TITUS
Mahabharata
Part No. 875
Chapter: 15
Adhyāya
15
Verse: 1
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
katʰaṃ
kurūṇām
r̥ṣabʰo
hato
bʰīṣmaḥ
śikʰaṇḍinā
katʰaṃ
kurūṇām
r̥ṣabʰo
hato
bʰīṣmaḥ
śikʰaṇḍinā
/
Halfverse: c
katʰaṃ
ratʰāt
sa
nyapatat
pitā
me
vāsavopamaḥ
katʰaṃ
ratʰāt
sa
nyapatat
pitā
me
vāsava
_upamaḥ
/1/
Verse: 2
Halfverse: a
katʰam
āsaṃś
ca
me
putrā
hīnā
bʰīṣmeṇa
saṃjaya
katʰam
āsaṃś
ca
me
putrā
hīnā
bʰīṣmeṇa
saṃjaya
/
Halfverse: c
balinā
devakalpena
gurvartʰe
brahmacāriṇā
balinā
deva-kalpena
gurv-artʰe
brahma-cāriṇā
/2/
Verse: 3
Halfverse: a
tasmin
hate
mahāsattve
maheṣvāse
mahābale
tasmin
hate
mahā-sattve
mahā
_iṣvāse
mahā-bale
/
Halfverse: c
mahāratʰe
naravyāgʰra
kim
u
āsīn
manas
tadā
mahā-ratʰe
nara-vyāgʰra
kim
u\
āsīn
manas
tadā
/3/
ՙ
Verse: 4
Halfverse: a
ārtiḥ
parā
māviśati
yataḥ
śaṃsasi
me
hatam
ārtiḥ
parā
mā
_āviśati
yataḥ
śaṃsasi
me
hatam
/
Halfverse: c
kurūṇām
r̥ṣabʰaṃ
vīram
akampyaṃ
puruṣarṣabʰam
kurūṇām
r̥ṣabʰaṃ
vīram
akampyaṃ
puruṣa-r̥ṣabʰam
/4/
Verse: 5
Halfverse: a
ke
taṃ
yāntam
anupreyuḥ
ke
cāsyāsan
purogamāḥ
ke
taṃ
yāntam
anupreyuḥ
ke
ca
_asya
_āsan
puro-gamāḥ
/
Halfverse: c
ke
'tiṣṭʰan
ke
nyavartanta
ke
'bʰyavartanta
saṃjaya
ke
_atiṣṭʰan
ke
nyavartanta
ke
_abʰyavartanta
saṃjaya
/5/
Verse: 6
Halfverse: a
ke
śūrā
ratʰaśārdūlam
acyutaṃ
kṣatriyarṣabʰam
ke
śūrā
ratʰa-śārdūlam
acyutaṃ
kṣatriya-r̥ṣabʰam
/
Halfverse: c
ratʰānīkaṃ
gāhamānaṃ
sahasā
pr̥ṣṭʰato
'nvayuḥ
ratʰa
_anīkaṃ
gāhamānaṃ
sahasā
pr̥ṣṭʰato
_anvayuḥ
/6/
Verse: 7
Halfverse: a
yas
tamo
'rka
ivāpohan
parasainyam
amitrahā
yas
tamo
_arka\
iva
_apohan
para-sainyam
amitrahā
/
ՙ
Halfverse: c
sahasraraśmi
pratimaḥ
pareṣāṃ
bʰayam
ādadʰat
sahasra-raśmi
pratimaḥ
pareṣāṃ
bʰayam
ādadʰat
/
Halfverse: e
akarod
duṣkaraṃ
karma
raṇe
kaurava
śāsanāt
akarod
duṣkaraṃ
karma
raṇe
kaurava
śāsanāt
/7/
Verse: 8
Halfverse: a
grasamānam
anīkāni
ya
enaṃ
paryavārayan
grasamānam
anīkāni
ya\
enaṃ
paryavārayan
/
ՙ
Halfverse: c
kr̥tinaṃ
taṃ
durādʰarṣaṃ
samyag
yāsyantam
antike
kr̥tinaṃ
taṃ
durādʰarṣaṃ
samyag
yāsyantam
antike
/
Halfverse: e
katʰaṃ
śāṃtanavaṃ
yuddʰe
pāṇḍavāḥ
pratyavārayan
katʰaṃ
śāṃtanavaṃ
yuddʰe
pāṇḍavāḥ
pratyavārayan
/8/
Verse: 9
Halfverse: a
nikr̥ntantam
anīkāni
śaradaṃṣṭraṃ
tarasvinam
nikr̥ntantam
anīkāni
śara-daṃṣṭraṃ
tarasvinam
