TITUS
Mahabharata
Part No. 877
Previous part

Chapter: 17 
Adhyāya 17


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
yatʰā sa bʰagavān vyāsaḥ   kr̥ṣṇadvaipāyano 'bravīt
   
yatʰā sa bʰagavān vyāsaḥ   kr̥ṣṇa-dvaipāyano_abravīt /
Halfverse: c    
tatʰaiva sahitāḥ sarve   samājagmur mahīkṣitaḥ
   
tatʰaiva sahitāḥ sarve   samājagmur mahīkṣitaḥ /1/

Verse: 2 
Halfverse: a    
magʰā viṣayagaḥ somas   tad dinaṃ pratyapadyata
   
magʰā viṣayagaḥ somas   tad dinaṃ pratyapadyata /
Halfverse: c    
dīpyamānāś ca saṃpetur   divi sapta mahāgrahāḥ
   
dīpyamānāś ca saṃpetur   divi sapta mahā-grahāḥ /2/

Verse: 3 
Halfverse: a    
dvidʰā bʰūta ivāditya   udaye pratyadr̥śyata
   
dvidʰā bʰūta\ iva_āditya udaye pratyadr̥śyata /
Halfverse: c    
jvalantyā śikʰayā bʰūyo   bʰānumān udito divi
   
jvalantyā śikʰayā bʰūyo   bʰānumān udito divi /3/

Verse: 4 
Halfverse: a    
vavāśire ca dīptāyāṃ   diśi gomāyuvāyasāḥ
   
vavāśire ca dīptāyāṃ   diśi gomāyu-vāyasāḥ /
Halfverse: c    
lipsamānāḥ śarīrāṇi   māṃsaśoṇitabʰojanāḥ
   
lipsamānāḥ śarīrāṇi   māṃsa-śoṇita-bʰojanāḥ /4/

Verse: 5 
Halfverse: a    
ahany ahani pārtʰānāṃ   vr̥ddʰaḥ kurupitāmahaḥ
   
ahany ahani pārtʰānāṃ   vr̥ddʰaḥ kuru-pitāmahaḥ /
Halfverse: c    
bʰaradvājātmajaś caiva   prātar uttʰāya saṃyatau
   
bʰaradvāja_ātmajaś caiva   prātar uttʰāya saṃyatau /5/

Verse: 6 
Halfverse: a    
jayo 'stu pāṇḍuputrāṇām   ity ūcatur ariṃdamau
   
jayo_astu pāṇḍu-putrāṇām   ity ūcatur ariṃ-damau /
Halfverse: c    
yuyudʰāte tavārtʰāya   yatʰā sa samayaḥ kr̥taḥ
   
yuyudʰāte tava_artʰāya   yatʰā sa samayaḥ kr̥taḥ /6/

Verse: 7 
Halfverse: a    
sarvadʰarmaviśeṣajñaḥ   pitā devavratas tava
   
sarva-dʰarma-viśeṣajñaḥ   pitā deva-vratas tava /
Halfverse: c    
samānīya mahīpālān   idaṃ vacanam abravīt
   
samānīya mahī-pālān   idaṃ vacanam abravīt /7/

Verse: 8 
Halfverse: a    
idaṃ vaḥ kṣatriyā dvāraṃ   svargāyāpāvr̥taṃ mahat
   
idaṃ vaḥ kṣatriyā dvāraṃ   svargāya_apāvr̥taṃ mahat /
Halfverse: c    
gaccʰadʰvaṃ tena śakrasya   brahmaṇaś ca sa lokatām
   
gaccʰadʰvaṃ tena śakrasya   brahmaṇaś ca sa lokatām /8/

Verse: 9 
Halfverse: a    
eṣa vaḥ śāśvataḥ pantʰāḥ   pūrvaiḥ pūrvatarair gataḥ
   
eṣa vaḥ śāśvataḥ pantʰāḥ   pūrvaiḥ pūrvatarair gataḥ /
Halfverse: c    
saṃbʰāvayata cātmānam   avyagramanaso yudʰi
   
saṃbʰāvayata ca_ātmānam   avyagra-manaso yudʰi /9/

Verse: 10 
Halfverse: a    
nābʰāgo hi yayātiś ca   māndʰātā nahuṣo nr̥gaḥ
   
nābʰāgo hi yayātiś ca   māndʰātā nahuṣo nr̥gaḥ /
Halfverse: c    
saṃsiddʰāḥ paramaṃ stʰānaṃ   gatāḥ karmabʰir īdr̥śaiḥ
   
