TITUS
Mahabharata
Part No. 860
Chapter: 197
Adhyāya
197
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatʰaiva
rājā
kaunteyo
dʰarmaputro
yudʰiṣṭʰiraḥ
tatʰaiva
rājā
kaunteyo
dʰarma-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
dʰr̥ṣṭadyumnamukʰān
vīrāṃś
codayām
āsa
bʰārata
dʰr̥ṣṭa-dyumna-mukʰān
vīrāṃś
codayām
āsa
bʰārata
/1/
Verse: 2
Halfverse: a
cedikāśikarūṣāṇāṃ
netāraṃ
dr̥ḍʰavikramam
cedi-kāśi-karūṣāṇāṃ
netāraṃ
dr̥ḍʰa-vikramam
/
Halfverse: c
senāpatim
amitragʰnaṃ
dʰr̥ṣṭaketum
atʰādiśat
senā-patim
amitragʰnaṃ
dʰr̥ṣṭa-ketum
atʰa
_ādiśat
/2/
Verse: 3
Halfverse: a
virāṭaṃ
drupadaṃ
caiva
yuyudʰānaṃ
śikʰaṇḍinam
virāṭaṃ
drupadaṃ
caiva
yuyudʰānaṃ
śikʰaṇḍinam
/
Halfverse: c
pāñcālyau
ca
maheṣvāsau
yudʰāmanyūttamaujasau
pāñcālyau
ca
mahā
_iṣvāsau
yudʰā-manyū
_uttama
_ojasau
/3/
Verse: 4
Halfverse: a
te
śūrāś
citravarmāṇas
taptakuṇḍaladʰāriṇaḥ
te
śūrāś
citra-varmāṇas
tapta-kuṇḍala-dʰāriṇaḥ
/
Halfverse: c
ājyāvasiktā
jvalitā
dʰiṣṇyeṣv
iva
hutāśanāḥ
ājya
_avasiktā
jvalitā
dʰiṣṇyeṣv
iva
huta
_aśanāḥ
/
Halfverse: e
aśobʰanta
maheṣvāsā
grahāḥ
prajvalitā
iva
aśobʰanta
mahā
_iṣvāsā
grahāḥ
prajvalitā\
iva
/4/
ՙ
Verse: 5
Halfverse: a
so
'tʰa
sainyaṃ
yatʰāyogaṃ
pūjayitvā
nararṣabʰaḥ
so
_atʰa
sainyaṃ
yatʰā-yogaṃ
pūjayitvā
nara-r̥ṣabʰaḥ
/
Halfverse: c
dideśa
tāny
anīkāni
prayāṇāya
mahīpatiḥ
dideśa
tāny
anīkāni
prayāṇāya
mahī-patiḥ
/5/
Verse: 6
Halfverse: a
abʰimanyuṃ
br̥hantaṃ
ca
draupadeyāṃś
ca
sarvaśaḥ
abʰimanyuṃ
br̥hantaṃ
ca
draupadeyāṃś
ca
sarvaśaḥ
/
Halfverse: c
dʰr̥ṣṭadyumnamukʰān
etān
prāhiṇot
pāṇḍunandanaḥ
dʰr̥ṣṭadyumna-mukʰān
etān
prāhiṇot
pāṇḍu-nandanaḥ
/6/
Verse: 7
Halfverse: a
bʰīmaṃ
ca
yuyudʰānaṃ
ca
pāṇḍavaṃ
ca
dʰanaṃjayam
bʰīmaṃ
ca
yuyudʰānaṃ
ca
pāṇḍavaṃ
ca
dʰanaṃjayam
/
Halfverse: c
dvitīyaṃ
preṣayām
āsa
balaskandʰaṃ
yudʰiṣṭʰiraḥ
dvitīyaṃ
preṣayām
āsa
bala-skandʰaṃ
yudʰiṣṭʰiraḥ
/7/
Verse: 8
Halfverse: a
bʰāṇḍaṃ
samāropayatāṃ
caratāṃ
saṃpradʰāvatām
bʰāṇḍaṃ
samāropayatāṃ
caratāṃ
saṃpradʰāvatām
/
Halfverse: c
hr̥ṣṭānāṃ
tatra
yodʰānāṃ
śabdo
divam
ivāspr̥śat
hr̥ṣṭānāṃ
tatra
yodʰānāṃ
śabdo
divam
iva
_aspr̥śat
/8/
Verse: 9
Halfverse: a
svayam
eva
tataḥ
paścād
virāṭadrupadānvitaḥ
svayam
eva
tataḥ
paścād
virāṭa-drupada
_anvitaḥ
/
Halfverse: c
tatʰānyaiḥ
pr̥tʰivīpālaiḥ
saha
prāyān
mahīpatiḥ
tatʰā
_anyaiḥ
pr̥tʰivī-pālaiḥ
saha
prāyān
mahī-patiḥ
/9/
Verse: 10
Halfverse: a
bʰīmadʰanvāyanī
senā
dʰr̥ṣṭadyumnapuraskr̥tā
bʰīma-dʰanvāyanī
senā
dʰr̥ṣṭa-dyumna-puraskr̥tā
/
Halfverse: c
gaṅgeva
pūrṇā
stimitā
syandamānā
vyadr̥śyata
gaṅgā
_iva
pūrṇā
stimitā
syandamānā
vyadr̥śyata
/10/
10
Verse: 11
Halfverse: a
tataḥ
punar
anīkāni
vyayojayata
buddʰimān
tataḥ
punar
anīkāni
vyayojayata
buddʰimān
/
Halfverse: c
mohayan
dʰr̥tarāṣṭrasya
putrāṇāṃ
buddʰinisravam
mohayan
dʰr̥tarāṣṭrasya
