TITUS
Mahabharata
Part No. 876
Previous part

Chapter: 16 
Adhyāya 16


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
tvad yukto 'yam anupraśno   mahārāja yatʰārhasi
   
tvad yukto_ayam anupraśno   mahā-rāja yatʰā_arhasi /
Halfverse: c    
na tu duryodʰane doṣam   imam āsaktum arhasi
   
na tu duryodʰane doṣam   imam āsaktum arhasi /1/

Verse: 2 
Halfverse: a    
ya ātmano duścaritād   aśubʰaṃ prāpnuyān naraḥ
   
ya\ ātmano duścaritād   aśubʰaṃ prāpnuyān naraḥ / ՙ
Halfverse: c    
enasā tena nānyaṃ sa   upāśaṅkitum arhati
   
enasā tena na_anyaṃ sa upāśaṅkitum arhati /2/ ՙ

Verse: 3 
Halfverse: a    
mahārāja manuṣyeṣu   nindyaṃ yaḥ sarvam ācaret
   
mahā-rāja manuṣyeṣu   nindyaṃ yaḥ sarvam ācaret /
Halfverse: c    
sa vadʰyaḥ sarvalokasya   ninditāni samācaran
   
sa vadʰyaḥ sarva-lokasya   ninditāni samācaran /3/

Verse: 4 
Halfverse: a    
nikāro nikr̥tiprajñaiḥ   pāṇḍavais tvatpratīkṣayā
   
nikāro nikr̥ti-prajñaiḥ   pāṇḍavais tvat-pratīkṣayā /
Halfverse: c    
anubʰūtaḥ sahāmātyaiḥ   kṣāntaṃ ca suciraṃ vane
   
anubʰūtaḥ saha_amātyaiḥ   kṣāntaṃ ca suciraṃ vane /4/

Verse: 5 
Halfverse: a    
hayānāṃ ca gajānāṃ ca   śūrāṇāṃ cāmitaujasām
   
hayānāṃ ca gajānāṃ ca   śūrāṇāṃ ca_amita_ojasām /
Halfverse: c    
pratyakṣaṃ yan mayā dr̥ṣṭaṃ   dr̥ṣṭaṃ yogabalena ca
   
pratyakṣaṃ yan mayā dr̥ṣṭaṃ   dr̥ṣṭaṃ yoga-balena ca /5/

Verse: 6 
Halfverse: a    
śr̥ṇu tat pr̥tʰivīpāla    ca śoke manaḥ kr̥tʰāḥ
   
śr̥ṇu tat pr̥tʰivī-pāla    ca śoke manaḥ kr̥tʰāḥ /
Halfverse: c    
diṣṭam etat purā nūnam   evaṃ bʰāvi narādʰipa
   
diṣṭam etat purā nūnam   evaṃ bʰāvi nara_adʰipa /6/

Verse: 7 
Halfverse: a    
namaskr̥tvā pitus te 'haṃ   pārāśaryāya dʰīmate
   
namas-kr̥tvā pitus te_ahaṃ   pārāśaryāya dʰīmate /
Halfverse: c    
yasya prasādād divyaṃ me   prāptaṃ jñānam anuttamam
   
yasya prasādād divyaṃ me   prāptaṃ jñānam anuttamam /7/

Verse: 8 
Halfverse: a    
dr̥ṣṭiś cātīndriyā rājan   dūrāc cʰravaṇam eva ca
   
dr̥ṣṭiś ca_atīndriyā rājan   dūrāt śravaṇam eva ca /
Halfverse: c    
paracittasya vijñānam   atītānāgatasya ca
   
para-cittasya vijñānam   atīta_anāgatasya ca /8/

Verse: 9 
Halfverse: a    
vyuttʰitotpattivijñānam   ākāśe ca gatiḥ sadā
   
vyuttʰita_utpatti-vijñānam   ākāśe ca gatiḥ sadā /
Halfverse: c    
śastrair asaṅgo yuddʰeṣu   varadānān mahātmanaḥ
   
