TITUS
Mahabharata
Part No. 860
Previous part

Chapter: 197 
Adhyāya 197


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tatʰaiva rājā kaunteyo   dʰarmaputro yudʰiṣṭʰiraḥ
   
tatʰaiva rājā kaunteyo   dʰarma-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
dʰr̥ṣṭadyumnamukʰān vīrāṃś   codayām āsa bʰārata
   
dʰr̥ṣṭa-dyumna-mukʰān vīrāṃś   codayām āsa bʰārata /1/

Verse: 2 
Halfverse: a    
cedikāśikarūṣāṇāṃ   netāraṃ dr̥ḍʰavikramam
   
cedi-kāśi-karūṣāṇāṃ   netāraṃ dr̥ḍʰa-vikramam /
Halfverse: c    
senāpatim amitragʰnaṃ   dʰr̥ṣṭaketum atʰādiśat
   
senā-patim amitragʰnaṃ   dʰr̥ṣṭa-ketum atʰa_ādiśat /2/

Verse: 3 
Halfverse: a    
virāṭaṃ drupadaṃ caiva   yuyudʰānaṃ śikʰaṇḍinam
   
virāṭaṃ drupadaṃ caiva   yuyudʰānaṃ śikʰaṇḍinam /
Halfverse: c    
pāñcālyau ca maheṣvāsau   yudʰāmanyūttamaujasau
   
pāñcālyau ca mahā_iṣvāsau   yudʰā-manyū_uttama_ojasau /3/

Verse: 4 
Halfverse: a    
te śūrāś citravarmāṇas   taptakuṇḍaladʰāriṇaḥ
   
te śūrāś citra-varmāṇas   tapta-kuṇḍala-dʰāriṇaḥ /
Halfverse: c    
ājyāvasiktā jvalitā   dʰiṣṇyeṣv iva hutāśanāḥ
   
ājya_avasiktā jvalitā   dʰiṣṇyeṣv iva huta_aśanāḥ /
Halfverse: e    
aśobʰanta maheṣvāsā   grahāḥ prajvalitā iva
   
aśobʰanta mahā_iṣvāsā   grahāḥ prajvalitā\ iva /4/ ՙ

Verse: 5 
Halfverse: a    
so 'tʰa sainyaṃ yatʰāyogaṃ   pūjayitvā nararṣabʰaḥ
   
so_atʰa sainyaṃ yatʰā-yogaṃ   pūjayitvā nara-r̥ṣabʰaḥ /
Halfverse: c    
dideśa tāny anīkāni   prayāṇāya mahīpatiḥ
   
dideśa tāny anīkāni   prayāṇāya mahī-patiḥ /5/

Verse: 6 
Halfverse: a    
abʰimanyuṃ br̥hantaṃ ca   draupadeyāṃś ca sarvaśaḥ
   
abʰimanyuṃ br̥hantaṃ ca   draupadeyāṃś ca sarvaśaḥ /
Halfverse: c    
dʰr̥ṣṭadyumnamukʰān etān   prāhiṇot pāṇḍunandanaḥ
   
dʰr̥ṣṭadyumna-mukʰān etān   prāhiṇot pāṇḍu-nandanaḥ /6/

Verse: 7 
Halfverse: a    
bʰīmaṃ ca yuyudʰānaṃ ca   pāṇḍavaṃ ca dʰanaṃjayam
   
bʰīmaṃ ca yuyudʰānaṃ ca   pāṇḍavaṃ ca dʰanaṃjayam /
Halfverse: c    
dvitīyaṃ preṣayām āsa   balaskandʰaṃ yudʰiṣṭʰiraḥ
   
dvitīyaṃ preṣayām āsa   bala-skandʰaṃ yudʰiṣṭʰiraḥ /7/

Verse: 8 
Halfverse: a    
bʰāṇḍaṃ samāropayatāṃ   caratāṃ saṃpradʰāvatām
   
bʰāṇḍaṃ samāropayatāṃ   caratāṃ saṃpradʰāvatām /
Halfverse: c    
hr̥ṣṭānāṃ tatra yodʰānāṃ   śabdo divam ivāspr̥śat
   
hr̥ṣṭānāṃ tatra yodʰānāṃ   śabdo divam iva_aspr̥śat /8/

Verse: 9 
Halfverse: a    
svayam eva tataḥ paścād   virāṭadrupadānvitaḥ
   
svayam eva tataḥ paścād   virāṭa-drupada_anvitaḥ /
Halfverse: c    
tatʰānyaiḥ pr̥tʰivīpālaiḥ   saha prāyān mahīpatiḥ
   
tatʰā_anyaiḥ pr̥tʰivī-pālaiḥ   saha prāyān mahī-patiḥ /9/

Verse: 10 
Halfverse: a    
bʰīmadʰanvāyanī senā   dʰr̥ṣṭadyumnapuraskr̥tā
   
bʰīma-dʰanvāyanī senā   dʰr̥ṣṭa-dyumna-puraskr̥tā /
Halfverse: c    
gaṅgeva pūrṇā stimitā   syandamānā vyadr̥śyata
   
gaṅgā_iva pūrṇā stimitā   syandamānā vyadr̥śyata /10/ 10

Verse: 11 
Halfverse: a    
tataḥ punar anīkāni   vyayojayata buddʰimān
   
tataḥ punar anīkāni   vyayojayata buddʰimān /
Halfverse: c    
mohayan dʰr̥tarāṣṭrasya   putrāṇāṃ buddʰinisravam
   
