TITUS
Mahabharata
Part No. 937
Chapter: 77
Adhyāya
77
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
atʰātmajaṃ
tava
punar
gāṅgeyo
dʰyānam
āstʰitam
atʰa
_ātmajaṃ
tava
punar
gāṅgeyo
dʰyānam
āstʰitam
/
Halfverse: c
abravīd
bʰarataśreṣṭʰaḥ
saṃpraharṣakaraṃ
vacaḥ
abravīd
bʰarata-śreṣṭʰaḥ
saṃpraharṣa-karaṃ
vacaḥ
/1/
Verse: 2
Halfverse: a
ahaṃ
droṇaś
ca
śalyaś
ca
kr̥tavarmā
ca
sātvataḥ
ahaṃ
droṇaś
ca
śalyaś
ca
kr̥ta-varmā
ca
sātvataḥ
/
Halfverse: c
aśvattʰāmā
vikarṇaś
ca
somadatto
'tʰa
saindʰavaḥ
aśvattʰāmā
vikarṇaś
ca
somadatto
_atʰa
saindʰavaḥ
/2/
Verse: 3
Halfverse: a
vindānuvindāv
āvantyau
bāhlikaḥ
saha
bāhlikaiḥ
vinda
_anuvindāv
āvantyau
bāhlikaḥ
saha
bāhlikaiḥ
/
Halfverse: c
trigartarājaś
ca
balī
māgadʰaś
ca
sudurjayaḥ
trigarta-rājaś
ca
balī
māgadʰaś
ca
sudurjayaḥ
/3/
Verse: 4
Halfverse: a
br̥hadbalaś
ca
kausalyaś
citraseno
viviṃśatiḥ
br̥hadbalaś
ca
kausalyaś
citraseno
viviṃśatiḥ
/
Halfverse: c
ratʰāś
ca
bahusāhasrāḥ
śobʰamānā
mahādʰvajāḥ
ratʰāś
ca
bahu-sāhasrāḥ
śobʰamānā
mahā-dʰvajāḥ
/4/
Verse: 5
Halfverse: a
devajāś
ca
hayā
rājan
svārūḍʰā
hayasādibʰiḥ
devajāś
ca
hayā
rājan
svārūḍʰā
haya-sādibʰiḥ
/
Halfverse: c
gajendrāś
ca
mahodvr̥ttāḥ
prabʰinnakaraṭā
mukʰāḥ
gaja
_indrāś
ca
maha
_udvr̥ttāḥ
prabʰinna-karaṭā
mukʰāḥ
/5/
ՙ
Verse: 6
Halfverse: a
padātāś
ca
tatʰā
śūrā
nānāpraharaṇāyudʰāḥ
padātāś
ca
tatʰā
śūrā
nānā-praharaṇa
_āyudʰāḥ
/
Halfverse: c
nānādeśasamutpannās
tvadartʰe
yoddʰum
udyatāḥ
nānā-deśa-samutpannās
tvad-artʰe
yoddʰum
udyatāḥ
/6/
Verse: 7
Halfverse: a
ete
cānye
ca
bahavas
tvadartʰe
tyaktajīvitāḥ
{!}
ete
ca
_anye
ca
bahavas
tvad-artʰe
tyakta-jīvitāḥ
/
{!}
Halfverse: c
devān
api
raṇe
jetuṃ
samartʰā
iti
me
matiḥ
devān
api
raṇe
jetuṃ
samartʰā\
iti
me
matiḥ
/7/
ՙ
Verse: 8
Halfverse: a
avaśyaṃ
tu
mayā
rājaṃs
tava
vācyaṃ
hitaṃ
sadā
avaśyaṃ
tu
mayā
rājaṃs
tava
vācyaṃ
hitaṃ
sadā
/
Halfverse: c
aśakyāḥ
pāṇḍavā
jetuṃ
devair
api
sa
vāsavaiḥ
aśakyāḥ
pāṇḍavā
jetuṃ
devair
api
sa
vāsavaiḥ
/
Halfverse: e
vāsudeva
sahāyāś
ca
mahendrasamavikramāḥ
vāsudeva
sahāyāś
ca
mahā
_indra-sama-vikramāḥ
/8/
Verse: 9
Halfverse: a
sarvatʰāhaṃ
tu
rājendra
kariṣye
vacanaṃ
tava
sarvatʰā
_ahaṃ
tu
rāja
_indra
kariṣye
vacanaṃ
