TITUS
Mahabharata
Part No. 875
Previous part

Chapter: 15 
Adhyāya 15


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
katʰaṃ kurūṇām r̥ṣabʰo   hato bʰīṣmaḥ śikʰaṇḍinā
   
katʰaṃ kurūṇām r̥ṣabʰo   hato bʰīṣmaḥ śikʰaṇḍinā /
Halfverse: c    
katʰaṃ ratʰāt sa nyapatat   pitā me vāsavopamaḥ
   
katʰaṃ ratʰāt sa nyapatat   pitā me vāsava_upamaḥ /1/

Verse: 2 
Halfverse: a    
katʰam āsaṃś ca me putrā   hīnā bʰīṣmeṇa saṃjaya
   
katʰam āsaṃś ca me putrā   hīnā bʰīṣmeṇa saṃjaya /
Halfverse: c    
balinā devakalpena   gurvartʰe brahmacāriṇā
   
balinā deva-kalpena   gurv-artʰe brahma-cāriṇā /2/

Verse: 3 
Halfverse: a    
tasmin hate mahāsattve   maheṣvāse mahābale
   
tasmin hate mahā-sattve   mahā_iṣvāse mahā-bale /
Halfverse: c    
mahāratʰe naravyāgʰra   kim u āsīn manas tadā
   
mahā-ratʰe nara-vyāgʰra   kim u\ āsīn manas tadā /3/ ՙ

Verse: 4 
Halfverse: a    
ārtiḥ parā māviśati   yataḥ śaṃsasi me hatam
   
ārtiḥ parā _āviśati   yataḥ śaṃsasi me hatam /
Halfverse: c    
kurūṇām r̥ṣabʰaṃ vīram   akampyaṃ puruṣarṣabʰam
   
kurūṇām r̥ṣabʰaṃ vīram   akampyaṃ puruṣa-r̥ṣabʰam /4/

Verse: 5 
Halfverse: a    
ke taṃ yāntam anupreyuḥ   ke cāsyāsan purogamāḥ
   
ke taṃ yāntam anupreyuḥ   ke ca_asya_āsan puro-gamāḥ /
Halfverse: c    
ke 'tiṣṭʰan ke nyavartanta   ke 'bʰyavartanta saṃjaya
   
ke_atiṣṭʰan ke nyavartanta   ke_abʰyavartanta saṃjaya /5/

Verse: 6 
Halfverse: a    
ke śūrā ratʰaśārdūlam   acyutaṃ kṣatriyarṣabʰam
   
ke śūrā ratʰa-śārdūlam   acyutaṃ kṣatriya-r̥ṣabʰam /
Halfverse: c    
ratʰānīkaṃ gāhamānaṃ   sahasā pr̥ṣṭʰato 'nvayuḥ
   
ratʰa_anīkaṃ gāhamānaṃ   sahasā pr̥ṣṭʰato_anvayuḥ /6/

Verse: 7 
Halfverse: a    
yas tamo 'rka ivāpohan   parasainyam amitrahā
   
yas tamo_arka\ iva_apohan   para-sainyam amitrahā / ՙ
Halfverse: c    
sahasraraśmi pratimaḥ   pareṣāṃ bʰayam ādadʰat
   
sahasra-raśmi pratimaḥ   pareṣāṃ bʰayam ādadʰat /
Halfverse: e    
akarod duṣkaraṃ karma   raṇe kaurava śāsanāt
   
akarod duṣkaraṃ karma   raṇe kaurava śāsanāt /7/

Verse: 8 
Halfverse: a    
grasamānam anīkāni   ya enaṃ paryavārayan
   
grasamānam anīkāni   ya\ enaṃ paryavārayan / ՙ
Halfverse: c    
kr̥tinaṃ taṃ durādʰarṣaṃ   samyag yāsyantam antike
   
kr̥tinaṃ taṃ durādʰarṣaṃ   samyag yāsyantam antike /
Halfverse: e    
katʰaṃ śāṃtanavaṃ yuddʰe   pāṇḍavāḥ pratyavārayan
   
katʰaṃ śāṃtanavaṃ yuddʰe   pāṇḍavāḥ pratyavārayan /8/

Verse: 9 
Halfverse: a    
nikr̥ntantam anīkāni   śaradaṃṣṭraṃ tarasvinam
   
nikr̥ntantam anīkāni   śara-daṃṣṭraṃ tarasvinam /
Halfverse: c    
cāpavyāttānanaṃ gʰoram   asi jihvaṃ durāsadam
   
