TITUS
Mahabharata
Part No. 857
Chapter: 194
Adhyāya
194
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
prabʰātāyāṃ
tu
śarvaryāṃ
punar
eva
sutas
tava
prabʰātāyāṃ
tu
śarvaryāṃ
punar
eva
sutas
tava
/
Halfverse: c
madʰye
sarvasya
sainyasya
pitāmaham
apr̥ccʰata
madʰye
sarvasya
sainyasya
pitāmaham
apr̥ccʰata
/1/
Verse: 2
Halfverse: a
pāṇḍaveyasya
gāṅgeya
yad
etat
sainyam
uttamam
pāṇḍaveyasya
gāṅgeya
yad
etat
sainyam
uttamam
/
Halfverse: c
prabʰūtanaranāgāśvaṃ
mahāratʰasamākulam
prabʰūta-nara-nāga
_aśvaṃ
mahā-ratʰa-samākulam
/2/
Verse: 3
Halfverse: a
bʰīmārjunaprabʰr̥tibʰir
maheṣvāsair
mahābalaiḥ
bʰīma
_arjuna-prabʰr̥tibʰir
mahā
_iṣvāsair
mahā-balaiḥ
/
Halfverse: c
lokapālopamair
guptaṃ
dʰr̥ṣṭadyumnapurogamaiḥ
loka-pāla
_upamair
guptaṃ
dʰr̥ṣṭadyumna-purogamaiḥ
/3/
Verse: 4
Halfverse: a
apradʰr̥ṣyam
anāvāryam
udvr̥ttam
iva
sāgaram
apradʰr̥ṣyam
anāvāryam
udvr̥ttam
iva
sāgaram
/
Halfverse: c
senāsāgaram
akṣobʰyam
api
devair
mahāhave
senā-sāgaram
akṣobʰyam
api
devair
mahā
_āhave
/4/
Verse: 5
Halfverse: a
kena
kālena
gāṅgeya
kṣapayetʰā
mahādyute
kena
kālena
gāṅgeya
kṣapayetʰā
mahā-dyute
/
Halfverse: c
ācāryo
vā
maheṣvāsaḥ
kr̥po
vā
sumahābalaḥ
ācāryo
vā
mahā
_iṣvāsaḥ
kr̥po
vā
sumahā-balaḥ
/5/
Verse: 6
Halfverse: a
karṇo
vā
samaraślāgʰī
drauṇir
vā
dvijasattamaḥ
karṇo
vā
samara-ślāgʰī
drauṇir
vā
dvija-sattamaḥ
/
Halfverse: c
divyāstraviduṣaḥ
sarve
bʰavanto
hi
bale
mama
divya
_astra-viduṣaḥ
sarve
bʰavanto
hi
bale
mama
/6/
Verse: 7
Halfverse: a
etad
iccʰāmy
ahaṃ
jñātuṃ
paraṃ
kautūhalaṃ
hi
me
etad
iccʰāmy
ahaṃ
jñātuṃ
paraṃ
kautūhalaṃ
hi
me
/
Halfverse: c
hr̥di
nityaṃ
mahābāho
vaktum
arhasi
tan
mama
hr̥di
nityaṃ
mahā-bāho
vaktum
arhasi
tan
mama
/7/
Verse: 8
{Bʰīṣma
uvāca}
Halfverse: a
anurūpaṃ
kuruśreṣṭʰa
tvayy
etat
pr̥tʰivīpate
anurūpaṃ
kuru-śreṣṭʰa
tvayy
etat
pr̥tʰivī-pate
/
ՙ
Halfverse: c
balābalam
amitrāṇāṃ
sveṣāṃ
ca
yadi
pr̥ccʰasi
bala
_abalam
amitrāṇāṃ
sveṣāṃ
ca
yadi
pr̥ccʰasi
/8/
Verse: 9
Halfverse: a
śr̥ṇu
rājan
mama
raṇe
yā
śaktiḥ
paramā
bʰavet
śr̥ṇu
rājan
mama
raṇe
yā
śaktiḥ
paramā
bʰavet
/
Halfverse: c
astravīryaṃ
raṇe
yac
ca
bʰujayoś
ca
mahābʰuja
astra-vīryaṃ
raṇe
yac
ca
bʰujayoś
ca
mahā-bʰuja
/9/
Verse: 10
Halfverse: a
ārjavenaiva
yuddʰena
yoddʰavya
itaro
janaḥ
ārjavena
_eva
yuddʰena
yoddʰavya\
itaro
janaḥ
/
ՙ
Halfverse: c
māyāyuddʰena
māyāvī
ity
etad
dʰarmaniścayaḥ
māyā-yuddʰena
māyāvī
ity
etad
dʰarma-niścayaḥ
/10/
10ՙ
Verse: 11
Halfverse: a
hanyām
ahaṃ
mahābāho
pāṇḍavānām
anīkinīm
hanyām
ahaṃ
mahā-bāho
pāṇḍavānām
anīkinīm
/
Halfverse: c
divase
divase
kr̥tvā
bʰāgaṃ
prāgāhnikaṃ
mama
divase
divase
kr̥tvā
bʰāgaṃ
prāg-āhnikaṃ
mama
/11/
Verse: 12
Halfverse: a
yodʰānāṃ
daśasāhasraṃ
kr̥tvā
bʰāgaṃ
mahādyute
