TITUS
Mahabharata
Part No. 879
Previous part

Chapter: 19 
Adhyāya 19


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
akṣauhiṇyo daśaikāṃ ca   vyūḍʰāṃ dr̥ṣṭvā yudʰiṣṭʰiraḥ
   
akṣauhiṇyo daśa_ekāṃ ca   vyūḍʰāṃ dr̥ṣṭvā yudʰiṣṭʰiraḥ /
Halfverse: c    
katʰam alpena sainyena   pratyavyūhata pāṇḍavaḥ
   
katʰam alpena sainyena   pratyavyūhata pāṇḍavaḥ /1/

Verse: 2 
Halfverse: a    
yo veda mānuṣaṃ vyūhaṃ   daivaṃ gāndʰarvam āsuram
   
yo veda mānuṣaṃ vyūhaṃ   daivaṃ gāndʰarvam āsuram /
Halfverse: c    
katʰaṃ bʰīṣmaṃ sa kaunteyaḥ   pratyavyūhata pāṇḍavaḥ
   
katʰaṃ bʰīṣmaṃ sa kaunteyaḥ   pratyavyūhata pāṇḍavaḥ /2/

Verse: 3 
{Saṃjaya uvāca}
Halfverse: a    
dʰārtarāṣṭrāṇy anīkāni   dr̥ṣṭvā vyūḍʰāni pāṇḍavaḥ
   
dʰārtarāṣṭrāṇy anīkāni   dr̥ṣṭvā vyūḍʰāni pāṇḍavaḥ /
Halfverse: c    
abʰyabʰāṣata dʰarmātmā   dʰarmarājo dʰanaṃjayam
   
abʰyabʰāṣata dʰarma_ātmā   dʰarma-rājo dʰanaṃ-jayam /3/

Verse: 4 
Halfverse: a    
maharṣer vacanāt tāta   vedayanti br̥haspateḥ
   
maharṣer vacanāt tāta   vedayanti br̥haspateḥ /
Halfverse: c    
saṃhatān yodʰayed alpān   kāmaṃ vistārayed bahūn
   
saṃhatān yodʰayed alpān   kāmaṃ vistārayed bahūn /4/

Verse: 5 
Halfverse: a    
sūcī mukʰam anīkaṃ syād   alpānāṃ bahubʰiḥ saha
   
sūcī mukʰam anīkaṃ syād   alpānāṃ bahubʰiḥ saha /
Halfverse: c    
asmākaṃ ca tatʰā sainyam   alpīyaḥ sutarāṃ paraiḥ
   
asmākaṃ ca tatʰā sainyam   alpīyaḥ sutarāṃ paraiḥ /5/

Verse: 6 
Halfverse: a    
etad vacanam ājñāya   maharṣer vyūha pāṇḍava
   
etad vacanam ājñāya   maharṣer vyūha pāṇḍava /
Halfverse: c    
tac cʰrutvā dʰarmarājasya   pratyabʰāṣata pʰalguṇaḥ
   
tat śrutvā dʰarma-rājasya   pratyabʰāṣata pʰalguṇaḥ /6/

Verse: 7 
Halfverse: a    
eṣa vyūhāmi te rājan   vyūhaṃ paramadurjayam
   
eṣa vyūhāmi te rājan   vyūhaṃ parama-durjayam /
Halfverse: c    
acalaṃ nāma vajrākʰyaṃ   vihitaṃ vajrapāṇinā
   
acalaṃ nāma vajra_ākʰyaṃ   vihitaṃ vajra-pāṇinā /7/

Verse: 8 
Halfverse: a    
yaḥ sa vāta ivoddʰūtaḥ   samare duḥsahaḥ paraiḥ
   
yaḥ sa vāta\ iva_uddʰūtaḥ   samare duḥsahaḥ paraiḥ / ՙ
Halfverse: c    
sa naḥ puro yotsyati vai   bʰīmaḥ praharatāṃ varaḥ
   
sa naḥ puro yotsyati vai   bʰīmaḥ praharatāṃ varaḥ /8/

Verse: 9 
Halfverse: a    
tejāṃsi ripusainyānāṃ   mr̥dnan puruṣasattamaḥ
   
tejāṃsi ripu-sainyānāṃ   mr̥dnan puruṣa-sattamaḥ /
Halfverse: c    
agre 'graṇīr yāsyati no   yuddʰopāya vicakṣaṇaḥ
   