saṃsiddʰāḥ paramaṃ stʰānaṃ   gatāḥ karmabʰir īdr̥śaiḥ /10/ 10

Verse: 11 
Halfverse: a    
adʰarmaḥ kṣatriyasyaiṣa   yad vyādʰimaraṇaṃ gr̥he
   
adʰarmaḥ kṣatriyasya_eṣa   yad vyādʰi-maraṇaṃ gr̥he /
Halfverse: c    
yad ājau nidʰanaṃ yāti   so 'sya dʰarmaḥ sanātanaḥ
   
yad ājau nidʰanaṃ yāti   so_asya dʰarmaḥ sanātanaḥ /11/

Verse: 12 
Halfverse: a    
evam uktā mahīpālā   bʰīṣmeṇa bʰaratarṣabʰa
   
evam uktā mahī-pālā   bʰīṣmeṇa bʰarata-r̥ṣabʰa /
Halfverse: c    
niryayuḥ svāny anīkāni   śobʰayanto ratʰottamaiḥ
   
niryayuḥ svāny anīkāni   śobʰayanto ratʰa_uttamaiḥ /12/

Verse: 13 
Halfverse: a    
sa tu vaikartanaḥ karṇaḥ   sāmātyaḥ saha bandʰubʰiḥ
   
sa tu vaikartanaḥ karṇaḥ   sa_amātyaḥ saha bandʰubʰiḥ /
Halfverse: c    
nyāsitaḥ samare śastraṃ   bʰīṣmeṇa bʰaratarṣabʰa
   
nyāsitaḥ samare śastraṃ   bʰīṣmeṇa bʰarata-r̥ṣabʰa /13/

Verse: 14 
Halfverse: a    
apetakarṇāḥ putrās te   rājānaś caiva tāvakāḥ
   
apeta-karṇāḥ putrās te   rājānaś caiva tāvakāḥ /
Halfverse: c    
niryayuḥ siṃhanādena   nādayanto diśo daśa
   
niryayuḥ siṃha-nādena   nādayanto diśo daśa /14/

Verse: 15 
Halfverse: a    
śvetaiś cʰatraiḥ patākābʰir   dʰvajavāraṇavājibʰiḥ
   
śvetaiś cʰatraiḥ patākābʰir   dʰvaja-vāraṇa-vājibʰiḥ /
Halfverse: c    
tāny anīkāny aśobʰanta   ratʰair atʰa padātibʰiḥ
   
tāny anīkāny aśobʰanta   ratʰair atʰa padātibʰiḥ /15/

Verse: 16 
Halfverse: a    
bʰerī paṇavaśabdaiś ca   paṭahānāṃ ca nisvanaiḥ
   
bʰerī paṇava-śabdaiś ca   paṭahānāṃ ca nisvanaiḥ /
Halfverse: c    
ratʰanemi ninādaiś ca   babʰūvākulitā mahī
   
ratʰa-nemi ninādaiś ca   babʰūva_ākulitā mahī /16/

Verse: 17 
Halfverse: a    
kāñcanāṅgadakeyūraiḥ   kārmukaiś ca mahāratʰāḥ
   
kāñcana_aṅgada-keyūraiḥ   kārmukaiś ca mahā-ratʰāḥ /
Halfverse: c    
bʰrājamānā vyadr̥śyanta   jaṅgamāḥ parvatā iva
   
bʰrājamānā vyadr̥śyanta   jaṅgamāḥ parvatā\ iva /17/ ՙ

Verse: 18 
Halfverse: a    
tālena mahatā bʰīṣmaḥ   pañca tāreṇa ketunā
   
tālena mahatā bʰīṣmaḥ   pañca tāreṇa ketunā /
Halfverse: c    
vimalāditya saṃkāśas   tastʰau kurucamūpatiḥ
   
vimala_āditya saṃkāśas   tastʰau kuru-camū-patiḥ /18/

Verse: 19 
Halfverse: a    
ye tvadīyā maheṣvāsā   rājāno bʰaratarṣabʰaḥ
   
ye tvadīyā mahā_iṣvāsā   rājāno bʰarata-r̥ṣabʰaḥ /
Halfverse: c    
avartanta yatʰādeśaṃ   rājañ śāṃtanavasya te
   
