TITUS
Mahabharata
Part No. 937
Previous part

Chapter: 77 
Adhyāya 77


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
atʰātmajaṃ tava punar   gāṅgeyo dʰyānam āstʰitam
   
atʰa_ātmajaṃ tava punar   gāṅgeyo dʰyānam āstʰitam /
Halfverse: c    
abravīd bʰarataśreṣṭʰaḥ   saṃpraharṣakaraṃ vacaḥ
   
abravīd bʰarata-śreṣṭʰaḥ   saṃpraharṣa-karaṃ vacaḥ /1/

Verse: 2 
Halfverse: a    
ahaṃ droṇaś ca śalyaś ca   kr̥tavarmā ca sātvataḥ
   
ahaṃ droṇaś ca śalyaś ca   kr̥ta-varmā ca sātvataḥ /
Halfverse: c    
aśvattʰāmā vikarṇaś ca   somadatto 'tʰa saindʰavaḥ
   
aśvattʰāmā vikarṇaś ca   somadatto_atʰa saindʰavaḥ /2/

Verse: 3 
Halfverse: a    
vindānuvindāv āvantyau   bāhlikaḥ saha bāhlikaiḥ
   
vinda_anuvindāv āvantyau   bāhlikaḥ saha bāhlikaiḥ /
Halfverse: c    
trigartarājaś ca balī   māgadʰaś ca sudurjayaḥ
   
trigarta-rājaś ca balī   māgadʰaś ca sudurjayaḥ /3/

Verse: 4 
Halfverse: a    
br̥hadbalaś ca kausalyaś   citraseno viviṃśatiḥ
   
br̥hadbalaś ca kausalyaś   citraseno viviṃśatiḥ /
Halfverse: c    
ratʰāś ca bahusāhasrāḥ   śobʰamānā mahādʰvajāḥ
   
ratʰāś ca bahu-sāhasrāḥ   śobʰamānā mahā-dʰvajāḥ /4/

Verse: 5 
Halfverse: a    
devajāś ca hayā rājan   svārūḍʰā hayasādibʰiḥ
   
devajāś ca hayā rājan   svārūḍʰā haya-sādibʰiḥ /
Halfverse: c    
gajendrāś ca mahodvr̥ttāḥ   prabʰinnakaraṭā mukʰāḥ
   
gaja_indrāś ca maha_udvr̥ttāḥ   prabʰinna-karaṭā mukʰāḥ /5/ ՙ

Verse: 6 
Halfverse: a    
padātāś ca tatʰā śūrā   nānāpraharaṇāyudʰāḥ
   
padātāś ca tatʰā śūrā   nānā-praharaṇa_āyudʰāḥ /
Halfverse: c    
nānādeśasamutpannās   tvadartʰe yoddʰum udyatāḥ
   
nānā-deśa-samutpannās   tvad-artʰe yoddʰum udyatāḥ /6/

Verse: 7 
Halfverse: a    
ete cānye ca bahavas   tvadartʰe tyaktajīvitāḥ {!}
   
ete ca_anye ca bahavas   tvad-artʰe tyakta-jīvitāḥ / {!}
Halfverse: c    
devān api raṇe jetuṃ   samartʰā iti me matiḥ
   
devān api raṇe jetuṃ   samartʰā\ iti me matiḥ /7/ ՙ

Verse: 8 
Halfverse: a    
avaśyaṃ tu mayā rājaṃs   tava vācyaṃ hitaṃ sadā
   
avaśyaṃ tu mayā rājaṃs   tava vācyaṃ hitaṃ sadā /
Halfverse: c    
aśakyāḥ pāṇḍavā jetuṃ   devair api sa vāsavaiḥ
   
aśakyāḥ pāṇḍavā jetuṃ   devair api sa vāsavaiḥ /
Halfverse: e    
vāsudeva sahāyāś ca   mahendrasamavikramāḥ
   
vāsudeva sahāyāś ca   mahā_indra-sama-vikramāḥ /8/

Verse: 9 
Halfverse: a    
sarvatʰāhaṃ tu rājendra   kariṣye vacanaṃ tava
   
sarvatʰā_ahaṃ tu rāja_indra   kariṣye vacanaṃ tava /
Halfverse: c    
pāṇḍavān raṇe jeṣye   māṃ jeṣyanti pāṇḍavāḥ
   
