TITUS
Mahabharata
Part No. 879
Chapter: 19
Adhyāya
19
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
akṣauhiṇyo
daśaikāṃ
ca
vyūḍʰāṃ
dr̥ṣṭvā
yudʰiṣṭʰiraḥ
akṣauhiṇyo
daśa
_ekāṃ
ca
vyūḍʰāṃ
dr̥ṣṭvā
yudʰiṣṭʰiraḥ
/
Halfverse: c
katʰam
alpena
sainyena
pratyavyūhata
pāṇḍavaḥ
katʰam
alpena
sainyena
pratyavyūhata
pāṇḍavaḥ
/1/
Verse: 2
Halfverse: a
yo
veda
mānuṣaṃ
vyūhaṃ
daivaṃ
gāndʰarvam
āsuram
yo
veda
mānuṣaṃ
vyūhaṃ
daivaṃ
gāndʰarvam
āsuram
/
Halfverse: c
katʰaṃ
bʰīṣmaṃ
sa
kaunteyaḥ
pratyavyūhata
pāṇḍavaḥ
katʰaṃ
bʰīṣmaṃ
sa
kaunteyaḥ
pratyavyūhata
pāṇḍavaḥ
/2/
Verse: 3
{Saṃjaya
uvāca}
Halfverse: a
dʰārtarāṣṭrāṇy
anīkāni
dr̥ṣṭvā
vyūḍʰāni
pāṇḍavaḥ
dʰārtarāṣṭrāṇy
anīkāni
dr̥ṣṭvā
vyūḍʰāni
pāṇḍavaḥ
/
Halfverse: c
abʰyabʰāṣata
dʰarmātmā
dʰarmarājo
dʰanaṃjayam
abʰyabʰāṣata
dʰarma
_ātmā
dʰarma-rājo
dʰanaṃ-jayam
/3/
Verse: 4
Halfverse: a
maharṣer
vacanāt
tāta
vedayanti
br̥haspateḥ
maharṣer
vacanāt
tāta
vedayanti
br̥haspateḥ
/
Halfverse: c
saṃhatān
yodʰayed
alpān
kāmaṃ
vistārayed
bahūn
saṃhatān
yodʰayed
alpān
kāmaṃ
vistārayed
bahūn
/4/
Verse: 5
Halfverse: a
sūcī
mukʰam
anīkaṃ
syād
alpānāṃ
bahubʰiḥ
saha
sūcī
mukʰam
anīkaṃ
syād
alpānāṃ
bahubʰiḥ
saha
/
Halfverse: c
asmākaṃ
ca
tatʰā
sainyam
alpīyaḥ
sutarāṃ
paraiḥ
asmākaṃ
ca
tatʰā
sainyam
alpīyaḥ
sutarāṃ
paraiḥ
/5/
Verse: 6
Halfverse: a
etad
vacanam
ājñāya
maharṣer
vyūha
pāṇḍava
etad
vacanam
ājñāya
maharṣer
vyūha
pāṇḍava
/
Halfverse: c
tac
cʰrutvā
dʰarmarājasya
pratyabʰāṣata
pʰalguṇaḥ
tat
śrutvā
dʰarma-rājasya
pratyabʰāṣata
pʰalguṇaḥ
/6/
Verse: 7
Halfverse: a
eṣa
vyūhāmi
te
rājan
vyūhaṃ
paramadurjayam
eṣa
vyūhāmi
te
rājan
vyūhaṃ
parama-durjayam
/
Halfverse: c
acalaṃ
nāma
vajrākʰyaṃ
vihitaṃ
vajrapāṇinā
acalaṃ
nāma
vajra
_ākʰyaṃ
vihitaṃ
vajra-pāṇinā
/7/
Verse: 8
Halfverse: a
yaḥ
sa
vāta
ivoddʰūtaḥ
samare
duḥsahaḥ
paraiḥ
yaḥ
sa
vāta\
iva
_uddʰūtaḥ
samare
duḥsahaḥ
paraiḥ
/
ՙ
Halfverse: c
sa
naḥ
puro
yotsyati
vai
bʰīmaḥ
praharatāṃ
varaḥ
sa
naḥ
puro
yotsyati
vai
bʰīmaḥ
praharatāṃ
varaḥ
/8/
Verse: 9
Halfverse: a
tejāṃsi
ripusainyānāṃ
mr̥dnan
puruṣasattamaḥ
tejāṃsi
ripu-sainyānāṃ
mr̥dnan
puruṣa-sattamaḥ
/
Halfverse: c
agre
'graṇīr
yāsyati
no
yuddʰopāya
vicakṣaṇaḥ
agre
_agraṇīr
