TITUS
Mahabharata
Part No. 859
Previous part

Chapter: 196 
Adhyāya 196


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ prabʰāte vimale   dʰārtarāṣṭreṇa coditāḥ
   
tataḥ prabʰāte vimale   dʰārtarāṣṭreṇa coditāḥ /
Halfverse: c    
duryodʰanena rājānaḥ   prayayuḥ pāṇḍavān prati
   
duryodʰanena rājānaḥ   prayayuḥ pāṇḍavān prati /1/

Verse: 2 
Halfverse: a    
āplāvya śucayaḥ sarve   sragviṇaḥ śuklavāsasaḥ
   
āplāvya śucayaḥ sarve   sragviṇaḥ śukla-vāsasaḥ /
Halfverse: c    
gr̥hītaśastrā dʰvajinaḥ   svasti vācya hutāgnayaḥ
   
gr̥hīta-śastrā dʰvajinaḥ   svasti vācya huta_agnayaḥ /2/

Verse: 3 
Halfverse: a    
sarve vedavidaḥ śūrāḥ   sarve sucaritavratāḥ
   
sarve vedavidaḥ śūrāḥ   sarve sucarita-vratāḥ /
Halfverse: c    
sarve karmakr̥taś caiva   sarve cāhavalakṣaṇāḥ
   
sarve karma-kr̥taś caiva   sarve ca_āhava-lakṣaṇāḥ /3/

Verse: 4 
Halfverse: a    
āhaveṣu parām̐l lokāñ   jigīṣanto mahābalāḥ
   
āhaveṣu parām̐l lokān   jigīṣanto mahā-balāḥ /
Halfverse: c    
ekāgramanasaḥ sarve   śraddadʰānāḥ parasya ca
   
eka_agra-manasaḥ sarve   śraddadʰānāḥ parasya ca /4/

Verse: 5 
Halfverse: a    
vindānuvindāv āvantyau   kekayā bāhlikaiḥ saha
   
vinda_anuvindāv āvantyau   kekayā bāhlikaiḥ saha /
Halfverse: c    
prayayuḥ sarva evaite   bʰāradvājapurogamāḥ
   
prayayuḥ sarva\ eva_ete   bʰāradvāja-purogamāḥ /5/ ՙ

Verse: 6 
Halfverse: a    
aśvattʰāmā śāṃtanavaḥ   saindʰavo 'tʰa jayadratʰaḥ
   
aśvattʰāmā śāṃtanavaḥ   saindʰavo_atʰa jayadratʰaḥ /
Halfverse: c    
dākṣiṇātyāḥ pratīcyāś ca   pārvatīyāś ca ye ratʰāḥ
   
dākṣiṇātyāḥ pratīcyāś ca   pārvatīyāś ca ye ratʰāḥ /6/

Verse: 7 
Halfverse: a    
gāndʰārarājaḥ śakuniḥ   prācyodīcyāś ca sarvaśaḥ
   
gāndʰāra-rājaḥ śakuniḥ   prācya_udīcyāś ca sarvaśaḥ /
Halfverse: c    
śakāḥ kirātā yavanāḥ   śibayo 'tʰa vasātayaḥ
   
śakāḥ kirātā yavanāḥ   śibayo_atʰa vasātayaḥ /7/

Verse: 8 
Halfverse: a    
svaiḥ svair anīkaiḥ sahitāḥ   parivārya mahāratʰam
   
svaiḥ svair anīkaiḥ sahitāḥ   parivārya mahā-ratʰam /
Halfverse: c    
ete mahāratʰāḥ sarve   dvitīye niryayur bale
   
ete mahā-ratʰāḥ sarve   dvitīye niryayur bale /8/

Verse: 9 
Halfverse: a    
kr̥tavarmā sahānīkas   trigartāś ca mahābalāḥ
   
kr̥ta-varmā saha_anīkas   trigartāś ca mahā-balāḥ /
Halfverse: c    
duryodʰanaś ca nr̥patir   bʰrātr̥bʰiḥ parivāritaḥ
   