/
Halfverse: c
cāpavyāttānanaṃ
gʰoram
asi
jihvaṃ
durāsadam
cāpa-vyātta
_ānanaṃ
gʰoram
asi
jihvaṃ
durāsadam
/9/
Verse: 10
Halfverse: a
atyanyān
puruṣavyāgʰrān
hrīmantam
aparājitam
atyanyān
puruṣa-vyāgʰrān
hrīmantam
aparājitam
/
<?>
Halfverse: c
pātayām
āsa
kaunteyaḥ
katʰaṃ
tam
ajitaṃ
yudʰi
pātayām
āsa
kaunteyaḥ
katʰaṃ
tam
ajitaṃ
yudʰi
/10/
10
Verse: 11
Halfverse: a
ugradʰanvānam
ugreṣuṃ
vartamānaṃ
ratʰottame
ugra-dʰanvānam
ugra
_iṣuṃ
vartamānaṃ
ratʰa
_uttame
/
Halfverse: c
pareṣām
uttamāṅgāni
pracinvantaṃ
śiteṣubʰiḥ
pareṣām
uttama
_aṅgāni
pracinvantaṃ
śita
_iṣubʰiḥ
/11/
Verse: 12
Halfverse: a
pāṇḍavānāṃ
mahat
sainyaṃ
yaṃ
dr̥ṣṭvodyantam
āhave
pāṇḍavānāṃ
mahat
sainyaṃ
yaṃ
dr̥ṣṭvā
_udyantam
āhave
/
Halfverse: c
kālāgnim
iva
durdʰarṣaṃ
samaveṣṭata
nityaśaḥ
kāla
_agnim
iva
durdʰarṣaṃ
samaveṣṭata
nityaśaḥ
/12/
Verse: 13
Halfverse: a
parikr̥ṣya
sa
senāṃ
me
daśarātram
anīkahā
parikr̥ṣya
sa
senāṃ
me
daśa-rātram
anīkahā
/
Halfverse: c
jagāmāstam
ivādityaḥ
kr̥tvā
karma
suduṣkaram
jagāma
_astam
iva
_ādityaḥ
kr̥tvā
karma
su-duṣkaram
/13/
Verse: 14
Halfverse: a
yaḥ
sa
śakra
ivākṣayyaṃ
varṣaṃ
śaramayaṃ
sr̥jan
yaḥ
sa
śakra\
iva
_akṣayyaṃ
varṣaṃ
śaramayaṃ
sr̥jan
/
ՙ
Halfverse: c
jagʰāna
yudʰi
yodʰānām
arbudaṃ
daśabʰir
dinaiḥ
jagʰāna
yudʰi
yodʰānām
arbudaṃ
daśabʰir
dinaiḥ
/14/
Verse: 15
Halfverse: a
sa
śete
niṣṭanan
bʰūmau
vātarugṇa
iva
drumaḥ
sa
śete
niṣṭanan
bʰūmau
vāta-rugṇa\
iva
drumaḥ
/
ՙ
Halfverse: c
mama
durmantritenāsau
yatʰā
nārha
sa
bʰārata
mama
durmantritena
_asau
yatʰā
na
_arha
sa
bʰārata
/15/
Verse: 16
Halfverse: a
katʰaṃ
śāṃtanavaṃ
dr̥ṣṭvā
pāṇḍavānām
anīkinī
katʰaṃ
śāṃtanavaṃ
dr̥ṣṭvā
pāṇḍavānām
anīkinī
/
Halfverse: c
prahartum
aśakat
tatra
bʰīṣmaṃ
bʰīmaparākramam
prahartum
aśakat
tatra
bʰīṣmaṃ
bʰīma-parākramam
/16/
Verse: 17
Halfverse: a
katʰaṃ
bʰīṣmeṇa
saṃgrāmam
akurvan
pāṇḍunandanāḥ
katʰaṃ
bʰīṣmeṇa
saṃgrāmam
akurvan
pāṇḍu-nandanāḥ
/
Halfverse: c
katʰaṃ
ca
nājayad
bʰīṣmo
droṇe
jīvati
saṃjaya
katʰaṃ
ca
na
_ajayad
bʰīṣmo
droṇe
jīvati
saṃjaya
/17/
Verse: 18
Halfverse: a
kr̥pe
saṃnihite
tatra
bʰaradvājātmaje
tatʰā
kr̥pe
saṃnihite
tatra
bʰaradvāja
_ātmaje
tatʰā
/
Halfverse: c
bʰīṣmaḥ
praharatāṃ
śreṣṭʰaḥ
katʰaṃ
sa
nidʰanaṃ
gataḥ
bʰīṣmaḥ
praharatāṃ
śreṣṭʰaḥ
katʰaṃ
sa
nidʰanaṃ
gataḥ
/18/
Verse: 19
Halfverse: a
katʰaṃ