cāpa-vyātta_ānanaṃ gʰoram   asi jihvaṃ durāsadam /9/

Verse: 10 
Halfverse: a    
atyanyān puruṣavyāgʰrān   hrīmantam aparājitam
   
atyanyān puruṣa-vyāgʰrān   hrīmantam aparājitam / <?>
Halfverse: c    
pātayām āsa kaunteyaḥ   katʰaṃ tam ajitaṃ yudʰi
   
pātayām āsa kaunteyaḥ   katʰaṃ tam ajitaṃ yudʰi /10/ 10

Verse: 11 
Halfverse: a    
ugradʰanvānam ugreṣuṃ   vartamānaṃ ratʰottame
   
ugra-dʰanvānam ugra_iṣuṃ   vartamānaṃ ratʰa_uttame /
Halfverse: c    
pareṣām uttamāṅgāni   pracinvantaṃ śiteṣubʰiḥ
   
pareṣām uttama_aṅgāni   pracinvantaṃ śita_iṣubʰiḥ /11/

Verse: 12 
Halfverse: a    
pāṇḍavānāṃ mahat sainyaṃ   yaṃ dr̥ṣṭvodyantam āhave
   
pāṇḍavānāṃ mahat sainyaṃ   yaṃ dr̥ṣṭvā_udyantam āhave /
Halfverse: c    
kālāgnim iva durdʰarṣaṃ   samaveṣṭata nityaśaḥ
   
kāla_agnim iva durdʰarṣaṃ   samaveṣṭata nityaśaḥ /12/

Verse: 13 
Halfverse: a    
parikr̥ṣya sa senāṃ me   daśarātram anīkahā
   
parikr̥ṣya sa senāṃ me   daśa-rātram anīkahā /
Halfverse: c    
jagāmāstam ivādityaḥ   kr̥tvā karma suduṣkaram
   
jagāma_astam iva_ādityaḥ   kr̥tvā karma su-duṣkaram /13/

Verse: 14 
Halfverse: a    
yaḥ sa śakra ivākṣayyaṃ   varṣaṃ śaramayaṃ sr̥jan
   
yaḥ sa śakra\ iva_akṣayyaṃ   varṣaṃ śaramayaṃ sr̥jan / ՙ
Halfverse: c    
jagʰāna yudʰi yodʰānām   arbudaṃ daśabʰir dinaiḥ
   
jagʰāna yudʰi yodʰānām   arbudaṃ daśabʰir dinaiḥ /14/

Verse: 15 
Halfverse: a    
sa śete niṣṭanan bʰūmau   vātarugṇa iva drumaḥ
   
sa śete niṣṭanan bʰūmau   vāta-rugṇa\ iva drumaḥ / ՙ
Halfverse: c    
mama durmantritenāsau   yatʰā nārha sa bʰārata
   
mama durmantritena_asau   yatʰā na_arha sa bʰārata /15/

Verse: 16 
Halfverse: a    
katʰaṃ śāṃtanavaṃ dr̥ṣṭvā   pāṇḍavānām anīkinī
   
katʰaṃ śāṃtanavaṃ dr̥ṣṭvā   pāṇḍavānām anīkinī /
Halfverse: c    
prahartum aśakat tatra   bʰīṣmaṃ bʰīmaparākramam
   
prahartum aśakat tatra   bʰīṣmaṃ bʰīma-parākramam /16/

Verse: 17 
Halfverse: a    
katʰaṃ bʰīṣmeṇa saṃgrāmam   akurvan pāṇḍunandanāḥ
   
katʰaṃ bʰīṣmeṇa saṃgrāmam   akurvan pāṇḍu-nandanāḥ /
Halfverse: c    
katʰaṃ ca nājayad bʰīṣmo   droṇe jīvati saṃjaya
   
katʰaṃ ca na_ajayad bʰīṣmo   droṇe jīvati saṃjaya /17/

Verse: 18 
Halfverse: a    
kr̥pe saṃnihite tatra   bʰaradvājātmaje tatʰā
   
kr̥pe saṃnihite tatra   bʰaradvāja_ātmaje tatʰā /
Halfverse: c    
bʰīṣmaḥ praharatāṃ śreṣṭʰaḥ   katʰaṃ sa nidʰanaṃ gataḥ
   
