TITUS
Mahabharata
Part No. 876
Chapter: 16
Adhyāya
16
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
tvad
yukto
'yam
anupraśno
mahārāja
yatʰārhasi
tvad
yukto
_ayam
anupraśno
mahā-rāja
yatʰā
_arhasi
/
Halfverse: c
na
tu
duryodʰane
doṣam
imam
āsaktum
arhasi
na
tu
duryodʰane
doṣam
imam
āsaktum
arhasi
/1/
Verse: 2
Halfverse: a
ya
ātmano
duścaritād
aśubʰaṃ
prāpnuyān
naraḥ
ya\
ātmano
duścaritād
aśubʰaṃ
prāpnuyān
naraḥ
/
ՙ
Halfverse: c
enasā
tena
nānyaṃ
sa
upāśaṅkitum
arhati
enasā
tena
na
_anyaṃ
sa
upāśaṅkitum
arhati
/2/
ՙ
Verse: 3
Halfverse: a
mahārāja
manuṣyeṣu
nindyaṃ
yaḥ
sarvam
ācaret
mahā-rāja
manuṣyeṣu
nindyaṃ
yaḥ
sarvam
ācaret
/
Halfverse: c
sa
vadʰyaḥ
sarvalokasya
ninditāni
samācaran
sa
vadʰyaḥ
sarva-lokasya
ninditāni
samācaran
/3/
Verse: 4
Halfverse: a
nikāro
nikr̥tiprajñaiḥ
pāṇḍavais
tvatpratīkṣayā
nikāro
nikr̥ti-prajñaiḥ
pāṇḍavais
tvat-pratīkṣayā
/
Halfverse: c
anubʰūtaḥ
sahāmātyaiḥ
kṣāntaṃ
ca
suciraṃ
vane
anubʰūtaḥ
saha
_amātyaiḥ
kṣāntaṃ
ca
suciraṃ
vane
/4/
Verse: 5
Halfverse: a
hayānāṃ
ca
gajānāṃ
ca
śūrāṇāṃ
cāmitaujasām
hayānāṃ
ca
gajānāṃ
ca
śūrāṇāṃ
ca
_amita
_ojasām
/
Halfverse: c
pratyakṣaṃ
yan
mayā
dr̥ṣṭaṃ
dr̥ṣṭaṃ
yogabalena
ca
pratyakṣaṃ
yan
mayā
dr̥ṣṭaṃ
dr̥ṣṭaṃ
yoga-balena
ca
/5/
Verse: 6
Halfverse: a
śr̥ṇu
tat
pr̥tʰivīpāla
mā
ca
śoke
manaḥ
kr̥tʰāḥ
śr̥ṇu
tat
pr̥tʰivī-pāla
mā
ca
śoke
manaḥ
kr̥tʰāḥ
/
Halfverse: c
diṣṭam
etat
purā
nūnam
evaṃ
bʰāvi
narādʰipa
diṣṭam
etat
purā
nūnam
evaṃ
bʰāvi
nara
_adʰipa
/6/
Verse: 7
Halfverse: a
namaskr̥tvā
pitus
te
'haṃ
pārāśaryāya
dʰīmate
namas-kr̥tvā
pitus
te
_ahaṃ
pārāśaryāya
dʰīmate
/
Halfverse: c
yasya
prasādād
divyaṃ
me
prāptaṃ
jñānam
anuttamam
yasya
prasādād
divyaṃ
me
prāptaṃ
jñānam
anuttamam
/7/
Verse: 8
Halfverse: a
dr̥ṣṭiś
cātīndriyā
rājan
dūrāc
cʰravaṇam
eva
ca
dr̥ṣṭiś
ca
_atīndriyā
rājan
dūrāt
śravaṇam
eva
ca
/
Halfverse: c