cātiratʰas
tena
pāñcālyena
śikʰaṇḍinā
katʰaṃ
ca
_atiratʰas
tena
pāñcālyena
śikʰaṇḍinā
/
Halfverse: c
bʰīṣmo
vinihato
yuddʰe
devair
api
durutsahaḥ
bʰīṣmo
vinihato
yuddʰe
devair
api
durutsahaḥ
/19/
Verse: 20
Halfverse: a
yaḥ
spardʰate
raṇe
nityaṃ
jāmadagnyaṃ
mahābalam
yaḥ
spardʰate
raṇe
nityaṃ
jāmadagnyaṃ
mahā-balam
/
Halfverse: c
ajitaṃ
jāmadagnyena
śakratulyaparākramam
ajitaṃ
jāmadagnyena
śakra-tulya-parākramam
/20/
20
Verse: 21
Halfverse: a
taṃ
hataṃ
samare
bʰīṣmaṃ
mahāratʰabalocitam
taṃ
hataṃ
samare
bʰīṣmaṃ
mahā-ratʰa-bala
_ucitam
/
Halfverse: c
saṃjayācakṣva
me
vīraṃ
yena
śarma
na
vidmahe
saṃjaya
_ācakṣva
me
vīraṃ
yena
śarma
na
vidmahe
/21/
Verse: 22
Halfverse: a
māmakāḥ
ke
maheṣvāsā
nājahuḥ
saṃjayācyutam
māmakāḥ
ke
mahā
_iṣvāsā
na
_ajahuḥ
saṃjaya
_acyutam
/
Halfverse: c
duryodʰanaṃ
samādiṣṭāḥ
ke
vīrāḥ
paryavārayan
duryodʰanaṃ
samādiṣṭāḥ
ke
vīrāḥ
paryavārayan
/22/
Verse: 23
Halfverse: a
yac
cʰikʰaṇḍi
mukʰāḥ
sarve
pāṇḍavā
bʰīṣmam
abʰyayuḥ
yat
śikʰaṇḍi
mukʰāḥ
sarve
pāṇḍavā
bʰīṣmam
abʰyayuḥ
/
Halfverse: c
kac
cin
na
kuravo
bʰītās
tatyajuḥ
saṃjayācyutam
kaccin
na
kuravo
bʰītās
tatyajuḥ
saṃjaya
_acyutam
/23/
Verse: 24
Halfverse: a
maurvī
gʰoṣastanayitnuḥ
pr̥ṣatka
pr̥ṣato
mahān
maurvī
gʰoṣa-stanayitnuḥ
pr̥ṣatka
pr̥ṣato
mahān
/
Halfverse: c
dʰanur
hvāda
mahāśabdo
mahāmegʰa
ivonnataḥ
dʰanur
hvāda
mahā-śabdo
mahā-megʰa\
iva
_unnataḥ
/24/
<
?>ՙ
Verse: 25
Halfverse: a
yad
abʰyavarṣat
kaunteyān
sa
pāñcālān
sa
sr̥ñjayān
yad
abʰyavarṣat
kaunteyān
sa
pāñcālān
sa
sr̥ñjayān
/
Halfverse: c
nigʰnan
pararatʰān
vīro
dānavān
iva
vajrabʰr̥t
nigʰnan
para-ratʰān
vīro
dānavān
iva
vajra-bʰr̥t
/25/
Verse: 26
Halfverse: a
iṣvastrasāgaraṃ
gʰoraṃ
bāṇagrāhaṃ
durāsadam
iṣv-astra-sāgaraṃ
gʰoraṃ
bāṇa-grāhaṃ
durāsadam
/
Halfverse: c
kārmukormiṇam
akṣayyam
advīpaṃ
samare
'plavam
kārmuka
_ūrmiṇam
akṣayyam
advīpaṃ
samare
_aplavam
/
Halfverse: e
gadāsimakarāvartaṃ
hayagrāhaṃ
gajākulam
gadā
_asi-makara
_āvartaṃ
haya-grāhaṃ
gaja
_ākulam
/26/
Verse: 27
Halfverse: a
hayān
gajān
padātāṃś
ca
ratʰāṃś
ca
tarasā
bahūn
hayān
gajān
padātāṃś
ca
ratʰāṃś
ca
tarasā
bahūn
/
Halfverse: c
nimajjayantaṃ
samare
paravīrāpahāriṇam
nimajjayantaṃ
samare
para-vīra
_apahāriṇam
/27/
Verse: 28
Halfverse: a
vidahyamānaṃ
kopena
tejasā
ca
paraṃtapam
vidahyamānaṃ
kopena
tejasā