bʰīṣmaḥ praharatāṃ śreṣṭʰaḥ   katʰaṃ sa nidʰanaṃ gataḥ /18/

Verse: 19 
Halfverse: a    
katʰaṃ cātiratʰas tena   pāñcālyena śikʰaṇḍinā
   
katʰaṃ ca_atiratʰas tena   pāñcālyena śikʰaṇḍinā /
Halfverse: c    
bʰīṣmo vinihato yuddʰe   devair api durutsahaḥ
   
bʰīṣmo vinihato yuddʰe   devair api durutsahaḥ /19/

Verse: 20 
Halfverse: a    
yaḥ spardʰate raṇe nityaṃ   jāmadagnyaṃ mahābalam
   
yaḥ spardʰate raṇe nityaṃ   jāmadagnyaṃ mahā-balam /
Halfverse: c    
ajitaṃ jāmadagnyena   śakratulyaparākramam
   
ajitaṃ jāmadagnyena   śakra-tulya-parākramam /20/ 20

Verse: 21 
Halfverse: a    
taṃ hataṃ samare bʰīṣmaṃ   mahāratʰabalocitam
   
taṃ hataṃ samare bʰīṣmaṃ   mahā-ratʰa-bala_ucitam /
Halfverse: c    
saṃjayācakṣva me vīraṃ   yena śarma na vidmahe
   
saṃjaya_ācakṣva me vīraṃ   yena śarma na vidmahe /21/

Verse: 22 
Halfverse: a    
māmakāḥ ke maheṣvāsā   nājahuḥ saṃjayācyutam
   
māmakāḥ ke mahā_iṣvāsā   na_ajahuḥ saṃjaya_acyutam /
Halfverse: c    
duryodʰanaṃ samādiṣṭāḥ   ke vīrāḥ paryavārayan
   
duryodʰanaṃ samādiṣṭāḥ   ke vīrāḥ paryavārayan /22/

Verse: 23 
Halfverse: a    
yac cʰikʰaṇḍi mukʰāḥ sarve   pāṇḍavā bʰīṣmam abʰyayuḥ
   
yat śikʰaṇḍi mukʰāḥ sarve   pāṇḍavā bʰīṣmam abʰyayuḥ /
Halfverse: c    
kac cin na kuravo bʰītās   tatyajuḥ saṃjayācyutam
   
kaccin na kuravo bʰītās   tatyajuḥ saṃjaya_acyutam /23/

Verse: 24 
Halfverse: a    
maurvī gʰoṣastanayitnuḥ   pr̥ṣatka pr̥ṣato mahān
   
maurvī gʰoṣa-stanayitnuḥ   pr̥ṣatka pr̥ṣato mahān /
Halfverse: c    
dʰanur hvāda mahāśabdo   mahāmegʰa ivonnataḥ
   
dʰanur hvāda mahā-śabdo   mahā-megʰa\ iva_unnataḥ /24/ <?>ՙ

Verse: 25 
Halfverse: a    
yad abʰyavarṣat kaunteyān   sa pāñcālān sa sr̥ñjayān
   
yad abʰyavarṣat kaunteyān   sa pāñcālān sa sr̥ñjayān /
Halfverse: c    
nigʰnan pararatʰān vīro   dānavān iva vajrabʰr̥t
   
nigʰnan para-ratʰān vīro   dānavān iva vajra-bʰr̥t /25/

Verse: 26 
Halfverse: a    
iṣvastrasāgaraṃ gʰoraṃ   bāṇagrāhaṃ durāsadam
   
iṣv-astra-sāgaraṃ gʰoraṃ   bāṇa-grāhaṃ durāsadam /
Halfverse: c    
kārmukormiṇam akṣayyam   advīpaṃ samare 'plavam
   
kārmuka_ūrmiṇam akṣayyam   advīpaṃ samare_aplavam /
Halfverse: e    
gadāsimakarāvartaṃ   hayagrāhaṃ gajākulam
   
gadā_asi-makara_āvartaṃ   haya-grāhaṃ gaja_ākulam /26/

Verse: 27 
Halfverse: a    
hayān gajān padātāṃś ca   ratʰāṃś ca tarasā bahūn
   
hayān gajān padātāṃś ca   ratʰāṃś ca tarasā bahūn /
Halfverse: c    
nimajjayantaṃ samare   paravīrāpahāriṇam
   
nimajjayantaṃ samare   para-vīra_apahāriṇam /27/

Verse: 28 
Halfverse: a    
vidahyamānaṃ kopena   tejasā ca paraṃtapam
   
vidahyamānaṃ kopena   tejasā ca paraṃtapam /
Halfverse: c    
veleva makarāvāsaṃ   ke vīrāḥ paryavārayan
   