tava
/
Halfverse: c
pāṇḍavān
vā
raṇe
jeṣye
māṃ
vā
jeṣyanti
pāṇḍavāḥ
pāṇḍavān
vā
raṇe
jeṣye
māṃ
vā
jeṣyanti
pāṇḍavāḥ
/9/
Verse: 10
Halfverse: a
evam
uktvā
dadau
cāsmai
viśalyakaraṇīṃ
śubʰām
evam
uktvā
dadau
ca
_asmai
viśalya-karaṇīṃ
śubʰām
/
Halfverse: c
oṣadʰīṃ
vīryasaṃpannāṃ
viśalyaś
cābʰavat
tadā
oṣadʰīṃ
vīrya-saṃpannāṃ
viśalyaś
ca
_abʰavat
tadā
/10/
Verse: 11
Halfverse: a
tataḥ
prabʰāte
vimale
svenānīkena
vīryavān
tataḥ
prabʰāte
vimale
svena
_anīkena
vīryavān
/
Halfverse: c
avyūhata
svayaṃ
vyūhaṃ
bʰīṣmo
vyūha
viśāradaḥ
avyūhata
svayaṃ
vyūhaṃ
bʰīṣmo
vyūha
viśāradaḥ
/11/
Verse: 12
Halfverse: a
maṇḍalaṃ
manujaśreṣṭʰa
nānāśastrasamākulam
maṇḍalaṃ
manuja-śreṣṭʰa
nānā-śastra-samākulam
/
Halfverse: c
saṃpūrṇaṃ
yodʰamukʰyaiś
ca
tatʰā
danti
padātibʰiḥ
saṃpūrṇaṃ
yodʰa-mukʰyaiś
ca
tatʰā
danti
padātibʰiḥ
/12/
Verse: 13
Halfverse: a
ratʰair
anekasāhasraiḥ
samantāt
parivāritam
ratʰair
aneka-sāhasraiḥ
samantāt
parivāritam
/
Halfverse: c
aśvabr̥ndair
mahadbʰiś
ca
r̥ṣṭitomaradʰāribʰiḥ
aśva-br̥ndair
mahadbʰiś
ca
r̥ṣṭi-tomara-dʰāribʰiḥ
/13/
ՙ
Verse: 14
Halfverse: a
nāge
nāge
ratʰā
sapta
sapta
cāśvā
ratʰe
ratʰe
nāge
nāge
ratʰā
sapta
sapta
ca
_aśvā
ratʰe
ratʰe
/
Halfverse: c
anv
aśvaṃ
daśa
dʰānuṣkā
dʰānuṣke
sapta
carmiṇaḥ
anv
aśvaṃ
daśa
dʰānuṣkā
dʰānuṣke
sapta
carmiṇaḥ
/14/
Verse: 15
Halfverse: a
evaṃ
vyūhaṃ
mahārāja
tava
sainyaṃ
mahāratʰaiḥ
evaṃ
vyūhaṃ
mahā-rāja
tava
sainyaṃ
mahā-ratʰaiḥ
/
Halfverse: c
stʰitaṃ
raṇāya
mahate
bʰīṣmeṇa
yudʰi
pālitam
stʰitaṃ
raṇāya
mahate
bʰīṣmeṇa
yudʰi
pālitam
/15/
Verse: 16
Halfverse: a
daśāśvānāṃ
sahasrāṇi
dantināṃ
ca
tatʰaiva
ca
daśa
_aśvānāṃ
sahasrāṇi
dantināṃ
ca
tatʰaiva
ca
/
Halfverse: c
ratʰānām
ayutaṃ
cāpi
putrāś
ca
tava
daṃśitāḥ
ratʰānām
ayutaṃ
ca
_api
putrāś
ca
tava
daṃśitāḥ
/
Halfverse: e
citrasenādayaḥ
śūrā
abʰyarakṣan
pitāmaham
citra-sena
_ādayaḥ
śūrā
abʰyarakṣan
pitāmaham
/16/
ՙ
Verse: 17
Halfverse: a
rakṣyamāṇaś
ca
taiḥ
śūrair
gopyamānāś
ca
tena
te
rakṣyamāṇaś
ca
taiḥ
śūrair
gopyamānāś
ca
tena
te
/
Halfverse: c
saṃnaddʰāḥ
samadr̥śyanta
rājānaś
ca
mahābalāḥ
saṃnaddʰāḥ
samadr̥śyanta
rājānaś
ca
mahā-balāḥ
/17/
Verse: 18
Halfverse: a
duryodʰanas
tu
samare
daṃśito
ratʰam
āstʰitaḥ