ca
paraṃtapam
/
Halfverse: c
veleva
makarāvāsaṃ
ke
vīrāḥ
paryavārayan
velā
_iva
makara
_āvāsaṃ
ke
vīrāḥ
paryavārayan
/28/
Verse: 29
Halfverse: a
bʰīṣmo
yad
akarot
karma
samare
saṃjayārihā
bʰīṣmo
yad
akarot
karma
samare
saṃjaya
_arihā
/
Halfverse: c
duryodʰana
hitārtʰāya
ke
tadāsya
puro
'bʰavan
duryodʰana
hita
_artʰāya
ke
tadā
_asya
puro
_abʰavan
/29/
Verse: 30
Halfverse: a
ke
'rakṣan
dakṣiṇaṃ
cakraṃ
bʰīṣmasyāmita
tejasaḥ
ke
_arakṣan
dakṣiṇaṃ
cakraṃ
bʰīṣmasya
_amita
tejasaḥ
/
Halfverse: c
pr̥ṣṭʰataḥ
ke
parān
vīrā
upāsedʰan
yatavratāḥ
pr̥ṣṭʰataḥ
ke
parān
vīrā
upāsedʰan
yata-vratāḥ
/30/
30ՙ
Verse: 31
Halfverse: a
ke
purastād
avartanta
rakṣanto
bʰīṣmam
antike
ke
purastād
avartanta
rakṣanto
bʰīṣmam
antike
/
Halfverse: c
ke
'rakṣann
uttaraṃ
cakraṃ
vīrā
vīrasya
yudʰyataḥ
ke
_arakṣann
uttaraṃ
cakraṃ
vīrā
vīrasya
yudʰyataḥ
/31/
Verse: 32
Halfverse: a
vāme
cakre
vartamānāḥ
ke
'gʰnan
saṃjaya
sr̥ñjayān
vāme
cakre
vartamānāḥ
ke
_agʰnan
saṃjaya
sr̥ñjayān
/
Halfverse: c
sametāgram
anīkeṣu
ke
'bʰyarakṣan
durāsadam
sameta
_agram
anīkeṣu
ke
_abʰyarakṣan
durāsadam
/32/
Verse: 33
Halfverse: a
pārśvataḥ
ke
'bʰyavartanta
gaccʰanto
durgamāṃ
gatim
pārśvataḥ
ke
_abʰyavartanta
gaccʰanto
durgamāṃ
gatim
/
Halfverse: c
samūhe
ke
parān
vīrān
pratyayudʰyanta
saṃjaya
samūhe
ke
parān
vīrān
pratyayudʰyanta
saṃjaya
/33/
Verse: 34
Halfverse: a
rakṣyamāṇaḥ
katʰaṃ
vīrair
gopyamānāś
ca
tena
te
rakṣyamāṇaḥ
katʰaṃ
vīrair
gopyamānāś
ca
tena
te
/
Halfverse: c
durjayānām
anīkāni
nājayaṃs
tarasā
yudʰi
durjayānām
anīkāni
na
_ajayaṃs
tarasā
yudʰi
/34/
Verse: 35
Halfverse: a
sarvalokeśvarasyeva
parameṣṭʰi
prajāpateḥ
sarva-loka
_īśvarasya
_iva
parameṣṭʰi
prajāpateḥ
/
Halfverse: c
katʰaṃ
prahartum
api
te
śekuḥ
saṃjaya
pāṇḍavāḥ
katʰaṃ
prahartum
api
te
śekuḥ
saṃjaya
pāṇḍavāḥ
/35/
Verse: 36
Halfverse: a
yasmin
dvīpe
samāśritya
yudʰyanti
kuravaḥ
paraiḥ
yasmin
dvīpe
samāśritya
yudʰyanti
kuravaḥ
paraiḥ
/
Halfverse: c
taṃ
nimagnaṃ
naravyāgʰraṃ
bʰīṣmaṃ
śaṃsasi
saṃjaya
taṃ
nimagnaṃ
nara-vyāgʰraṃ
bʰīṣmaṃ
śaṃsasi
saṃjaya
/36/
Verse: 37
Halfverse: a
yasya
vīrye
samāśvasya
mama
putro
br̥hadbalaḥ
yasya
vīrye
samāśvasya
mama
putro
br̥had-balaḥ
/
Halfverse: c
na
pāṇḍavān
agaṇayat
katʰaṃ
sa
nihataḥ
paraiḥ
na
pāṇḍavān
agaṇayat
katʰaṃ
sa
nihataḥ
paraiḥ
/37/
Verse: 38
Halfverse: a