pāṇḍavān raṇe jeṣye   māṃ jeṣyanti pāṇḍavāḥ /9/

Verse: 10 
Halfverse: a    
evam uktvā dadau cāsmai   viśalyakaraṇīṃ śubʰām
   
evam uktvā dadau ca_asmai   viśalya-karaṇīṃ śubʰām /
Halfverse: c    
oṣadʰīṃ vīryasaṃpannāṃ   viśalyaś cābʰavat tadā
   
oṣadʰīṃ vīrya-saṃpannāṃ   viśalyaś ca_abʰavat tadā /10/

Verse: 11 
Halfverse: a    
tataḥ prabʰāte vimale   svenānīkena vīryavān
   
tataḥ prabʰāte vimale   svena_anīkena vīryavān /
Halfverse: c    
avyūhata svayaṃ vyūhaṃ   bʰīṣmo vyūha viśāradaḥ
   
avyūhata svayaṃ vyūhaṃ   bʰīṣmo vyūha viśāradaḥ /11/

Verse: 12 
Halfverse: a    
maṇḍalaṃ manujaśreṣṭʰa   nānāśastrasamākulam
   
maṇḍalaṃ manuja-śreṣṭʰa   nānā-śastra-samākulam /
Halfverse: c    
saṃpūrṇaṃ yodʰamukʰyaiś ca   tatʰā danti padātibʰiḥ
   
saṃpūrṇaṃ yodʰa-mukʰyaiś ca   tatʰā danti padātibʰiḥ /12/

Verse: 13 
Halfverse: a    
ratʰair anekasāhasraiḥ   samantāt parivāritam
   
ratʰair aneka-sāhasraiḥ   samantāt parivāritam /
Halfverse: c    
aśvabr̥ndair mahadbʰiś ca   r̥ṣṭitomaradʰāribʰiḥ
   
aśva-br̥ndair mahadbʰiś ca r̥ṣṭi-tomara-dʰāribʰiḥ /13/ ՙ

Verse: 14 
Halfverse: a    
nāge nāge ratʰā sapta   sapta cāśvā ratʰe ratʰe
   
nāge nāge ratʰā sapta   sapta ca_aśvā ratʰe ratʰe /
Halfverse: c    
anv aśvaṃ daśa dʰānuṣkā   dʰānuṣke sapta carmiṇaḥ
   
anv aśvaṃ daśa dʰānuṣkā   dʰānuṣke sapta carmiṇaḥ /14/

Verse: 15 
Halfverse: a    
evaṃ vyūhaṃ mahārāja   tava sainyaṃ mahāratʰaiḥ
   
evaṃ vyūhaṃ mahā-rāja   tava sainyaṃ mahā-ratʰaiḥ /
Halfverse: c    
stʰitaṃ raṇāya mahate   bʰīṣmeṇa yudʰi pālitam
   
stʰitaṃ raṇāya mahate   bʰīṣmeṇa yudʰi pālitam /15/

Verse: 16 
Halfverse: a    
daśāśvānāṃ sahasrāṇi   dantināṃ ca tatʰaiva ca
   
daśa_aśvānāṃ sahasrāṇi   dantināṃ ca tatʰaiva ca /
Halfverse: c    
ratʰānām ayutaṃ cāpi   putrāś ca tava daṃśitāḥ
   
ratʰānām ayutaṃ ca_api   putrāś ca tava daṃśitāḥ /
Halfverse: e    
citrasenādayaḥ śūrā   abʰyarakṣan pitāmaham
   
citra-sena_ādayaḥ śūrā abʰyarakṣan pitāmaham /16/ ՙ

Verse: 17 
Halfverse: a    
rakṣyamāṇaś ca taiḥ śūrair   gopyamānāś ca tena te
   
rakṣyamāṇaś ca taiḥ śūrair   gopyamānāś ca tena te /
Halfverse: c    
saṃnaddʰāḥ samadr̥śyanta   rājānaś ca mahābalāḥ
   