yāsyati
no
yuddʰa
_upāya
vicakṣaṇaḥ
/9/
Verse: 10
Halfverse: a
yaṃ
dr̥ṣṭvā
pārtʰivāḥ
sarve
duryodʰana
purogamāḥ
yaṃ
dr̥ṣṭvā
pārtʰivāḥ
sarve
duryodʰana
puro-gamāḥ
/
Halfverse: c
nivartiṣyanti
saṃbʰrāntāḥ
siṃhaṃ
kṣudramr̥gā
iva
nivartiṣyanti
saṃbʰrāntāḥ
siṃhaṃ
kṣudra-mr̥gā\
iva
/10/
10ՙ
Verse: 11
Halfverse: a
taṃ
sarve
saṃśrayiṣyāmaḥ
prākāram
akutobʰayam
taṃ
sarve
saṃśrayiṣyāmaḥ
prākāram
akuto-bʰayam
/
Halfverse: c
bʰīmaṃ
praharatāṃ
śreṣṭʰaṃ
vajrapāṇim
ivāmarāḥ
bʰīmaṃ
praharatāṃ
śreṣṭʰaṃ
vajra-pāṇim
iva
_amarāḥ
/11/
Verse: 12
Halfverse: a
na
hi
so
'sti
pumām̐l
loke
yaḥ
saṃkruddʰaṃ
vr̥kodaram
na
hi
so
_asti
pumām̐l
loke
yaḥ
saṃkruddʰaṃ
vr̥kodaram
/
Halfverse: c
draṣṭum
atyugra
karmāṇaṃ
viṣaheta
nararṣabʰam
draṣṭum
atyugra
karmāṇaṃ
viṣaheta
nara-r̥ṣabʰam
/12/
12
Verse: 13
Halfverse: a
bʰīmaseno
gadāṃ
bibʰrad
vajrasāramayīṃ
dr̥ḍʰām
bʰīma-seno
gadāṃ
bibʰrad
vajra-sāramayīṃ
dr̥ḍʰām
/
Halfverse: c
caran
vegena
mahatā
samudram
api
śoṣayet
caran
vegena
mahatā
samudram
api
śoṣayet
/13/
Verse: 14
Halfverse: a
kekayā
dʰr̥ṣṭaketuś
ca
cekitānaś
ca
vīryavān
kekayā
dʰr̥ṣṭa-ketuś
ca
cekitānaś
ca
vīryavān
/
Halfverse: c
eta
tiṣṭʰanti
sāmātyāḥ
prekṣakās
te
nareśvara
eta
tiṣṭʰanti
sa
_amātyāḥ
prekṣakās
te
nara
_īśvara
/14/
Verse: 15
Halfverse: a
dʰr̥tarāṣṭrasya
dāyādā
iti
bībʰatsur
abravīt
dʰr̥tarāṣṭrasya
dāyādā
iti
bībʰatsur
abravīt
/
ՙ
Halfverse: c
bruvāṇaṃ
tu
tatʰā
pārtʰaṃ
sarvasainyāni
māriṣa
bruvāṇaṃ
tu
tatʰā
pārtʰaṃ
sarva-sainyāni
māriṣa
/
Halfverse: e
apūjayaṃs
tadā
vāgbʰir
anukūlābʰir
āhave
apūjayaṃs
tadā
vāgbʰir
anukūlābʰir
āhave
/15/
Verse: 16
Halfverse: a
evam
uktvā
mahābāhus
tatʰā
cakre
dʰanaṃjayaḥ
evam
uktvā
mahā-bāhus
tatʰā
cakre
dʰanaṃjayaḥ
/
Halfverse: c
vyūhya
tāni
balāny
āśu
prayayau
pʰalgunas
tadā
vyūhya
tāni
balāny
āśu
prayayau
pʰalgunas
tadā
/16/
Verse: 17
Halfverse: a
saṃprayātān
kurūn
dr̥ṣṭvā
pāṇḍavānāṃ
mahācamūḥ
saṃprayātān
kurūn
dr̥ṣṭvā
pāṇḍavānāṃ
mahā-camūḥ
/
Halfverse: c
gaṅgeva
pūrṇā
stimitā
syandamānā
vyadr̥śyata
gaṅgā
_iva
pūrṇā
stimitā
syandamānā
vyadr̥śyata
/17/
Verse: 18
Halfverse: a
bʰīmaseno
'graṇīs
teṣāṃ
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
bʰīma-seno
_agraṇīs