duryodʰanas
tu
samare
daṃśito
ratʰam
āstʰitaḥ
/
Halfverse: c
vyabʰrājata
śriyā
juṣṭo
yatʰā
śakras
triviṣṭape
vyabʰrājata
śriyā
juṣṭo
yatʰā
śakras
triviṣṭape
/18/
Verse: 19
Halfverse: a
tataḥ
śabdo
mahān
āsīt
putrāṇāṃ
tava
bʰārata
tataḥ
śabdo
mahān
āsīt
putrāṇāṃ
tava
bʰārata
/
Halfverse: c
ratʰagoṣaś
ca
tumulo
vāditrāṇāṃ
ca
nisvanaḥ
ratʰa-goṣaś
ca
tumulo
vāditrāṇāṃ
ca
nisvanaḥ
/19/
Verse: 20
Halfverse: a
bʰīṣmeṇa
dʰārtarāṣṭrāṇāṃ
vyūḍʰaḥ
pratyaṅmukʰo
yudʰi
{!}
bʰīṣmeṇa
dʰārtarāṣṭrāṇāṃ
vyūḍʰaḥ
pratyaṅ-mukʰo
yudʰi
/
{!}
Halfverse: c
maṇḍalaḥ
sumahāvyūho
durbʰedyo
'mitragʰātinam
maṇḍalaḥ
sumahā-vyūho
durbʰedyo
_amitra-gʰātinam
/
Halfverse: e
sarvataḥ
śuśubʰe
rājan
raṇe
'rīṇāṃ
durāsadaḥ
sarvataḥ
śuśubʰe
rājan
raṇe
_arīṇāṃ
durāsadaḥ
/20/
Verse: 21
Halfverse: a
maṇḍalaṃ
tu
samālokya
vyūhaṃ
paramadāruṇam
maṇḍalaṃ
tu
samālokya
vyūhaṃ
parama-dāruṇam
/
Halfverse: c
svayaṃ
yudʰiṣṭʰiro
rājā
vyūhaṃ
vajram
atʰākarot
svayaṃ
yudʰiṣṭʰiro
rājā
vyūhaṃ
vajram
atʰa
_akarot
/21/
Verse: 22
Halfverse: a
tatʰā
vyūḍʰeṣv
anīkeṣu
yatʰāstʰānam
avastʰitāḥ
tatʰā
vyūḍʰeṣv
anīkeṣu
yatʰā-stʰānam
avastʰitāḥ
/
Halfverse: c
ratʰinaḥ
sādinaś
caiva
siṃhanādam
atʰānadan
ratʰinaḥ
sādinaś
caiva
siṃha-nādam
atʰa
_anadan
/22/
Verse: 23
Halfverse: a
bibʰitsavas
tato
vyūhaṃ
niryayur
yuddʰakāṅkṣiṇaḥ
bibʰitsavas
tato
vyūhaṃ
niryayur
yuddʰa-kāṅkṣiṇaḥ
/
Halfverse: c
itaretarataḥ
śūrāḥ
saha
sainyāḥ
prahāriṇaḥ
itaretarataḥ
śūrāḥ
saha
sainyāḥ
prahāriṇaḥ
/23/
Verse: 24
Halfverse: a
bʰāradvājo
yayau
matsyaṃ
drauṇiś
cāpi
śikʰaṇḍinam
bʰāradvājo
yayau
matsyaṃ
drauṇiś
ca
_api
śikʰaṇḍinam
/
Halfverse: c
svayaṃ
duryodʰano
rājā
pārṣataṃ
samupādravat
svayaṃ
duryodʰano
rājā
pārṣataṃ
samupādravat
/24/
Verse: 25
Halfverse: a
nakulaḥ
sahadevaś
ca
rājan
madreśam
īyatuḥ
nakulaḥ
sahadevaś
ca
rājan
madra
_īśam
īyatuḥ
/
Halfverse: c
vindānuvindāv
āvantyāv
irāvantam
abʰidrutau
vinda
_anuvindāv
āvantyāv
irāvantam
abʰidrutau
/25/
Verse: 26
Halfverse: a
sarve
nr̥pās
tu
samare
dʰanaṃjayam
ayodʰayan
sarve
nr̥pās
tu
samare
dʰanaṃjayam
ayodʰayan
/
Halfverse: c
bʰīmaseno
raṇe
yatto
hārdikyaṃ
samavārayat
bʰīmaseno
raṇe
yatto
hārdikyaṃ
samavārayat
/26/
Verse: 27
Halfverse: a
citrasenaṃ
vikarṇaṃ
ca
