TITUS
Mahabharata
Part No. 877
Chapter: 17
Adhyāya
17
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
yatʰā
sa
bʰagavān
vyāsaḥ
kr̥ṣṇadvaipāyano
'bravīt
yatʰā
sa
bʰagavān
vyāsaḥ
kr̥ṣṇa-dvaipāyano
_abravīt
/
Halfverse: c
tatʰaiva
sahitāḥ
sarve
samājagmur
mahīkṣitaḥ
tatʰaiva
sahitāḥ
sarve
samājagmur
mahīkṣitaḥ
/1/
Verse: 2
Halfverse: a
magʰā
viṣayagaḥ
somas
tad
dinaṃ
pratyapadyata
magʰā
viṣayagaḥ
somas
tad
dinaṃ
pratyapadyata
/
Halfverse: c
dīpyamānāś
ca
saṃpetur
divi
sapta
mahāgrahāḥ
dīpyamānāś
ca
saṃpetur
divi
sapta
mahā-grahāḥ
/2/
Verse: 3
Halfverse: a
dvidʰā
bʰūta
ivāditya
udaye
pratyadr̥śyata
dvidʰā
bʰūta\
iva
_āditya
udaye
pratyadr̥śyata
/
Halfverse: c
jvalantyā
śikʰayā
bʰūyo
bʰānumān
udito
divi
jvalantyā
śikʰayā
bʰūyo
bʰānumān
udito
divi
/3/
Verse: 4
Halfverse: a
vavāśire
ca
dīptāyāṃ
diśi
gomāyuvāyasāḥ
vavāśire
ca
dīptāyāṃ
diśi
gomāyu-vāyasāḥ
/
Halfverse: c
lipsamānāḥ
śarīrāṇi
māṃsaśoṇitabʰojanāḥ
lipsamānāḥ
śarīrāṇi
māṃsa-śoṇita-bʰojanāḥ
/4/
Verse: 5
Halfverse: a
ahany
ahani
pārtʰānāṃ
vr̥ddʰaḥ
kurupitāmahaḥ
ahany
ahani
pārtʰānāṃ
vr̥ddʰaḥ
kuru-pitāmahaḥ
/
Halfverse: c
bʰaradvājātmajaś
caiva
prātar
uttʰāya
saṃyatau
bʰaradvāja
_ātmajaś
caiva
prātar
uttʰāya
saṃyatau
/5/
Verse: 6
Halfverse: a
jayo
'stu
pāṇḍuputrāṇām
ity
ūcatur
ariṃdamau
jayo
_astu
pāṇḍu-putrāṇām
ity
ūcatur
ariṃ-damau
/
Halfverse: c
yuyudʰāte
tavārtʰāya
yatʰā
sa
samayaḥ
kr̥taḥ
yuyudʰāte
tava
_artʰāya
yatʰā
sa
samayaḥ
kr̥taḥ
/6/
Verse: 7
Halfverse: a
sarvadʰarmaviśeṣajñaḥ
pitā
devavratas
tava
sarva-dʰarma-viśeṣajñaḥ
pitā
deva-vratas
tava
/
Halfverse: c
samānīya
mahīpālān
idaṃ
vacanam
abravīt
samānīya
mahī-pālān
idaṃ
vacanam
abravīt
/7/
Verse: 8
Halfverse: a
idaṃ
vaḥ
kṣatriyā
dvāraṃ
svargāyāpāvr̥taṃ
mahat
idaṃ
vaḥ
kṣatriyā
dvāraṃ
svargāya
_apāvr̥taṃ
mahat
/
Halfverse: c
gaccʰadʰvaṃ
tena
śakrasya
brahmaṇaś
ca
sa
lokatām
gaccʰadʰvaṃ
tena
śakrasya
brahmaṇaś
ca
sa
lokatām
/8/
Verse: 9
Halfverse: a
eṣa
vaḥ
śāśvataḥ
pantʰāḥ
pūrvaiḥ
pūrvatarair
gataḥ
eṣa
vaḥ
śāśvataḥ
pantʰāḥ
pūrvaiḥ
pūrvatarair
gataḥ
/
Halfverse: c
saṃbʰāvayata
cātmānam
avyagramanaso
yudʰi
saṃbʰāvayata
ca
_ātmānam
avyagra-manaso
yudʰi
/9/
Verse: 10
Halfverse: a
nābʰāgo
hi
yayātiś
ca
māndʰātā
nahuṣo
nr̥gaḥ
nābʰāgo
hi
yayātiś
ca
māndʰātā
nahuṣo
nr̥gaḥ
/
Halfverse: c
saṃsiddʰāḥ
paramaṃ
stʰānaṃ
gatāḥ
karmabʰir
īdr̥śaiḥ
saṃsiddʰāḥ
