TITUS
Mahabharata
Part No. 878
Previous part

Chapter: 18 
Adhyāya 18


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
tato muhūrtāt tumulaḥ   śabdo hr̥dayakampanaḥ
   
tato muhūrtāt tumulaḥ   śabdo hr̥daya-kampanaḥ /
Halfverse: c    
aśrūyata mahārāja   yodʰānāṃ prayuyutsatām
   
aśrūyata mahā-rāja   yodʰānāṃ prayuyutsatām /1/

Verse: 2 
Halfverse: a    
śaṅkʰadundubʰi nirgʰoṣair   vāraṇānāṃ ca br̥ṃhitaiḥ
   
śaṅkʰa-dundubʰi nirgʰoṣair   vāraṇānāṃ ca br̥ṃhitaiḥ /
Halfverse: c    
ratʰānāṃ nemigʰoṣaiś ca   dīryatīva vasuṃdʰarā
   
ratʰānāṃ nemi-gʰoṣaiś ca   dīryati_iva vasuṃ-dʰarā /2/

Verse: 3 
Halfverse: a    
hayānāṃ heṣamāṇānāṃ   yodʰānāṃ tatra garjatām
   
hayānāṃ heṣamāṇānāṃ   yodʰānāṃ tatra garjatām /
Halfverse: c    
kṣaṇena kʰaṃ diśaś caiva   śabdenāpūritaṃ tadā
   
kṣaṇena kʰaṃ diśaś caiva   śabdena_āpūritaṃ tadā /3/

Verse: 4 
Halfverse: a    
putrāṇāṃ tava durdʰarṣe   pāṇḍavānāṃ tatʰaiva ca
   
putrāṇāṃ tava durdʰarṣe   pāṇḍavānāṃ tatʰaiva ca /
Halfverse: c    
samakampanta sainyāni   parasparasamāgame
   
samakampanta sainyāni   paraspara-samāgame /4/

Verse: 5 
Halfverse: a    
tatra nāgā ratʰāś caiva   jāmbūnadavibʰūṣitāḥ
   
tatra nāgā ratʰāś caiva   jāmbū-nada-vibʰūṣitāḥ /
Halfverse: c    
bʰrājamānā vyadr̥śyanta   megʰā iva sa vidyutaḥ
   
bʰrājamānā vyadr̥śyanta   megʰā\ iva sa vidyutaḥ /5/ ՙ

Verse: 6 
Halfverse: a    
dʰvajā bahuvidʰākārās   tāvakānāṃ narādʰipa
   
dʰvajā bahu-vidʰa_ākārās   tāvakānāṃ nara_adʰipa /
Halfverse: c    
kāñcanāṅgadino rejur   jvalitā iva pāvakāḥ
   
kāñcana_aṅgadino rejur   jvalitā\ iva pāvakāḥ /6/ ՙ

Verse: 7 
Halfverse: a    
sveṣāṃ caiva pareṣāṃ ca   samadr̥śyanta bʰārata
   
sveṣāṃ caiva pareṣāṃ ca   samadr̥śyanta bʰārata /
Halfverse: c    
mahendra ketavaḥ śubʰrā   mahendra sadaneṣv iva
   
mahā_indra ketavaḥ śubʰrā   mahā_indra sadaneṣv iva /7/

Verse: 8 
Halfverse: a    
kāñcanaiḥ kavacair vīrā   jvalanārkasamaprabʰaiḥ
   
kāñcanaiḥ kavacair vīrā   jvalana_arka-sama-prabʰaiḥ /
Halfverse: c    
saṃnaddʰāḥ pratyadr̥śyanta   grahāḥ prajvalitā iva
   
saṃnaddʰāḥ pratyadr̥śyanta   grahāḥ prajvalitā\ iva /8/ ՙ

Verse: 9 
Halfverse: a    
udyatair āyudʰaiś citrais   talabaddʰāḥ patākinaḥ
   
udyatair āyudʰaiś citrais   tala-baddʰāḥ patākinaḥ /
Halfverse: c    
r̥ṣabʰākṣā maheṣvāsāś   camūmukʰagatā babʰuḥ
   