yaḥ
purā
vibudʰaiḥ
sendraiḥ
sāhāyye
yuddʰadurmadaḥ
yaḥ
purā
vibudʰaiḥ
sa
_indraiḥ
sāhāyye
yuddʰa-durmadaḥ
/
Halfverse: c
kāṅkṣito
dānavān
gʰnadbʰiḥ
pitā
mama
mahāvrataḥ
kāṅkṣito
dānavān
gʰnadbʰiḥ
pitā
mama
mahā-vrataḥ
/38/
Verse: 39
Halfverse: a
yasmiñ
jāte
mahāvīrye
śaṃtanur
lokaśaṃkare
yasmin
jāte
mahā-vīrye
śaṃtanur
loka-śaṃkare
/
Halfverse: c
śokaṃ
duḥkʰaṃ
ca
dainyaṃ
ca
prājahāt
putra
lakṣmaṇi
śokaṃ
duḥkʰaṃ
ca
dainyaṃ
ca
prājahāt
putra
lakṣmaṇi
/39/
Verse: 40
Halfverse: a
prajñā
parāyaṇaṃ
tajjñaṃ
sad
dʰarmanirataṃ
śucim
prajñā
parāyaṇaṃ
tajjñaṃ
sad
dʰarma-nirataṃ
śucim
/
Halfverse: c
vedavedāṅgatattvajñaṃ
katʰaṃ
śaṃsasi
me
hatam
veda-veda
_aṅga-tattvajñaṃ
katʰaṃ
śaṃsasi
me
hatam
/40/
40
Verse: 41
Halfverse: a
sarvāstravinayopetaṃ
dāntaṃ
śāntaṃ
manasvinam
sarva
_astra-vinaya
_upetaṃ
dāntaṃ
śāntaṃ
manasvinam
/
Halfverse: c
hataṃ
śāṃtanavaṃ
śrutvā
manye
śeṣaṃ
balaṃ
hatam
hataṃ
śāṃtanavaṃ
śrutvā
manye
śeṣaṃ
balaṃ
hatam
/41/
Verse: 42
Halfverse: a
dʰarmād
adʰarmo
balavān
saṃprāpta
iti
me
matiḥ
dʰarmād
adʰarmo
balavān
saṃprāpta\
iti
me
matiḥ
/
ՙ
Halfverse: c
yatra
vr̥ddʰaṃ
guruṃ
hatvā
rājyam
iccʰanti
pāṇḍavāḥ
yatra
vr̥ddʰaṃ
guruṃ
hatvā
rājyam
iccʰanti
pāṇḍavāḥ
/42/
Verse: 43
Halfverse: a
jāmadagnyaḥ
purā
rāmaḥ
sarvāstravid
anuttamaḥ
jāmadagnyaḥ
purā
rāmaḥ
sarva
_astravid
anuttamaḥ
/
Halfverse: c
ambārtʰam
udyataḥ
saṃkʰye
bʰīṣmeṇa
yudʰi
nirjitaḥ
ambā
_artʰam
udyataḥ
saṃkʰye
bʰīṣmeṇa
yudʰi
nirjitaḥ
/43/
Verse: 44
Halfverse: a
tam
indrasamakarmāṇaṃ
kakudaṃ
sarvadʰanvinām
tam
indra-sama-karmāṇaṃ
kakudaṃ
sarva-dʰanvinām
/
Halfverse: c
hataṃ
śaṃsasi
bʰīṣmaṃ
me
kiṃ
nu
duḥkʰam
ataḥ
param
hataṃ
śaṃsasi
bʰīṣmaṃ
me
kiṃ
nu
duḥkʰam
ataḥ
param
/44/
44
Verse: 45
Halfverse: a
asakr̥t
kṣatriya
vrātāḥ
saṃkʰye
yena
vinirjitāḥ
asakr̥t
kṣatriya
vrātāḥ
saṃkʰye
yena
vinirjitāḥ
/
Halfverse: c
jāmadagnyas
tatʰā
rāmaḥ
paravīra
nigʰātinā
jāmadagnyas
tatʰā
rāmaḥ
para-vīra
nigʰātinā
/45/
Verse: 46
Halfverse: a
tamān
nūnaṃ
mahāvīryād
bʰārgavād
yuddʰadurmadāt
tamān
nūnaṃ
mahā-vīryād
bʰārgavād
yuddʰa-durmadāt
/
Halfverse: c
tejo
vīryabalair
bʰūyāñ
śikʰaṇḍī
drupadātmajaḥ
tejo
vīrya-balair
bʰūyān
śikʰaṇḍī
drupada
_ātmajaḥ
/46/
Verse: 47
Halfverse: a
yaḥ
śūraṃ
kr̥tinaṃ
yuddʰe
sarvaśāstraviśāradam
yaḥ
śūraṃ
kr̥tinaṃ
yuddʰe
sarva-śāstra-viśāradam
