TITUS
Mahabharata
Part No. 874
Previous part

Chapter: 14 
Adhyāya 14


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
atʰa gāvalgaṇir dʰīmān   samarād etya saṃjayaḥ
   
atʰa gāvalgaṇir dʰīmān   samarād etya saṃjayaḥ /
Halfverse: c    
pratyakṣadarśī sarvasya   bʰūtabʰavya bʰaviṣyavit
   
pratyakṣa-darśī sarvasya   bʰūta-bʰavya bʰaviṣyavit /1/

Verse: 2 
Halfverse: a    
dʰyāyate dʰr̥tarāṣṭrāya   sahasopetya duḥkʰitaḥ
   
dʰyāyate dʰr̥tarāṣṭrāya   sahasā_upetya duḥkʰitaḥ /
Halfverse: c    
ācaṣṭa nihataṃ bʰīṣmaṃ   bʰaratānām amadʰyamam
   
ācaṣṭa nihataṃ bʰīṣmaṃ   bʰaratānām amadʰyamam /2/

Verse: 3 
Halfverse: a    
saṃjayo 'haṃ mahārāja   namas te bʰaratarṣabʰa
   
saṃjayo_ahaṃ mahā-rāja   namas te bʰarata-r̥ṣabʰa /
Halfverse: c    
hato bʰīṣmaḥ śāṃtanavo   bʰaratānāṃ pitāmahaḥ
   
hato bʰīṣmaḥ śāṃtanavo   bʰaratānāṃ pitāmahaḥ /3/

Verse: 4 
Halfverse: a    
kakudaṃ sarvayodʰānāṃ   dʰāma sarvadʰanuṣmatām
   
kakudaṃ sarva-yodʰānāṃ   dʰāma sarva-dʰanuṣmatām /
Halfverse: c    
śaratalpa gataḥ so 'dya   śete kurupitāmahaḥ
   
śara-talpa gataḥ so_adya   śete kuru-pitāmahaḥ /4/

Verse: 5 
Halfverse: a    
yasya vīryaṃ samāśritya   dyūtaṃ putras tavākarot
   
yasya vīryaṃ samāśritya   dyūtaṃ putras tava_akarot /
Halfverse: c    
sa śete nihato rājan   saṃkʰye bʰīṣmaḥ śikʰaṇḍinā
   
sa śete nihato rājan   saṃkʰye bʰīṣmaḥ śikʰaṇḍinā /5/

Verse: 6 
Halfverse: a    
yaḥ sarvān pr̥tʰivīpālān   samavetān mahāmr̥dʰe
   
yaḥ sarvān pr̥tʰivī-pālān   samavetān mahā-mr̥dʰe /
Halfverse: c    
jigāyaika ratʰenaiva   kāśipuryāṃ mahāratʰaḥ
   
jigāya_eka ratʰena_eva   kāśi-puryāṃ mahā-ratʰaḥ /6/

Verse: 7 
Halfverse: a    
jāmadagnyaṃ raṇe rāmam   āyodʰya vasu saṃbʰavaḥ
   
jāmadagnyaṃ raṇe rāmam   āyodʰya vasu saṃbʰavaḥ / ՙ
Halfverse: c    
na hato jāmadagnyena   sa hato 'dya śikʰaṇḍinā
   
na hato jāmadagnyena   sa hato_adya śikʰaṇḍinā /7/

Verse: 8 
Halfverse: a    
mahendrasadr̥śaḥ śaurye   stʰairye ca himavān iva
   
mahā_indra-sadr̥śaḥ śaurye   stʰairye ca himavān iva /
Halfverse: c    
samudra iva gāmbʰīrye   sahiṣṇutve dʰarā samaḥ
   
samudra\ iva gāmbʰīrye   sahiṣṇutve dʰarā samaḥ /8/ ՙ

Verse: 9 
Halfverse: a    
śaradaṃṣṭro dʰanur vaktraḥ   kʰaḍgajihvo durāsadaḥ
   
śara-daṃṣṭro dʰanur vaktraḥ   kʰaḍga-jihvo durāsadaḥ /
Halfverse: c    
narasiṃhaḥ pitā te 'dya   pāñcālyena nipātitaḥ
   
nara-siṃhaḥ pitā te_adya   pāñcālyena nipātitaḥ /9/

Verse: 10 
Halfverse: a    
pāṇḍavānāṃ mahat sainyaṃ   yaṃ dr̥ṣṭvodyantam āhave
   
pāṇḍavānāṃ mahat sainyaṃ   yaṃ dr̥ṣṭvā_udyantam āhave /
Halfverse: c    
pravepata bʰayodvignaṃ   siṃhaṃ dr̥ṣṭveva gogaṇaḥ
   
pravepata bʰaya_udvignaṃ   siṃhaṃ dr̥ṣṭvā_iva go-gaṇaḥ /10/ 10

Verse: 11 
Halfverse: a    
parirakṣya sa senāṃ te   daśarātram anīkahā
   
parirakṣya sa senāṃ te   daśa-rātram anīkahā /
Halfverse: c    
jagāmāstam ivādityaḥ   kr̥tvā karma suduṣkaram
   
jagāma_astam iva_ādityaḥ   kr̥tvā karma su-duṣkaram /11/

Verse: 12 
Halfverse: a    
yaḥ sa śakra ivākṣobʰyo   varṣan bāṇān sahasraśaḥ
   
yaḥ sa śakra\ iva_akṣobʰyo   varṣan bāṇān sahasraśaḥ / ՙ
Halfverse: c    
jagʰāna yudʰi yodʰānām   arbudaṃ daśabʰir dinaiḥ
   
jagʰāna yudʰi yodʰānām   arbudaṃ daśabʰir dinaiḥ /12/

Verse: 13 
Halfverse: a    
sa śete niṣṭanan bʰūmau   vātarugṇa iva drumaḥ
   
sa śete niṣṭanan bʰūmau   vāta-rugṇa\ iva drumaḥ / ՙ
Halfverse: c    
tava durmantrite rājan   yatʰā nārhaḥ sa bʰārata
   
tava durmantrite rājan   yatʰā na_arhaḥ sa bʰārata /13/ (E)13



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.