paramaṃ
stʰānaṃ
gatāḥ
karmabʰir
īdr̥śaiḥ
/10/
10
Verse: 11
Halfverse: a
adʰarmaḥ
kṣatriyasyaiṣa
yad
vyādʰimaraṇaṃ
gr̥he
adʰarmaḥ
kṣatriyasya
_eṣa
yad
vyādʰi-maraṇaṃ
gr̥he
/
Halfverse: c
yad
ājau
nidʰanaṃ
yāti
so
'sya
dʰarmaḥ
sanātanaḥ
yad
ājau
nidʰanaṃ
yāti
so
_asya
dʰarmaḥ
sanātanaḥ
/11/
Verse: 12
Halfverse: a
evam
uktā
mahīpālā
bʰīṣmeṇa
bʰaratarṣabʰa
evam
uktā
mahī-pālā
bʰīṣmeṇa
bʰarata-r̥ṣabʰa
/
Halfverse: c
niryayuḥ
svāny
anīkāni
śobʰayanto
ratʰottamaiḥ
niryayuḥ
svāny
anīkāni
śobʰayanto
ratʰa
_uttamaiḥ
/12/
Verse: 13
Halfverse: a
sa
tu
vaikartanaḥ
karṇaḥ
sāmātyaḥ
saha
bandʰubʰiḥ
sa
tu
vaikartanaḥ
karṇaḥ
sa
_amātyaḥ
saha
bandʰubʰiḥ
/
Halfverse: c
nyāsitaḥ
samare
śastraṃ
bʰīṣmeṇa
bʰaratarṣabʰa
nyāsitaḥ
samare
śastraṃ
bʰīṣmeṇa
bʰarata-r̥ṣabʰa
/13/
Verse: 14
Halfverse: a
apetakarṇāḥ
putrās
te
rājānaś
caiva
tāvakāḥ
apeta-karṇāḥ
putrās
te
rājānaś
caiva
tāvakāḥ
/
Halfverse: c
niryayuḥ
siṃhanādena
nādayanto
diśo
daśa
niryayuḥ
siṃha-nādena
nādayanto
diśo
daśa
/14/
Verse: 15
Halfverse: a
śvetaiś
cʰatraiḥ
patākābʰir
dʰvajavāraṇavājibʰiḥ
śvetaiś
cʰatraiḥ
patākābʰir
dʰvaja-vāraṇa-vājibʰiḥ
/
Halfverse: c
tāny
anīkāny
aśobʰanta
ratʰair
atʰa
padātibʰiḥ
tāny
anīkāny
aśobʰanta
ratʰair
atʰa
padātibʰiḥ
/15/
Verse: 16
Halfverse: a
bʰerī
paṇavaśabdaiś
ca
paṭahānāṃ
ca
nisvanaiḥ
bʰerī
paṇava-śabdaiś
ca
paṭahānāṃ
ca
nisvanaiḥ
/
Halfverse: c
ratʰanemi
ninādaiś
ca
babʰūvākulitā
mahī
ratʰa-nemi
ninādaiś
ca
babʰūva
_ākulitā
mahī
/16/
Verse: 17
Halfverse: a
kāñcanāṅgadakeyūraiḥ
kārmukaiś
ca
mahāratʰāḥ
kāñcana
_aṅgada-keyūraiḥ
kārmukaiś
ca
mahā-ratʰāḥ
/
Halfverse: c
bʰrājamānā
vyadr̥śyanta
jaṅgamāḥ
parvatā
iva
bʰrājamānā
vyadr̥śyanta
jaṅgamāḥ
parvatā\
iva
/17/
ՙ
Verse: 18
Halfverse: a
tālena
mahatā
bʰīṣmaḥ
pañca
tāreṇa
ketunā
tālena
mahatā
bʰīṣmaḥ
pañca
tāreṇa
ketunā
/
Halfverse: c
vimalāditya
saṃkāśas
tastʰau
kurucamūpatiḥ
vimala
_āditya
saṃkāśas
tastʰau
kuru-camū-patiḥ
/18/
Verse: 19
Halfverse: a
ye
tvadīyā
maheṣvāsā
rājāno
bʰaratarṣabʰaḥ
ye
tvadīyā
mahā
_iṣvāsā
rājāno
bʰarata-r̥ṣabʰaḥ
/
Halfverse: c
avartanta
yatʰādeśaṃ
rājañ
śāṃtanavasya
te
avartanta
yatʰā
_ādeśaṃ
rājan
śāṃtanavasya
te
/19/
Verse: 20
Halfverse: a
sa
tu
govāsanaḥ
śaibyaḥ
sahitaḥ
sarvarājabʰiḥ
sa
tu
go-vāsanaḥ
śaibyaḥ
sahitaḥ
sarva-rājabʰiḥ
/
Halfverse: c
yayau
mātaṅgarājena
rājārheṇa
patākinā
yayau
