TITUS
Mahabharata
Part No. 887
Chapter: 27
Adhyāya
27
Verse: 1
{Arjuna
uvāca}
Halfverse: a
saṃnyāsaṃ
karmaṇāṃ
kr̥ṣṇa
punar
yogaṃ
ca
śaṃsasi
saṃnyāsaṃ
karmaṇāṃ
kr̥ṣṇa
punar
yogaṃ
ca
śaṃsasi
/
Halfverse: c
yac
cʰreya
etayor
ekaṃ
tan
me
brūhi
suniścitam
yat
śreya\
etayor
ekaṃ
tan
me
brūhi
suniścitam
/1/
Verse: 2
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
saṃnyāsaḥ
karmayogaś
ca
niḥśreyasakarāv
ubʰau
saṃnyāsaḥ
karma-yogaś
ca
niḥśreyasa-karāv
ubʰau
/
ՙ
Halfverse: c
tayos
tu
karmasaṃnyāsāt
karmayogo
viśiṣyate
tayos
tu
karma-saṃnyāsāt
karma-yogo
viśiṣyate
/2/
Verse: 3
Halfverse: a
jñeyaḥ
sa
nityasaṃnyāsī
yo
na
dveṣṭi
na
kāṅkṣati
jñeyaḥ
sa
nitya-saṃnyāsī
yo
na
dveṣṭi
na
kāṅkṣati
/
Halfverse: c
nirdvandvo
hi
mahābāho
sukʰaṃ
bandʰāt
pramucyate
nirdvandvo
hi
mahā-bāho
sukʰaṃ
bandʰāt
pramucyate
/3/
Verse: 4
Halfverse: a
sāṃkʰyayogau
pr̥tʰag
bālāḥ
pravadanti
na
paṇḍitāḥ
sāṃkʰya-yogau
pr̥tʰag
bālāḥ
pravadanti
na
paṇḍitāḥ
/
Halfverse: c
ekam
apy
āstʰitaḥ
samyag
ubʰayor
vindate
pʰalam
ekam
apy
āstʰitaḥ
samyag
ubʰayor
vindate
pʰalam
/4/
Verse: 5
Halfverse: a
yat
sāṃkʰyaiḥ
prāpyate
stʰānaṃ
tad
yogair
api
gamyate
yat
sāṃkʰyaiḥ
prāpyate
stʰānaṃ
tad
yogair
api
gamyate
/
Halfverse: c
ekaṃ
sāṃkʰyaṃ
ca
yogaṃ
ca
yaḥ
paśyati
sa
paśyati
ekaṃ
sāṃkʰyaṃ
ca
yogaṃ
ca
yaḥ
paśyati
sa
paśyati
/5/
Verse: 6
Halfverse: a
saṃnyāsas
tu
mahābāho
duḥkʰam
āptum
ayogataḥ
saṃnyāsas
tu
mahā-bāho
duḥkʰam
āptum
ayogataḥ
/
Halfverse: c
yogayukto
munir
brahma
nacireṇādʰigaccʰati
yoga-yukto
munir
brahma
nacireṇa
_adʰigaccʰati
/6/
Verse: 7
Halfverse: a
yogayukto
viśuddʰātmā
vijitātmā
jitendriyaḥ
yoga-yukto
viśuddʰa
_ātmā
vijita
_ātmā
jita
_indriyaḥ
/
Halfverse: c
sarvabʰūtātmabʰūtātmā
kurvann
api
na
lipyate
sarva-bʰūta
_ātma-bʰūta
_ātmā
kurvann
api
na
lipyate
/7/
Verse: 8
Halfverse: a
naiva
kiṃ
cit
karomīti
yukto
manyeta
tattvavit
na
_eva
kiṃcit
karomi
_iti
yukto
manyeta
tattvavit
/
Halfverse: c
paśyañ
śr̥ṇvan
spr̥śañ
jigʰrann
aśnan
gaccʰan
svapañ
śvasan
paśyan
śr̥ṇvan
spr̥śan
jigʰrann
aśnan
gaccʰan
svapan
śvasan
/8/
Verse: 9
Halfverse: a
pralapan
visr̥jan
gr̥hṇann
unmiṣan
nimiṣann
api
pralapan
visr̥jan
gr̥hṇann
unmiṣan
nimiṣann
api
/
Halfverse: c
indriyāṇīndriyārtʰeṣu
vartanta
iti
dʰārayan
indriyāṇi
_indriya
_artʰeṣu
vartanta\
iti
dʰārayan
/9/
ՙ
Verse: 10
Halfverse: a
brahmaṇy
ādʰāya
karmāṇi
saṅgaṃ
tyaktvā
karoti
yaḥ
brahmaṇy
ādʰāya
karmāṇi