/
Halfverse: c
paramāstravidaṃ
vīraṃ
jagʰāna
bʰaratarṣabʰam
parama
_astravidaṃ
vīraṃ
jagʰāna
bʰarata-r̥ṣabʰam
/47/
Verse: 48
Halfverse: a
ke
vīrās
tam
amitragʰnam
anvayuḥ
śatrusaṃsadi
ke
vīrās
tam
amitragʰnam
anvayuḥ
śatru-saṃsadi
/
Halfverse: c
śaṃsa
me
tad
yatʰāvr̥ttaṃ
yuddʰaṃ
bʰīṣmasya
pāṇḍavaiḥ
śaṃsa
me
tad
yatʰā-vr̥ttaṃ
yuddʰaṃ
bʰīṣmasya
pāṇḍavaiḥ
/48/
Verse: 49
Halfverse: a
yoṣeva
hatavīrā
me
senā
putrasya
saṃjaya
yoṣā
_iva
hata-vīrā
me
senā
putrasya
saṃjaya
/
Halfverse: c
agopam
iva
codbʰrāntaṃ
gokulaṃ
tad
balaṃ
mama
agopam
iva
ca
_udbʰrāntaṃ
go-kulaṃ
tad
balaṃ
mama
/49/
Verse: 50
Halfverse: a
pauruṣaṃ
sarvalokasya
paraṃ
yasya
mahāhave
pauruṣaṃ
sarva-lokasya
paraṃ
yasya
mahā
_āhave
/
Halfverse: c
parāsikte
ca
vas
tasmin
katʰam
āsīn
manas
tadā
parāsikte
ca
vas
tasmin
katʰam
āsīn
manas
tadā
/50/
50
Verse: 51
Halfverse: a
jīvite
'py
adya
sāmartʰyaṃ
kim
ivāsmāsu
saṃjaya
jīvite
_apy
adya
sāmartʰyaṃ
kim
iva
_asmāsu
saṃjaya
/
Halfverse: c
gʰātayitvā
mahāvīryaṃ
pitaraṃ
lokadʰārmikam
gʰātayitvā
mahā-vīryaṃ
pitaraṃ
loka-dʰārmikam
/51/
Verse: 52
Halfverse: a
agādʰe
salile
magnāṃ
nāvaṃ
dr̥ṣṭveva
pāragāḥ
agādʰe
salile
magnāṃ
nāvaṃ
dr̥ṣṭvā
_iva
pāragāḥ
/
Halfverse: c
bʰīṣme
hate
bʰr̥śaṃ
duḥkʰān
manye
śocanti
putrakāḥ
bʰīṣme
hate
bʰr̥śaṃ
duḥkʰān
manye
śocanti
putrakāḥ
/52/
Verse: 53
Halfverse: a
adrisāramayaṃ
nūnaṃ
sudr̥ḍʰaṃ
hr̥dayaṃ
mama
adri-sāramayaṃ
nūnaṃ
su-dr̥ḍʰaṃ
hr̥dayaṃ
mama
/
Halfverse: c
yac
cʰrutvā
puruṣavyāgʰraṃ
hataṃ
bʰīṣmaṃ
na
dīryate
yat
śrutvā
puruṣa-vyāgʰraṃ
hataṃ
bʰīṣmaṃ
na
dīryate
/53/
Verse: 54
Halfverse: a
yasminn
astraṃ
ca
medʰā
ca
nītiś
ca
bʰaratarṣabʰe
yasminn
astraṃ
ca
medʰā
ca
nītiś
ca
bʰarata-r̥ṣabʰe
/
Halfverse: c
aprameyāṇi
durdʰarṣe
katʰaṃ
sa
nihato
yudʰi
aprameyāṇi
durdʰarṣe
katʰaṃ
sa
nihato
yudʰi
/54/
Verse: 55
Halfverse: a
na
cāstreṇa
na
śauryeṇa
tapasā
medʰayā
na
ca
na
ca
_astreṇa
na
śauryeṇa
tapasā
medʰayā
na
ca
/
Halfverse: c
na
dʰr̥tyā
na
punas
tyāgān
mr̥tyoḥ
kaś
cid
vimucyate
na
dʰr̥tyā
na
punas
tyāgān
mr̥tyoḥ
kaścid
vimucyate
/55/
Verse: 56
Halfverse: a
kālo
nūnaṃ
mahāvīryaḥ
sarvalokaduratyayaḥ
kālo
nūnaṃ
mahā-vīryaḥ
sarva-loka-duratyayaḥ
/
Halfverse: c
yatra
śāṃtanavaṃ
bʰīṣmaṃ
hataṃ
śaṃsasi
saṃjaya
yatra
śāṃtanavaṃ
bʰīṣmaṃ
hataṃ
śaṃsasi
saṃjaya
/56/
Verse: 57
Halfverse: a