saṃnaddʰāḥ samadr̥śyanta   rājānaś ca mahā-balāḥ /17/

Verse: 18 
Halfverse: a    
duryodʰanas tu samare   daṃśito ratʰam āstʰitaḥ
   
duryodʰanas tu samare   daṃśito ratʰam āstʰitaḥ /
Halfverse: c    
vyabʰrājata śriyā juṣṭo   yatʰā śakras triviṣṭape
   
vyabʰrājata śriyā juṣṭo   yatʰā śakras triviṣṭape /18/

Verse: 19 
Halfverse: a    
tataḥ śabdo mahān āsīt   putrāṇāṃ tava bʰārata
   
tataḥ śabdo mahān āsīt   putrāṇāṃ tava bʰārata /
Halfverse: c    
ratʰagoṣaś ca tumulo   vāditrāṇāṃ ca nisvanaḥ
   
ratʰa-goṣaś ca tumulo   vāditrāṇāṃ ca nisvanaḥ /19/

Verse: 20 
Halfverse: a    
bʰīṣmeṇa dʰārtarāṣṭrāṇāṃ   vyūḍʰaḥ pratyaṅmukʰo yudʰi {!}
   
bʰīṣmeṇa dʰārtarāṣṭrāṇāṃ   vyūḍʰaḥ pratyaṅ-mukʰo yudʰi / {!}
Halfverse: c    
maṇḍalaḥ sumahāvyūho   durbʰedyo 'mitragʰātinam
   
maṇḍalaḥ sumahā-vyūho   durbʰedyo_amitra-gʰātinam /
Halfverse: e    
sarvataḥ śuśubʰe rājan   raṇe 'rīṇāṃ durāsadaḥ
   
sarvataḥ śuśubʰe rājan   raṇe_arīṇāṃ durāsadaḥ /20/

Verse: 21 
Halfverse: a    
maṇḍalaṃ tu samālokya   vyūhaṃ paramadāruṇam
   
maṇḍalaṃ tu samālokya   vyūhaṃ parama-dāruṇam /
Halfverse: c    
svayaṃ yudʰiṣṭʰiro rājā   vyūhaṃ vajram atʰākarot
   
svayaṃ yudʰiṣṭʰiro rājā   vyūhaṃ vajram atʰa_akarot /21/

Verse: 22 
Halfverse: a    
tatʰā vyūḍʰeṣv anīkeṣu   yatʰāstʰānam avastʰitāḥ
   
tatʰā vyūḍʰeṣv anīkeṣu   yatʰā-stʰānam avastʰitāḥ /
Halfverse: c    
ratʰinaḥ sādinaś caiva   siṃhanādam atʰānadan
   
ratʰinaḥ sādinaś caiva   siṃha-nādam atʰa_anadan /22/

Verse: 23 
Halfverse: a    
bibʰitsavas tato vyūhaṃ   niryayur yuddʰakāṅkṣiṇaḥ
   
bibʰitsavas tato vyūhaṃ   niryayur yuddʰa-kāṅkṣiṇaḥ /
Halfverse: c    
itaretarataḥ śūrāḥ   saha sainyāḥ prahāriṇaḥ
   
itaretarataḥ śūrāḥ   saha sainyāḥ prahāriṇaḥ /23/

Verse: 24 
Halfverse: a    
bʰāradvājo yayau matsyaṃ   drauṇiś cāpi śikʰaṇḍinam
   
bʰāradvājo yayau matsyaṃ   drauṇiś ca_api śikʰaṇḍinam /
Halfverse: c    
svayaṃ duryodʰano rājā   pārṣataṃ samupādravat
   
svayaṃ duryodʰano rājā   pārṣataṃ samupādravat /24/

Verse: 25 
Halfverse: a    
nakulaḥ sahadevaś ca   rājan madreśam īyatuḥ
   
nakulaḥ sahadevaś ca   rājan madra_īśam īyatuḥ /
Halfverse: c    
vindānuvindāv āvantyāv   irāvantam abʰidrutau
   
vinda_anuvindāv āvantyāv   irāvantam abʰidrutau /25/

Verse: 26 
Halfverse: a    
sarve nr̥pās tu samare   dʰanaṃjayam ayodʰayan
   
sarve nr̥pās tu samare   dʰanaṃjayam ayodʰayan /
Halfverse: c    
bʰīmaseno raṇe yatto   hārdikyaṃ samavārayat
   
bʰīmaseno raṇe yatto   hārdikyaṃ samavārayat /26/

Verse: 27 
Halfverse: a    
citrasenaṃ vikarṇaṃ ca   tatʰā durmarṣaṇaṃ vibʰo
   
citrasenaṃ vikarṇaṃ ca   tatʰā durmarṣaṇaṃ vibʰo /
Halfverse: c    
ārjuniḥ samare rājaṃs   tava putrān ayodʰayat
   