paracittasya
vijñānam
atītānāgatasya
ca
para-cittasya
vijñānam
atīta
_anāgatasya
ca
/8/
Verse: 9
Halfverse: a
vyuttʰitotpattivijñānam
ākāśe
ca
gatiḥ
sadā
vyuttʰita
_utpatti-vijñānam
ākāśe
ca
gatiḥ
sadā
/
Halfverse: c
śastrair
asaṅgo
yuddʰeṣu
varadānān
mahātmanaḥ
śastrair
asaṅgo
yuddʰeṣu
vara-dānān
mahātmanaḥ
/9/
Verse: 10
Halfverse: a
śr̥ṇu
me
vistareṇedaṃ
vicitraṃ
paramādbʰutam
śr̥ṇu
me
vistareṇa
_idaṃ
vicitraṃ
parama
_adbʰutam
/
Halfverse: c
bʰāratānāṃ
mahad
yuddʰaṃ
yatʰābʰūl
lomaharṣaṇam
bʰāratānāṃ
mahad
yuddʰaṃ
yatʰā
_abʰūl
loma-harṣaṇam
/10/
10
Verse: 11
Halfverse: a
teṣv
anīkeṣu
yat
teṣu
vyūḍʰeṣu
ca
vidʰānataḥ
teṣv
anīkeṣu
yat
teṣu
vyūḍʰeṣu
ca
vidʰānataḥ
/
Halfverse: c
duryodʰano
mahārāja
duḥśāsanam
atʰābravīt
duryodʰano
mahā-rāja
duḥśāsanam
atʰa
_abravīt
/11/
Verse: 12
Halfverse: a
duḥśāsana
ratʰās
tūrṇaṃ
yujyantāṃ
bʰīṣma
rakṣiṇaḥ
duḥśāsana
ratʰās
tūrṇaṃ
yujyantāṃ
bʰīṣma
rakṣiṇaḥ
/
Halfverse: c
anīkāni
ca
sarvāṇi
śīgʰraṃ
tvam
anucodaya
anīkāni
ca
sarvāṇi
śīgʰraṃ
tvam
anucodaya
/12/
Verse: 13
Halfverse: a
ayaṃ
mā
samanuprāpto
varṣapūgābʰicintitaḥ
ayaṃ
mā
samanuprāpto
varṣa-pūga
_abʰicintitaḥ
/
Halfverse: c
pāṇḍavānāṃ
sa
sainyānāṃ
kurūṇāṃ
ca
samāgamaḥ
pāṇḍavānāṃ
sa
sainyānāṃ
kurūṇāṃ
ca
samāgamaḥ
/13/
Verse: 14
Halfverse: a
nātaḥ
kāryatamaṃ
manye
raṇe
bʰīṣmasya
rakṣaṇāt
na
_ataḥ
kāryatamaṃ
manye
raṇe
bʰīṣmasya
rakṣaṇāt
/
Halfverse: c
hanyād
gupto
hy
asau
pārtʰān
somakāṃś
ca
sa
sr̥ñjayān
hanyād
gupto
hy
asau
pārtʰān
somakāṃś
ca
sa
sr̥ñjayān
/14/
Verse: 15
Halfverse: a
abravīc
ca
viśuddʰātmā
nāhaṃ
hanyāṃ
śikʰaṇḍinam
abravīc
ca
viśuddʰa
_ātmā
na
_ahaṃ
hanyāṃ
śikʰaṇḍinam
/
Halfverse: c
śrūyate
strī
hy
asau
pūrvaṃ
tasmād
varjyo
raṇe
mama
śrūyate
strī
hy
asau
pūrvaṃ
tasmād
varjyo
raṇe
mama
/15/
Verse: 16
Halfverse: a
tasmād
bʰīṣmo
rakṣitavyo
viśeṣeṇeti
me
matiḥ
tasmād
bʰīṣmo
rakṣitavyo
viśeṣeṇa