velā_iva makara_āvāsaṃ   ke vīrāḥ paryavārayan /28/

Verse: 29 
Halfverse: a    
bʰīṣmo yad akarot karma   samare saṃjayārihā
   
bʰīṣmo yad akarot karma   samare saṃjaya_arihā /
Halfverse: c    
duryodʰana hitārtʰāya   ke tadāsya puro 'bʰavan
   
duryodʰana hita_artʰāya   ke tadā_asya puro_abʰavan /29/

Verse: 30 
Halfverse: a    
ke 'rakṣan dakṣiṇaṃ cakraṃ   bʰīṣmasyāmita tejasaḥ
   
ke_arakṣan dakṣiṇaṃ cakraṃ   bʰīṣmasya_amita tejasaḥ /
Halfverse: c    
pr̥ṣṭʰataḥ ke parān vīrā   upāsedʰan yatavratāḥ
   
pr̥ṣṭʰataḥ ke parān vīrā upāsedʰan yata-vratāḥ /30/ 30ՙ

Verse: 31 
Halfverse: a    
ke purastād avartanta   rakṣanto bʰīṣmam antike
   
ke purastād avartanta   rakṣanto bʰīṣmam antike /
Halfverse: c    
ke 'rakṣann uttaraṃ cakraṃ   vīrā vīrasya yudʰyataḥ
   
ke_arakṣann uttaraṃ cakraṃ   vīrā vīrasya yudʰyataḥ /31/

Verse: 32 
Halfverse: a    
vāme cakre vartamānāḥ   ke 'gʰnan saṃjaya sr̥ñjayān
   
vāme cakre vartamānāḥ   ke_agʰnan saṃjaya sr̥ñjayān /
Halfverse: c    
sametāgram anīkeṣu   ke 'bʰyarakṣan durāsadam
   
sameta_agram anīkeṣu   ke_abʰyarakṣan durāsadam /32/

Verse: 33 
Halfverse: a    
pārśvataḥ ke 'bʰyavartanta   gaccʰanto durgamāṃ gatim
   
pārśvataḥ ke_abʰyavartanta   gaccʰanto durgamāṃ gatim /
Halfverse: c    
samūhe ke parān vīrān   pratyayudʰyanta saṃjaya
   
samūhe ke parān vīrān   pratyayudʰyanta saṃjaya /33/

Verse: 34 
Halfverse: a    
rakṣyamāṇaḥ katʰaṃ vīrair   gopyamānāś ca tena te
   
rakṣyamāṇaḥ katʰaṃ vīrair   gopyamānāś ca tena te /
Halfverse: c    
durjayānām anīkāni   nājayaṃs tarasā yudʰi
   
durjayānām anīkāni   na_ajayaṃs tarasā yudʰi /34/

Verse: 35 
Halfverse: a    
sarvalokeśvarasyeva   parameṣṭʰi prajāpateḥ
   
sarva-loka_īśvarasya_iva   parameṣṭʰi prajāpateḥ /
Halfverse: c    
katʰaṃ prahartum api te   śekuḥ saṃjaya pāṇḍavāḥ
   
katʰaṃ prahartum api te   śekuḥ saṃjaya pāṇḍavāḥ /35/

Verse: 36 
Halfverse: a    
yasmin dvīpe samāśritya   yudʰyanti kuravaḥ paraiḥ
   
yasmin dvīpe samāśritya   yudʰyanti kuravaḥ paraiḥ /
Halfverse: c    
taṃ nimagnaṃ naravyāgʰraṃ   bʰīṣmaṃ śaṃsasi saṃjaya
   
taṃ nimagnaṃ nara-vyāgʰraṃ   bʰīṣmaṃ śaṃsasi saṃjaya /36/

Verse: 37 
Halfverse: a    
yasya vīrye samāśvasya   mama putro br̥hadbalaḥ
   
yasya vīrye samāśvasya   mama putro br̥had-balaḥ /
Halfverse: c    
na pāṇḍavān agaṇayat   katʰaṃ sa nihataḥ paraiḥ
   
na pāṇḍavān agaṇayat   katʰaṃ sa nihataḥ paraiḥ /37/

Verse: 38 
Halfverse: a    
yaḥ purā vibudʰaiḥ sendraiḥ   sāhāyye yuddʰadurmadaḥ
   
yaḥ purā vibudʰaiḥ sa_indraiḥ   sāhāyye yuddʰa-durmadaḥ /
Halfverse: c    
kāṅkṣito dānavān gʰnadbʰiḥ   pitā mama mahāvrataḥ
   
kāṅkṣito dānavān gʰnadbʰiḥ   pitā mama mahā-vrataḥ /38/

Verse: 39 
Halfverse: a    
yasmiñ jāte mahāvīrye   śaṃtanur lokaśaṃkare
   
yasmin jāte mahā-vīrye   śaṃtanur loka-śaṃkare /
Halfverse: c    
śokaṃ duḥkʰaṃ ca dainyaṃ ca   prājahāt putra lakṣmaṇi
   