agre_agraṇīr yāsyati no   yuddʰa_upāya vicakṣaṇaḥ /9/

Verse: 10 
Halfverse: a    
yaṃ dr̥ṣṭvā pārtʰivāḥ sarve   duryodʰana purogamāḥ
   
yaṃ dr̥ṣṭvā pārtʰivāḥ sarve   duryodʰana puro-gamāḥ /
Halfverse: c    
nivartiṣyanti saṃbʰrāntāḥ   siṃhaṃ kṣudramr̥gā iva
   
nivartiṣyanti saṃbʰrāntāḥ   siṃhaṃ kṣudra-mr̥gā\ iva /10/ 10ՙ

Verse: 11 
Halfverse: a    
taṃ sarve saṃśrayiṣyāmaḥ   prākāram akutobʰayam
   
taṃ sarve saṃśrayiṣyāmaḥ   prākāram akuto-bʰayam /
Halfverse: c    
bʰīmaṃ praharatāṃ śreṣṭʰaṃ   vajrapāṇim ivāmarāḥ
   
bʰīmaṃ praharatāṃ śreṣṭʰaṃ   vajra-pāṇim iva_amarāḥ /11/

Verse: 12 
Halfverse: a    
na hi so 'sti pumām̐l loke   yaḥ saṃkruddʰaṃ vr̥kodaram
   
na hi so_asti pumām̐l loke   yaḥ saṃkruddʰaṃ vr̥kodaram /
Halfverse: c    
draṣṭum atyugra karmāṇaṃ   viṣaheta nararṣabʰam
   
draṣṭum atyugra karmāṇaṃ   viṣaheta nara-r̥ṣabʰam /12/ 12

Verse: 13 
Halfverse: a    
bʰīmaseno gadāṃ bibʰrad   vajrasāramayīṃ dr̥ḍʰām
   
bʰīma-seno gadāṃ bibʰrad   vajra-sāramayīṃ dr̥ḍʰām /
Halfverse: c    
caran vegena mahatā   samudram api śoṣayet
   
caran vegena mahatā   samudram api śoṣayet /13/

Verse: 14 
Halfverse: a    
kekayā dʰr̥ṣṭaketuś ca   cekitānaś ca vīryavān
   
kekayā dʰr̥ṣṭa-ketuś ca   cekitānaś ca vīryavān /
Halfverse: c    
eta tiṣṭʰanti sāmātyāḥ   prekṣakās te nareśvara
   
eta tiṣṭʰanti sa_amātyāḥ   prekṣakās te nara_īśvara /14/

Verse: 15 
Halfverse: a    
dʰr̥tarāṣṭrasya dāyādā   iti bībʰatsur abravīt
   
dʰr̥tarāṣṭrasya dāyādā iti bībʰatsur abravīt / ՙ
Halfverse: c    
bruvāṇaṃ tu tatʰā pārtʰaṃ   sarvasainyāni māriṣa
   
bruvāṇaṃ tu tatʰā pārtʰaṃ   sarva-sainyāni māriṣa /
Halfverse: e    
apūjayaṃs tadā vāgbʰir   anukūlābʰir āhave
   
apūjayaṃs tadā vāgbʰir   anukūlābʰir āhave /15/

Verse: 16 
Halfverse: a    
evam uktvā mahābāhus   tatʰā cakre dʰanaṃjayaḥ
   
evam uktvā mahā-bāhus   tatʰā cakre dʰanaṃjayaḥ /
Halfverse: c    
vyūhya tāni balāny āśu   prayayau pʰalgunas tadā
   
vyūhya tāni balāny āśu   prayayau pʰalgunas tadā /16/

Verse: 17 
Halfverse: a    
saṃprayātān kurūn dr̥ṣṭvā   pāṇḍavānāṃ mahācamūḥ
   
saṃprayātān kurūn dr̥ṣṭvā   pāṇḍavānāṃ mahā-camūḥ /
Halfverse: c    
gaṅgeva pūrṇā stimitā   syandamānā vyadr̥śyata
   