tatʰā
durmarṣaṇaṃ
vibʰo
citrasenaṃ
vikarṇaṃ
ca
tatʰā
durmarṣaṇaṃ
vibʰo
/
Halfverse: c
ārjuniḥ
samare
rājaṃs
tava
putrān
ayodʰayat
ārjuniḥ
samare
rājaṃs
tava
putrān
ayodʰayat
/27/
Verse: 28
Halfverse: a
prāg
jyotiṣaṃ
maheṣvāsaṃ
haiḍimbo
rākṣasottamaḥ
prāg
jyotiṣaṃ
mahā
_iṣvāsaṃ
haiḍimbo
rākṣasa
_uttamaḥ
/
Halfverse: c
abʰidudrāva
vegena
matto
mattam
iva
dvipam
abʰidudrāva
vegena
matto
mattam
iva
dvipam
/28/
Verse: 29
Halfverse: a
alambusas
tato
rājan
sātyakiṃ
yuddʰadurmadam
alambusas
tato
rājan
sātyakiṃ
yuddʰa-durmadam
/
Halfverse: c
sa
sainyaṃ
samare
kruddʰo
rākṣasaḥ
samabʰidravat
sa
sainyaṃ
samare
kruddʰo
rākṣasaḥ
samabʰidravat
/29/
Verse: 30
Halfverse: a
bʰūriśravā
raṇe
yatto
dʰr̥ṣṭaketum
ayodʰayat
bʰūri-śravā
raṇe
yatto
dʰr̥ṣṭa-ketum
ayodʰayat
/
Halfverse: c
śrutāyuṣaṃ
tu
rājānaṃ
dʰarmaputro
yudʰiṣṭʰiraḥ
śruta
_āyuṣaṃ
tu
rājānaṃ
dʰarma-putro
yudʰiṣṭʰiraḥ
/30/
Verse: 31
Halfverse: a
cekitānas
tu
samare
kr̥pam
evānyvayodʰayat
cekitānas
tu
samare
kr̥pam
eva
_anyvayodʰayat
/
Halfverse: c
śeṣāḥ
pratiyayur
yattā
bʰīmam
eva
mahāratʰam
śeṣāḥ
pratiyayur
yattā
bʰīmam
eva
mahā-ratʰam
/31/
Verse: 32
Halfverse: a
tato
rājasahasrāṇi
parivavrur
dʰanaṃjayam
tato
rāja-sahasrāṇi
parivavrur
dʰanaṃjayam
/
Halfverse: c
śaktitomara
nārācagadāparigʰapāṇayaḥ
śakti-tomara
nārāca-gadā-parigʰa-pāṇayaḥ
/32/
Verse: 33
Halfverse: a
arjuno
'tʰa
bʰr̥śaṃ
kruddʰo
vārṣṇeyam
idam
abravīt
arjuno
_atʰa
bʰr̥śaṃ
kruddʰo
vārṣṇeyam
idam
abravīt
/
Halfverse: c
paśya
mādʰava
sainyāni
dʰārtarāṣṭrasya
saṃyuge
paśya
mādʰava
sainyāni
dʰārtarāṣṭrasya
saṃyuge
/
Halfverse: e
vyūḍʰāni
vyūha
viduṣā
gāṅgeyena
mahātmanā
vyūḍʰāni
vyūha
viduṣā
gāṅgeyena
mahātmanā
/33/
Verse: 34
Halfverse: a
yuddʰābʰikāmāñ
śūrāṃś
ca
paśya
mādʰava
daṃśitān
yuddʰa
_abʰikāmān
śūrāṃś
ca
paśya
mādʰava
daṃśitān
/
Halfverse: c
trigartarājaṃ
sahitaṃ
bʰrātr̥bʰiḥ
paśya
keśava
trigarta-rājaṃ
sahitaṃ
bʰrātr̥bʰiḥ
paśya
keśava
/34/
Verse: 35
Halfverse: a
adyaitān
pātayiṣyāmi
paśyatas
te
janārdana
adya
_etān
pātayiṣyāmi
paśyatas
te
janārdana
/
Halfverse: c
ya
ime
māṃ
yaduśreṣṭʰa
yoddʰukāmā
raṇājire
ya\
ime
māṃ
yadu-śreṣṭʰa
yoddʰu-kāmā
raṇa
_ājire
/35/
ՙ
Verse: 36
Halfverse: a
evam
uktvā
tu