śokaṃ duḥkʰaṃ ca dainyaṃ ca   prājahāt putra lakṣmaṇi /39/

Verse: 40 
Halfverse: a    
prajñā parāyaṇaṃ tajjñaṃ   sad dʰarmanirataṃ śucim
   
prajñā parāyaṇaṃ tajjñaṃ   sad dʰarma-nirataṃ śucim /
Halfverse: c    
vedavedāṅgatattvajñaṃ   katʰaṃ śaṃsasi me hatam
   
veda-veda_aṅga-tattvajñaṃ   katʰaṃ śaṃsasi me hatam /40/ 40

Verse: 41 
Halfverse: a    
sarvāstravinayopetaṃ   dāntaṃ śāntaṃ manasvinam
   
sarva_astra-vinaya_upetaṃ   dāntaṃ śāntaṃ manasvinam /
Halfverse: c    
hataṃ śāṃtanavaṃ śrutvā   manye śeṣaṃ balaṃ hatam
   
hataṃ śāṃtanavaṃ śrutvā   manye śeṣaṃ balaṃ hatam /41/

Verse: 42 
Halfverse: a    
dʰarmād adʰarmo balavān   saṃprāpta iti me matiḥ
   
dʰarmād adʰarmo balavān   saṃprāpta\ iti me matiḥ / ՙ
Halfverse: c    
yatra vr̥ddʰaṃ guruṃ hatvā   rājyam iccʰanti pāṇḍavāḥ
   
yatra vr̥ddʰaṃ guruṃ hatvā   rājyam iccʰanti pāṇḍavāḥ /42/

Verse: 43 
Halfverse: a    
jāmadagnyaḥ purā rāmaḥ   sarvāstravid anuttamaḥ
   
jāmadagnyaḥ purā rāmaḥ   sarva_astravid anuttamaḥ /
Halfverse: c    
ambārtʰam udyataḥ saṃkʰye   bʰīṣmeṇa yudʰi nirjitaḥ
   
ambā_artʰam udyataḥ saṃkʰye   bʰīṣmeṇa yudʰi nirjitaḥ /43/

Verse: 44 
Halfverse: a    
tam indrasamakarmāṇaṃ   kakudaṃ sarvadʰanvinām
   
tam indra-sama-karmāṇaṃ   kakudaṃ sarva-dʰanvinām /
Halfverse: c    
hataṃ śaṃsasi bʰīṣmaṃ me   kiṃ nu duḥkʰam ataḥ param
   
hataṃ śaṃsasi bʰīṣmaṃ me   kiṃ nu duḥkʰam ataḥ param /44/ 44

Verse: 45 
Halfverse: a    
asakr̥t kṣatriya vrātāḥ   saṃkʰye yena vinirjitāḥ
   
asakr̥t kṣatriya vrātāḥ   saṃkʰye yena vinirjitāḥ /
Halfverse: c    
jāmadagnyas tatʰā rāmaḥ   paravīra nigʰātinā
   
jāmadagnyas tatʰā rāmaḥ   para-vīra nigʰātinā /45/

Verse: 46 
Halfverse: a    
tamān nūnaṃ mahāvīryād   bʰārgavād yuddʰadurmadāt
   
tamān nūnaṃ mahā-vīryād   bʰārgavād yuddʰa-durmadāt /
Halfverse: c    
tejo vīryabalair bʰūyāñ   śikʰaṇḍī drupadātmajaḥ
   
tejo vīrya-balair bʰūyān   śikʰaṇḍī drupada_ātmajaḥ /46/

Verse: 47 
Halfverse: a    
yaḥ śūraṃ kr̥tinaṃ yuddʰe   sarvaśāstraviśāradam
   
yaḥ śūraṃ kr̥tinaṃ yuddʰe   sarva-śāstra-viśāradam /
Halfverse: c    
paramāstravidaṃ vīraṃ   jagʰāna bʰaratarṣabʰam
   
parama_astravidaṃ vīraṃ   jagʰāna bʰarata-r̥ṣabʰam /47/

Verse: 48 
Halfverse: a    
ke vīrās tam amitragʰnam   anvayuḥ śatrusaṃsadi
   
ke vīrās tam amitragʰnam   anvayuḥ śatru-saṃsadi /
Halfverse: c    
śaṃsa me tad yatʰāvr̥ttaṃ   yuddʰaṃ bʰīṣmasya pāṇḍavaiḥ
   