teṣāṃ
dʰr̥ṣṭa-dyumnaś
ca
pārṣataḥ
/
Halfverse: c
nakulaḥ
sahadevaś
ca
dʰr̥ṣṭaketuś
ca
vīryavān
nakulaḥ
sahadevaś
ca
dʰr̥ṣṭa-ketuś
ca
vīryavān
/18/
Verse: 19
Halfverse: a
samudyojya
tataḥ
paścād
rājāpy
akṣauhiṇī
vr̥taḥ
samudyojya
tataḥ
paścād
rājā
_apy
akṣauhiṇī
vr̥taḥ
/
Halfverse: c
bʰrātr̥bʰiḥ
saha
putraiś
ca
so
'bʰyarakṣata
pr̥ṣṭʰataḥ
bʰrātr̥bʰiḥ
saha
putraiś
ca
so
_abʰyarakṣata
pr̥ṣṭʰataḥ
/19/
19
Verse: 20
Halfverse: a
cakrarakṣau
tu
bʰīmasya
mādrīputrau
mahādyutī
cakra-rakṣau
tu
bʰīmasya
mādrī-putrau
mahā-dyutī
/
Halfverse: c
draupadeyāḥ
sa
saubʰadrāḥ
pr̥ṣṭʰagopās
tarasvinaḥ
draupadeyāḥ
sa
saubʰadrāḥ
pr̥ṣṭʰa-gopās
tarasvinaḥ
/20/
20
Verse: 21
Halfverse: a
dʰr̥ṣṭadyumnaś
ca
pāñcālyas
teṣāṃ
goptā
mahāratʰaḥ
dʰr̥ṣṭa-dyumnaś
ca
pāñcālyas
teṣāṃ
goptā
mahā-ratʰaḥ
/
Halfverse: c
sahitaḥ
pr̥tanā
śūrai
ratʰamukʰyaiḥ
prabʰadrakaiḥ
sahitaḥ
pr̥tanā
śūrai
ratʰa-mukʰyaiḥ
prabʰadrakaiḥ
/21/
Verse: 22
Halfverse: a
śikʰaṇḍī
tu
tataḥ
paścād
arjunenābʰirakṣitaḥ
śikʰaṇḍī
tu
tataḥ
paścād
arjunena
_abʰirakṣitaḥ
/
Halfverse: c
yatto
bʰīṣmavināśāya
prayayau
bʰaratarṣabʰa
yatto
bʰīṣma-vināśāya
prayayau
bʰarata-r̥ṣabʰa
/22/
Verse: 23
Halfverse: a
pr̥ṣṭʰagopo
'rjunasyāpi
yuyudʰāno
mahāratʰaḥ
pr̥ṣṭʰa-gopo
_arjunasya
_api
yuyudʰāno
mahā-ratʰaḥ
/
Halfverse: c
cakrarakṣau
tu
pāñcālyau
yudʰāmanyūttamaujasau
cakra-rakṣau
tu
pāñcālyau
yudʰā-manyu
_uttama
_ojasau
/23/
Verse: 24
Halfverse: a
rājā
tu
madʰyamānīke
kuntīputro
yudʰiṣṭʰiraḥ
rājā
tu
madʰyama
_anīke
kuntī-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
br̥hadbʰiḥ
kuñjarair
mattaiś
caladbʰir
acalair
iva
br̥hadbʰiḥ
kuñjarair
mattaiś
caladbʰir
acalair
iva
/24/
Verse: 25
Halfverse: a
akṣauhiṇyā
ca
pāñcālyo
yajñaseno
mahāmanāḥ
akṣauhiṇyā
ca
pāñcālyo
yajña-seno
mahā-manāḥ
/
Halfverse: c
virāṭam
anvayāt
paścāt
pāṇḍavārtʰe
parākramī
virāṭam
anvayāt
paścāt
pāṇḍava
_artʰe
parākramī
/25/
Verse: 26
Halfverse: a
teṣām
ādityacandrābʰāḥ
kanakottama
bʰūṣaṇāḥ
teṣām
āditya-candra
_ābʰāḥ
kanaka
_uttama
bʰūṣaṇāḥ
/
Halfverse: c
nānā
cihnadʰarā
rājan
ratʰeṣv
āsan
mahādʰvajāḥ
nānā
cihna-dʰarā
rājan
ratʰeṣv
āsan
mahā-dʰvajāḥ
/26/
Verse: 27
Halfverse: a
samutsarpya
tataḥ
paścād
dʰr̥ṣṭadyumno