kaunteyo
dʰanurjyām
avamr̥jya
ca
evam
uktvā
tu
kaunteyo
dʰanur-jyām
avamr̥jya
ca
/
Halfverse: c
vavarṣa
śaravarṣāṇi
narādʰipa
gaṇān
prati
vavarṣa
śara-varṣāṇi
nara
_adʰipa
gaṇān
prati
/36/
Verse: 37
Halfverse: a
te
'pi
taṃ
parameṣvāsāḥ
śaravarṣair
apūrayan
te
_api
taṃ
parama
_iṣvāsāḥ
śara-varṣair
apūrayan
/
Halfverse: c
taḍāgam
iva
dʰārābʰir
yatʰā
prāvr̥ṣi
toyadā
taḍāgam
iva
dʰārābʰir
yatʰā
prāvr̥ṣi
toyadā
/37/
Verse: 38
Halfverse: a
hāhākāro
mahān
āsīt
tava
sainyaviśāṃ
pate
hāhā-kāro
mahān
āsīt
tava
sainya-viśāṃ
pate
/
Halfverse: c
cʰādyamānau
bʰr̥śaṃ
kr̥ṣṇau
śarair
dr̥ṣṭvā
mahāraṇe
cʰādyamānau
bʰr̥śaṃ
kr̥ṣṇau
śarair
dr̥ṣṭvā
mahā-raṇe
/38/
Verse: 39
Halfverse: a
devā
devarṣayaś
caiva
gandʰarvāś
ca
mahoragāḥ
devā
deva-r̥ṣayaś
caiva
gandʰarvāś
ca
mahā
_uragāḥ
/
Halfverse: c
vismayaṃ
paramaṃ
jagmur
dr̥ṭvā
kr̥ṣṇau
tatʰāgatau
vismayaṃ
paramaṃ
jagmur
dr̥ṭvā
kr̥ṣṇau
tatʰā-gatau
/39/
Verse: 40
Halfverse: a
tataḥ
kruddʰo
'rjuno
rājann
aindram
astram
udīrayat
tataḥ
kruddʰo
_arjuno
rājann
aindram
astram
udīrayat
/
Halfverse: c
tatrādbʰutam
apaśyāma
vijayasya
parākramam
tatra
_adbʰutam
apaśyāma
vijayasya
parākramam
/40/
ՙ
Verse: 41
Halfverse: a
śastravr̥ṣṭiṃ
parair
muktāṃ
śaraugʰair
yad
avārayat
śastra-vr̥ṣṭiṃ
parair
muktāṃ
śara
_ogʰair
yad
avārayat
/
Halfverse: c
na
ca
tatrāpy
anirbʰinnaḥ
kaś
cid
āsīd
viśāṃ
pate
na
ca
tatra
_apy
anirbʰinnaḥ
kaścid
āsīd
viśāṃ
pate
/41/
Verse: 42
Halfverse: a
teṣāṃ
rājasahasrāṇāṃ
hayānāṃ
dantināṃ
tatʰā
teṣāṃ
rāja-sahasrāṇāṃ
hayānāṃ
dantināṃ
tatʰā
/
Halfverse: c
dvābʰyāṃ
tribʰiḥ
śaraiś
cānyān
pārtʰo
vivyādʰa
māriṣa
dvābʰyāṃ
tribʰiḥ
śaraiś
ca
_anyān
pārtʰo
vivyādʰa
māriṣa
/42/
Verse: 43
Halfverse: a
te
hanyamānāḥ
pārtʰena
bʰīṣmaṃ
śāṃtanavaṃ
yayuḥ
te
hanyamānāḥ
pārtʰena
bʰīṣmaṃ
śāṃtanavaṃ
yayuḥ
/
Halfverse: c
agādʰe
majjamānānāṃ
bʰīṣmas
trātābʰavat
tadā
agādʰe
majjamānānāṃ
bʰīṣmas
trātā
_abʰavat
tadā
/43/
Verse: 44
Halfverse: a
āpatadbʰis
tu
tais
tatra
prabʰagnaṃ
tāvakaṃ
balam
āpatadbʰis
tu
tais
tatra
prabʰagnaṃ
tāvakaṃ
balam
/
Halfverse: c
saṃcukṣubʰe
mahārāja
vātair
iva
mahārṇavaḥ
saṃcukṣubʰe
mahā-rāja
vātair
iva
mahā
_arṇavaḥ
/44/
(E)
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.