TITUS
Mahabharata
Part No. 874
Chapter: 14
Adhyāya
14
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
atʰa
gāvalgaṇir
dʰīmān
samarād
etya
saṃjayaḥ
atʰa
gāvalgaṇir
dʰīmān
samarād
etya
saṃjayaḥ
/
Halfverse: c
pratyakṣadarśī
sarvasya
bʰūtabʰavya
bʰaviṣyavit
pratyakṣa-darśī
sarvasya
bʰūta-bʰavya
bʰaviṣyavit
/1/
Verse: 2
Halfverse: a
dʰyāyate
dʰr̥tarāṣṭrāya
sahasopetya
duḥkʰitaḥ
dʰyāyate
dʰr̥tarāṣṭrāya
sahasā
_upetya
duḥkʰitaḥ
/
Halfverse: c
ācaṣṭa
nihataṃ
bʰīṣmaṃ
bʰaratānām
amadʰyamam
ācaṣṭa
nihataṃ
bʰīṣmaṃ
bʰaratānām
amadʰyamam
/2/
Verse: 3
Halfverse: a
saṃjayo
'haṃ
mahārāja
namas
te
bʰaratarṣabʰa
saṃjayo
_ahaṃ
mahā-rāja
namas
te
bʰarata-r̥ṣabʰa
/
Halfverse: c
hato
bʰīṣmaḥ
śāṃtanavo
bʰaratānāṃ
pitāmahaḥ
hato
bʰīṣmaḥ
śāṃtanavo
bʰaratānāṃ
pitāmahaḥ
/3/
Verse: 4
Halfverse: a
kakudaṃ
sarvayodʰānāṃ
dʰāma
sarvadʰanuṣmatām
kakudaṃ
sarva-yodʰānāṃ
dʰāma
sarva-dʰanuṣmatām
/
Halfverse: c
śaratalpa
gataḥ
so
'dya
śete
kurupitāmahaḥ
śara-talpa
gataḥ
so
_adya
śete
kuru-pitāmahaḥ
/4/
Verse: 5
Halfverse: a
yasya
vīryaṃ
samāśritya
dyūtaṃ
putras
tavākarot
yasya
vīryaṃ
samāśritya
dyūtaṃ
putras
tava
_akarot
/
Halfverse: c
sa
śete
nihato
rājan
saṃkʰye
bʰīṣmaḥ
śikʰaṇḍinā
sa
śete
nihato
rājan
saṃkʰye
bʰīṣmaḥ
śikʰaṇḍinā
/5/
Verse: 6
Halfverse: a
yaḥ
sarvān
pr̥tʰivīpālān
samavetān
mahāmr̥dʰe
yaḥ
sarvān
pr̥tʰivī-pālān
samavetān
mahā-mr̥dʰe
/
Halfverse: c
jigāyaika
ratʰenaiva
kāśipuryāṃ
mahāratʰaḥ
jigāya
_eka
ratʰena
_eva
kāśi-puryāṃ
mahā-ratʰaḥ
/6/
Verse: 7
Halfverse: a
jāmadagnyaṃ
raṇe
rāmam
āyodʰya
vasu
saṃbʰavaḥ
jāmadagnyaṃ
raṇe
rāmam
āyodʰya
vasu
saṃbʰavaḥ
/
ՙ
Halfverse: c
na
hato
jāmadagnyena
sa
hato
'dya
śikʰaṇḍinā
na
hato
jāmadagnyena
sa
hato
_adya
śikʰaṇḍinā
/7/
Verse: 8
Halfverse: a
mahendrasadr̥śaḥ
śaurye
stʰairye
ca
himavān
iva
mahā
_indra-sadr̥śaḥ
śaurye
stʰairye
ca
himavān
iva
/
Halfverse: c
samudra
iva
gāmbʰīrye
sahiṣṇutve
dʰarā
samaḥ
samudra\
iva
gāmbʰīrye
sahiṣṇutve
dʰarā
samaḥ
/8/
ՙ
Verse: 9
Halfverse: a
śaradaṃṣṭro
dʰanur
vaktraḥ
kʰaḍgajihvo
durāsadaḥ
śara-daṃṣṭro
dʰanur
vaktraḥ
kʰaḍga-jihvo
durāsadaḥ
/
Halfverse: c
narasiṃhaḥ
pitā
te
'dya
pāñcālyena
nipātitaḥ
nara-siṃhaḥ
pitā
te
_adya
pāñcālyena
nipātitaḥ
/9/
Verse: 10
Halfverse: a
pāṇḍavānāṃ
mahat
sainyaṃ
yaṃ
dr̥ṣṭvodyantam
āhave
pāṇḍavānāṃ
mahat
sainyaṃ
yaṃ
dr̥ṣṭvā
_udyantam
āhave
/
Halfverse: c
pravepata
bʰayodvignaṃ
siṃhaṃ
dr̥ṣṭveva
gogaṇaḥ
pravepata
bʰaya
_udvignaṃ
siṃhaṃ
dr̥ṣṭvā
_iva
go-gaṇaḥ
/10/
10
Verse: 11
Halfverse: a
parirakṣya
sa
senāṃ
te
daśarātram
anīkahā
parirakṣya
sa
senāṃ
te
daśa-rātram
anīkahā
/
Halfverse: c
jagāmāstam
ivādityaḥ
kr̥tvā
karma
suduṣkaram
jagāma
_astam
iva
_ādityaḥ
kr̥tvā
karma
su-duṣkaram
/11/
Verse: 12
Halfverse: a
yaḥ
sa
śakra
ivākṣobʰyo
varṣan
bāṇān
sahasraśaḥ
yaḥ
sa
śakra\
iva
_akṣobʰyo
varṣan
bāṇān
sahasraśaḥ
/
ՙ
Halfverse: c
jagʰāna
yudʰi
yodʰānām
arbudaṃ
daśabʰir
dinaiḥ
jagʰāna
yudʰi
yodʰānām
arbudaṃ
daśabʰir
dinaiḥ
/12/
Verse: 13
Halfverse: a
sa
śete
niṣṭanan
bʰūmau
vātarugṇa
iva
drumaḥ
sa
śete
niṣṭanan
bʰūmau
vāta-rugṇa\
iva
drumaḥ
/
ՙ
Halfverse: c
tava
durmantrite
rājan
yatʰā
nārhaḥ
sa
bʰārata
tava
durmantrite
rājan
yatʰā
na
_arhaḥ
sa
bʰārata
/13/
(E)13
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.