_iti
me
matiḥ
/
Halfverse: c
śikʰaṇḍino
vadʰe
yattāḥ
sarve
tiṣṭʰantu
māmakāḥ
śikʰaṇḍino
vadʰe
yattāḥ
sarve
tiṣṭʰantu
māmakāḥ
/16/
Verse: 17
Halfverse: a
tatʰā
prācyāś
pratīcyāś
ca
dākṣiṇātyottarā
patʰāḥ
tatʰā
prācyāś
pratīcyāś
ca
dākṣiṇātya
_uttarā
patʰāḥ
/
ՙ
Halfverse: c
sarvaśastrāstra
kuśalās
te
rakṣantu
pitāmaham
sarva-śastra
_astra
kuśalās
te
rakṣantu
pitāmaham
/17/
Verse: 18
Halfverse: a
arakṣyamāṇaṃ
hi
vr̥ko
hanyāt
siṃhaṃ
mahābalam
arakṣyamāṇaṃ
hi
vr̥ko
hanyāt
siṃhaṃ
mahā-balam
/
Halfverse: c
mā
siṃhaṃ
jambukeneva
gʰātayāmaḥ
śikʰaṇḍinā
mā
siṃhaṃ
jambukena
_iva
gʰātayāmaḥ
śikʰaṇḍinā
/18/
Verse: 19
Halfverse: a
vāmaṃ
cakraṃ
yudʰā
manyur
uttamaujāś
ca
dakṣiṇam
vāmaṃ
cakraṃ
yudʰā
manyur
uttama
_ojāś
ca
dakṣiṇam
/
Halfverse: c
goptārau
pʰalgunasyaitau
pʰalguno
'pi
śikʰaṇḍinaḥ
goptārau
pʰalgunasya
_etau
pʰalguno
_api
śikʰaṇḍinaḥ
/19/
Verse: 20
Halfverse: a
saṃrakṣyamāṇaḥ
pārtʰena
bʰīṣmeṇa
ca
vivarjitaḥ
saṃrakṣyamāṇaḥ
pārtʰena
bʰīṣmeṇa
ca
vivarjitaḥ
/
Halfverse: c
yatʰā
na
hanyād
gāṅgeyaṃ
duḥśāsana
tatʰā
kuru
yatʰā
na
hanyād
gāṅgeyaṃ
duḥśāsana
tatʰā
kuru
/20/
20
Verse: 21
Halfverse: a
tato
rajanyāṃ
vyuṣṭātāṃ
śabdaḥ
samabʰavan
mahān
tato
rajanyāṃ
vyuṣṭātāṃ
śabdaḥ
samabʰavan
mahān
/
Halfverse: c
krośatāṃ
bʰūmipālānāṃ
yujyatāṃ
yujyatām
iti
krośatāṃ
bʰūmi-pālānāṃ
yujyatāṃ
yujyatām
iti
/21/
21
Verse: 22
Halfverse: a
śaṅkʰadundubʰi
nirgʰoṣaiḥ
siṃhanādaiś
ca
bʰārata
śaṅkʰa-dundubʰi
nirgʰoṣaiḥ
siṃha-nādaiś
ca
bʰārata
/
Halfverse: c
hayaheṣita
śabdaiś
ca
ratʰanemi
svanais
tatʰā
haya-heṣita
śabdaiś
ca
ratʰa-nemi
svanais
tatʰā
/22/
Verse: 23
Halfverse: a
gajānāṃ
br̥ṃhatāṃ
caiva
yodʰānāṃ
cābʰigarjatām
gajānāṃ
br̥ṃhatāṃ
caiva
yodʰānāṃ
ca
_abʰigarjatām
/
Halfverse: c
kṣveḍitāspʰoṭitotkruṣṭais
tumulaṃ
sarvato
'bʰavat
kṣveḍita
_āspʰoṭita
_utkruṣṭais
tumulaṃ
sarvato
_abʰavat
/23/
Verse: 24
Halfverse: a