avartanta yatʰā_ādeśaṃ   rājan śāṃtanavasya te /19/

Verse: 20 
Halfverse: a    
sa tu govāsanaḥ śaibyaḥ   sahitaḥ sarvarājabʰiḥ
   
sa tu go-vāsanaḥ śaibyaḥ   sahitaḥ sarva-rājabʰiḥ /
Halfverse: c    
yayau mātaṅgarājena   rājārheṇa patākinā
   
yayau mātaṅga-rājena   rāja_arheṇa patākinā /
Halfverse: e    
padmavarṇas tv anīkānāṃ   sarveṣām agrataḥ stʰitaḥ
   
padma-varṇas tv anīkānāṃ   sarveṣām agrataḥ stʰitaḥ /20/ 20

Verse: 21 
Halfverse: a    
aśvattʰāmā yayau yattaḥ   siṃhalāṅgala ketanaḥ
   
aśvattʰāmā yayau yattaḥ   siṃha-lāṅgala ketanaḥ /
Halfverse: c    
śrutāyuś citrasenaś ca   puru mitro viviṃśatiḥ
   
śruta_āyuś citra-senaś ca   puru mitro viviṃśatiḥ /21/

Verse: 22 
Halfverse: a    
śalyo bʰuri śravāś caiva   vikarṇaś ca mahāratʰaḥ
   
śalyo bʰuri śravāś caiva   vikarṇaś ca mahā-ratʰaḥ /
Halfverse: c    
ete sapta maheṣvāsā   droṇaputra purogamāḥ
   
ete sapta mahā_iṣvāsā   droṇa-putra puro-gamāḥ /
Halfverse: e    
syandanair varavarṇābʰair   bʰīṣmasyāsan puraḥsarā
   
syandanair vara-varṇa_ābʰair   bʰīṣmasya_āsan puraḥsarā /22/

Verse: 23 
Halfverse: a    
teṣām api mahotsedʰāḥ   śobʰayanto ratʰottamān
   
teṣām api mahā_utsedʰāḥ   śobʰayanto ratʰa_uttamān /
Halfverse: c    
bʰrājamānā vyadr̥śyanta   jāmbūnadamayā dʰvajāḥ
   
bʰrājamānā vyadr̥śyanta   jāmbū-nadamayā dʰvajāḥ /23/

Verse: 24 
Halfverse: a    
jāmbūnadamayī vediḥ   kamaṇḍaluvibʰūṣitā
   
jāmbū-nadamayī vediḥ   kamaṇḍalu-vibʰūṣitā /
Halfverse: c    
ketur ācārya mukʰyasya   droṇasya dʰanuṣā saha
   
ketur ācārya mukʰyasya   droṇasya dʰanuṣā saha /24/

Verse: 25 
Halfverse: a    
anekaśatasāhasram   anīkam anukarṣataḥ
   
aneka-śata-sāhasram   anīkam anukarṣataḥ /
Halfverse: c    
mahān duryodʰanasyāsīn   nāgo maṇimayo dʰvajaḥ
   
mahān duryodʰanasya_āsīn   nāgo maṇimayo dʰvajaḥ /25/

Verse: 26 
Halfverse: a    
tasya paurava kāliṅgau   kāmbojaś ca sudakṣiṇaḥ
   
tasya paurava kāliṅgau   kāmbojaś ca su-dakṣiṇaḥ /
Halfverse: c    
kṣemadʰanvā sumitraś ca   tastʰuḥ pramukʰato ratʰāḥ
   
kṣema-dʰanvā sumitraś ca   tastʰuḥ pramukʰato ratʰāḥ /26/

Verse: 27 
Halfverse: a    
syandanena mahārheṇa   ketunā vr̥ṣabʰeṇa ca
   
syandanena mahā_arheṇa   ketunā vr̥ṣabʰeṇa ca /
Halfverse: c    
prakarṣann iva senāgraṃ   māgadʰaś ca nr̥po yayau
   
prakarṣann iva senā_agraṃ   māgadʰaś ca nr̥po yayau /27/

Verse: 28 
Halfverse: a    
tad aṅgapatinā guptaṃ   kr̥peṇa ca mahātmanā
   
tad aṅga-patinā guptaṃ   kr̥peṇa ca mahātmanā /
Halfverse: c    
śāradābʰracaya prakʰyaṃ   prācyānām abʰavad balam
   
śārada_abʰra-caya prakʰyaṃ   prācyānām abʰavad balam /28/

Verse: 29 
Halfverse: a    
anīka pramukʰe tiṣṭʰan   varāheṇa mahāyaśāḥ
   
anīka pramukʰe tiṣṭʰan   varāheṇa mahā-yaśāḥ /
Halfverse: c    
śuśubʰe ketumukʰyena   rājatena jayadratʰaḥ
   