ārjuniḥ samare rājaṃs   tava putrān ayodʰayat /27/

Verse: 28 
Halfverse: a    
prāg jyotiṣaṃ maheṣvāsaṃ   haiḍimbo rākṣasottamaḥ
   
prāg jyotiṣaṃ mahā_iṣvāsaṃ   haiḍimbo rākṣasa_uttamaḥ /
Halfverse: c    
abʰidudrāva vegena   matto mattam iva dvipam
   
abʰidudrāva vegena   matto mattam iva dvipam /28/

Verse: 29 
Halfverse: a    
alambusas tato rājan   sātyakiṃ yuddʰadurmadam
   
alambusas tato rājan   sātyakiṃ yuddʰa-durmadam /
Halfverse: c    
sa sainyaṃ samare kruddʰo   rākṣasaḥ samabʰidravat
   
sa sainyaṃ samare kruddʰo   rākṣasaḥ samabʰidravat /29/

Verse: 30 
Halfverse: a    
bʰūriśravā raṇe yatto   dʰr̥ṣṭaketum ayodʰayat
   
bʰūri-śravā raṇe yatto   dʰr̥ṣṭa-ketum ayodʰayat /
Halfverse: c    
śrutāyuṣaṃ tu rājānaṃ   dʰarmaputro yudʰiṣṭʰiraḥ
   
śruta_āyuṣaṃ tu rājānaṃ   dʰarma-putro yudʰiṣṭʰiraḥ /30/

Verse: 31 
Halfverse: a    
cekitānas tu samare   kr̥pam evānyvayodʰayat
   
cekitānas tu samare   kr̥pam eva_anyvayodʰayat /
Halfverse: c    
śeṣāḥ pratiyayur yattā   bʰīmam eva mahāratʰam
   
śeṣāḥ pratiyayur yattā   bʰīmam eva mahā-ratʰam /31/

Verse: 32 
Halfverse: a    
tato rājasahasrāṇi   parivavrur dʰanaṃjayam
   
tato rāja-sahasrāṇi   parivavrur dʰanaṃjayam /
Halfverse: c    
śaktitomara nārācagadāparigʰapāṇayaḥ
   
śakti-tomara nārāca-gadā-parigʰa-pāṇayaḥ /32/

Verse: 33 
Halfverse: a    
arjuno 'tʰa bʰr̥śaṃ kruddʰo   vārṣṇeyam idam abravīt
   
arjuno_atʰa bʰr̥śaṃ kruddʰo   vārṣṇeyam idam abravīt /
Halfverse: c    
paśya mādʰava sainyāni   dʰārtarāṣṭrasya saṃyuge
   
paśya mādʰava sainyāni   dʰārtarāṣṭrasya saṃyuge /
Halfverse: e    
vyūḍʰāni vyūha viduṣā   gāṅgeyena mahātmanā
   
vyūḍʰāni vyūha viduṣā   gāṅgeyena mahātmanā /33/

Verse: 34 
Halfverse: a    
yuddʰābʰikāmāñ śūrāṃś ca   paśya mādʰava daṃśitān
   
yuddʰa_abʰikāmān śūrāṃś ca   paśya mādʰava daṃśitān /
Halfverse: c    
trigartarājaṃ sahitaṃ   bʰrātr̥bʰiḥ paśya keśava
   
trigarta-rājaṃ sahitaṃ   bʰrātr̥bʰiḥ paśya keśava /34/

Verse: 35 
Halfverse: a    
adyaitān pātayiṣyāmi   paśyatas te janārdana
   
adya_etān pātayiṣyāmi   paśyatas te janārdana /
Halfverse: c    
ya ime māṃ yaduśreṣṭʰa   yoddʰukāmā raṇājire
   