mahāratʰaḥ
samutsarpya
tataḥ
paścād
dʰr̥ṣṭa-dyumno
mahā-ratʰaḥ
/
Halfverse: c
bʰrātr̥bʰiḥ
saha
putraiś
ca
so
'bʰyarakṣad
yudʰiṣṭʰiram
bʰrātr̥bʰiḥ
saha
putraiś
ca
so
_abʰyarakṣad
yudʰiṣṭʰiram
/27/
Verse: 28
Halfverse: a
tvadīyānāṃ
pareṣāṃ
ca
ratʰeṣu
vividʰān
dʰvajān
tvadīyānāṃ
pareṣāṃ
ca
ratʰeṣu
vividʰān
dʰvajān
/
Halfverse: c
abʰibʰūyārjunasyaiko
dʰvajas
tastʰau
mahākapiḥ
abʰibʰūya
_arjunasya
_eko
dʰvajas
tastʰau
mahā-kapiḥ
/28/
Verse: 29
Halfverse: a
pādātās
tv
agrato
'gaccʰann
asi
śaktyr̥ṣṭi
pāṇayaḥ
pādātās
tv
agrato
_agaccʰann
asi
śakty-r̥ṣṭi
pāṇayaḥ
/
Halfverse: c
anekaśatasāhasrā
bʰīmasenasya
rakṣiṇaḥ
aneka-śata-sāhasrā
bʰīmasenasya
rakṣiṇaḥ
/29/
Verse: 30
Halfverse: a
vāraṇā
daśasāhasrāḥ
prabʰinnakaraṭā
mukʰāḥ
vāraṇā
daśa-sāhasrāḥ
prabʰinna-karaṭā
mukʰāḥ
/
Halfverse: c
śūrā
hemamayair
jālair
dīpyamānā
ivācalāḥ
śūrā
hemamayair
jālair
dīpyamānā\
iva
_acalāḥ
/30/
30ՙ
Verse: 31
Halfverse: a
kṣaranta
iva
jīmūtā
madārdrāḥ
padmagandʰinaḥ
kṣaranta\
iva
jīmūtā
mada
_ardrāḥ
padma-gandʰinaḥ
/
ՙ
Halfverse: c
rājānam
anvayuḥ
paścāc
calanta
iva
parvatāḥ
rājānam
anvayuḥ
paścāc
calanta\
iva
parvatāḥ
/31/
ՙ
Verse: 32
Halfverse: a
bʰīmaseno
gadāṃ
bʰīmāṃ
prakarṣan
parigʰopamām
bʰīmaseno
gadāṃ
bʰīmāṃ
prakarṣan
parigʰa
_upamām
/
Halfverse: c
pracakarṣa
mahat
sainyaṃ
durādʰarṣo
mahāmanāḥ
pracakarṣa
mahat
sainyaṃ
durādʰarṣo
mahā-manāḥ
/32/
Verse: 33
Halfverse: a
tam
arkam
iva
duṣprekṣyaṃ
tapantaṃ
raśmimālinam
tam
arkam
iva
duṣprekṣyaṃ
tapantaṃ
raśmi-mālinam
/
Halfverse: c
na
śekuḥ
sarvato
yodʰāḥ
prativīkṣitum
antike
na
śekuḥ
sarvato
yodʰāḥ
prativīkṣitum
antike
/33/
Verse: 34
Halfverse: a
vajro
nāmaiṣa
tu
vyūho
durbʰidaḥ
sarvato
mukʰaḥ
vajro
nāma
_eṣa
tu
vyūho
durbʰidaḥ
sarvato
mukʰaḥ
/
Halfverse: c
cāpavidyud
dʰvajo
gʰoro
gupto
gāṇḍīva
dʰanvanā
cāpa-vidyud
dʰvajo
gʰoro
gupto
gāṇḍīva
dʰanvanā
/34/
Verse: 35
Halfverse: a
yaṃ
prativyūhya
tiṣṭʰanti
pāṇḍavās
tava
vāhinīm
yaṃ
prativyūhya
tiṣṭʰanti
pāṇḍavās
tava
vāhinīm
/
Halfverse: c
ajeyo
mānuṣe
loke
pāṇḍavair
abʰirakṣitaḥ
ajeyo
mānuṣe
loke
pāṇḍavair
abʰirakṣitaḥ
/35/
Verse: 36
Halfverse: a
saṃdʰyāṃ
tiṣṭʰatsu
sainyeṣu
sūryasyodayanaṃ
prati
saṃdʰyāṃ
tiṣṭʰatsu
sainyeṣu