śaṃsa me tad yatʰā-vr̥ttaṃ   yuddʰaṃ bʰīṣmasya pāṇḍavaiḥ /48/

Verse: 49 
Halfverse: a    
yoṣeva hatavīrā me   senā putrasya saṃjaya
   
yoṣā_iva hata-vīrā me   senā putrasya saṃjaya /
Halfverse: c    
agopam iva codbʰrāntaṃ   gokulaṃ tad balaṃ mama
   
agopam iva ca_udbʰrāntaṃ   go-kulaṃ tad balaṃ mama /49/

Verse: 50 
Halfverse: a    
pauruṣaṃ sarvalokasya   paraṃ yasya mahāhave
   
pauruṣaṃ sarva-lokasya   paraṃ yasya mahā_āhave /
Halfverse: c    
parāsikte ca vas tasmin   katʰam āsīn manas tadā
   
parāsikte ca vas tasmin   katʰam āsīn manas tadā /50/ 50

Verse: 51 
Halfverse: a    
jīvite 'py adya sāmartʰyaṃ   kim ivāsmāsu saṃjaya
   
jīvite_apy adya sāmartʰyaṃ   kim iva_asmāsu saṃjaya /
Halfverse: c    
gʰātayitvā mahāvīryaṃ   pitaraṃ lokadʰārmikam
   
gʰātayitvā mahā-vīryaṃ   pitaraṃ loka-dʰārmikam /51/

Verse: 52 
Halfverse: a    
agādʰe salile magnāṃ   nāvaṃ dr̥ṣṭveva pāragāḥ
   
agādʰe salile magnāṃ   nāvaṃ dr̥ṣṭvā_iva pāragāḥ /
Halfverse: c    
bʰīṣme hate bʰr̥śaṃ duḥkʰān   manye śocanti putrakāḥ
   
bʰīṣme hate bʰr̥śaṃ duḥkʰān   manye śocanti putrakāḥ /52/

Verse: 53 
Halfverse: a    
adrisāramayaṃ nūnaṃ   sudr̥ḍʰaṃ hr̥dayaṃ mama
   
adri-sāramayaṃ nūnaṃ   su-dr̥ḍʰaṃ hr̥dayaṃ mama /
Halfverse: c    
yac cʰrutvā puruṣavyāgʰraṃ   hataṃ bʰīṣmaṃ na dīryate
   
yat śrutvā puruṣa-vyāgʰraṃ   hataṃ bʰīṣmaṃ na dīryate /53/

Verse: 54 
Halfverse: a    
yasminn astraṃ ca medʰā ca   nītiś ca bʰaratarṣabʰe
   
yasminn astraṃ ca medʰā ca   nītiś ca bʰarata-r̥ṣabʰe /
Halfverse: c    
aprameyāṇi durdʰarṣe   katʰaṃ sa nihato yudʰi
   
aprameyāṇi durdʰarṣe   katʰaṃ sa nihato yudʰi /54/

Verse: 55 
Halfverse: a    
na cāstreṇa na śauryeṇa   tapasā medʰayā na ca
   
na ca_astreṇa na śauryeṇa   tapasā medʰayā na ca /
Halfverse: c    
na dʰr̥tyā na punas tyāgān   mr̥tyoḥ kaś cid vimucyate
   
na dʰr̥tyā na punas tyāgān   mr̥tyoḥ kaścid vimucyate /55/

Verse: 56 
Halfverse: a    
kālo nūnaṃ mahāvīryaḥ   sarvalokaduratyayaḥ
   
kālo nūnaṃ mahā-vīryaḥ   sarva-loka-duratyayaḥ /
Halfverse: c    
yatra śāṃtanavaṃ bʰīṣmaṃ   hataṃ śaṃsasi saṃjaya
   
yatra śāṃtanavaṃ bʰīṣmaṃ   hataṃ śaṃsasi saṃjaya /56/

Verse: 57 
Halfverse: a    
putraśokābʰisaṃtapto   mahad duḥkʰam acintayan
   
putra-śoka_abʰisaṃtapto   mahad duḥkʰam acintayan /
Halfverse: c    
āśaṃse 'haṃ purā trāṇaṃ   bʰīṣmāc cʰaṃtanunandanāt
   
