TITUS
Mahabharata
Part No. 887
Previous part

Chapter: 27 
Adhyāya 27


Verse: 1  {Arjuna uvāca}
Halfverse: a    
saṃnyāsaṃ karmaṇāṃ kr̥ṣṇa   punar yogaṃ ca śaṃsasi
   
saṃnyāsaṃ karmaṇāṃ kr̥ṣṇa   punar yogaṃ ca śaṃsasi /
Halfverse: c    
yac cʰreya etayor ekaṃ   tan me brūhi suniścitam
   
yat śreya\ etayor ekaṃ   tan me brūhi suniścitam /1/

Verse: 2 
{Śrī-Bʰagavān uvāca}
Halfverse: a    
saṃnyāsaḥ karmayogaś ca   niḥśreyasakarāv ubʰau
   
saṃnyāsaḥ karma-yogaś ca   niḥśreyasa-karāv ubʰau / ՙ
Halfverse: c    
tayos tu karmasaṃnyāsāt   karmayogo viśiṣyate
   
tayos tu karma-saṃnyāsāt   karma-yogo viśiṣyate /2/

Verse: 3 
Halfverse: a    
jñeyaḥ sa nityasaṃnyāsī   yo na dveṣṭi na kāṅkṣati
   
jñeyaḥ sa nitya-saṃnyāsī   yo na dveṣṭi na kāṅkṣati /
Halfverse: c    
nirdvandvo hi mahābāho   sukʰaṃ bandʰāt pramucyate
   
nirdvandvo hi mahā-bāho   sukʰaṃ bandʰāt pramucyate /3/

Verse: 4 
Halfverse: a    
sāṃkʰyayogau pr̥tʰag bālāḥ   pravadanti na paṇḍitāḥ
   
sāṃkʰya-yogau pr̥tʰag bālāḥ   pravadanti na paṇḍitāḥ /
Halfverse: c    
ekam apy āstʰitaḥ samyag   ubʰayor vindate pʰalam
   
ekam apy āstʰitaḥ samyag   ubʰayor vindate pʰalam /4/

Verse: 5 
Halfverse: a    
yat sāṃkʰyaiḥ prāpyate stʰānaṃ   tad yogair api gamyate
   
yat sāṃkʰyaiḥ prāpyate stʰānaṃ   tad yogair api gamyate /
Halfverse: c    
ekaṃ sāṃkʰyaṃ ca yogaṃ ca   yaḥ paśyati sa paśyati
   
ekaṃ sāṃkʰyaṃ ca yogaṃ ca   yaḥ paśyati sa paśyati /5/

Verse: 6 
Halfverse: a    
saṃnyāsas tu mahābāho   duḥkʰam āptum ayogataḥ
   
saṃnyāsas tu mahā-bāho   duḥkʰam āptum ayogataḥ /
Halfverse: c    
yogayukto munir brahma   nacireṇādʰigaccʰati
   
yoga-yukto munir brahma   nacireṇa_adʰigaccʰati /6/

Verse: 7 
Halfverse: a    
yogayukto viśuddʰātmā   vijitātmā jitendriyaḥ
   
yoga-yukto viśuddʰa_ātmā   vijita_ātmā jita_indriyaḥ /
Halfverse: c    
sarvabʰūtātmabʰūtātmā   kurvann api na lipyate
   
sarva-bʰūta_ātma-bʰūta_ātmā   kurvann api na lipyate /7/

Verse: 8 
Halfverse: a    
naiva kiṃ cit karomīti   yukto manyeta tattvavit
   
na_eva kiṃcit karomi_iti   yukto manyeta tattvavit /
Halfverse: c    
paśyañ śr̥ṇvan spr̥śañ jigʰrann   aśnan gaccʰan svapañ śvasan
   
paśyan śr̥ṇvan spr̥śan jigʰrann   aśnan gaccʰan svapan śvasan /8/

Verse: 9 
Halfverse: a    
pralapan visr̥jan gr̥hṇann   unmiṣan nimiṣann api
   
pralapan visr̥jan gr̥hṇann   unmiṣan nimiṣann api /
Halfverse: c    
indriyāṇīndriyārtʰeṣu   vartanta iti dʰārayan
   
indriyāṇi_indriya_artʰeṣu   vartanta\ iti dʰārayan /9/ ՙ

Verse: 10 
Halfverse: a    
brahmaṇy ādʰāya karmāṇi   saṅgaṃ tyaktvā karoti yaḥ
   
brahmaṇy ādʰāya karmāṇi   saṅgaṃ tyaktvā karoti yaḥ /
Halfverse: c    
lipyate na sa pāpena   padmapatram ivāmbʰasā
   