śastrair asaṅgo yuddʰeṣu   vara-dānān mahātmanaḥ /9/

Verse: 10 
Halfverse: a    
śr̥ṇu me vistareṇedaṃ   vicitraṃ paramādbʰutam
   
śr̥ṇu me vistareṇa_idaṃ   vicitraṃ parama_adbʰutam /
Halfverse: c    
bʰāratānāṃ mahad yuddʰaṃ   yatʰābʰūl lomaharṣaṇam
   
bʰāratānāṃ mahad yuddʰaṃ   yatʰā_abʰūl loma-harṣaṇam /10/ 10

Verse: 11 
Halfverse: a    
teṣv anīkeṣu yat teṣu   vyūḍʰeṣu ca vidʰānataḥ
   
teṣv anīkeṣu yat teṣu   vyūḍʰeṣu ca vidʰānataḥ /
Halfverse: c    
duryodʰano mahārāja   duḥśāsanam atʰābravīt
   
duryodʰano mahā-rāja   duḥśāsanam atʰa_abravīt /11/

Verse: 12 
Halfverse: a    
duḥśāsana ratʰās tūrṇaṃ   yujyantāṃ bʰīṣma rakṣiṇaḥ
   
duḥśāsana ratʰās tūrṇaṃ   yujyantāṃ bʰīṣma rakṣiṇaḥ /
Halfverse: c    
anīkāni ca sarvāṇi   śīgʰraṃ tvam anucodaya
   
anīkāni ca sarvāṇi   śīgʰraṃ tvam anucodaya /12/

Verse: 13 
Halfverse: a    
ayaṃ samanuprāpto   varṣapūgābʰicintitaḥ
   
ayaṃ samanuprāpto   varṣa-pūga_abʰicintitaḥ /
Halfverse: c    
pāṇḍavānāṃ sa sainyānāṃ   kurūṇāṃ ca samāgamaḥ
   
pāṇḍavānāṃ sa sainyānāṃ   kurūṇāṃ ca samāgamaḥ /13/

Verse: 14 
Halfverse: a    
nātaḥ kāryatamaṃ manye   raṇe bʰīṣmasya rakṣaṇāt
   
na_ataḥ kāryatamaṃ manye   raṇe bʰīṣmasya rakṣaṇāt /
Halfverse: c    
hanyād gupto hy asau pārtʰān   somakāṃś ca sa sr̥ñjayān
   
hanyād gupto hy asau pārtʰān   somakāṃś ca sa sr̥ñjayān /14/

Verse: 15 
Halfverse: a    
abravīc ca viśuddʰātmā   nāhaṃ hanyāṃ śikʰaṇḍinam
   
abravīc ca viśuddʰa_ātmā   na_ahaṃ hanyāṃ śikʰaṇḍinam /
Halfverse: c    
śrūyate strī hy asau pūrvaṃ   tasmād varjyo raṇe mama
   
śrūyate strī hy asau pūrvaṃ   tasmād varjyo raṇe mama /15/

Verse: 16 
Halfverse: a    
tasmād bʰīṣmo rakṣitavyo   viśeṣeṇeti me matiḥ
   
tasmād bʰīṣmo rakṣitavyo   viśeṣeṇa_iti me matiḥ /
Halfverse: c    
śikʰaṇḍino vadʰe yattāḥ   sarve tiṣṭʰantu māmakāḥ
   
śikʰaṇḍino vadʰe yattāḥ   sarve tiṣṭʰantu māmakāḥ /16/

Verse: 17 
Halfverse: a    
tatʰā prācyāś pratīcyāś ca   dākṣiṇātyottarā patʰāḥ
   
tatʰā prācyāś pratīcyāś ca   dākṣiṇātya_uttarā patʰāḥ / ՙ
Halfverse: c    
sarvaśastrāstra kuśalās   te rakṣantu pitāmaham
   
sarva-śastra_astra kuśalās   te rakṣantu pitāmaham /17/

Verse: 18 
Halfverse: a    
arakṣyamāṇaṃ hi vr̥ko   hanyāt siṃhaṃ mahābalam
   
arakṣyamāṇaṃ hi vr̥ko   hanyāt siṃhaṃ mahā-balam /
Halfverse: c    
siṃhaṃ jambukeneva   gʰātayāmaḥ śikʰaṇḍinā
   
siṃhaṃ jambukena_iva   gʰātayāmaḥ śikʰaṇḍinā /18/

Verse: 19 
Halfverse: a    
vāmaṃ cakraṃ yudʰā manyur   uttamaujāś ca dakṣiṇam
   
vāmaṃ cakraṃ yudʰā manyur   uttama_ojāś ca dakṣiṇam /
Halfverse: c    
goptārau pʰalgunasyaitau   pʰalguno 'pi śikʰaṇḍinaḥ
   