gaṅgā_iva pūrṇā stimitā   syandamānā vyadr̥śyata /17/

Verse: 18 
Halfverse: a    
bʰīmaseno 'graṇīs teṣāṃ   dʰr̥ṣṭadyumnaś ca pārṣataḥ
   
bʰīma-seno_agraṇīs teṣāṃ   dʰr̥ṣṭa-dyumnaś ca pārṣataḥ /
Halfverse: c    
nakulaḥ sahadevaś ca   dʰr̥ṣṭaketuś ca vīryavān
   
nakulaḥ sahadevaś ca   dʰr̥ṣṭa-ketuś ca vīryavān /18/

Verse: 19 
Halfverse: a    
samudyojya tataḥ paścād   rājāpy akṣauhiṇī vr̥taḥ
   
samudyojya tataḥ paścād   rājā_apy akṣauhiṇī vr̥taḥ /
Halfverse: c    
bʰrātr̥bʰiḥ saha putraiś ca   so 'bʰyarakṣata pr̥ṣṭʰataḥ
   
bʰrātr̥bʰiḥ saha putraiś ca   so_abʰyarakṣata pr̥ṣṭʰataḥ /19/ 19

Verse: 20 
Halfverse: a    
cakrarakṣau tu bʰīmasya   mādrīputrau mahādyutī
   
cakra-rakṣau tu bʰīmasya   mādrī-putrau mahā-dyutī /
Halfverse: c    
draupadeyāḥ sa saubʰadrāḥ   pr̥ṣṭʰagopās tarasvinaḥ
   
draupadeyāḥ sa saubʰadrāḥ   pr̥ṣṭʰa-gopās tarasvinaḥ /20/ 20

Verse: 21 
Halfverse: a    
dʰr̥ṣṭadyumnaś ca pāñcālyas   teṣāṃ goptā mahāratʰaḥ
   
dʰr̥ṣṭa-dyumnaś ca pāñcālyas   teṣāṃ goptā mahā-ratʰaḥ /
Halfverse: c    
sahitaḥ pr̥tanā śūrai   ratʰamukʰyaiḥ prabʰadrakaiḥ
   
sahitaḥ pr̥tanā śūrai   ratʰa-mukʰyaiḥ prabʰadrakaiḥ /21/

Verse: 22 
Halfverse: a    
śikʰaṇḍī tu tataḥ paścād   arjunenābʰirakṣitaḥ
   
śikʰaṇḍī tu tataḥ paścād   arjunena_abʰirakṣitaḥ /
Halfverse: c    
yatto bʰīṣmavināśāya   prayayau bʰaratarṣabʰa
   
yatto bʰīṣma-vināśāya   prayayau bʰarata-r̥ṣabʰa /22/

Verse: 23 
Halfverse: a    
pr̥ṣṭʰagopo 'rjunasyāpi   yuyudʰāno mahāratʰaḥ
   
pr̥ṣṭʰa-gopo_arjunasya_api   yuyudʰāno mahā-ratʰaḥ /
Halfverse: c    
cakrarakṣau tu pāñcālyau   yudʰāmanyūttamaujasau
   
cakra-rakṣau tu pāñcālyau   yudʰā-manyu_uttama_ojasau /23/

Verse: 24 
Halfverse: a    
rājā tu madʰyamānīke   kuntīputro yudʰiṣṭʰiraḥ
   
rājā tu madʰyama_anīke   kuntī-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
br̥hadbʰiḥ kuñjarair mattaiś   caladbʰir acalair iva
   
br̥hadbʰiḥ kuñjarair mattaiś   caladbʰir acalair iva /24/

Verse: 25 
Halfverse: a    
akṣauhiṇyā ca pāñcālyo   yajñaseno mahāmanāḥ
   
akṣauhiṇyā ca pāñcālyo   yajña-seno mahā-manāḥ /
Halfverse: c    
virāṭam anvayāt paścāt   pāṇḍavārtʰe parākramī
   
virāṭam anvayāt paścāt   pāṇḍava_artʰe parākramī /25/

Verse: 26 
Halfverse: a    
teṣām ādityacandrābʰāḥ   kanakottama bʰūṣaṇāḥ
   
teṣām āditya-candra_ābʰāḥ   kanaka_uttama bʰūṣaṇāḥ /
Halfverse: c    
nānā cihnadʰarā rājan   ratʰeṣv āsan mahādʰvajāḥ
   