yodʰānāṃ
daśa-sāhasraṃ
kr̥tvā
bʰāgaṃ
mahā-dyute
/
Halfverse: c
sahasraṃ
ratʰinām
ekam
eṣa
bʰāgo
mato
mama
sahasraṃ
ratʰinām
ekam
eṣa
bʰāgo
mato
mama
/12/
Verse: 13
Halfverse: a
anenāhaṃ
vidʰānena
saṃnaddʰaḥ
satatottʰitaḥ
anena
_ahaṃ
vidʰānena
saṃnaddʰaḥ
satata
_uttʰitaḥ
/
Halfverse: c
kṣapayeyaṃ
mahat
sainyaṃ
kālenānena
bʰārata
kṣapayeyaṃ
mahat
sainyaṃ
kālena
_anena
bʰārata
/13/
Verse: 14
Halfverse: a
yadi
tv
astrāṇi
muñceyaṃ
mahānti
samare
stʰitaḥ
yadi
tv
astrāṇi
muñceyaṃ
mahānti
samare
stʰitaḥ
/
Halfverse: c
śatasāhasragʰātīni
hanyāṃ
māsena
bʰārata
śata-sāhasra-gʰātīni
hanyāṃ
māsena
bʰārata
/14/
Verse: 15
{Saṃjaya
uvāca}
Halfverse: a
śrutvā
bʰīṣmasya
tad
vākyaṃ
rājā
duryodʰanas
tadā
śrutvā
bʰīṣmasya
tad
vākyaṃ
rājā
duryodʰanas
tadā
/
ՙ
Halfverse: c
paryapr̥ccʰata
rājendra
droṇam
aṅgirasāṃ
varam
paryapr̥ccʰata
rāja
_indra
droṇam
aṅgirasāṃ
varam
/15/
Verse: 16
Halfverse: a
ācārya
kena
kālena
pāṇḍuputrasya
sainikān
ācārya
kena
kālena
pāṇḍu-putrasya
sainikān
/
ՙ
Halfverse: c
nihanyā
iti
taṃ
droṇaḥ
pratyuvāca
hasann
iva
nihanyā\
iti
taṃ
droṇaḥ
pratyuvāca
hasann
iva
/16/
ՙ
Verse: 17
Halfverse: a
stʰaviro
'smi
kuruśreṣṭʰa
mandaprāṇaviceṣṭitaḥ
{!}
stʰaviro
_asmi
kuru-śreṣṭʰa
manda-prāṇa-viceṣṭitaḥ
/
ՙ
{!}
Halfverse: c
astrāgninā
nirdaheyaṃ
pāṇḍavānām
anīkinīm
astra
_agninā
nirdaheyaṃ
pāṇḍavānām
anīkinīm
/17/
Verse: 18
Halfverse: a
yatʰā
bʰīṣmaḥ
śāṃtanavo
māseneti
matir
mama
yatʰā
bʰīṣmaḥ
śāṃtanavo
māsena
_iti
matir
mama
/
Halfverse: c
eṣā
me
paramā
śaktir
etan
me
paramaṃ
balam
eṣā
me
paramā
śaktir
etan
me
paramaṃ
balam
/18/
Verse: 19
Halfverse: a
dvābʰyām
eva
tu
māsābʰyāṃ
kr̥paḥ
śāradvato
'bravīt
dvābʰyām
eva
tu
māsābʰyāṃ
kr̥paḥ
śāradvato
_abravīt
/
Halfverse: c
drauṇis
tu
daśarātreṇa
pratijajñe
balakṣayam
drauṇis
tu
daśa-rātreṇa
pratijajñe
bala-kṣayam
/
Halfverse: e
karṇas
tu
pañcarātreṇa
pratijajñe
mahāstravit
karṇas
tu
pañca-rātreṇa
pratijajñe
mahā
_astravit
/19/
Verse: 20
Halfverse: a
tac
cʰrutvā
sūtaputrasya
vākyaṃ
sāgaragāsutaḥ
tat
śrutvā
sūta-putrasya
vākyaṃ
sāgaragā-sutaḥ
/
Halfverse: c
jahāsa
sasvanaṃ
hāsaṃ
vākyaṃ
cedam
uvāca
ha
jahāsa
sasvanaṃ
hāsaṃ
vākyaṃ
ca
_idam
uvāca
ha
/20/
20
Verse: 21
Halfverse: a
na
hi
tāvad
raṇe
pārtʰaṃ
bāṇakʰaḍgadʰanurdʰaram
na
hi
tāvad
raṇe
pārtʰaṃ
bāṇa-kʰaḍga-dʰanur-dʰaram
/
Halfverse: c
vāsudevasamāyuktaṃ
ratʰenodyantam
acyutam
vāsudeva-samāyuktaṃ
ratʰena
_udyantam
acyutam
/21/
Verse: 22
Halfverse: a
samāgaccʰasi
rādʰeya
tenaivam
abʰimanyase
samāgaccʰasi
rādʰeya
tena
_evam
abʰimanyase
/
Halfverse: c
śakyam
evaṃ
ca
bʰūyaś
ca
tvayā
vaktuṃ
yatʰeṣṭataḥ
śakyam
evaṃ
ca
bʰūyaś
ca
tvayā
vaktuṃ
yatʰā
_iṣṭataḥ
/22/
(E)22
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.