goptārau pʰalgunasya_etau   pʰalguno_api śikʰaṇḍinaḥ /19/

Verse: 20 
Halfverse: a    
saṃrakṣyamāṇaḥ pārtʰena   bʰīṣmeṇa ca vivarjitaḥ
   
saṃrakṣyamāṇaḥ pārtʰena   bʰīṣmeṇa ca vivarjitaḥ /
Halfverse: c    
yatʰā na hanyād gāṅgeyaṃ   duḥśāsana tatʰā kuru
   
yatʰā na hanyād gāṅgeyaṃ   duḥśāsana tatʰā kuru /20/ 20

Verse: 21 
Halfverse: a    
tato rajanyāṃ vyuṣṭātāṃ   śabdaḥ samabʰavan mahān
   
tato rajanyāṃ vyuṣṭātāṃ   śabdaḥ samabʰavan mahān /
Halfverse: c    
krośatāṃ bʰūmipālānāṃ   yujyatāṃ yujyatām iti
   
krośatāṃ bʰūmi-pālānāṃ   yujyatāṃ yujyatām iti /21/ 21

Verse: 22 
Halfverse: a    
śaṅkʰadundubʰi nirgʰoṣaiḥ   siṃhanādaiś ca bʰārata
   
śaṅkʰa-dundubʰi nirgʰoṣaiḥ   siṃha-nādaiś ca bʰārata /
Halfverse: c    
hayaheṣita śabdaiś ca   ratʰanemi svanais tatʰā
   
haya-heṣita śabdaiś ca   ratʰa-nemi svanais tatʰā /22/

Verse: 23 
Halfverse: a    
gajānāṃ br̥ṃhatāṃ caiva   yodʰānāṃ cābʰigarjatām
   
gajānāṃ br̥ṃhatāṃ caiva   yodʰānāṃ ca_abʰigarjatām /
Halfverse: c    
kṣveḍitāspʰoṭitotkruṣṭais   tumulaṃ sarvato 'bʰavat
   
kṣveḍita_āspʰoṭita_utkruṣṭais   tumulaṃ sarvato_abʰavat /23/

Verse: 24 
Halfverse: a    
udatiṣṭʰan mahārāja   sarvaṃ yuktam aśeṣataḥ
   
udatiṣṭʰan mahā-rāja   sarvaṃ yuktam aśeṣataḥ /
Halfverse: c    
sūryodaye mahat sainyaṃ   kurupāṇḍavasenayoḥ
   
sūrya_udaye mahat sainyaṃ   kuru-pāṇḍava-senayoḥ /
Halfverse: e    
tava rājendra putrāṇāṃ   pāṇḍavānāṃ tatʰaiva ca
   
tava rāja_indra putrāṇāṃ   pāṇḍavānāṃ tatʰaiva ca /24/

Verse: 25 
Halfverse: a    
tatra nāgā ratʰāś caiva   jāmbūnadapariṣkr̥tāḥ
   
tatra nāgā ratʰāś caiva   jāmbū-nada-pariṣkr̥tāḥ /
Halfverse: c    
vibʰrājamānā dr̥śyante   megʰā iva sa vidyutaḥ
   
vibʰrājamānā dr̥śyante   megʰā\ iva sa vidyutaḥ /25/ ՙ

Verse: 26 
Halfverse: a    
ratʰānīkāny adr̥śyanta   nagarāṇīva bʰūriśaḥ
   
ratʰa_anīkāny adr̥śyanta   nagarāṇi_iva bʰūriśaḥ /
Halfverse: c    
atīva śuśubʰe tatra   pitā te pūrṇacandravat
   
atīva śuśubʰe tatra   pitā te pūrṇa-candravat /26/

Verse: 27 
Halfverse: a    
dʰanurbʰir r̥ṣṭibʰiḥ kʰaḍgair   gadābʰiḥ śaktitomaraiḥ
   
dʰanurbʰir r̥ṣṭibʰiḥ kʰaḍgair   gadābʰiḥ śakti-tomaraiḥ /
Halfverse: c    
yodʰāḥ praharaṇaiḥ śubʰraiḥ   sveṣv anīkeṣv avastʰitāḥ
   
yodʰāḥ praharaṇaiḥ śubʰraiḥ   sveṣv anīkeṣv avastʰitāḥ /27/

Verse: 28 
Halfverse: a    
gajā ratʰāḥ padātāś ca   turagāś ca viśāṃ pate
   
gajā ratʰāḥ padātāś ca   turagāś ca viśāṃ pate /
Halfverse: c    
vyatiṣṭʰan vāgurākārāḥ   śataśo 'tʰa sahasraśaḥ
   
