TITUS
Mahabharata
Part No. 878
Chapter: 18
Adhyāya
18
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
tato
muhūrtāt
tumulaḥ
śabdo
hr̥dayakampanaḥ
tato
muhūrtāt
tumulaḥ
śabdo
hr̥daya-kampanaḥ
/
Halfverse: c
aśrūyata
mahārāja
yodʰānāṃ
prayuyutsatām
aśrūyata
mahā-rāja
yodʰānāṃ
prayuyutsatām
/1/
Verse: 2
Halfverse: a
śaṅkʰadundubʰi
nirgʰoṣair
vāraṇānāṃ
ca
br̥ṃhitaiḥ
śaṅkʰa-dundubʰi
nirgʰoṣair
vāraṇānāṃ
ca
br̥ṃhitaiḥ
/
Halfverse: c
ratʰānāṃ
nemigʰoṣaiś
ca
dīryatīva
vasuṃdʰarā
ratʰānāṃ
nemi-gʰoṣaiś
ca
dīryati
_iva
vasuṃ-dʰarā
/2/
Verse: 3
Halfverse: a
hayānāṃ
heṣamāṇānāṃ
yodʰānāṃ
tatra
garjatām
hayānāṃ
heṣamāṇānāṃ
yodʰānāṃ
tatra
garjatām
/
Halfverse: c
kṣaṇena
kʰaṃ
diśaś
caiva
śabdenāpūritaṃ
tadā
kṣaṇena
kʰaṃ
diśaś
caiva
śabdena
_āpūritaṃ
tadā
/3/
Verse: 4
Halfverse: a
putrāṇāṃ
tava
durdʰarṣe
pāṇḍavānāṃ
tatʰaiva
ca
putrāṇāṃ
tava
durdʰarṣe
pāṇḍavānāṃ
tatʰaiva
ca
/
Halfverse: c
samakampanta
sainyāni
parasparasamāgame
samakampanta
sainyāni
paraspara-samāgame
/4/
Verse: 5
Halfverse: a
tatra
nāgā
ratʰāś
caiva
jāmbūnadavibʰūṣitāḥ
tatra
nāgā
ratʰāś
caiva
jāmbū-nada-vibʰūṣitāḥ
/
Halfverse: c
bʰrājamānā
vyadr̥śyanta
megʰā
iva
sa
vidyutaḥ
bʰrājamānā
vyadr̥śyanta
megʰā\
iva
sa
vidyutaḥ
/5/
ՙ
Verse: 6
Halfverse: a
dʰvajā
bahuvidʰākārās
tāvakānāṃ
narādʰipa
dʰvajā
bahu-vidʰa
_ākārās
tāvakānāṃ
nara
_adʰipa
/
Halfverse: c
kāñcanāṅgadino
rejur
jvalitā
iva
pāvakāḥ
kāñcana
_aṅgadino
rejur
jvalitā\
iva
pāvakāḥ
/6/
ՙ
Verse: 7
Halfverse: a
sveṣāṃ
caiva
pareṣāṃ
ca
samadr̥śyanta
bʰārata
sveṣāṃ
caiva
pareṣāṃ
ca
samadr̥śyanta
bʰārata
/
Halfverse: c
mahendra
ketavaḥ
śubʰrā
mahendra
sadaneṣv
iva
mahā
_indra
ketavaḥ
śubʰrā
mahā
_indra
sadaneṣv
iva
/7/
Verse: 8
Halfverse: a
kāñcanaiḥ
kavacair
vīrā
jvalanārkasamaprabʰaiḥ
kāñcanaiḥ
kavacair
vīrā
jvalana
_arka-sama-prabʰaiḥ
/
Halfverse: c
saṃnaddʰāḥ
pratyadr̥śyanta
grahāḥ
prajvalitā
iva
saṃnaddʰāḥ
pratyadr̥śyanta
grahāḥ
prajvalitā\
iva
/8/
ՙ
Verse: 9
Halfverse: a
udyatair
āyudʰaiś
citrais
talabaddʰāḥ
patākinaḥ
udyatair
āyudʰaiś
citrais
tala-baddʰāḥ
patākinaḥ
/
Halfverse: c
r̥ṣabʰākṣā
maheṣvāsāś
camūmukʰagatā
babʰuḥ
r̥ṣabʰa
_akṣā
mahā
_iṣvāsāś
camū-mukʰa-gatā
babʰuḥ