putrāṇāṃ
buddʰi-nisravam
/11/
Verse: 12
Halfverse: a
draupadeyān
maheṣvāsān
abʰimanyuṃ
ca
pāṇḍavaḥ
draupadeyān
mahā
_iṣvāsān
abʰimanyuṃ
ca
pāṇḍavaḥ
/
Halfverse: c
nakulaṃ
sahadevaṃ
ca
sarvāṃś
caiva
prabʰadrakān
nakulaṃ
saha-devaṃ
ca
sarvāṃś
caiva
prabʰadrakān
/12/
Verse: 13
Halfverse: a
daśa
cāśvasahasrāṇi
dvisāhasraṃ
ca
dantinaḥ
daśa
ca
_aśva-sahasrāṇi
dvi-sāhasraṃ
ca
dantinaḥ
/
Halfverse: c
ayutaṃ
ca
padātīnāṃ
ratʰāḥ
pañcaśatās
tatʰā
ayutaṃ
ca
padātīnāṃ
ratʰāḥ
pañca-śatās
tatʰā
/13/
Verse: 14
Halfverse: a
bʰīmasenaṃ
ca
durdʰarṣaṃ
pratʰamaṃ
prādiśad
balam
bʰīmasenaṃ
ca
durdʰarṣaṃ
pratʰamaṃ
prādiśad
balam
/
Halfverse: c
madʰyame
tu
virāṭaṃ
ca
jayatsenaṃ
ca
māgadʰam
madʰyame
tu
virāṭaṃ
ca
jayat-senaṃ
ca
māgadʰam
/14/
Verse: 15
Halfverse: a
mahāratʰau
ca
pāñcālyau
yudʰāmanyūttamaujasau
mahā-ratʰau
ca
pāñcālyau
yudʰāmanyū
_uttama
_ojasau
/
Halfverse: c
vīryavantau
mahātmānau
gadākārmukadʰāriṇau
vīryavantau
mahātmānau
gadā-kārmuka-dʰāriṇau
/
ՙ
Halfverse: e
anvayātāṃ
tato
madʰye
vāsudevadʰanaṃjayau
anvayātāṃ
tato
madʰye
vāsudeva-dʰanaṃjayau
/15/
Verse: 16
Halfverse: a
babʰūvur
atisaṃrabdʰāḥ
kr̥tapraharaṇā
narāḥ
babʰūvur
atisaṃrabdʰāḥ
kr̥ta-praharaṇā
narāḥ
/
Halfverse: c
teṣāṃ
viṃśatisāhasrā
dʰvajāḥ
śūrair
adʰiṣṭʰitāḥ
teṣāṃ
viṃśati-sāhasrā
dʰvajāḥ
śūrair
adʰiṣṭʰitāḥ
/16/
Verse: 17
Halfverse: a
pañca
nāgasahasrāṇi
ratʰavaṃśāś
ca
sarvaśaḥ
pañca
nāga-sahasrāṇi
ratʰa-vaṃśāś
ca
sarvaśaḥ
/
Halfverse: c
padātayaś
ca
ye
śūrāḥ
kārmukāsigadādʰarāḥ
padātayaś
ca
ye
śūrāḥ
kārmuka
_asi-gadā-dʰarāḥ
/
Halfverse: e
sahasraśo
'nyvayuḥ
paścād
agrataś
ca
sahasraśaḥ
sahasraśo
_anyvayuḥ
paścād
agrataś
ca
sahasraśaḥ
/17/
Verse: 18
Halfverse: a
yudʰiṣṭʰiro
yatra
sainye
svayam
eva
balārṇave
yudʰiṣṭʰiro
yatra
sainye
svayam
eva
bala
_arṇave
/
Halfverse: c
tatra
te
pr̥tʰivīpālā
bʰūyiṣṭʰaṃ
paryavastʰitāḥ
tatra
te
pr̥tʰivī-pālā
bʰūyiṣṭʰaṃ
paryavastʰitāḥ
/18/
Verse: 19
Halfverse: a
tatra
nāgasahasrāṇi
hayānām
ayutāni
ca
tatra
nāga-sahasrāṇi
hayānām
ayutāni
ca
/
Halfverse: c
tatʰā
ratʰasahasrāṇi
padātīnāṃ
ca
bʰārata
tatʰā
ratʰa-sahasrāṇi
padātīnāṃ
ca
bʰārata
/
Halfverse: e
yad
āśrityābʰiyuyudʰe
dʰārtarāṣṭraṃ
suyodʰanam
yad
āśritya
_abʰiyuyudʰe
dʰārtarāṣṭraṃ
suyodʰanam
/19/
Verse: 20
Halfverse: a
tato
'nye
śataśaḥ
paścāt
sahasrāyutaśo
narāḥ
tato
_anye
śataśaḥ
paścāt
sahasra
_ayutaśo
narāḥ
/
Halfverse: c
nadantaḥ
prayayus
teṣām
anīkāni
sahasraśaḥ
nadantaḥ
prayayus
teṣām
anīkāni
sahasraśaḥ
/20/
20
Verse: 21
Halfverse: a
tatra
bʰerīsahasrāṇi
śaṅkʰānām
ayutāni
ca
tatra
bʰerī-sahasrāṇi
śaṅkʰānām
ayutāni
ca
/
Halfverse: c
vādayanti
sma
saṃhr̥ṣṭāḥ
sahasrāyutaśo
narāḥ
vādayanti
sma
saṃhr̥ṣṭāḥ
sahasra
_ayutaśo
narāḥ
/21/
{(E)21
=End
of
tʰe
Udyoga
Parvan=
}
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.