saṅgaṃ
tyaktvā
karoti
yaḥ
/
Halfverse: c
lipyate
na
sa
pāpena
padmapatram
ivāmbʰasā
lipyate
na
sa
pāpena
padma-patram
iva
_ambʰasā
/10/
Verse: 11
Halfverse: a
kāyena
manasā
buddʰyā
kevalair
indriyair
api
kāyena
manasā
buddʰyā
kevalair
indriyair
api
/
Halfverse: c
yoginaḥ
karma
kurvanti
saṅgaṃ
tyaktvātmaśuddʰaye
yoginaḥ
karma
kurvanti
saṅgaṃ
tyaktvā
_ātma-śuddʰaye
/11/
Verse: 12
Halfverse: a
yuktaḥ
karmapʰalaṃ
tyaktvā
śāntim
āpnoti
naiṣṭʰikīm
yuktaḥ
karma-pʰalaṃ
tyaktvā
śāntim
āpnoti
naiṣṭʰikīm
/
Halfverse: c
ayuktaḥ
kāmakāreṇa
pʰale
sakto
nibadʰyate
ayuktaḥ
kāma-kāreṇa
pʰale
sakto
nibadʰyate
/12/
Verse: 13
Halfverse: a
sarvakarmāṇi
manasā
saṃnyasyāste
sukʰaṃ
vaśī
sarva-karmāṇi
manasā
saṃnyasya
_āste
sukʰaṃ
vaśī
/
Halfverse: c
navadvāre
pure
dehī
naiva
kurvan
na
kārayan
nava-dvāre
pure
dehī
na
_eva
kurvan
na
kārayan
/13/
Verse: 14
Halfverse: a
na
kartr̥tvaṃ
na
karmāṇi
lokasya
sr̥jati
prabʰuḥ
na
kartr̥tvaṃ
na
karmāṇi
lokasya
sr̥jati
prabʰuḥ
/
Halfverse: c
na
karmapʰalasaṃyogaṃ
svabʰāvas
tu
pravartate
na
karma-pʰala-saṃyogaṃ
svabʰāvas
tu
pravartate
/14/
Verse: 15
Halfverse: a
nādatte
kasya
cit
pāpaṃ
na
caiva
sukr̥taṃ
vibʰuḥ
na
_ādatte
kasyacit
pāpaṃ
na
ca
_eva
sukr̥taṃ
vibʰuḥ
/
Halfverse: c
ajñānenāvr̥taṃ
jñānaṃ
tena
muhyanti
jantavaḥ
ajñānena
_āvr̥taṃ
jñānaṃ
tena
muhyanti
jantavaḥ
/15/
Verse: 16
Halfverse: a
jñānena
tu
tad
ajñānaṃ
yeṣāṃ
nāśitam
ātmanaḥ
jñānena
tu
tad
ajñānaṃ
yeṣāṃ
nāśitam
ātmanaḥ
/
Halfverse: c
teṣām
ādityavaj
jñānaṃ
prakāśayati
tatparam
teṣām
ādityavat
jñānaṃ
prakāśayati
tat-param
/16/
Verse: 17
Halfverse: a
tadbuddʰayas
tadātmānas
tanniṣṭʰās
tatparāyaṇāḥ
tad-buddʰayas
tad-ātmānas
tad-niṣṭʰās
tat-parāyaṇāḥ
/
Halfverse: c
gaccʰanty
apunarāvr̥ttiṃ
jñānanirdʰūtakalmaṣāḥ
gaccʰanty
apunar-āvr̥ttiṃ
jñāna-nirdʰūta-kalmaṣāḥ
/17/
Verse: 18
Halfverse: a
vidyāvinayasaṃpanne
brāhmaṇe
gavi
hastini
vidyā-vinaya-saṃpanne
brāhmaṇe
gavi
hastini
/
Halfverse: c
śuni
caiva
śvapāke
ca
paṇḍitāḥ
samadarśinaḥ
śuni
ca
_eva
śvapāke
ca
paṇḍitāḥ
samadarśinaḥ
/18/
Verse: 19
Halfverse: a
ihaiva
tair
jitaḥ
sargo
yeṣāṃ
sāmye
stʰitaṃ
manaḥ
iha
_eva
tair
jitaḥ
sargo
yeṣāṃ
sāmye
stʰitaṃ
manaḥ
/
Halfverse: c
nirdoṣaṃ
hi
samaṃ
brahma
tasmād
brahmaṇi
te
stʰitāḥ
nirdoṣaṃ
hi
samaṃ
brahma
tasmād
brahmaṇi
te
stʰitāḥ
/19/
Verse: 20
Halfverse: a
na
prahr̥ṣyet
priyaṃ
prāpya
nodvijet
prāpya
cāpriyam
na
prahr̥ṣyet
priyaṃ
prāpya
na
_udvijet