mātaṅga-rājena
rāja
_arheṇa
patākinā
/
Halfverse: e
padmavarṇas
tv
anīkānāṃ
sarveṣām
agrataḥ
stʰitaḥ
padma-varṇas
tv
anīkānāṃ
sarveṣām
agrataḥ
stʰitaḥ
/20/
20
Verse: 21
Halfverse: a
aśvattʰāmā
yayau
yattaḥ
siṃhalāṅgala
ketanaḥ
aśvattʰāmā
yayau
yattaḥ
siṃha-lāṅgala
ketanaḥ
/
Halfverse: c
śrutāyuś
citrasenaś
ca
puru
mitro
viviṃśatiḥ
śruta
_āyuś
citra-senaś
ca
puru
mitro
viviṃśatiḥ
/21/
Verse: 22
Halfverse: a
śalyo
bʰuri
śravāś
caiva
vikarṇaś
ca
mahāratʰaḥ
śalyo
bʰuri
śravāś
caiva
vikarṇaś
ca
mahā-ratʰaḥ
/
Halfverse: c
ete
sapta
maheṣvāsā
droṇaputra
purogamāḥ
ete
sapta
mahā
_iṣvāsā
droṇa-putra
puro-gamāḥ
/
Halfverse: e
syandanair
varavarṇābʰair
bʰīṣmasyāsan
puraḥsarā
syandanair
vara-varṇa
_ābʰair
bʰīṣmasya
_āsan
puraḥsarā
/22/
Verse: 23
Halfverse: a
teṣām
api
mahotsedʰāḥ
śobʰayanto
ratʰottamān
teṣām
api
mahā
_utsedʰāḥ
śobʰayanto
ratʰa
_uttamān
/
Halfverse: c
bʰrājamānā
vyadr̥śyanta
jāmbūnadamayā
dʰvajāḥ
bʰrājamānā
vyadr̥śyanta
jāmbū-nadamayā
dʰvajāḥ
/23/
Verse: 24
Halfverse: a
jāmbūnadamayī
vediḥ
kamaṇḍaluvibʰūṣitā
jāmbū-nadamayī
vediḥ
kamaṇḍalu-vibʰūṣitā
/
Halfverse: c
ketur
ācārya
mukʰyasya
droṇasya
dʰanuṣā
saha
ketur
ācārya
mukʰyasya
droṇasya
dʰanuṣā
saha
/24/
Verse: 25
Halfverse: a
anekaśatasāhasram
anīkam
anukarṣataḥ
aneka-śata-sāhasram
anīkam
anukarṣataḥ
/
Halfverse: c
mahān
duryodʰanasyāsīn
nāgo
maṇimayo
dʰvajaḥ
mahān
duryodʰanasya
_āsīn
nāgo
maṇimayo
dʰvajaḥ
/25/
Verse: 26
Halfverse: a
tasya
paurava
kāliṅgau
kāmbojaś
ca
sudakṣiṇaḥ
tasya
paurava
kāliṅgau
kāmbojaś
ca
su-dakṣiṇaḥ
/
Halfverse: c
kṣemadʰanvā
sumitraś
ca
tastʰuḥ
pramukʰato
ratʰāḥ
kṣema-dʰanvā
sumitraś
ca
tastʰuḥ
pramukʰato
ratʰāḥ
/26/
Verse: 27
Halfverse: a
syandanena
mahārheṇa
ketunā
vr̥ṣabʰeṇa
ca
syandanena
mahā
_arheṇa
ketunā
vr̥ṣabʰeṇa
ca
/
Halfverse: c
prakarṣann
iva
senāgraṃ
māgadʰaś
ca
nr̥po
yayau
prakarṣann
iva
senā
_agraṃ
māgadʰaś
ca
nr̥po
yayau
/27/
Verse: 28
Halfverse: a
tad
aṅgapatinā
guptaṃ
kr̥peṇa
ca
mahātmanā
tad
aṅga-patinā
guptaṃ
kr̥peṇa
ca
mahātmanā
/
Halfverse: c
śāradābʰracaya
prakʰyaṃ
prācyānām
abʰavad
balam
śārada
_abʰra-caya
prakʰyaṃ
prācyānām
abʰavad
balam
/28/
Verse: 29
Halfverse: a
anīka
pramukʰe
tiṣṭʰan
varāheṇa
mahāyaśāḥ
anīka
pramukʰe
tiṣṭʰan
varāheṇa
mahā-yaśāḥ
/
Halfverse: c
śuśubʰe
ketumukʰyena
rājatena
jayadratʰaḥ
śuśubʰe
ketu-mukʰyena
rājatena
jayad-ratʰaḥ
/29/