vyatiṣṭʰan vāgura_ākārāḥ   śataśo_atʰa sahasraśaḥ /28/

Verse: 29 
Halfverse: a    
dʰvajā bahuvidʰākārā   vyadr̥śyanta samuccʰritāḥ
   
dʰvajā bahu-vidʰa_ākārā   vyadr̥śyanta samuccʰritāḥ /
Halfverse: c    
sveṣāṃ caiva pareṣāṃ ca   dyutimantaḥ sahasraśaḥ
   
sveṣāṃ caiva pareṣāṃ ca   dyutimantaḥ sahasraśaḥ /29/

Verse: 30 
Halfverse: a    
kāñcanā maṇicitrāṅgā   jvalanta iva pāvakāḥ
   
kāñcanā maṇi-citra_aṅgā   jvalanta\ iva pāvakāḥ / ՙ
Halfverse: c    
arciṣmanto vyarocanta   dʰvajā rājñāṃ sahasraśaḥ
   
arciṣmanto vyarocanta   dʰvajā rājñāṃ sahasraśaḥ /30/ 30

Verse: 31 
Halfverse: a    
mahendra ketavaḥ śubʰrā   mahendra sadaneṣv iva
   
mahā_indra ketavaḥ śubʰrā   mahā_indra sadaneṣv iva /
Halfverse: c    
saṃnaddʰās teṣu te vīrā   dadr̥śur yuddʰakāṅkṣiṇaḥ
   
saṃnaddʰās teṣu te vīrā   dadr̥śur yuddʰa-kāṅkṣiṇaḥ /31/

Verse: 32 
Halfverse: a    
udyatair āyudʰair citrās   talabaddʰāḥ kalāpinaḥ
   
udyatair āyudʰair citrās   tala-baddʰāḥ kalāpinaḥ /
Halfverse: c    
r̥ṣabʰākṣā manuṣyendrāś   camūmukʰagatā babʰuḥ
   
r̥ṣabʰa_akṣā manuṣya_indrāś   camū-mukʰa-gatā babʰuḥ /32/ 32

Verse: 33 
Halfverse: a    
śakuniḥ saubalaḥ śalyaḥ   saundʰavo 'tʰa jayadratʰaḥ
   
śakuniḥ saubalaḥ śalyaḥ   saundʰavo_atʰa jayad-ratʰaḥ /
Halfverse: c    
vindānuvindāv āvantyau   kāmbojaś ca sudakṣiṇaḥ
   
vinda_anuvindāv āvantyau   kāmbojaś ca sudakṣiṇaḥ /33/

Verse: 34 
Halfverse: a    
śrutāyudʰaś ca kāliṅgo   jayatsenaś ca pārtʰivaḥ
   
śruta_āyudʰaś ca kāliṅgo   jayat-senaś ca pārtʰivaḥ /
Halfverse: c    
br̥hadbalaś ca kauśalyaḥ   kr̥tavarmā ca satvataḥ
   
br̥had-balaś ca kauśalyaḥ   kr̥ta-varmā ca satvataḥ /34/

Verse: 35 
Halfverse: a    
daśaite puruṣavyāgʰraḥ   śūrāḥ parigʰabāhavaḥ
   
daśa_ete puruṣa-vyāgʰraḥ   śūrāḥ parigʰa-bāhavaḥ /
Halfverse: c    
akṣauhiṇīnāṃ patayo   yajvāno bʰūridakṣiṇāḥ
   
akṣauhiṇīnāṃ patayo   yajvāno bʰūri-dakṣiṇāḥ /35/

Verse: 36 
Halfverse: a    
ete cānye ca bahavo   duryodʰana vaśānugāḥ
   
ete ca_anye ca bahavo   duryodʰana vaśa_anugāḥ /
Halfverse: c    
rājāno rājaputrāś ca   nītimanto mahābalāḥ
   
rājāno rāja-putrāś ca   nītimanto mahā-balāḥ /36/

Verse: 37 
Halfverse: a    
saṃnaddʰāḥ samadr̥śyanta   sveṣv anīkeṣv avastʰitāḥ
   
saṃnaddʰāḥ samadr̥śyanta   sveṣv anīkeṣv avastʰitāḥ /
Halfverse: c    
baddʰakr̥ṣṇājināḥ sarve   dʰvajino muñja mālinaḥ
   