āśaṃse_ahaṃ purā trāṇaṃ   bʰīṣmāt śaṃtanu-nandanāt /57/

Verse: 58 
Halfverse: a    
yadādityam ivāpaśyat   patitaṃ bʰuvi saṃjaya
   
yadā_ādityam iva_apaśyat   patitaṃ bʰuvi saṃjaya /
Halfverse: c    
duryodʰanaḥ śāṃtanavaṃ   kiṃ tadā pratyapadyata
   
duryodʰanaḥ śāṃtanavaṃ   kiṃ tadā pratyapadyata /58/

Verse: 59 
Halfverse: a    
nāhaṃ sveṣāṃ pareṣāṃ    buddʰyā saṃjaya cintayan
   
na_ahaṃ sveṣāṃ pareṣāṃ    buddʰyā saṃjaya cintayan /
Halfverse: c    
śeṣaṃ kiṃ cit prapaśyāmi   pratyanīke mahīkṣitām
   
śeṣaṃ kiṃcit prapaśyāmi   pratyanīke mahī-kṣitām /59/

Verse: 60 
Halfverse: a    
dāruṇaḥ kṣatradʰarmo 'yam   r̥ṣibʰiḥ saṃpradarśitaḥ
   
dāruṇaḥ kṣatra-dʰarmo_ayam   r̥ṣibʰiḥ saṃpradarśitaḥ /
Halfverse: c    
yatra śāṃtanavaṃ hatvā   rājyam iccʰanti pāṇḍavāḥ
   
yatra śāṃtanavaṃ hatvā   rājyam iccʰanti pāṇḍavāḥ /60/ 60

Verse: 61 
Halfverse: a    
vayaṃ rājyam iccʰāmo   gʰātayitvā pitāmaham
   
vayaṃ rājyam iccʰāmo   gʰātayitvā pitāmaham /
Halfverse: c    
kṣatradʰarme stʰitāḥ pārtʰā   nāparādʰyanti putrakāḥ
   
kṣatra-dʰarme stʰitāḥ pārtʰā   na_aparādʰyanti putrakāḥ /61/

Verse: 62 
Halfverse: a    
etad āryeṇa kartavyaṃ   kr̥ccʰrāsv āpatsu saṃjaya
   
etad āryeṇa kartavyaṃ   kr̥ccʰrāsv āpatsu saṃjaya /
Halfverse: c    
parākramaḥ paraṃ śaktyā   tac ca tasmin pratiṣṭʰitam
   
parākramaḥ paraṃ śaktyā   tac ca tasmin pratiṣṭʰitam /62/ 62

Verse: 63 
Halfverse: a    
anīkāni vinigʰnantaṃ   hrīmantam aparājitam
   
anīkāni vinigʰnantaṃ   hrīmantam aparājitam /
Halfverse: c    
katʰaṃ śāṃtanavaṃ tāta   pāṇḍuputrā nyapātayan
   
katʰaṃ śāṃtanavaṃ tāta   pāṇḍu-putrā nyapātayan /63/

Verse: 64 
Halfverse: a    
katʰaṃ yuktāny anīkāni   katʰaṃ yuddʰaṃ mahātmabʰiḥ
   
katʰaṃ yuktāny anīkāni   katʰaṃ yuddʰaṃ mahātmabʰiḥ /
Halfverse: c    
katʰaṃ nihato bʰīṣmaḥ   pitā saṃjaya me paraiḥ
   
katʰaṃ nihato bʰīṣmaḥ   pitā saṃjaya me paraiḥ /64/

Verse: 65 
Halfverse: a    
duryodʰanaś ca karṇaś ca   śakuniś cāpi saubalaḥ
   
duryodʰanaś ca karṇaś ca   śakuniś ca_api saubalaḥ /
Halfverse: c    
duḥśāsanaś ca kitavo   hate bʰīṣme kim abruvan
   
duḥśāsanaś ca kitavo   hate bʰīṣme kim abruvan /65/

Verse: 66 
Halfverse: a    
yac cʰarīrair upastīrṇāṃ   naravāraṇavājinām
   
yat śarīrair upastīrṇāṃ   nara-vāraṇa-vājinām /
Halfverse: c    
śaraśakti gadākʰaḍgatomarākṣāṃ   bʰayāvahām
   
