TITUS
Mahabharata
Part No. 859
Chapter: 196
Adhyāya
196
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
prabʰāte
vimale
dʰārtarāṣṭreṇa
coditāḥ
tataḥ
prabʰāte
vimale
dʰārtarāṣṭreṇa
coditāḥ
/
Halfverse: c
duryodʰanena
rājānaḥ
prayayuḥ
pāṇḍavān
prati
duryodʰanena
rājānaḥ
prayayuḥ
pāṇḍavān
prati
/1/
Verse: 2
Halfverse: a
āplāvya
śucayaḥ
sarve
sragviṇaḥ
śuklavāsasaḥ
āplāvya
śucayaḥ
sarve
sragviṇaḥ
śukla-vāsasaḥ
/
Halfverse: c
gr̥hītaśastrā
dʰvajinaḥ
svasti
vācya
hutāgnayaḥ
gr̥hīta-śastrā
dʰvajinaḥ
svasti
vācya
huta
_agnayaḥ
/2/
Verse: 3
Halfverse: a
sarve
vedavidaḥ
śūrāḥ
sarve
sucaritavratāḥ
sarve
vedavidaḥ
śūrāḥ
sarve
sucarita-vratāḥ
/
Halfverse: c
sarve
karmakr̥taś
caiva
sarve
cāhavalakṣaṇāḥ
sarve
karma-kr̥taś
caiva
sarve
ca
_āhava-lakṣaṇāḥ
/3/
Verse: 4
Halfverse: a
āhaveṣu
parām̐l
lokāñ
jigīṣanto
mahābalāḥ
āhaveṣu
parām̐l
lokān
jigīṣanto
mahā-balāḥ
/
Halfverse: c
ekāgramanasaḥ
sarve
śraddadʰānāḥ
parasya
ca
eka
_agra-manasaḥ
sarve
śraddadʰānāḥ
parasya
ca
/4/
Verse: 5
Halfverse: a
vindānuvindāv
āvantyau
kekayā
bāhlikaiḥ
saha
vinda
_anuvindāv
āvantyau
kekayā
bāhlikaiḥ
saha
/
Halfverse: c
prayayuḥ
sarva
evaite
bʰāradvājapurogamāḥ
prayayuḥ
sarva\
eva
_ete
bʰāradvāja-purogamāḥ
/5/
ՙ
Verse: 6
Halfverse: a
aśvattʰāmā
śāṃtanavaḥ
saindʰavo
'tʰa
jayadratʰaḥ
aśvattʰāmā
śāṃtanavaḥ
saindʰavo
_atʰa
jayadratʰaḥ
/
Halfverse: c
dākṣiṇātyāḥ
pratīcyāś
ca
pārvatīyāś
ca
ye
ratʰāḥ
dākṣiṇātyāḥ
pratīcyāś
ca
pārvatīyāś
ca
ye
ratʰāḥ
/6/
Verse: 7
Halfverse: a
gāndʰārarājaḥ
śakuniḥ
prācyodīcyāś
ca
sarvaśaḥ
gāndʰāra-rājaḥ
śakuniḥ
prācya
_udīcyāś
ca
sarvaśaḥ
/
Halfverse: c
śakāḥ
kirātā
yavanāḥ
śibayo
'tʰa
vasātayaḥ
śakāḥ
kirātā
yavanāḥ
śibayo
_atʰa
vasātayaḥ
/7/
Verse: 8
Halfverse: a
svaiḥ
svair
anīkaiḥ
sahitāḥ
parivārya
mahāratʰam
svaiḥ
svair
anīkaiḥ
sahitāḥ
parivārya
mahā-ratʰam
/
Halfverse: c
ete
mahāratʰāḥ
sarve
dvitīye
niryayur
bale
ete
mahā-ratʰāḥ
sarve
dvitīye
niryayur
bale
/8/
Verse: 9
Halfverse: a
kr̥tavarmā
sahānīkas
trigartāś
ca
mahābalāḥ
kr̥ta-varmā
saha
_anīkas
trigartāś
ca
mahā-balāḥ
/
Halfverse: c
duryodʰanaś
ca
nr̥patir
bʰrātr̥bʰiḥ
parivāritaḥ
duryodʰanaś
ca
nr̥patir
bʰrātr̥bʰiḥ
parivāritaḥ
/9/
Verse: 10
Halfverse: a
śalo
bʰūriśravāḥ
śalyaḥ
kausalyo
'tʰa
br̥hadbalaḥ
śalo
bʰūri-śravāḥ
śalyaḥ