baddʰa-kr̥ṣṇa_ajināḥ sarve   dʰvajino muñja mālinaḥ /37/

Verse: 38 
Halfverse: a    
sr̥ṣṭā duryodʰanasyārtʰe   brahmalokāya dīkṣitāḥ
   
sr̥ṣṭā duryodʰanasya_artʰe   brahma-lokāya dīkṣitāḥ /
Halfverse: c    
samr̥ddʰā daśavāhinyaḥ   parigr̥hya vyavastʰitāḥ
   
samr̥ddʰā daśa-vāhinyaḥ   parigr̥hya vyavastʰitāḥ /38/

Verse: 39 
Halfverse: a    
ekādaśī dʰārtarāṣṭrī   kauravāṇāṃ mahācamūḥ
   
ekādaśī dʰārtarāṣṭrī   kauravāṇāṃ mahā-camūḥ /
Halfverse: c    
agrataḥ sarvasainyānāṃ   yatra śāṃtanavo 'graṇīḥ
   
agrataḥ sarva-sainyānāṃ   yatra śāṃtanavo_agraṇīḥ /39/

Verse: 40 
Halfverse: a    
śvetoṣṇīṣaṃ śvetahayaṃ   śvetavarmāṇam acyutam
   
śveta_uṣṇīṣaṃ śveta-hayaṃ   śveta-varmāṇam acyutam /
Halfverse: c    
apaśyāma mahārāja   bʰīṣmaṃ candram ivoditam
   
apaśyāma mahā-rāja   bʰīṣmaṃ candram iva_uditam /40/ 40

Verse: 41 
Halfverse: a    
hematāladʰvajaṃ bʰīṣmaṃ   rājate syandane stʰitam
   
hema-tāla-dʰvajaṃ bʰīṣmaṃ   rājate syandane stʰitam /
Halfverse: c    
śvetābʰra iva tīkṣṇāṃśuṃ   dadr̥śuḥ kurupāṇḍavāḥ
   
śveta_abʰra\ iva tīkṣṇa_aṃśuṃ   dadr̥śuḥ kuru-pāṇḍavāḥ /41/

Verse: 42 
Halfverse: a    
dr̥ṣṭvā camūmukʰe bʰīṣmaṃ   samakampanta pāṇḍavāḥ
   
dr̥ṣṭvā camū-mukʰe bʰīṣmaṃ   samakampanta pāṇḍavāḥ /
Halfverse: c    
sr̥ñjayāś ca maheṣvāsā   dʰr̥ṣṭadyumnapurogamāḥ
   
sr̥ñjayāś ca mahā_iṣvāsā   dʰr̥ṣṭadyumna-purogamāḥ /42/

Verse: 43 
Halfverse: a    
jr̥mbʰamāṇaṃ mahāsiṃhaṃ   dr̥ṣṭvā kṣudramr̥gā yatʰā
   
jr̥mbʰamāṇaṃ mahā-siṃhaṃ   dr̥ṣṭvā kṣudra-mr̥gā yatʰā /
Halfverse: c    
dʰr̥ṣṭadyumnamukʰāḥ sarve   samudvivijire muhuḥ
   
dʰr̥ṣṭadyumna-mukʰāḥ sarve   samudvivijire muhuḥ /43/

Verse: 44 
Halfverse: a    
ekādaśaitāḥ śrījuṣṭā   vāhinyas tava bʰārata
   
ekādaśa_etāḥ śrī-juṣṭā   vāhinyas tava bʰārata /
Halfverse: c    
pāṇḍavānāṃ tatʰā sapta   mahāpuruṣapālitāḥ
   
pāṇḍavānāṃ tatʰā sapta   mahā-puruṣa-pālitāḥ /44/

Verse: 45 
Halfverse: a    
unmattamakarāvartau   mahāgrāhasamākulau
   
unmatta-makara_āvartau   mahā-grāha-samākulau /
Halfverse: c    
yugānte samupetau dvau   dr̥śyete sāgarāv iva
   
yuga_ante samupetau dvau   dr̥śyete sāgarāv iva /45/

Verse: 46 
Halfverse: a    
naiva nas tādr̥śo rājan   dr̥ṣṭapūrvo na ca śrutaḥ
   
na_eva nas tādr̥śo rājan   dr̥ṣṭa-pūrvo na ca śrutaḥ /
Halfverse: c    
anīkānāṃ sametānāṃ   samavāyas tatʰāvidʰaḥ
   
anīkānāṃ sametānāṃ   samavāyas tatʰā-vidʰaḥ /46/



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.