śara-śakti gadā-kʰaḍga-tomara_akṣāṃ   bʰayāvahām /66/

Verse: 67 
Halfverse: a    
prāviśan kitavā mandāḥ   sabʰāṃ yudʰi durāsadām
   
prāviśan kitavā mandāḥ   sabʰāṃ yudʰi durāsadām /
Halfverse: c    
prāṇadyūte pratibʰaye   ke 'dīvyanta nararṣabʰāḥ
   
prāṇa-dyūte pratibʰaye   ke_adīvyanta nara-r̥ṣabʰāḥ /67/

Verse: 68 
Halfverse: a    
ke 'jayan ke jitās tatra   hr̥talakṣā nipātitāḥ
   
ke_ajayan ke jitās tatra   hr̥ta-lakṣā nipātitāḥ /
Halfverse: c    
anye bʰīṣmāc cʰāṃtanavāt   tan mamācakṣva saṃjaya
   
anye bʰīṣmāt śāṃtanavāt   tan mama_ācakṣva saṃjaya /68/

Verse: 69 
Halfverse: a    
na hi me śāntir astīha   yudʰi devavrataṃ hatam
   
na hi me śāntir asti_iha   yudʰi deva-vrataṃ hatam /
Halfverse: c    
pitaraṃ bʰīmakarmāṇaṃ   śrutvā me duḥkʰam āviśat
   
pitaraṃ bʰīma-karmāṇaṃ   śrutvā me duḥkʰam āviśat /69/

Verse: 70 
Halfverse: a    
ārtiṃ me hr̥daye rūḍʰāṃ   mahatīṃ putra kāritām
   
ārtiṃ me hr̥daye rūḍʰāṃ   mahatīṃ putra kāritām /
Halfverse: c    
tvaṃ siñcan sarpiṣevāgnim   uddīpayasi saṃjaya
   
tvaṃ siñcan sarpiṣā_iva_agnim   uddīpayasi saṃjaya /70/ 70

Verse: 71 
Halfverse: a    
mahāntaṃ bʰāram udyamya   viśrutaṃ sārva laukikam
   
mahāntaṃ bʰāram udyamya   viśrutaṃ sārva laukikam /
Halfverse: c    
dr̥ṣṭvā vinihataṃ bʰīṣmaṃ   manye śocanti putrakāḥ
   
dr̥ṣṭvā vinihataṃ bʰīṣmaṃ   manye śocanti putrakāḥ /71/

Verse: 72 
Halfverse: a    
śroṣyāmi tāni duḥkʰāni   duryodʰana kr̥tāny aham
   
śroṣyāmi tāni duḥkʰāni   duryodʰana kr̥tāny aham /
Halfverse: c    
tasmān me sarvam ācakṣva   yadvr̥ttaṃ tatra saṃjaya
   
tasmān me sarvam ācakṣva   yad-vr̥ttaṃ tatra saṃjaya /72/

Verse: 73 
Halfverse: a    
saṃgrāme pr̥tʰivīśānāṃ   mandasyābuddʰi saṃbʰavam
   
saṃgrāme pr̥tʰivī_īśānāṃ   mandasya_abuddʰi saṃbʰavam /
Halfverse: c    
apanītaṃ sunītaṃ    tan mamācakṣva saṃjaya
   
apanītaṃ sunītaṃ    tan mama_ācakṣva saṃjaya /73/

Verse: 74 
Halfverse: a    
yatkr̥taṃ tatra bʰīṣmeṇa   saṃgrāme jayam iccʰatā
   
yat-kr̥taṃ tatra bʰīṣmeṇa   saṃgrāme jayam iccʰatā /
Halfverse: c    
teyo yuktaṃ kr̥tāstreṇa   śaṃsa tac cāpy aśeṣataḥ
   
teyo yuktaṃ kr̥ta_astreṇa   śaṃsa tac ca_apy aśeṣataḥ /74/

Verse: 75 
Halfverse: a    
yatʰā tad abʰavad yuddʰaṃ   kurupāṇḍavasenayoḥ
   
yatʰā tad abʰavad yuddʰaṃ   kuru-pāṇḍava-senayoḥ /
Halfverse: c    
krameṇa yena yasmiṃś ca   kāle yac ca yatʰā ca tat
   
krameṇa yena yasmiṃś ca   kāle yac ca yatʰā ca tat /75/ (E)75



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.