duryodʰanaś ca nr̥patir   bʰrātr̥bʰiḥ parivāritaḥ /9/

Verse: 10 
Halfverse: a    
śalo bʰūriśravāḥ śalyaḥ   kausalyo 'tʰa br̥hadbalaḥ
   
śalo bʰūri-śravāḥ śalyaḥ   kausalyo_atʰa br̥had-balaḥ /
Halfverse: c    
ete paścād avartanta   dʰārtarāṣṭrapurogamāḥ
   
ete paścād avartanta   dʰārtarāṣṭra-purogamāḥ /10/ 10

Verse: 11 
Halfverse: a    
te samena patʰā yātvā   yotsyamānā mahāratʰāḥ
   
te samena patʰā yātvā   yotsyamānā mahā-ratʰāḥ /
Halfverse: c    
kurukṣetrasya paścārdʰe   vyavatiṣṭʰanta daṃśitāḥ
   
kuru-kṣetrasya paśca_ardʰe   vyavatiṣṭʰanta daṃśitāḥ /11/

Verse: 12 
Halfverse: a    
duryodʰanas tu śibiraṃ   kārayām āsa bʰārata
   
duryodʰanas tu śibiraṃ   kārayām āsa bʰārata /
Halfverse: c    
yatʰaiva hāstinapuraṃ   dvitīyaṃ samalaṃkr̥tam
   
yatʰaiva hāstina-puraṃ   dvitīyaṃ samalaṃkr̥tam /12/

Verse: 13 
Halfverse: a    
na viśeṣaṃ vijānanti   purasya śibirasya
   
na viśeṣaṃ vijānanti   purasya śibirasya / ՙ
Halfverse: c    
kuśalā api rājendra   narā nagaravāsinaḥ
   
kuśalā\ api rāja_indra   narā nagara-vāsinaḥ /13/ ՙ

Verse: 14 
Halfverse: a    
tādr̥śany eva durgāṇi   rājñām api mahīpatiḥ
   
tādr̥śany eva durgāṇi   rājñām api mahī-patiḥ /
Halfverse: c    
kārayām āsa kauravyaḥ   śataśo 'tʰa sahasraśaḥ
   
kārayām āsa kauravyaḥ   śataśo_atʰa sahasraśaḥ /14/

Verse: 15 
Halfverse: a    
pañcayojanam utsr̥jya   maṇḍalaṃ tad raṇājiram
   
pañca-yojanam utsr̥jya   maṇḍalaṃ tad raṇa_ājiram /
Halfverse: c    
senāniveśās te rājann   āviśañ śatasaṃgʰaśaḥ
   
senā-niveśās te rājann   āviśan śata-saṃgʰaśaḥ /15/

Verse: 16 
Halfverse: a    
tatra te pr̥tʰivīpālā   yatʰotsāhaṃ yatʰābalam
   
tatra te pr̥tʰivī-pālā   yatʰā_utsāhaṃ yatʰā-balam /
Halfverse: c    
viviśuḥ śibirāṇy āśu   dravyavanti sahasraśaḥ
   
viviśuḥ śibirāṇy āśu   dravyavanti sahasraśaḥ /16/

Verse: 17 
Halfverse: a    
teṣāṃ duryodʰano rājā   sasainyānāṃ mahātmanām
   
teṣāṃ duryodʰano rājā   sasainyānāṃ mahātmanām /
Halfverse: c    
vyādideśa sabāhyānāṃ   bʰakṣyabʰojyam anuttamam
   
vyādideśa sabāhyānāṃ   bʰakṣya-bʰojyam anuttamam /17/

Verse: 18 
Halfverse: a    
sagajāśvamanuṣyāṇāṃ   ye ca śilpopajīvinaḥ
   
sagaja_aśva-manuṣyāṇāṃ   ye ca śilpa_upajīvinaḥ /
Halfverse: c    
ye cānye 'nugatās tatra   sūtamāgadʰabandinaḥ
   
ye ca_anye_anugatās tatra   sūta-māgadʰa-bandinaḥ /18/

Verse: 19 
Halfverse: a    
vaṇijo gaṇikā vārā   ye caiva prekṣakā janāḥ
   
vaṇijo gaṇikā vārā   ye caiva prekṣakā janāḥ /
Halfverse: c    
sarvāṃs tān kauravo rājā   vidʰivat pratyavaikṣata
   
sarvāṃs tān kauravo rājā   vidʰivat pratyavaikṣata /19/ (E)19



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.