nānā cihna-dʰarā rājan   ratʰeṣv āsan mahā-dʰvajāḥ /26/

Verse: 27 
Halfverse: a    
samutsarpya tataḥ paścād   dʰr̥ṣṭadyumno mahāratʰaḥ
   
samutsarpya tataḥ paścād   dʰr̥ṣṭa-dyumno mahā-ratʰaḥ /
Halfverse: c    
bʰrātr̥bʰiḥ saha putraiś ca   so 'bʰyarakṣad yudʰiṣṭʰiram
   
bʰrātr̥bʰiḥ saha putraiś ca   so_abʰyarakṣad yudʰiṣṭʰiram /27/

Verse: 28 
Halfverse: a    
tvadīyānāṃ pareṣāṃ ca   ratʰeṣu vividʰān dʰvajān
   
tvadīyānāṃ pareṣāṃ ca   ratʰeṣu vividʰān dʰvajān /
Halfverse: c    
abʰibʰūyārjunasyaiko   dʰvajas tastʰau mahākapiḥ
   
abʰibʰūya_arjunasya_eko   dʰvajas tastʰau mahā-kapiḥ /28/

Verse: 29 
Halfverse: a    
pādātās tv agrato 'gaccʰann   asi śaktyr̥ṣṭi pāṇayaḥ
   
pādātās tv agrato_agaccʰann   asi śakty-r̥ṣṭi pāṇayaḥ /
Halfverse: c    
anekaśatasāhasrā   bʰīmasenasya rakṣiṇaḥ
   
aneka-śata-sāhasrā   bʰīmasenasya rakṣiṇaḥ /29/

Verse: 30 
Halfverse: a    
vāraṇā daśasāhasrāḥ   prabʰinnakaraṭā mukʰāḥ
   
vāraṇā daśa-sāhasrāḥ   prabʰinna-karaṭā mukʰāḥ /
Halfverse: c    
śūrā hemamayair jālair   dīpyamānā ivācalāḥ
   
śūrā hemamayair jālair   dīpyamānā\ iva_acalāḥ /30/ 30ՙ

Verse: 31 
Halfverse: a    
kṣaranta iva jīmūtā   madārdrāḥ padmagandʰinaḥ
   
kṣaranta\ iva jīmūtā   mada_ardrāḥ padma-gandʰinaḥ / ՙ
Halfverse: c    
rājānam anvayuḥ paścāc   calanta iva parvatāḥ
   
rājānam anvayuḥ paścāc   calanta\ iva parvatāḥ /31/ ՙ

Verse: 32 
Halfverse: a    
bʰīmaseno gadāṃ bʰīmāṃ   prakarṣan parigʰopamām
   
bʰīmaseno gadāṃ bʰīmāṃ   prakarṣan parigʰa_upamām /
Halfverse: c    
pracakarṣa mahat sainyaṃ   durādʰarṣo mahāmanāḥ
   
pracakarṣa mahat sainyaṃ   durādʰarṣo mahā-manāḥ /32/

Verse: 33 
Halfverse: a    
tam arkam iva duṣprekṣyaṃ   tapantaṃ raśmimālinam
   
tam arkam iva duṣprekṣyaṃ   tapantaṃ raśmi-mālinam /
Halfverse: c    
na śekuḥ sarvato yodʰāḥ   prativīkṣitum antike
   
na śekuḥ sarvato yodʰāḥ   prativīkṣitum antike /33/

Verse: 34 
Halfverse: a    
vajro nāmaiṣa tu vyūho   durbʰidaḥ sarvato mukʰaḥ
   
vajro nāma_eṣa tu vyūho   durbʰidaḥ sarvato mukʰaḥ /
Halfverse: c    
cāpavidyud dʰvajo gʰoro   gupto gāṇḍīva dʰanvanā
   
cāpa-vidyud dʰvajo gʰoro   gupto gāṇḍīva dʰanvanā /34/

Verse: 35 
Halfverse: a    
yaṃ prativyūhya tiṣṭʰanti   pāṇḍavās tava vāhinīm
   
yaṃ prativyūhya tiṣṭʰanti   pāṇḍavās tava vāhinīm /
Halfverse: c    
ajeyo mānuṣe loke   pāṇḍavair abʰirakṣitaḥ
   
