TITUS
Mahabharata
Part No. 858
Chapter: 195
Adhyāya
195
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etac
cʰrutvā
tu
kaunteyaḥ
sarvān
bʰrātr̥̄n
upahvare
etat
śrutvā
tu
kaunteyaḥ
sarvān
bʰrātr̥̄n
upahvare
/
Halfverse: c
āhūya
bʰarataśreṣṭʰa
idaṃ
vacanam
abravīt
āhūya
bʰarata-śreṣṭʰa
idaṃ
vacanam
abravīt
/1/
ՙ
Verse: 2
Halfverse: a
dʰārtarāṣṭrasya
sainyeṣu
ye
cārapuruṣā
mama
dʰārtarāṣṭrasya
sainyeṣu
ye
cāra-puruṣā
mama
/
Halfverse: c
te
pravr̥ttiṃ
prayaccʰanti
mamemāṃ
vyuṣitāṃ
niśām
te
pravr̥ttiṃ
prayaccʰanti
mama
_imāṃ
vyuṣitāṃ
niśām
/2/
Verse: 3
Halfverse: a
duryodʰanaḥ
kilāpr̥ccʰad
āpageyaṃ
mahāvratam
duryodʰanaḥ
kila
_apr̥ccʰad
āpageyaṃ
mahā-vratam
/
Halfverse: c
kena
kālena
pāṇḍūnāṃ
hanyāḥ
sainyam
iti
prabʰo
kena
kālena
pāṇḍūnāṃ
hanyāḥ
sainyam
iti
prabʰo
/3/
Verse: 4
Halfverse: a
māseneti
ca
tenokto
dʰārtarāṣṭraḥ
sudurmatiḥ
māsena
_iti
ca
tena
_ukto
dʰārtarāṣṭraḥ
sudurmatiḥ
/
Halfverse: c
tāvatā
cāpi
kālena
droṇo
'pi
pratyajānata
tāvatā
ca
_api
kālena
droṇo
_api
pratyajānata
/4/
Verse: 5
Halfverse: a
gautamo
dviguṇaṃ
kālam
uktavān
iti
naḥ
śrutam
gautamo
dviguṇaṃ
kālam
uktavān
iti
naḥ
śrutam
/
Halfverse: c
drauṇis
tu
daśarātreṇa
pratijajñe
mahāstravit
drauṇis
tu
daśa-rātreṇa
pratijajñe
mahā
_astravit
/5/
Verse: 6
Halfverse: a
tatʰā
divyāstravit
karṇaḥ
saṃpr̥ṣṭaḥ
kurusaṃsadi
tatʰā
divya
_astravit
karṇaḥ
saṃpr̥ṣṭaḥ
kuru-saṃsadi
/
Halfverse: c
pañcabʰir
divasair
hantuṃ
sa
sainyaṃ
pratijajñivān
pañcabʰir
divasair
hantuṃ
sa
sainyaṃ
pratijajñivān
/6/
Verse: 7
Halfverse: a
tasmād
aham
apīccʰāmi
śrotum
arjuna
te
vacaḥ
tasmād
aham
api
_iccʰāmi
śrotum
arjuna
te
vacaḥ
/
Halfverse: c
kālena
kiyatā
śatrūn
kṣapayer
iti
saṃyuge
kālena
kiyatā
śatrūn
kṣapayer
iti
saṃyuge
/7/
Verse: 8
Halfverse: a
evam
ukto
guḍākeśaḥ
pārtʰivena
dʰanaṃjayaḥ
evam
ukto
guḍākeśaḥ
pārtʰivena
dʰanaṃjayaḥ
/
Halfverse: c
vāsudevam
avekṣyedaṃ
vacanaṃ
prabʰyabʰāṣata
vāsudevam
avekṣya
_idaṃ
vacanaṃ
prabʰyabʰāṣata
/8/
Verse: 9
Halfverse: a
sarva
ete
mahātmānaḥ
kr̥tāstrāś
citrayodʰinaḥ
sarva\
ete
mahātmānaḥ
kr̥ta
_astrāś
citra-yodʰinaḥ
/
ՙ
Halfverse: c
asaṃśayaṃ
mahārāja
hanyur
eva
balaṃ
tava
asaṃśayaṃ
mahā-rāja
hanyur
eva
balaṃ
tava
/9/
Verse: 10
Halfverse: a
apaitu
te
manastāpo
yatʰāsatyaṃ
bravīmy
aham
apaitu
te
manas-tāpo
yatʰā-satyaṃ
bravīmy
aham
/
Halfverse: c
hanyām
ekaratʰenāhaṃ
vāsudevasahāyavān
hanyām
eka-ratʰena
_ahaṃ
vāsudeva-sahāyavān
/10/
10
Verse: 11
Halfverse: a
sāmarān
api
lokāṃs
trīn
sahastʰāvarajaṅgamān