ya\ ime māṃ yadu-śreṣṭʰa   yoddʰu-kāmā raṇa_ājire /35/ ՙ

Verse: 36 
Halfverse: a    
evam uktvā tu kaunteyo   dʰanurjyām avamr̥jya ca
   
evam uktvā tu kaunteyo   dʰanur-jyām avamr̥jya ca /
Halfverse: c    
vavarṣa śaravarṣāṇi   narādʰipa gaṇān prati
   
vavarṣa śara-varṣāṇi   nara_adʰipa gaṇān prati /36/

Verse: 37 
Halfverse: a    
te 'pi taṃ parameṣvāsāḥ   śaravarṣair apūrayan
   
te_api taṃ parama_iṣvāsāḥ   śara-varṣair apūrayan /
Halfverse: c    
taḍāgam iva dʰārābʰir   yatʰā prāvr̥ṣi toyadā
   
taḍāgam iva dʰārābʰir   yatʰā prāvr̥ṣi toyadā /37/

Verse: 38 
Halfverse: a    
hāhākāro mahān āsīt   tava sainyaviśāṃ pate
   
hāhā-kāro mahān āsīt   tava sainya-viśāṃ pate /
Halfverse: c    
cʰādyamānau bʰr̥śaṃ kr̥ṣṇau   śarair dr̥ṣṭvā mahāraṇe
   
cʰādyamānau bʰr̥śaṃ kr̥ṣṇau   śarair dr̥ṣṭvā mahā-raṇe /38/

Verse: 39 
Halfverse: a    
devā devarṣayaś caiva   gandʰarvāś ca mahoragāḥ
   
devā deva-r̥ṣayaś caiva   gandʰarvāś ca mahā_uragāḥ /
Halfverse: c    
vismayaṃ paramaṃ jagmur   dr̥ṭvā kr̥ṣṇau tatʰāgatau
   
vismayaṃ paramaṃ jagmur   dr̥ṭvā kr̥ṣṇau tatʰā-gatau /39/

Verse: 40 
Halfverse: a    
tataḥ kruddʰo 'rjuno rājann   aindram astram udīrayat
   
tataḥ kruddʰo_arjuno rājann   aindram astram udīrayat /
Halfverse: c    
tatrādbʰutam apaśyāma   vijayasya parākramam
   
tatra_adbʰutam apaśyāma   vijayasya parākramam /40/ ՙ

Verse: 41 
Halfverse: a    
śastravr̥ṣṭiṃ parair muktāṃ   śaraugʰair yad avārayat
   
śastra-vr̥ṣṭiṃ parair muktāṃ   śara_ogʰair yad avārayat /
Halfverse: c    
na ca tatrāpy anirbʰinnaḥ   kaś cid āsīd viśāṃ pate
   
na ca tatra_apy anirbʰinnaḥ   kaścid āsīd viśāṃ pate /41/

Verse: 42 
Halfverse: a    
teṣāṃ rājasahasrāṇāṃ   hayānāṃ dantināṃ tatʰā
   
teṣāṃ rāja-sahasrāṇāṃ   hayānāṃ dantināṃ tatʰā /
Halfverse: c    
dvābʰyāṃ tribʰiḥ śaraiś cānyān   pārtʰo vivyādʰa māriṣa
   
dvābʰyāṃ tribʰiḥ śaraiś ca_anyān   pārtʰo vivyādʰa māriṣa /42/

Verse: 43 
Halfverse: a    
te hanyamānāḥ pārtʰena   bʰīṣmaṃ śāṃtanavaṃ yayuḥ
   
te hanyamānāḥ pārtʰena   bʰīṣmaṃ śāṃtanavaṃ yayuḥ /
Halfverse: c    
agādʰe majjamānānāṃ   bʰīṣmas trātābʰavat tadā
   
agādʰe majjamānānāṃ   bʰīṣmas trātā_abʰavat tadā /43/

Verse: 44 
Halfverse: a    
āpatadbʰis tu tais tatra   prabʰagnaṃ tāvakaṃ balam
   
āpatadbʰis tu tais tatra   prabʰagnaṃ tāvakaṃ balam /
Halfverse: c    
saṃcukṣubʰe mahārāja   vātair iva mahārṇavaḥ
   
saṃcukṣubʰe mahā-rāja   vātair iva mahā_arṇavaḥ /44/ (E)



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.