lipyate na sa pāpena   padma-patram iva_ambʰasā /10/

Verse: 11 
Halfverse: a    
kāyena manasā buddʰyā   kevalair indriyair api
   
kāyena manasā buddʰyā   kevalair indriyair api /
Halfverse: c    
yoginaḥ karma kurvanti   saṅgaṃ tyaktvātmaśuddʰaye
   
yoginaḥ karma kurvanti   saṅgaṃ tyaktvā_ātma-śuddʰaye /11/

Verse: 12 
Halfverse: a    
yuktaḥ karmapʰalaṃ tyaktvā   śāntim āpnoti naiṣṭʰikīm
   
yuktaḥ karma-pʰalaṃ tyaktvā   śāntim āpnoti naiṣṭʰikīm /
Halfverse: c    
ayuktaḥ kāmakāreṇa   pʰale sakto nibadʰyate
   
ayuktaḥ kāma-kāreṇa   pʰale sakto nibadʰyate /12/

Verse: 13 
Halfverse: a    
sarvakarmāṇi manasā   saṃnyasyāste sukʰaṃ vaśī
   
sarva-karmāṇi manasā   saṃnyasya_āste sukʰaṃ vaśī /
Halfverse: c    
navadvāre pure dehī   naiva kurvan na kārayan
   
nava-dvāre pure dehī   na_eva kurvan na kārayan /13/

Verse: 14 
Halfverse: a    
na kartr̥tvaṃ na karmāṇi   lokasya sr̥jati prabʰuḥ
   
na kartr̥tvaṃ na karmāṇi   lokasya sr̥jati prabʰuḥ /
Halfverse: c    
na karmapʰalasaṃyogaṃ   svabʰāvas tu pravartate
   
na karma-pʰala-saṃyogaṃ   svabʰāvas tu pravartate /14/

Verse: 15 
Halfverse: a    
nādatte kasya cit pāpaṃ   na caiva sukr̥taṃ vibʰuḥ
   
na_ādatte kasyacit pāpaṃ   na ca_eva sukr̥taṃ vibʰuḥ /
Halfverse: c    
ajñānenāvr̥taṃ jñānaṃ   tena muhyanti jantavaḥ
   
ajñānena_āvr̥taṃ jñānaṃ   tena muhyanti jantavaḥ /15/

Verse: 16 
Halfverse: a    
jñānena tu tad ajñānaṃ   yeṣāṃ nāśitam ātmanaḥ
   
jñānena tu tad ajñānaṃ   yeṣāṃ nāśitam ātmanaḥ /
Halfverse: c    
teṣām ādityavaj jñānaṃ   prakāśayati tatparam
   
teṣām ādityavat jñānaṃ   prakāśayati tat-param /16/

Verse: 17 
Halfverse: a    
tadbuddʰayas tadātmānas   tanniṣṭʰās tatparāyaṇāḥ
   
tad-buddʰayas tad-ātmānas   tad-niṣṭʰās tat-parāyaṇāḥ /
Halfverse: c    
gaccʰanty apunarāvr̥ttiṃ   jñānanirdʰūtakalmaṣāḥ
   
gaccʰanty apunar-āvr̥ttiṃ   jñāna-nirdʰūta-kalmaṣāḥ /17/

Verse: 18 
Halfverse: a    
vidyāvinayasaṃpanne   brāhmaṇe gavi hastini
   
vidyā-vinaya-saṃpanne   brāhmaṇe gavi hastini /
Halfverse: c    
śuni caiva śvapāke ca   paṇḍitāḥ samadarśinaḥ
   
śuni ca_eva śvapāke ca   paṇḍitāḥ samadarśinaḥ /18/

Verse: 19 
Halfverse: a    
ihaiva tair jitaḥ sargo   yeṣāṃ sāmye stʰitaṃ manaḥ
   
iha_eva tair jitaḥ sargo   yeṣāṃ sāmye stʰitaṃ manaḥ /
Halfverse: c    
nirdoṣaṃ hi samaṃ brahma   tasmād brahmaṇi te stʰitāḥ
   
nirdoṣaṃ hi samaṃ brahma   tasmād brahmaṇi te stʰitāḥ /19/

Verse: 20 
Halfverse: a    
na prahr̥ṣyet priyaṃ prāpya   nodvijet prāpya cāpriyam
   
na prahr̥ṣyet priyaṃ prāpya   na_udvijet prāpya ca_apriyam /
Halfverse: c    
stʰirabuddʰir asaṃmūḍʰo   brahmavid brahmaṇi stʰitaḥ
   