sāmarān
api
lokāṃs
trīn
saha-stʰāvara-jaṅgamān
/
Halfverse: c
bʰūtaṃ
bʰavyaṃ
bʰaviṣyac
ca
nimeṣād
iti
me
matiḥ
bʰūtaṃ
bʰavyaṃ
bʰaviṣyac
ca
nimeṣād
iti
me
matiḥ
/11/
Verse: 12
Halfverse: a
yat
tad
gʰoraṃ
paśupatiḥ
prādād
astraṃ
mahan
mama
yat
tad
gʰoraṃ
paśu-patiḥ
prādād
astraṃ
mahan
mama
/
ՙ
Halfverse: c
kairāte
dvandvayuddʰe
vai
tad
idaṃ
mayi
vartate
kairāte
dvandva-yuddʰe
vai
tad
idaṃ
mayi
vartate
/12/
Verse: 13
Halfverse: a
yad
yugānte
paśupatiḥ
sarvabʰūtāni
saṃharan
yad
yuga
_ante
paśu-patiḥ
sarva-bʰūtāni
saṃharan
/
Halfverse: c
prayuṅkte
puruṣavyāgʰra
tad
idaṃ
mayi
vartate
prayuṅkte
puruṣa-vyāgʰra
tad
idaṃ
mayi
vartate
/13/
ՙ
Verse: 14
Halfverse: a
tan
na
jānāti
gāṅgeyo
na
droṇo
na
ca
gautamaḥ
tan
na
jānāti
gāṅgeyo
na
droṇo
na
ca
gautamaḥ
/
Halfverse: c
na
ca
droṇasuto
rājan
kuta
eva
tu
sūtajaḥ
na
ca
droṇa-suto
rājan
kuta\
eva
tu
sūtajaḥ
/14/
ՙ
Verse: 15
Halfverse: a
na
tu
yuktaṃ
raṇe
hantuṃ
divyair
astraiḥ
pr̥tʰagjanam
na
tu
yuktaṃ
raṇe
hantuṃ
divyair
astraiḥ
pr̥tʰag-janam
/
Halfverse: c
ārjavenaiva
yuddʰena
vijeṣyāmo
vayaṃ
parān
ārjavena
_eva
yuddʰena
vijeṣyāmo
vayaṃ
parān
/15/
Verse: 16
Halfverse: a
tatʰeme
puruṣavyāgʰrāḥ
sahāyās
tava
pārtʰiva
tatʰā
_ime
puruṣa-vyāgʰrāḥ
sahāyās
tava
pārtʰiva
/
Halfverse: c
sarve
divyāstraviduṣaḥ
sarve
yuddʰābʰinandinaḥ
sarve
divya
_astra-viduṣaḥ
sarve
yuddʰa
_abʰinandinaḥ
/16/
Verse: 17
Halfverse: a
vedāntāvabʰr̥tʰasnātāḥ
sarva
ete
'parājitāḥ
veda
_anta
_avabʰr̥tʰa-snātāḥ
sarva\
ete
_aparājitāḥ
/
ՙ
Halfverse: c
nihanyuḥ
samare
senāṃ
devānām
api
pāṇḍava
nihanyuḥ
samare
senāṃ
devānām
api
pāṇḍava
/17/
Verse: 18
Halfverse: a
śikʰaṇḍī
yuyudʰānaś
ca
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
śikʰaṇḍī
yuyudʰānaś
ca
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
/
Halfverse: c
bʰīmaseno
yamau
cobʰau
yudʰāmanyūttamaujasau
bʰīma-seno
yamau
ca
_ubʰau
yudʰā-manyū
_uttama
_ojasau
/18/
Verse: 19
Halfverse: a
virāṭadrupadau
cobʰau
bʰīṣmadroṇasamau
yudʰi
virāṭa-drupadau
ca
_ubʰau
bʰīṣma-droṇa-samau
yudʰi
/
Halfverse: c
svayaṃ
cāpi
samartʰo
'si
trailokyotsādane
api
svayaṃ
ca
_api
samartʰo
_asi
trailokya
_utsādane\
api
/19/
ՙ
Verse: 20
Halfverse: a
krodʰād
yaṃ
puruṣaṃ
paśyes
tvaṃ
vāsavasamadyute
krodʰād
yaṃ
puruṣaṃ
paśyes
tvaṃ
vāsava-sama-dyute
/
Halfverse: c
kṣipraṃ
na
sa
bʰaved
vyaktam
iti
tvāṃ
vedmi
kaurava
kṣipraṃ
na
sa
bʰaved
vyaktam
iti
tvāṃ
vedmi
kaurava
/20/
(E)20
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.