prāpya
ca
_apriyam
/
Halfverse: c
stʰirabuddʰir
asaṃmūḍʰo
brahmavid
brahmaṇi
stʰitaḥ
stʰira-buddʰir
asaṃmūḍʰo
brahmavid
brahmaṇi
stʰitaḥ
/20/
Verse: 21
Halfverse: a
bāhyasparśeṣv
asaktātmā
vindaty
ātmani
yat
sukʰam
bāhya-sparśeṣv
asakta
_ātmā
vindaty
ātmani
yat
sukʰam
/
Halfverse: c
sa
brahmayogayuktātmā
sukʰam
akṣayam
aśnute
sa
brahma-yoga-yukta
_ātmā
sukʰam
akṣayam
aśnute
/21/
3
Verse: 22
Halfverse: a
ye
hi
saṃsparśajā
bʰogā
duḥkʰayonaya
eva
te
ye
hi
saṃsparśajā
bʰogā
duḥkʰa-yonaya\
eva
te
/
ՙ
Halfverse: c
ādyantavantaḥ
kaunteya
na
teṣu
ramate
budʰaḥ
ādy-anta-vantaḥ
kaunteya
na
teṣu
ramate
budʰaḥ
/22/
Verse: 23
Halfverse: a
śaknotīhaiva
yaḥ
soḍʰuṃ
prāk
śarīravimokṣaṇāt
śaknoti
_iha
_eva
yaḥ
soḍʰuṃ
prāk
śarīra-vimokṣaṇāt
/
Halfverse: c
kāmakrodʰodbʰavaṃ
vegaṃ
sa
yuktaḥ
sa
sukʰī
naraḥ
kāma-krodʰa
_udbʰavaṃ
vegaṃ
sa
yuktaḥ
sa
sukʰī
naraḥ
/23/
Verse: 24
Halfverse: a
yo
'ntaḥsukʰo
'ntarārāmas
tatʰāntarjyotir
eva
yaḥ
yo
_antaḥ-sukʰo
_antar-ārāmas
tatʰā
_antar-jyotir
eva
yaḥ
/
Halfverse: c
sa
yogī
brahmanirvāṇaṃ
brahmabʰūto
'dʰigaccʰati
sa
yogī
brahma-nirvāṇaṃ
brahma-bʰūto
_adʰigaccʰati
/24/
Verse: 25
Halfverse: a
labʰante
brahmanirvāṇam
r̥ṣayaḥ
kṣīṇakalmaṣāḥ
labʰante
brahma-nirvāṇam
r̥ṣayaḥ
kṣīṇa-kalmaṣāḥ
/
Halfverse: c
cʰinnadvaidʰā
yatātmānaḥ
sarvabʰūtahite
ratāḥ
cʰinna-dvaidʰā
yata
_ātmānaḥ
sarva-bʰūta-hite
ratāḥ
/25/
Verse: 26
Halfverse: a
kāmakrodʰaviyuktānāṃ
yatīnāṃ
yatacetasām
kāma-krodʰa-viyuktānāṃ
yatīnāṃ
yata-cetasām
/
Halfverse: c
abʰito
brahmanirvāṇaṃ
vartate
viditātmanām
abʰito
brahma-nirvāṇaṃ
vartate
vidita
_ātmanām
/26/
Verse: 27
Halfverse: a
sparśān
kr̥tvā
bahir
bāhyāṃś
cakṣuś
caivāntare
bʰruvoḥ
sparśān
kr̥tvā
bahir
bāhyāṃś
cakṣuś
ca
_eva
_antare
bʰruvoḥ
/
Halfverse: c
prāṇāpānau
samau
kr̥tvā
nāsābʰyantaracāriṇau
prāṇa
_apānau
samau
kr̥tvā
nāsa
_abʰyantara-cāriṇau
/27/
Verse: 28
Halfverse: a
yatendriyamanobuddʰir
munir
mokṣaparāyaṇaḥ
yata
_indriya-mano-buddʰir
munir
mokṣa-parāyaṇaḥ
/
Halfverse: c
vigateccʰābʰayakrodʰo
yaḥ
sadā
mukta
eva
saḥ
vigata
_iccʰā-bʰaya-krodʰo
yaḥ
sadā
mukta\
eva
saḥ
/28/
ՙ
Verse: 29
Halfverse: a
bʰoktāraṃ
yajñatapasāṃ
sarvalokamaheśvaram
bʰoktāraṃ
yajña-tapasāṃ
sarva-loka-mahā
_īśvaram
/
Halfverse: c
suhr̥daṃ
sarvabʰūtānāṃ
jñātvā
māṃ
śāntim
r̥ccʰati
suhr̥daṃ
sarva-bʰūtānāṃ
jñātvā
māṃ
śāntim
r̥ccʰati
/29/
(E)29
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.