udatiṣṭʰan
mahārāja
sarvaṃ
yuktam
aśeṣataḥ
udatiṣṭʰan
mahā-rāja
sarvaṃ
yuktam
aśeṣataḥ
/
Halfverse: c
sūryodaye
mahat
sainyaṃ
kurupāṇḍavasenayoḥ
sūrya
_udaye
mahat
sainyaṃ
kuru-pāṇḍava-senayoḥ
/
Halfverse: e
tava
rājendra
putrāṇāṃ
pāṇḍavānāṃ
tatʰaiva
ca
tava
rāja
_indra
putrāṇāṃ
pāṇḍavānāṃ
tatʰaiva
ca
/24/
Verse: 25
Halfverse: a
tatra
nāgā
ratʰāś
caiva
jāmbūnadapariṣkr̥tāḥ
tatra
nāgā
ratʰāś
caiva
jāmbū-nada-pariṣkr̥tāḥ
/
Halfverse: c
vibʰrājamānā
dr̥śyante
megʰā
iva
sa
vidyutaḥ
vibʰrājamānā
dr̥śyante
megʰā\
iva
sa
vidyutaḥ
/25/
ՙ
Verse: 26
Halfverse: a
ratʰānīkāny
adr̥śyanta
nagarāṇīva
bʰūriśaḥ
ratʰa
_anīkāny
adr̥śyanta
nagarāṇi
_iva
bʰūriśaḥ
/
Halfverse: c
atīva
śuśubʰe
tatra
pitā
te
pūrṇacandravat
atīva
śuśubʰe
tatra
pitā
te
pūrṇa-candravat
/26/
Verse: 27
Halfverse: a
dʰanurbʰir
r̥ṣṭibʰiḥ
kʰaḍgair
gadābʰiḥ
śaktitomaraiḥ
dʰanurbʰir
r̥ṣṭibʰiḥ
kʰaḍgair
gadābʰiḥ
śakti-tomaraiḥ
/
Halfverse: c
yodʰāḥ
praharaṇaiḥ
śubʰraiḥ
sveṣv
anīkeṣv
avastʰitāḥ
yodʰāḥ
praharaṇaiḥ
śubʰraiḥ
sveṣv
anīkeṣv
avastʰitāḥ
/27/
Verse: 28
Halfverse: a
gajā
ratʰāḥ
padātāś
ca
turagāś
ca
viśāṃ
pate
gajā
ratʰāḥ
padātāś
ca
turagāś
ca
viśāṃ
pate
/
Halfverse: c
vyatiṣṭʰan
vāgurākārāḥ
śataśo
'tʰa
sahasraśaḥ
vyatiṣṭʰan
vāgura
_ākārāḥ
śataśo
_atʰa
sahasraśaḥ
/28/
Verse: 29
Halfverse: a
dʰvajā
bahuvidʰākārā
vyadr̥śyanta
samuccʰritāḥ
dʰvajā
bahu-vidʰa
_ākārā
vyadr̥śyanta
samuccʰritāḥ
/
Halfverse: c
sveṣāṃ
caiva
pareṣāṃ
ca
dyutimantaḥ
sahasraśaḥ
sveṣāṃ
caiva
pareṣāṃ
ca
dyutimantaḥ
sahasraśaḥ
/29/
Verse: 30
Halfverse: a
kāñcanā
maṇicitrāṅgā
jvalanta
iva
pāvakāḥ
kāñcanā
maṇi-citra
_aṅgā
jvalanta\
iva
pāvakāḥ
/
ՙ
Halfverse: c
arciṣmanto
vyarocanta
dʰvajā
rājñāṃ
sahasraśaḥ
arciṣmanto
vyarocanta
dʰvajā
rājñāṃ
sahasraśaḥ
/30/
30
Verse: 31
Halfverse: a
mahendra
ketavaḥ
śubʰrā
mahendra
sadaneṣv
iva
mahā
_indra
ketavaḥ
śubʰrā
mahā
_indra
sadaneṣv
