TITUS
Mahabharata
Part No. 858
Previous part

Chapter: 195 
Adhyāya 195


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
etac cʰrutvā tu kaunteyaḥ   sarvān bʰrātr̥̄n upahvare
   
etat śrutvā tu kaunteyaḥ   sarvān bʰrātr̥̄n upahvare /
Halfverse: c    
āhūya bʰarataśreṣṭʰa   idaṃ vacanam abravīt
   
āhūya bʰarata-śreṣṭʰa idaṃ vacanam abravīt /1/ ՙ

Verse: 2 
Halfverse: a    
dʰārtarāṣṭrasya sainyeṣu   ye cārapuruṣā mama
   
dʰārtarāṣṭrasya sainyeṣu   ye cāra-puruṣā mama /
Halfverse: c    
te pravr̥ttiṃ prayaccʰanti   mamemāṃ vyuṣitāṃ niśām
   
te pravr̥ttiṃ prayaccʰanti   mama_imāṃ vyuṣitāṃ niśām /2/

Verse: 3 
Halfverse: a    
duryodʰanaḥ kilāpr̥ccʰad   āpageyaṃ mahāvratam
   
duryodʰanaḥ kila_apr̥ccʰad   āpageyaṃ mahā-vratam /
Halfverse: c    
kena kālena pāṇḍūnāṃ   hanyāḥ sainyam iti prabʰo
   
kena kālena pāṇḍūnāṃ   hanyāḥ sainyam iti prabʰo /3/

Verse: 4 
Halfverse: a    
māseneti ca tenokto   dʰārtarāṣṭraḥ sudurmatiḥ
   
māsena_iti ca tena_ukto   dʰārtarāṣṭraḥ sudurmatiḥ /
Halfverse: c    
tāvatā cāpi kālena   droṇo 'pi pratyajānata
   
tāvatā ca_api kālena   droṇo_api pratyajānata /4/

Verse: 5 
Halfverse: a    
gautamo dviguṇaṃ kālam   uktavān iti naḥ śrutam
   
gautamo dviguṇaṃ kālam   uktavān iti naḥ śrutam /
Halfverse: c    
drauṇis tu daśarātreṇa   pratijajñe mahāstravit
   
drauṇis tu daśa-rātreṇa   pratijajñe mahā_astravit /5/

Verse: 6 
Halfverse: a    
tatʰā divyāstravit karṇaḥ   saṃpr̥ṣṭaḥ kurusaṃsadi
   
tatʰā divya_astravit karṇaḥ   saṃpr̥ṣṭaḥ kuru-saṃsadi /
Halfverse: c    
pañcabʰir divasair hantuṃ   sa sainyaṃ pratijajñivān
   
pañcabʰir divasair hantuṃ   sa sainyaṃ pratijajñivān /6/

Verse: 7 
Halfverse: a    
tasmād aham apīccʰāmi   śrotum arjuna te vacaḥ
   
tasmād aham api_iccʰāmi   śrotum arjuna te vacaḥ /
Halfverse: c    
kālena kiyatā śatrūn   kṣapayer iti saṃyuge
   
kālena kiyatā śatrūn   kṣapayer iti saṃyuge /7/

Verse: 8 
Halfverse: a    
evam ukto guḍākeśaḥ   pārtʰivena dʰanaṃjayaḥ
   
evam ukto guḍākeśaḥ   pārtʰivena dʰanaṃjayaḥ /
Halfverse: c    
vāsudevam avekṣyedaṃ   vacanaṃ prabʰyabʰāṣata
   
vāsudevam avekṣya_idaṃ   vacanaṃ prabʰyabʰāṣata /8/

Verse: 9 
Halfverse: a    
sarva ete mahātmānaḥ   kr̥tāstrāś citrayodʰinaḥ
   
sarva\ ete mahātmānaḥ   kr̥ta_astrāś citra-yodʰinaḥ / ՙ
Halfverse: c    
asaṃśayaṃ mahārāja   hanyur eva balaṃ tava
   
asaṃśayaṃ mahā-rāja   hanyur eva balaṃ tava /9/

Verse: 10 
Halfverse: a    
apaitu te manastāpo   yatʰāsatyaṃ bravīmy aham
   
apaitu te manas-tāpo   yatʰā-satyaṃ bravīmy aham /
Halfverse: c    
hanyām ekaratʰenāhaṃ   vāsudevasahāyavān
   