ajeyo mānuṣe loke   pāṇḍavair abʰirakṣitaḥ /35/

Verse: 36 
Halfverse: a    
saṃdʰyāṃ tiṣṭʰatsu sainyeṣu   sūryasyodayanaṃ prati
   
saṃdʰyāṃ tiṣṭʰatsu sainyeṣu   sūryasya_udayanaṃ prati /
Halfverse: c    
prāvāt sa pr̥ṣato vāyur   anabʰre stanayitnumān
   
prāvāt sa pr̥ṣato vāyur   anabʰre stanayitnumān /36/

Verse: 37 
Halfverse: a    
viṣvag vātāś ca vānty ugrā   nīcaiḥ śarkara karṣiṇaḥ
   
viṣvag vātāś ca vānty ugrā   nīcaiḥ śarkara karṣiṇaḥ /
Halfverse: c    
rajaś coddʰūyamānaṃ tu   tamasāc cʰādayaj jagat
   
rajaś ca_uddʰūyamānaṃ tu   tamasāt cʰādayaj jagat /37/

Verse: 38 
Halfverse: a    
papāta mahatī colkā   prāṅmukʰī bʰaratarṣabʰa
   
papāta mahatī ca_ulkā   prāṅ-mukʰī bʰarata-r̥ṣabʰa /
Halfverse: c    
udyantaṃ sūryam āhatya   vyaśīryata mahāsvanā
   
udyantaṃ sūryam āhatya   vyaśīryata mahā-svanā /38/

Verse: 39 
Halfverse: a    
atʰa sajjīyamāneṣu   sainyeṣu bʰaratarṣabʰa
   
atʰa sajjīyamāneṣu   sainyeṣu bʰarata-r̥ṣabʰa /
Halfverse: c    
niṣprabʰo 'bʰyuditāt sūryaḥ   sa gʰoṣo bʰūś cacāla ha
   
niṣprabʰo_abʰyuditāt sūryaḥ   sa gʰoṣo bʰūś cacāla ha /
Halfverse: e    
vyaśīryata sa nādā ca   tadā bʰaratasattama
   
vyaśīryata sa nādā ca   tadā bʰarata-sattama /39/

Verse: 40 
Halfverse: a    
nirgʰātā bahavo rājan   dikṣu sarvāsu cābʰavan
   
nirgʰātā bahavo rājan   dikṣu sarvāsu ca_abʰavan /
Halfverse: c    
prādur āsīd rajas tīvraṃ   na prājñāyata kiṃ cana
   
prādur āsīd rajas tīvraṃ   na prājñāyata kiṃcana /40/ 40

Verse: 41 
Halfverse: a    
dʰvajānāṃ dʰūyamānānāṃ   sahasā mātariśvanā
   
dʰvajānāṃ dʰūyamānānāṃ   sahasā mātariśvanā /
Halfverse: c    
kiṅkiṇījālanaddʰānāṃ   kāñcanasragvatāṃ ravaiḥ
   
kiṅkiṇī-jāla-naddʰānāṃ   kāñcana-sragvatāṃ ravaiḥ /41/

Verse: 42 
Halfverse: a    
mahatāṃ sa patākānām   ādityasamatejasām
   
mahatāṃ sa patākānām   āditya-sama-tejasām /42/
Halfverse: c    
sarvaṃ jʰaṇa jʰaṇī bʰūtam   āsīt tālavaneṣv iva
   
sarvaṃ jʰaṇa jʰaṇī bʰūtam   āsīt tāla-vaneṣv iva /42/ ՙ

Verse: 43 
Halfverse: a    
evaṃ te puruṣavyāgʰrāḥ   pāṇḍavā yuddʰanandinaḥ
   
evaṃ te puruṣa-vyāgʰrāḥ   pāṇḍavā yuddʰa-nandinaḥ /
Halfverse: c    
vyavastʰitāḥ prativyūhya   tava putrasya vāhinīm
   
vyavastʰitāḥ prativyūhya   tava putrasya vāhinīm /43/

Verse: 44 
Halfverse: a    
sraṃsanta iva majjāno   yodʰānāṃ bʰaratarṣabʰa
   
sraṃsanta\ iva majjāno   yodʰānāṃ bʰarata-r̥ṣabʰa / ՙ
Halfverse: c    
dr̥ṣṭvāgrato bʰīmasenaṃ   gadāpāṇim avastʰitam
   
dr̥ṣṭvā_agrato bʰīmasenaṃ   gadā-pāṇim avastʰitam /44/ (E)44



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.