iva
/
Halfverse: c
saṃnaddʰās
teṣu
te
vīrā
dadr̥śur
yuddʰakāṅkṣiṇaḥ
saṃnaddʰās
teṣu
te
vīrā
dadr̥śur
yuddʰa-kāṅkṣiṇaḥ
/31/
Verse: 32
Halfverse: a
udyatair
āyudʰair
citrās
talabaddʰāḥ
kalāpinaḥ
udyatair
āyudʰair
citrās
tala-baddʰāḥ
kalāpinaḥ
/
Halfverse: c
r̥ṣabʰākṣā
manuṣyendrāś
camūmukʰagatā
babʰuḥ
r̥ṣabʰa
_akṣā
manuṣya
_indrāś
camū-mukʰa-gatā
babʰuḥ
/32/
32
Verse: 33
Halfverse: a
śakuniḥ
saubalaḥ
śalyaḥ
saundʰavo
'tʰa
jayadratʰaḥ
śakuniḥ
saubalaḥ
śalyaḥ
saundʰavo
_atʰa
jayad-ratʰaḥ
/
Halfverse: c
vindānuvindāv
āvantyau
kāmbojaś
ca
sudakṣiṇaḥ
vinda
_anuvindāv
āvantyau
kāmbojaś
ca
sudakṣiṇaḥ
/33/
Verse: 34
Halfverse: a
śrutāyudʰaś
ca
kāliṅgo
jayatsenaś
ca
pārtʰivaḥ
śruta
_āyudʰaś
ca
kāliṅgo
jayat-senaś
ca
pārtʰivaḥ
/
Halfverse: c
br̥hadbalaś
ca
kauśalyaḥ
kr̥tavarmā
ca
satvataḥ
br̥had-balaś
ca
kauśalyaḥ
kr̥ta-varmā
ca
satvataḥ
/34/
Verse: 35
Halfverse: a
daśaite
puruṣavyāgʰraḥ
śūrāḥ
parigʰabāhavaḥ
daśa
_ete
puruṣa-vyāgʰraḥ
śūrāḥ
parigʰa-bāhavaḥ
/
Halfverse: c
akṣauhiṇīnāṃ
patayo
yajvāno
bʰūridakṣiṇāḥ
akṣauhiṇīnāṃ
patayo
yajvāno
bʰūri-dakṣiṇāḥ
/35/
Verse: 36
Halfverse: a
ete
cānye
ca
bahavo
duryodʰana
vaśānugāḥ
ete
ca
_anye
ca
bahavo
duryodʰana
vaśa
_anugāḥ
/
Halfverse: c
rājāno
rājaputrāś
ca
nītimanto
mahābalāḥ
rājāno
rāja-putrāś
ca
nītimanto
mahā-balāḥ
/36/
Verse: 37
Halfverse: a
saṃnaddʰāḥ
samadr̥śyanta
sveṣv
anīkeṣv
avastʰitāḥ
saṃnaddʰāḥ
samadr̥śyanta
sveṣv
anīkeṣv
avastʰitāḥ
/
Halfverse: c
baddʰakr̥ṣṇājināḥ
sarve
dʰvajino
muñja
mālinaḥ
baddʰa-kr̥ṣṇa
_ajināḥ
sarve
dʰvajino
muñja
mālinaḥ
/37/
Verse: 38
Halfverse: a
sr̥ṣṭā
duryodʰanasyārtʰe
brahmalokāya
dīkṣitāḥ
sr̥ṣṭā
duryodʰanasya
_artʰe
brahma-lokāya
dīkṣitāḥ
/
Halfverse: c
samr̥ddʰā
daśavāhinyaḥ
parigr̥hya
vyavastʰitāḥ
samr̥ddʰā
daśa-vāhinyaḥ
parigr̥hya
vyavastʰitāḥ
/38/
Verse: 39
Halfverse: a
ekādaśī
dʰārtarāṣṭrī
kauravāṇāṃ
mahācamūḥ