putraśokābʰisaṃtapto
mahad
duḥkʰam
acintayan
putra-śoka
_abʰisaṃtapto
mahad
duḥkʰam
acintayan
/
Halfverse: c
āśaṃse
'haṃ
purā
trāṇaṃ
bʰīṣmāc
cʰaṃtanunandanāt
āśaṃse
_ahaṃ
purā
trāṇaṃ
bʰīṣmāt
śaṃtanu-nandanāt
/57/
Verse: 58
Halfverse: a
yadādityam
ivāpaśyat
patitaṃ
bʰuvi
saṃjaya
yadā
_ādityam
iva
_apaśyat
patitaṃ
bʰuvi
saṃjaya
/
Halfverse: c
duryodʰanaḥ
śāṃtanavaṃ
kiṃ
tadā
pratyapadyata
duryodʰanaḥ
śāṃtanavaṃ
kiṃ
tadā
pratyapadyata
/58/
Verse: 59
Halfverse: a
nāhaṃ
sveṣāṃ
pareṣāṃ
vā
buddʰyā
saṃjaya
cintayan
na
_ahaṃ
sveṣāṃ
pareṣāṃ
vā
buddʰyā
saṃjaya
cintayan
/
Halfverse: c
śeṣaṃ
kiṃ
cit
prapaśyāmi
pratyanīke
mahīkṣitām
śeṣaṃ
kiṃcit
prapaśyāmi
pratyanīke
mahī-kṣitām
/59/
Verse: 60
Halfverse: a
dāruṇaḥ
kṣatradʰarmo
'yam
r̥ṣibʰiḥ
saṃpradarśitaḥ
dāruṇaḥ
kṣatra-dʰarmo
_ayam
r̥ṣibʰiḥ
saṃpradarśitaḥ
/
Halfverse: c
yatra
śāṃtanavaṃ
hatvā
rājyam
iccʰanti
pāṇḍavāḥ
yatra
śāṃtanavaṃ
hatvā
rājyam
iccʰanti
pāṇḍavāḥ
/60/
60
Verse: 61
Halfverse: a
vayaṃ
vā
rājyam
iccʰāmo
gʰātayitvā
pitāmaham
vayaṃ
vā
rājyam
iccʰāmo
gʰātayitvā
pitāmaham
/
Halfverse: c
kṣatradʰarme
stʰitāḥ
pārtʰā
nāparādʰyanti
putrakāḥ
kṣatra-dʰarme
stʰitāḥ
pārtʰā
na
_aparādʰyanti
putrakāḥ
/61/
Verse: 62
Halfverse: a
etad
āryeṇa
kartavyaṃ
kr̥ccʰrāsv
āpatsu
saṃjaya
etad
āryeṇa
kartavyaṃ
kr̥ccʰrāsv
āpatsu
saṃjaya
/
Halfverse: c
parākramaḥ
paraṃ
śaktyā
tac
ca
tasmin
pratiṣṭʰitam
parākramaḥ
paraṃ
śaktyā
tac
ca
tasmin
pratiṣṭʰitam
/62/
62
Verse: 63
Halfverse: a
anīkāni
vinigʰnantaṃ
hrīmantam
aparājitam
anīkāni
vinigʰnantaṃ
hrīmantam
aparājitam
/
Halfverse: c
katʰaṃ
śāṃtanavaṃ
tāta
pāṇḍuputrā
nyapātayan
katʰaṃ
śāṃtanavaṃ
tāta
pāṇḍu-putrā
nyapātayan
/63/
Verse: 64
Halfverse: a
katʰaṃ
yuktāny
anīkāni
katʰaṃ
yuddʰaṃ
mahātmabʰiḥ
katʰaṃ
yuktāny
anīkāni
katʰaṃ
yuddʰaṃ
mahātmabʰiḥ
/
Halfverse: c
katʰaṃ
vā
nihato
bʰīṣmaḥ
pitā
saṃjaya
me
paraiḥ
katʰaṃ
vā
nihato
bʰīṣmaḥ
pitā
saṃjaya
me
paraiḥ
/64/
Verse: 65
Halfverse: a
duryodʰanaś
ca
karṇaś
ca
śakuniś
cāpi
saubalaḥ
duryodʰanaś
ca
karṇaś
ca
śakuniś
ca
_api
saubalaḥ
/
Halfverse: c
duḥśāsanaś
ca
kitavo
hate
bʰīṣme
kim
abruvan
duḥśāsanaś
ca
kitavo
hate
bʰīṣme
kim
abruvan
/65/
Verse: 66
Halfverse: a
yac
cʰarīrair
upastīrṇāṃ
naravāraṇavājinām
yat
śarīrair
upastīrṇāṃ
nara-vāraṇa-vājinām
/
Halfverse: c
śaraśakti
gadākʰaḍgatomarākṣāṃ