kausalyo
_atʰa
br̥had-balaḥ
/
Halfverse: c
ete
paścād
avartanta
dʰārtarāṣṭrapurogamāḥ
ete
paścād
avartanta
dʰārtarāṣṭra-purogamāḥ
/10/
10
Verse: 11
Halfverse: a
te
samena
patʰā
yātvā
yotsyamānā
mahāratʰāḥ
te
samena
patʰā
yātvā
yotsyamānā
mahā-ratʰāḥ
/
Halfverse: c
kurukṣetrasya
paścārdʰe
vyavatiṣṭʰanta
daṃśitāḥ
kuru-kṣetrasya
paśca
_ardʰe
vyavatiṣṭʰanta
daṃśitāḥ
/11/
Verse: 12
Halfverse: a
duryodʰanas
tu
śibiraṃ
kārayām
āsa
bʰārata
duryodʰanas
tu
śibiraṃ
kārayām
āsa
bʰārata
/
Halfverse: c
yatʰaiva
hāstinapuraṃ
dvitīyaṃ
samalaṃkr̥tam
yatʰaiva
hāstina-puraṃ
dvitīyaṃ
samalaṃkr̥tam
/12/
Verse: 13
Halfverse: a
na
viśeṣaṃ
vijānanti
purasya
śibirasya
vā
na
viśeṣaṃ
vijānanti
purasya
śibirasya
vā
/
ՙ
Halfverse: c
kuśalā
api
rājendra
narā
nagaravāsinaḥ
kuśalā\
api
rāja
_indra
narā
nagara-vāsinaḥ
/13/
ՙ
Verse: 14
Halfverse: a
tādr̥śany
eva
durgāṇi
rājñām
api
mahīpatiḥ
tādr̥śany
eva
durgāṇi
rājñām
api
mahī-patiḥ
/
Halfverse: c
kārayām
āsa
kauravyaḥ
śataśo
'tʰa
sahasraśaḥ
kārayām
āsa
kauravyaḥ
śataśo
_atʰa
sahasraśaḥ
/14/
Verse: 15
Halfverse: a
pañcayojanam
utsr̥jya
maṇḍalaṃ
tad
raṇājiram
pañca-yojanam
utsr̥jya
maṇḍalaṃ
tad
raṇa
_ājiram
/
Halfverse: c
senāniveśās
te
rājann
āviśañ
śatasaṃgʰaśaḥ
senā-niveśās
te
rājann
āviśan
śata-saṃgʰaśaḥ
/15/
Verse: 16
Halfverse: a
tatra
te
pr̥tʰivīpālā
yatʰotsāhaṃ
yatʰābalam
tatra
te
pr̥tʰivī-pālā
yatʰā
_utsāhaṃ
yatʰā-balam
/
Halfverse: c
viviśuḥ
śibirāṇy
āśu
dravyavanti
sahasraśaḥ
viviśuḥ
śibirāṇy
āśu
dravyavanti
sahasraśaḥ
/16/
Verse: 17
Halfverse: a
teṣāṃ
duryodʰano
rājā
sasainyānāṃ
mahātmanām
teṣāṃ
duryodʰano
rājā
sasainyānāṃ
mahātmanām
/
Halfverse: c
vyādideśa
sabāhyānāṃ
bʰakṣyabʰojyam
anuttamam
vyādideśa
sabāhyānāṃ
bʰakṣya-bʰojyam
anuttamam
/17/
Verse: 18
Halfverse: a
sagajāśvamanuṣyāṇāṃ
ye
ca
śilpopajīvinaḥ
sagaja
_aśva-manuṣyāṇāṃ
ye
ca
śilpa
_upajīvinaḥ
/
Halfverse: c
ye
cānye
'nugatās
tatra
sūtamāgadʰabandinaḥ
ye
ca
_anye
_anugatās
tatra
sūta-māgadʰa-bandinaḥ
/18/
Verse: 19
Halfverse: a
vaṇijo
gaṇikā
vārā
ye
caiva
prekṣakā
janāḥ
vaṇijo
gaṇikā
vārā
ye
caiva
prekṣakā
janāḥ
/
Halfverse: c
sarvāṃs
tān
kauravo
rājā
vidʰivat
pratyavaikṣata
sarvāṃs
tān
kauravo
rājā
vidʰivat
pratyavaikṣata
/19/
(E)19
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.