ekādaśī
dʰārtarāṣṭrī
kauravāṇāṃ
mahā-camūḥ
/
Halfverse: c
agrataḥ
sarvasainyānāṃ
yatra
śāṃtanavo
'graṇīḥ
agrataḥ
sarva-sainyānāṃ
yatra
śāṃtanavo
_agraṇīḥ
/39/
Verse: 40
Halfverse: a
śvetoṣṇīṣaṃ
śvetahayaṃ
śvetavarmāṇam
acyutam
śveta
_uṣṇīṣaṃ
śveta-hayaṃ
śveta-varmāṇam
acyutam
/
Halfverse: c
apaśyāma
mahārāja
bʰīṣmaṃ
candram
ivoditam
apaśyāma
mahā-rāja
bʰīṣmaṃ
candram
iva
_uditam
/40/
40
Verse: 41
Halfverse: a
hematāladʰvajaṃ
bʰīṣmaṃ
rājate
syandane
stʰitam
hema-tāla-dʰvajaṃ
bʰīṣmaṃ
rājate
syandane
stʰitam
/
Halfverse: c
śvetābʰra
iva
tīkṣṇāṃśuṃ
dadr̥śuḥ
kurupāṇḍavāḥ
śveta
_abʰra\
iva
tīkṣṇa
_aṃśuṃ
dadr̥śuḥ
kuru-pāṇḍavāḥ
/41/
Verse: 42
Halfverse: a
dr̥ṣṭvā
camūmukʰe
bʰīṣmaṃ
samakampanta
pāṇḍavāḥ
dr̥ṣṭvā
camū-mukʰe
bʰīṣmaṃ
samakampanta
pāṇḍavāḥ
/
Halfverse: c
sr̥ñjayāś
ca
maheṣvāsā
dʰr̥ṣṭadyumnapurogamāḥ
sr̥ñjayāś
ca
mahā
_iṣvāsā
dʰr̥ṣṭadyumna-purogamāḥ
/42/
Verse: 43
Halfverse: a
jr̥mbʰamāṇaṃ
mahāsiṃhaṃ
dr̥ṣṭvā
kṣudramr̥gā
yatʰā
jr̥mbʰamāṇaṃ
mahā-siṃhaṃ
dr̥ṣṭvā
kṣudra-mr̥gā
yatʰā
/
Halfverse: c
dʰr̥ṣṭadyumnamukʰāḥ
sarve
samudvivijire
muhuḥ
dʰr̥ṣṭadyumna-mukʰāḥ
sarve
samudvivijire
muhuḥ
/43/
Verse: 44
Halfverse: a
ekādaśaitāḥ
śrījuṣṭā
vāhinyas
tava
bʰārata
ekādaśa
_etāḥ
śrī-juṣṭā
vāhinyas
tava
bʰārata
/
Halfverse: c
pāṇḍavānāṃ
tatʰā
sapta
mahāpuruṣapālitāḥ
pāṇḍavānāṃ
tatʰā
sapta
mahā-puruṣa-pālitāḥ
/44/
Verse: 45
Halfverse: a
unmattamakarāvartau
mahāgrāhasamākulau
unmatta-makara
_āvartau
mahā-grāha-samākulau
/
Halfverse: c
yugānte
samupetau
dvau
dr̥śyete
sāgarāv
iva
yuga
_ante
samupetau
dvau
dr̥śyete
sāgarāv
iva
/45/
Verse: 46
Halfverse: a
naiva
nas
tādr̥śo
rājan
dr̥ṣṭapūrvo
na
ca
śrutaḥ
na
_eva
nas
tādr̥śo
rājan
dr̥ṣṭa-pūrvo
na
ca
śrutaḥ
/
Halfverse: c
anīkānāṃ
sametānāṃ
samavāyas
tatʰāvidʰaḥ
anīkānāṃ
sametānāṃ
samavāyas
tatʰā-vidʰaḥ
/46/
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.