Verse: 30
Halfverse: a
śataṃ
ratʰasahasrāṇāṃ
tasyāsan
vaśavartinaḥ
śataṃ
ratʰa-sahasrāṇāṃ
tasya
_āsan
vaśa-vartinaḥ
/
Halfverse: c
aṣṭau
nāgasahasrāṇi
sādinām
ayutāni
ṣaṭ
aṣṭau
nāga-sahasrāṇi
sādinām
ayutāni
ṣaṭ
/30/
30
Verse: 31
Halfverse: a
tat
sindʰupatinā
rājan
pālitaṃ
dʰvajinī
mukʰam
tat
sindʰu-patinā
rājan
pālitaṃ
dʰvajinī
mukʰam
/
Halfverse: c
ananta
ratʰanāgāśvam
aśobʰata
mahad
balam
ananta
ratʰa-nāga
_aśvam
aśobʰata
mahad
balam
/31/
Verse: 32
Halfverse: a
ṣaṣṭyā
ratʰasahasrais
tu
nāgānām
ayutena
ca
ṣaṣṭyā
ratʰa-sahasrais
tu
nāgānām
ayutena
ca
/
Halfverse: c
patiḥ
sarvaka
liṅgānāṃ
yayau
ketumatā
saha
patiḥ
sarvaka
liṅgānāṃ
yayau
ketumatā
saha
/32/
Verse: 33
Halfverse: a
tasya
parvatasaṃkāśā
vyarocanta
mahāgajāḥ
tasya
parvata-saṃkāśā
vyarocanta
mahā-gajāḥ
/
Halfverse: c
yantratomara
tūṇīraiḥ
patākābʰiś
ca
śobʰitāḥ
yantra-tomara
tūṇīraiḥ
patākābʰiś
ca
śobʰitāḥ
/33/
Verse: 34
Halfverse: a
śuśubʰe
ketumukʰyena
pādapena
kaliṅgapaḥ
śuśubʰe
ketu-mukʰyena
pādapena
kaliṅgapaḥ
/
Halfverse: c
śvetac
cʰatreṇa
niṣkeṇa
cāmaravyajanena
ca
śvetac
cʰatreṇa
niṣkeṇa
cāmara-vyajanena
ca
/34/
Verse: 35
Halfverse: a
ketumān
api
mātaṅgaṃ
vicitraparamāṅkuśam
ketumān
api
mātaṅgaṃ
vicitra-parama
_aṅkuśam
/
Halfverse: c
āstʰitaḥ
samare
rājan
megʰastʰa
iva
bʰānumān
āstʰitaḥ
samare
rājan
megʰastʰa\
iva
bʰānumān
/35/
ՙ
Verse: 36
Halfverse: a
tejasā
dīpyamānas
tu
vāraṇottamam
āstʰitaḥ
tejasā
dīpyamānas
tu
vāraṇa
_uttamam
āstʰitaḥ
/
Halfverse: c
bʰaga
datto
yayau
rājā
yatʰā
vajradʰaras
tatʰā
bʰaga
datto
yayau
rājā
yatʰā
vajra-dʰaras
tatʰā
/36/
Verse: 37
Halfverse: a
jaga
skandʰagatāv
āstāṃ
bʰaga
dattena
saṃmitau
jaga
skandʰa-gatāv
āstāṃ
bʰaga
dattena
saṃmitau
/
Halfverse: c
vindānuvindāv
āvantyau
ketumantam
anuvratau
vinda
_anuvindāv
āvantyau
ketumantam
anuvratau
/37/
Verse: 38
Halfverse: a
sa
ratʰānīkavān
vyūho
hastyaṅgottama
śīrṣavān
sa
ratʰa
_anīkavān
vyūho
hasty-aṅga
_uttama
śīrṣavān
/
Halfverse: c
vājipakṣaḥ
patann
ugraḥ
prāharat
sarvato
mukʰaḥ
vāji-pakṣaḥ
patann
ugraḥ
prāharat
sarvato
mukʰaḥ
/38/
Verse: 39
Halfverse: a
droṇena
vihito
rājan
rājñā
śāṃtanavena
ca
droṇena
vihito
rājan
rājñā
śāṃtanavena
ca
/
Halfverse: c
tatʰaivācārya
putreṇa
bāhlīkena
kr̥peṇa
ca
tatʰaiva
_ācārya
putreṇa
bāhlīkena
kr̥peṇa
ca
/39/
(E)39
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.