śuśubʰe ketu-mukʰyena   rājatena jayad-ratʰaḥ /29/

Verse: 30 
Halfverse: a    
śataṃ ratʰasahasrāṇāṃ   tasyāsan vaśavartinaḥ
   
śataṃ ratʰa-sahasrāṇāṃ   tasya_āsan vaśa-vartinaḥ /
Halfverse: c    
aṣṭau nāgasahasrāṇi   sādinām ayutāni ṣaṭ
   
aṣṭau nāga-sahasrāṇi   sādinām ayutāni ṣaṭ /30/ 30

Verse: 31 
Halfverse: a    
tat sindʰupatinā rājan   pālitaṃ dʰvajinī mukʰam
   
tat sindʰu-patinā rājan   pālitaṃ dʰvajinī mukʰam /
Halfverse: c    
ananta ratʰanāgāśvam   aśobʰata mahad balam
   
ananta ratʰa-nāga_aśvam   aśobʰata mahad balam /31/

Verse: 32 
Halfverse: a    
ṣaṣṭyā ratʰasahasrais tu   nāgānām ayutena ca
   
ṣaṣṭyā ratʰa-sahasrais tu   nāgānām ayutena ca /
Halfverse: c    
patiḥ sarvaka liṅgānāṃ   yayau ketumatā saha
   
patiḥ sarvaka liṅgānāṃ   yayau ketumatā saha /32/

Verse: 33 
Halfverse: a    
tasya parvatasaṃkāśā   vyarocanta mahāgajāḥ
   
tasya parvata-saṃkāśā   vyarocanta mahā-gajāḥ /
Halfverse: c    
yantratomara tūṇīraiḥ   patākābʰiś ca śobʰitāḥ
   
yantra-tomara tūṇīraiḥ   patākābʰiś ca śobʰitāḥ /33/

Verse: 34 
Halfverse: a    
śuśubʰe ketumukʰyena   pādapena kaliṅgapaḥ
   
śuśubʰe ketu-mukʰyena   pādapena kaliṅgapaḥ /
Halfverse: c    
śvetac cʰatreṇa niṣkeṇa   cāmaravyajanena ca
   
śvetac cʰatreṇa niṣkeṇa   cāmara-vyajanena ca /34/

Verse: 35 
Halfverse: a    
ketumān api mātaṅgaṃ   vicitraparamāṅkuśam
   
ketumān api mātaṅgaṃ   vicitra-parama_aṅkuśam /
Halfverse: c    
āstʰitaḥ samare rājan   megʰastʰa iva bʰānumān
   
āstʰitaḥ samare rājan   megʰastʰa\ iva bʰānumān /35/ ՙ

Verse: 36 
Halfverse: a    
tejasā dīpyamānas tu   vāraṇottamam āstʰitaḥ
   
tejasā dīpyamānas tu   vāraṇa_uttamam āstʰitaḥ /
Halfverse: c    
bʰaga datto yayau rājā   yatʰā vajradʰaras tatʰā
   
bʰaga datto yayau rājā   yatʰā vajra-dʰaras tatʰā /36/

Verse: 37 
Halfverse: a    
jaga skandʰagatāv āstāṃ   bʰaga dattena saṃmitau
   
jaga skandʰa-gatāv āstāṃ   bʰaga dattena saṃmitau /
Halfverse: c    
vindānuvindāv āvantyau   ketumantam anuvratau
   
vinda_anuvindāv āvantyau   ketumantam anuvratau /37/

Verse: 38 
Halfverse: a    
sa ratʰānīkavān vyūho   hastyaṅgottama śīrṣavān
   
sa ratʰa_anīkavān vyūho   hasty-aṅga_uttama śīrṣavān /
Halfverse: c    
vājipakṣaḥ patann ugraḥ   prāharat sarvato mukʰaḥ
   
vāji-pakṣaḥ patann ugraḥ   prāharat sarvato mukʰaḥ /38/

Verse: 39 
Halfverse: a    
droṇena vihito rājan   rājñā śāṃtanavena ca
   
droṇena vihito rājan   rājñā śāṃtanavena ca /
Halfverse: c    
tatʰaivācārya putreṇa   bāhlīkena kr̥peṇa ca
   
tatʰaiva_ācārya putreṇa   bāhlīkena kr̥peṇa ca /39/ (E)39



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.