r̥ṣabʰa_akṣā mahā_iṣvāsāś   camū-mukʰa-gatā babʰuḥ /9/

Verse: 10 
Halfverse: a    
pr̥ṣṭʰagopās tu bʰīṣmasya   putrās tava narādʰipa
   
pr̥ṣṭʰa-gopās tu bʰīṣmasya   putrās tava nara_adʰipa /
Halfverse: c    
duḥśāsano durviṣaho   durmukʰo duḥsahas tatʰā
   
duḥśāsano durviṣaho   durmukʰo duḥsahas tatʰā /10/ 10

Verse: 11 
Halfverse: a    
viviṃśatiś citraseno   vikarṇaś ca mahāratʰaḥ
   
viviṃśatiś citra-seno   vikarṇaś ca mahā-ratʰaḥ /
Halfverse: c    
satyavrataḥ puru mitro   jayo bʰūriśravāḥ śalaḥ
   
satya-vrataḥ puru mitro   jayo bʰūri-śravāḥ śalaḥ /11/

Verse: 12 
Halfverse: a    
ratʰā viṃśatisāhasrās   tatʰaiṣām anuyāyinaḥ
   
ratʰā viṃśati-sāhasrās   tatʰā_eṣām anuyāyinaḥ /
Halfverse: c    
abʰīṣāhāḥ śūrasenāḥ   śibayo 'tʰa vasātayaḥ
   
abʰīṣāhāḥ śūra-senāḥ   śibayo_atʰa vasātayaḥ /12/ 12

Verse: 13 
Halfverse: a    
śālvā matsyās tatʰāmbaṣṭʰās   trigartāḥ kekayās tatʰā
   
śālvā matsyās tatʰā_ambaṣṭʰās   trigartāḥ kekayās tatʰā /
Halfverse: c    
sauvīrāḥ kitavāḥ prācyāḥ   pratīcyodīcya mālavāḥ
   
sauvīrāḥ kitavāḥ prācyāḥ   pratīcya_udīcya mālavāḥ /13/

Verse: 14 
Halfverse: a    
dvādaśaite janapadāḥ   sarve śūrās tanu tyajaḥ
   
dvādaśa_ete jana-padāḥ   sarve śūrās tanu tyajaḥ /
Halfverse: c    
mahatā ratʰavaṃśena   te 'bʰyarakṣan pitāmaham
   
mahatā ratʰa-vaṃśena   te_abʰyarakṣan pitāmaham /14/

Verse: 15 
Halfverse: a    
anīkaṃ daśasāhasraṃ   kuñjarāṇāṃ tarasvinām
   
anīkaṃ daśa-sāhasraṃ   kuñjarāṇāṃ tarasvinām /
Halfverse: c    
māgʰado yena nr̥patis   tadratʰānīkam anvayāt
   
māgʰado yena nr̥-patis   tad-ratʰa_anīkam anvayāt /15/

Verse: 16 
Halfverse: a    
ratʰānāṃ cakrarakṣāś ca   pādaprakṣāś ca dantinām
   
ratʰānāṃ cakra-rakṣāś ca   pāda-prakṣāś ca dantinām /
Halfverse: c    
abʰūvan vāhinīmadʰye   śatānām ayutāni ṣaṭ
   
abʰūvan vāhinī-madʰye   śatānām ayutāni ṣaṭ /16/

Verse: 17 
Halfverse: a    
pādātāś cāgrato 'gaccʰan   dʰanuś carmāsi pāṇayaḥ
   
pādātāś ca_agrato_agaccʰan   dʰanuś carma_asi pāṇayaḥ /
Halfverse: c    
anekaśatasāhasrā   nakʰaraprāsayodʰinaḥ
   
aneka-śata-sāhasrā   nakʰara-prāsa-yodʰinaḥ /17/ ՙ

Verse: 18 
Halfverse: a    
akṣauhiṇyo daśaikā ca   tava putrasya bʰārata
   
akṣauhiṇyo daśa_ekā ca   tava putrasya bʰārata /
Halfverse: c    
adr̥śyanta mahārāja   gaṅgeva yamunāntare
   
adr̥śyanta mahā-rāja   gaṅgā_iva yamunā_antare /18/ (E)18



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.