hanyām eka-ratʰena_ahaṃ   vāsudeva-sahāyavān /10/ 10

Verse: 11 
Halfverse: a    
sāmarān api lokāṃs trīn   sahastʰāvarajaṅgamān
   
sāmarān api lokāṃs trīn   saha-stʰāvara-jaṅgamān /
Halfverse: c    
bʰūtaṃ bʰavyaṃ bʰaviṣyac ca   nimeṣād iti me matiḥ
   
bʰūtaṃ bʰavyaṃ bʰaviṣyac ca   nimeṣād iti me matiḥ /11/

Verse: 12 
Halfverse: a    
yat tad gʰoraṃ paśupatiḥ   prādād astraṃ mahan mama
   
yat tad gʰoraṃ paśu-patiḥ   prādād astraṃ mahan mama / ՙ
Halfverse: c    
kairāte dvandvayuddʰe vai   tad idaṃ mayi vartate
   
kairāte dvandva-yuddʰe vai   tad idaṃ mayi vartate /12/

Verse: 13 
Halfverse: a    
yad yugānte paśupatiḥ   sarvabʰūtāni saṃharan
   
yad yuga_ante paśu-patiḥ   sarva-bʰūtāni saṃharan /
Halfverse: c    
prayuṅkte puruṣavyāgʰra   tad idaṃ mayi vartate
   
prayuṅkte puruṣa-vyāgʰra   tad idaṃ mayi vartate /13/ ՙ

Verse: 14 
Halfverse: a    
tan na jānāti gāṅgeyo   na droṇo na ca gautamaḥ
   
tan na jānāti gāṅgeyo   na droṇo na ca gautamaḥ /
Halfverse: c    
na ca droṇasuto rājan   kuta eva tu sūtajaḥ
   
na ca droṇa-suto rājan   kuta\ eva tu sūtajaḥ /14/ ՙ

Verse: 15 
Halfverse: a    
na tu yuktaṃ raṇe hantuṃ   divyair astraiḥ pr̥tʰagjanam
   
na tu yuktaṃ raṇe hantuṃ   divyair astraiḥ pr̥tʰag-janam /
Halfverse: c    
ārjavenaiva yuddʰena   vijeṣyāmo vayaṃ parān
   
ārjavena_eva yuddʰena   vijeṣyāmo vayaṃ parān /15/

Verse: 16 
Halfverse: a    
tatʰeme puruṣavyāgʰrāḥ   sahāyās tava pārtʰiva
   
tatʰā_ime puruṣa-vyāgʰrāḥ   sahāyās tava pārtʰiva /
Halfverse: c    
sarve divyāstraviduṣaḥ   sarve yuddʰābʰinandinaḥ
   
sarve divya_astra-viduṣaḥ   sarve yuddʰa_abʰinandinaḥ /16/

Verse: 17 
Halfverse: a    
vedāntāvabʰr̥tʰasnātāḥ   sarva ete 'parājitāḥ
   
veda_anta_avabʰr̥tʰa-snātāḥ   sarva\ ete_aparājitāḥ / ՙ
Halfverse: c    
nihanyuḥ samare senāṃ   devānām api pāṇḍava
   
nihanyuḥ samare senāṃ   devānām api pāṇḍava /17/

Verse: 18 
Halfverse: a    
śikʰaṇḍī yuyudʰānaś ca   dʰr̥ṣṭadyumnaś ca pārṣataḥ
   
śikʰaṇḍī yuyudʰānaś ca   dʰr̥ṣṭadyumnaś ca pārṣataḥ /
Halfverse: c    
bʰīmaseno yamau cobʰau   yudʰāmanyūttamaujasau
   
bʰīma-seno yamau ca_ubʰau   yudʰā-manyū_uttama_ojasau /18/

Verse: 19 
Halfverse: a    
virāṭadrupadau cobʰau   bʰīṣmadroṇasamau yudʰi
   
virāṭa-drupadau ca_ubʰau   bʰīṣma-droṇa-samau yudʰi /
Halfverse: c    
svayaṃ cāpi samartʰo 'si   trailokyotsādane api
   
svayaṃ ca_api samartʰo_asi   trailokya_utsādane\ api /19/ ՙ

Verse: 20 
Halfverse: a    
krodʰād yaṃ puruṣaṃ paśyes   tvaṃ vāsavasamadyute
   
krodʰād yaṃ puruṣaṃ paśyes   tvaṃ vāsava-sama-dyute /
Halfverse: c    
kṣipraṃ na sa bʰaved vyaktam   iti tvāṃ vedmi kaurava
   
kṣipraṃ na sa bʰaved vyaktam   iti tvāṃ vedmi kaurava /20/ (E)20



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.