sūryasya
_udayanaṃ
prati
/
Halfverse: c
prāvāt
sa
pr̥ṣato
vāyur
anabʰre
stanayitnumān
prāvāt
sa
pr̥ṣato
vāyur
anabʰre
stanayitnumān
/36/
Verse: 37
Halfverse: a
viṣvag
vātāś
ca
vānty
ugrā
nīcaiḥ
śarkara
karṣiṇaḥ
viṣvag
vātāś
ca
vānty
ugrā
nīcaiḥ
śarkara
karṣiṇaḥ
/
Halfverse: c
rajaś
coddʰūyamānaṃ
tu
tamasāc
cʰādayaj
jagat
rajaś
ca
_uddʰūyamānaṃ
tu
tamasāt
cʰādayaj
jagat
/37/
Verse: 38
Halfverse: a
papāta
mahatī
colkā
prāṅmukʰī
bʰaratarṣabʰa
papāta
mahatī
ca
_ulkā
prāṅ-mukʰī
bʰarata-r̥ṣabʰa
/
Halfverse: c
udyantaṃ
sūryam
āhatya
vyaśīryata
mahāsvanā
udyantaṃ
sūryam
āhatya
vyaśīryata
mahā-svanā
/38/
Verse: 39
Halfverse: a
atʰa
sajjīyamāneṣu
sainyeṣu
bʰaratarṣabʰa
atʰa
sajjīyamāneṣu
sainyeṣu
bʰarata-r̥ṣabʰa
/
Halfverse: c
niṣprabʰo
'bʰyuditāt
sūryaḥ
sa
gʰoṣo
bʰūś
cacāla
ha
niṣprabʰo
_abʰyuditāt
sūryaḥ
sa
gʰoṣo
bʰūś
cacāla
ha
/
Halfverse: e
vyaśīryata
sa
nādā
ca
tadā
bʰaratasattama
vyaśīryata
sa
nādā
ca
tadā
bʰarata-sattama
/39/
Verse: 40
Halfverse: a
nirgʰātā
bahavo
rājan
dikṣu
sarvāsu
cābʰavan
nirgʰātā
bahavo
rājan
dikṣu
sarvāsu
ca
_abʰavan
/
Halfverse: c
prādur
āsīd
rajas
tīvraṃ
na
prājñāyata
kiṃ
cana
prādur
āsīd
rajas
tīvraṃ
na
prājñāyata
kiṃcana
/40/
40
Verse: 41
Halfverse: a
dʰvajānāṃ
dʰūyamānānāṃ
sahasā
mātariśvanā
dʰvajānāṃ
dʰūyamānānāṃ
sahasā
mātariśvanā
/
Halfverse: c
kiṅkiṇījālanaddʰānāṃ
kāñcanasragvatāṃ
ravaiḥ
kiṅkiṇī-jāla-naddʰānāṃ
kāñcana-sragvatāṃ
ravaiḥ
/41/
Verse: 42
Halfverse: a
mahatāṃ
sa
patākānām
ādityasamatejasām
mahatāṃ
sa
patākānām
āditya-sama-tejasām
/42/
Halfverse: c
sarvaṃ
jʰaṇa
jʰaṇī
bʰūtam
āsīt
tālavaneṣv
iva
sarvaṃ
jʰaṇa
jʰaṇī
bʰūtam
āsīt
tāla-vaneṣv
iva
/42/
ՙ
Verse: 43
Halfverse: a
evaṃ
te
puruṣavyāgʰrāḥ
pāṇḍavā
yuddʰanandinaḥ
evaṃ
te
puruṣa-vyāgʰrāḥ
pāṇḍavā
yuddʰa-nandinaḥ
/
Halfverse: c
vyavastʰitāḥ
prativyūhya
tava
putrasya
vāhinīm
vyavastʰitāḥ
prativyūhya
tava
putrasya
vāhinīm
/43/
Verse: 44
Halfverse: a
sraṃsanta
iva
majjāno
yodʰānāṃ
bʰaratarṣabʰa
sraṃsanta\
iva
majjāno
yodʰānāṃ
bʰarata-r̥ṣabʰa
/
ՙ
Halfverse: c
dr̥ṣṭvāgrato
bʰīmasenaṃ
gadāpāṇim
avastʰitam
dr̥ṣṭvā
_agrato
bʰīmasenaṃ
gadā-pāṇim
avastʰitam
/44/
(E)44
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.