mohayan dʰr̥tarāṣṭrasya   putrāṇāṃ buddʰi-nisravam /11/

Verse: 12 
Halfverse: a    
draupadeyān maheṣvāsān   abʰimanyuṃ ca pāṇḍavaḥ
   
draupadeyān mahā_iṣvāsān   abʰimanyuṃ ca pāṇḍavaḥ /
Halfverse: c    
nakulaṃ sahadevaṃ ca   sarvāṃś caiva prabʰadrakān
   
nakulaṃ saha-devaṃ ca   sarvāṃś caiva prabʰadrakān /12/

Verse: 13 
Halfverse: a    
daśa cāśvasahasrāṇi   dvisāhasraṃ ca dantinaḥ
   
daśa ca_aśva-sahasrāṇi   dvi-sāhasraṃ ca dantinaḥ /
Halfverse: c    
ayutaṃ ca padātīnāṃ   ratʰāḥ pañcaśatās tatʰā
   
ayutaṃ ca padātīnāṃ   ratʰāḥ pañca-śatās tatʰā /13/

Verse: 14 
Halfverse: a    
bʰīmasenaṃ ca durdʰarṣaṃ   pratʰamaṃ prādiśad balam
   
bʰīmasenaṃ ca durdʰarṣaṃ   pratʰamaṃ prādiśad balam /
Halfverse: c    
madʰyame tu virāṭaṃ ca   jayatsenaṃ ca māgadʰam
   
madʰyame tu virāṭaṃ ca   jayat-senaṃ ca māgadʰam /14/

Verse: 15 
Halfverse: a    
mahāratʰau ca pāñcālyau   yudʰāmanyūttamaujasau
   
mahā-ratʰau ca pāñcālyau   yudʰāmanyū_uttama_ojasau /
Halfverse: c    
vīryavantau mahātmānau   gadākārmukadʰāriṇau
   
vīryavantau mahātmānau   gadā-kārmuka-dʰāriṇau / ՙ
Halfverse: e    
anvayātāṃ tato madʰye   vāsudevadʰanaṃjayau
   
anvayātāṃ tato madʰye   vāsudeva-dʰanaṃjayau /15/

Verse: 16 
Halfverse: a    
babʰūvur atisaṃrabdʰāḥ   kr̥tapraharaṇā narāḥ
   
babʰūvur atisaṃrabdʰāḥ   kr̥ta-praharaṇā narāḥ /
Halfverse: c    
teṣāṃ viṃśatisāhasrā   dʰvajāḥ śūrair adʰiṣṭʰitāḥ
   
teṣāṃ viṃśati-sāhasrā   dʰvajāḥ śūrair adʰiṣṭʰitāḥ /16/

Verse: 17 
Halfverse: a    
pañca nāgasahasrāṇi   ratʰavaṃśāś ca sarvaśaḥ
   
pañca nāga-sahasrāṇi   ratʰa-vaṃśāś ca sarvaśaḥ /
Halfverse: c    
padātayaś ca ye śūrāḥ   kārmukāsigadādʰarāḥ
   
padātayaś ca ye śūrāḥ   kārmuka_asi-gadā-dʰarāḥ /
Halfverse: e    
sahasraśo 'nyvayuḥ paścād   agrataś ca sahasraśaḥ
   
sahasraśo_anyvayuḥ paścād   agrataś ca sahasraśaḥ /17/

Verse: 18 
Halfverse: a    
yudʰiṣṭʰiro yatra sainye   svayam eva balārṇave
   
yudʰiṣṭʰiro yatra sainye   svayam eva bala_arṇave /
Halfverse: c    
tatra te pr̥tʰivīpālā   bʰūyiṣṭʰaṃ paryavastʰitāḥ
   
tatra te pr̥tʰivī-pālā   bʰūyiṣṭʰaṃ paryavastʰitāḥ /18/

Verse: 19 
Halfverse: a    
tatra nāgasahasrāṇi   hayānām ayutāni ca
   
tatra nāga-sahasrāṇi   hayānām ayutāni ca /
Halfverse: c    
tatʰā ratʰasahasrāṇi   padātīnāṃ ca bʰārata
   
tatʰā ratʰa-sahasrāṇi   padātīnāṃ ca bʰārata /
Halfverse: e    
yad āśrityābʰiyuyudʰe   dʰārtarāṣṭraṃ suyodʰanam
   
yad āśritya_abʰiyuyudʰe   dʰārtarāṣṭraṃ suyodʰanam /19/

Verse: 20 
Halfverse: a    
tato 'nye śataśaḥ paścāt   sahasrāyutaśo narāḥ
   
tato_anye śataśaḥ paścāt   sahasra_ayutaśo narāḥ /
Halfverse: c    
nadantaḥ prayayus teṣām   anīkāni sahasraśaḥ
   
nadantaḥ prayayus teṣām   anīkāni sahasraśaḥ /20/ 20

Verse: 21 
Halfverse: a    
tatra bʰerīsahasrāṇi   śaṅkʰānām ayutāni ca
   
tatra bʰerī-sahasrāṇi   śaṅkʰānām ayutāni ca /
Halfverse: c    
vādayanti sma saṃhr̥ṣṭāḥ   sahasrāyutaśo narāḥ
   
vādayanti sma saṃhr̥ṣṭāḥ   sahasra_ayutaśo narāḥ /21/ {(E)21 =End of tʰe Udyoga Parvan=}





Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.