bʰayāvahām
śara-śakti
gadā-kʰaḍga-tomara
_akṣāṃ
bʰayāvahām
/66/
Verse: 67
Halfverse: a
prāviśan
kitavā
mandāḥ
sabʰāṃ
yudʰi
durāsadām
prāviśan
kitavā
mandāḥ
sabʰāṃ
yudʰi
durāsadām
/
Halfverse: c
prāṇadyūte
pratibʰaye
ke
'dīvyanta
nararṣabʰāḥ
prāṇa-dyūte
pratibʰaye
ke
_adīvyanta
nara-r̥ṣabʰāḥ
/67/
Verse: 68
Halfverse: a
ke
'jayan
ke
jitās
tatra
hr̥talakṣā
nipātitāḥ
ke
_ajayan
ke
jitās
tatra
hr̥ta-lakṣā
nipātitāḥ
/
Halfverse: c
anye
bʰīṣmāc
cʰāṃtanavāt
tan
mamācakṣva
saṃjaya
anye
bʰīṣmāt
śāṃtanavāt
tan
mama
_ācakṣva
saṃjaya
/68/
Verse: 69
Halfverse: a
na
hi
me
śāntir
astīha
yudʰi
devavrataṃ
hatam
na
hi
me
śāntir
asti
_iha
yudʰi
deva-vrataṃ
hatam
/
Halfverse: c
pitaraṃ
bʰīmakarmāṇaṃ
śrutvā
me
duḥkʰam
āviśat
pitaraṃ
bʰīma-karmāṇaṃ
śrutvā
me
duḥkʰam
āviśat
/69/
Verse: 70
Halfverse: a
ārtiṃ
me
hr̥daye
rūḍʰāṃ
mahatīṃ
putra
kāritām
ārtiṃ
me
hr̥daye
rūḍʰāṃ
mahatīṃ
putra
kāritām
/
Halfverse: c
tvaṃ
siñcan
sarpiṣevāgnim
uddīpayasi
saṃjaya
tvaṃ
siñcan
sarpiṣā
_iva
_agnim
uddīpayasi
saṃjaya
/70/
70
Verse: 71
Halfverse: a
mahāntaṃ
bʰāram
udyamya
viśrutaṃ
sārva
laukikam
mahāntaṃ
bʰāram
udyamya
viśrutaṃ
sārva
laukikam
/
Halfverse: c
dr̥ṣṭvā
vinihataṃ
bʰīṣmaṃ
manye
śocanti
putrakāḥ
dr̥ṣṭvā
vinihataṃ
bʰīṣmaṃ
manye
śocanti
putrakāḥ
/71/
Verse: 72
Halfverse: a
śroṣyāmi
tāni
duḥkʰāni
duryodʰana
kr̥tāny
aham
śroṣyāmi
tāni
duḥkʰāni
duryodʰana
kr̥tāny
aham
/
Halfverse: c
tasmān
me
sarvam
ācakṣva
yadvr̥ttaṃ
tatra
saṃjaya
tasmān
me
sarvam
ācakṣva
yad-vr̥ttaṃ
tatra
saṃjaya
/72/
Verse: 73
Halfverse: a
saṃgrāme
pr̥tʰivīśānāṃ
mandasyābuddʰi
saṃbʰavam
saṃgrāme
pr̥tʰivī
_īśānāṃ
mandasya
_abuddʰi
saṃbʰavam
/
Halfverse: c
apanītaṃ
sunītaṃ
vā
tan
mamācakṣva
saṃjaya
apanītaṃ
sunītaṃ
vā
tan
mama
_ācakṣva
saṃjaya
/73/
Verse: 74
Halfverse: a
yatkr̥taṃ
tatra
bʰīṣmeṇa
saṃgrāme
jayam
iccʰatā
yat-kr̥taṃ
tatra
bʰīṣmeṇa
saṃgrāme
jayam
iccʰatā
/
Halfverse: c
teyo
yuktaṃ
kr̥tāstreṇa
śaṃsa
tac
cāpy
aśeṣataḥ
teyo
yuktaṃ
kr̥ta
_astreṇa
śaṃsa
tac
ca
_apy
aśeṣataḥ
/74/
Verse: 75
Halfverse: a
yatʰā
tad
abʰavad
yuddʰaṃ
kurupāṇḍavasenayoḥ
yatʰā
tad
abʰavad
yuddʰaṃ
kuru-pāṇḍava-senayoḥ
/
Halfverse: c
krameṇa
yena
yasmiṃś
ca
kāle
yac
ca
yatʰā
ca
tat
krameṇa
yena
yasmiṃś
ca
kāle
yac
ca
yatʰā
ca
tat
/75/
(E)75
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.