurvadehikam
   
tatra taṃ buddʰi-saṃyogaṃ   labʰate paurva-dehikam /
Halfverse: c    
yatate ca tato bʰūyaḥ   saṃsiddʰau kurunandana
   
yatate ca tato bʰūyaḥ   saṃsiddʰau kuru-nandana /43/

Verse: 44 
Halfverse: a    
pūrvābʰyāsena tenaiva   hriyate hy avaśo 'pi saḥ
   
pūrva_abʰyāsena tena_eva   hriyate hy avaśo_api saḥ /
Halfverse: c    
jijñāsur api yogasya   śabdabrahmātivartate
   
jijñāsur api yogasya   śabda-brahma_ativartate /44/

Verse: 45 
Halfverse: a    
prayatnād yatamānas tu   yogī saṃśuddʰakilbiṣaḥ
   
prayatnād yatamānas tu   yogī saṃśuddʰa-kilbiṣaḥ /
Halfverse: c    
anekajanmasaṃsiddʰas   tato yāti parāṃ gatim
   
aneka-janma-saṃsiddʰas   tato yāti parāṃ gatim /45/

Verse: 46 
Halfverse: a    
tapasvibʰyo 'dʰiko yogī   jñānibʰyo 'pi mato 'dʰikaḥ
   
tapasvibʰyo_adʰiko yogī   jñānibʰyo_api mato_adʰikaḥ /
Halfverse: c    
karmibʰyaś cādʰiko yogī   tasmād yogī bʰavārjuna
   
karmibʰyaś ca_adʰiko yogī   tasmād yogī bʰava_arjuna /46/

Verse: 47 
Halfverse: a    
yoginām api sarveṣāṃ   madgatenāntarātmanā
   
yoginām api sarveṣāṃ   mad-gatena_antar-ātmanā /
Halfverse: c    
śraddʰāvān bʰajate yo māṃ   sa me yuktatamo mataḥ
   
śraddʰāvān bʰajate yo māṃ   sa me yuktatamo mataḥ /47/ (E)47



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.