stʰira-buddʰir asaṃmūḍʰo   brahmavid brahmaṇi stʰitaḥ /20/

Verse: 21 
Halfverse: a    
bāhyasparśeṣv asaktātmā   vindaty ātmani yat sukʰam
   
bāhya-sparśeṣv asakta_ātmā   vindaty ātmani yat sukʰam /
Halfverse: c    
sa brahmayogayuktātmā   sukʰam akṣayam aśnute
   
sa brahma-yoga-yukta_ātmā   sukʰam akṣayam aśnute /21/ 3

Verse: 22 
Halfverse: a    
ye hi saṃsparśajā bʰogā   duḥkʰayonaya eva te
   
ye hi saṃsparśajā bʰogā   duḥkʰa-yonaya\ eva te / ՙ
Halfverse: c    
ādyantavantaḥ kaunteya   na teṣu ramate budʰaḥ
   
ādy-anta-vantaḥ kaunteya   na teṣu ramate budʰaḥ /22/

Verse: 23 
Halfverse: a    
śaknotīhaiva yaḥ soḍʰuṃ   prāk śarīravimokṣaṇāt
   
śaknoti_iha_eva yaḥ soḍʰuṃ   prāk śarīra-vimokṣaṇāt /
Halfverse: c    
kāmakrodʰodbʰavaṃ vegaṃ   sa yuktaḥ sa sukʰī naraḥ
   
kāma-krodʰa_udbʰavaṃ vegaṃ   sa yuktaḥ sa sukʰī naraḥ /23/

Verse: 24 
Halfverse: a    
yo 'ntaḥsukʰo 'ntarārāmas   tatʰāntarjyotir eva yaḥ
   
yo_antaḥ-sukʰo_antar-ārāmas   tatʰā_antar-jyotir eva yaḥ /
Halfverse: c    
sa yogī brahmanirvāṇaṃ   brahmabʰūto 'dʰigaccʰati
   
sa yogī brahma-nirvāṇaṃ   brahma-bʰūto_adʰigaccʰati /24/

Verse: 25 
Halfverse: a    
labʰante brahmanirvāṇam   r̥ṣayaḥ kṣīṇakalmaṣāḥ
   
labʰante brahma-nirvāṇam   r̥ṣayaḥ kṣīṇa-kalmaṣāḥ /
Halfverse: c    
cʰinnadvaidʰā yatātmānaḥ   sarvabʰūtahite ratāḥ
   
cʰinna-dvaidʰā yata_ātmānaḥ   sarva-bʰūta-hite ratāḥ /25/

Verse: 26 
Halfverse: a    
kāmakrodʰaviyuktānāṃ   yatīnāṃ yatacetasām
   
kāma-krodʰa-viyuktānāṃ   yatīnāṃ yata-cetasām /
Halfverse: c    
abʰito brahmanirvāṇaṃ   vartate viditātmanām
   
abʰito brahma-nirvāṇaṃ   vartate vidita_ātmanām /26/

Verse: 27 
Halfverse: a    
sparśān kr̥tvā bahir bāhyāṃś   cakṣuś caivāntare bʰruvoḥ
   
sparśān kr̥tvā bahir bāhyāṃś   cakṣuś ca_eva_antare bʰruvoḥ /
Halfverse: c    
prāṇāpānau samau kr̥tvā   nāsābʰyantaracāriṇau
   
prāṇa_apānau samau kr̥tvā   nāsa_abʰyantara-cāriṇau /27/

Verse: 28 
Halfverse: a    
yatendriyamanobuddʰir   munir mokṣaparāyaṇaḥ
   
yata_indriya-mano-buddʰir   munir mokṣa-parāyaṇaḥ /
Halfverse: c    
vigateccʰābʰayakrodʰo   yaḥ sadā mukta eva saḥ
   
vigata_iccʰā-bʰaya-krodʰo   yaḥ sadā mukta\ eva saḥ /28/ ՙ

Verse: 29 
Halfverse: a    
bʰoktāraṃ yajñatapasāṃ   sarvalokamaheśvaram
   
bʰoktāraṃ yajña-tapasāṃ   sarva-loka-mahā_īśvaram /
Halfverse: c    
suhr̥daṃ sarvabʰūtānāṃ   jñātvā māṃ śāntim r̥ccʰati
   
suhr̥daṃ sarva-bʰūtānāṃ   jñātvā māṃ śāntim r̥ccʰati /29/ (E)29



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.