/9/
Verse: 10
Halfverse: a
pr̥ṣṭʰagopās
tu
bʰīṣmasya
putrās
tava
narādʰipa
pr̥ṣṭʰa-gopās
tu
bʰīṣmasya
putrās
tava
nara
_adʰipa
/
Halfverse: c
duḥśāsano
durviṣaho
durmukʰo
duḥsahas
tatʰā
duḥśāsano
durviṣaho
durmukʰo
duḥsahas
tatʰā
/10/
10
Verse: 11
Halfverse: a
viviṃśatiś
citraseno
vikarṇaś
ca
mahāratʰaḥ
viviṃśatiś
citra-seno
vikarṇaś
ca
mahā-ratʰaḥ
/
Halfverse: c
satyavrataḥ
puru
mitro
jayo
bʰūriśravāḥ
śalaḥ
satya-vrataḥ
puru
mitro
jayo
bʰūri-śravāḥ
śalaḥ
/11/
Verse: 12
Halfverse: a
ratʰā
viṃśatisāhasrās
tatʰaiṣām
anuyāyinaḥ
ratʰā
viṃśati-sāhasrās
tatʰā
_eṣām
anuyāyinaḥ
/
Halfverse: c
abʰīṣāhāḥ
śūrasenāḥ
śibayo
'tʰa
vasātayaḥ
abʰīṣāhāḥ
śūra-senāḥ
śibayo
_atʰa
vasātayaḥ
/12/
12
Verse: 13
Halfverse: a
śālvā
matsyās
tatʰāmbaṣṭʰās
trigartāḥ
kekayās
tatʰā
śālvā
matsyās
tatʰā
_ambaṣṭʰās
trigartāḥ
kekayās
tatʰā
/
Halfverse: c
sauvīrāḥ
kitavāḥ
prācyāḥ
pratīcyodīcya
mālavāḥ
sauvīrāḥ
kitavāḥ
prācyāḥ
pratīcya
_udīcya
mālavāḥ
/13/
Verse: 14
Halfverse: a
dvādaśaite
janapadāḥ
sarve
śūrās
tanu
tyajaḥ
dvādaśa
_ete
jana-padāḥ
sarve
śūrās
tanu
tyajaḥ
/
Halfverse: c
mahatā
ratʰavaṃśena
te
'bʰyarakṣan
pitāmaham
mahatā
ratʰa-vaṃśena
te
_abʰyarakṣan
pitāmaham
/14/
Verse: 15
Halfverse: a
anīkaṃ
daśasāhasraṃ
kuñjarāṇāṃ
tarasvinām
anīkaṃ
daśa-sāhasraṃ
kuñjarāṇāṃ
tarasvinām
/
Halfverse: c
māgʰado
yena
nr̥patis
tadratʰānīkam
anvayāt
māgʰado
yena
nr̥-patis
tad-ratʰa
_anīkam
anvayāt
/15/
Verse: 16
Halfverse: a
ratʰānāṃ
cakrarakṣāś
ca
pādaprakṣāś
ca
dantinām
ratʰānāṃ
cakra-rakṣāś
ca
pāda-prakṣāś
ca
dantinām
/
Halfverse: c
abʰūvan
vāhinīmadʰye
śatānām
ayutāni
ṣaṭ
abʰūvan
vāhinī-madʰye
śatānām
ayutāni
ṣaṭ
/16/
Verse: 17
Halfverse: a
pādātāś
cāgrato
'gaccʰan
dʰanuś
carmāsi
pāṇayaḥ
pādātāś
ca
_agrato
_agaccʰan
dʰanuś
carma
_asi
pāṇayaḥ
/
Halfverse: c
anekaśatasāhasrā
nakʰaraprāsayodʰinaḥ
aneka-śata-sāhasrā
nakʰara-prāsa-yodʰinaḥ
/17/
ՙ
Verse: 18
Halfverse: a
akṣauhiṇyo
daśaikā
ca
tava
putrasya
bʰārata
akṣauhiṇyo
daśa
_ekā
ca
tava
putrasya
bʰārata
/
Halfverse: c
adr̥śyanta
mahārāja
gaṅgeva
yamunāntare
adr̥śyanta
mahā-rāja
gaṅgā
_iva
yamunā
_antare
/18/
(E)18
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.