TITUS
Mahabharata
Part No. 857
Previous part

Chapter: 194 
Adhyāya 194


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
prabʰātāyāṃ tu śarvaryāṃ   punar eva sutas tava
   
prabʰātāyāṃ tu śarvaryāṃ   punar eva sutas tava /
Halfverse: c    
madʰye sarvasya sainyasya   pitāmaham apr̥ccʰata
   
madʰye sarvasya sainyasya   pitāmaham apr̥ccʰata /1/

Verse: 2 
Halfverse: a    
pāṇḍaveyasya gāṅgeya   yad etat sainyam uttamam
   
pāṇḍaveyasya gāṅgeya   yad etat sainyam uttamam /
Halfverse: c    
prabʰūtanaranāgāśvaṃ   mahāratʰasamākulam
   
prabʰūta-nara-nāga_aśvaṃ   mahā-ratʰa-samākulam /2/

Verse: 3 
Halfverse: a    
bʰīmārjunaprabʰr̥tibʰir   maheṣvāsair mahābalaiḥ
   
bʰīma_arjuna-prabʰr̥tibʰir   mahā_iṣvāsair mahā-balaiḥ /
Halfverse: c    
lokapālopamair guptaṃ   dʰr̥ṣṭadyumnapurogamaiḥ
   
loka-pāla_upamair guptaṃ   dʰr̥ṣṭadyumna-purogamaiḥ /3/

Verse: 4 
Halfverse: a    
apradʰr̥ṣyam anāvāryam   udvr̥ttam iva sāgaram
   
apradʰr̥ṣyam anāvāryam   udvr̥ttam iva sāgaram /
Halfverse: c    
senāsāgaram akṣobʰyam   api devair mahāhave
   
senā-sāgaram akṣobʰyam   api devair mahā_āhave /4/

Verse: 5 
Halfverse: a    
kena kālena gāṅgeya   kṣapayetʰā mahādyute
   
kena kālena gāṅgeya   kṣapayetʰā mahā-dyute /
Halfverse: c    
ācāryo maheṣvāsaḥ   kr̥po sumahābalaḥ
   
ācāryo mahā_iṣvāsaḥ   kr̥po sumahā-balaḥ /5/

Verse: 6 
Halfverse: a    
karṇo samaraślāgʰī   drauṇir dvijasattamaḥ
   
karṇo samara-ślāgʰī   drauṇir dvija-sattamaḥ /
Halfverse: c    
divyāstraviduṣaḥ sarve   bʰavanto hi bale mama
   
divya_astra-viduṣaḥ sarve   bʰavanto hi bale mama /6/

Verse: 7 
Halfverse: a    
etad iccʰāmy ahaṃ jñātuṃ   paraṃ kautūhalaṃ hi me
   
etad iccʰāmy ahaṃ jñātuṃ   paraṃ kautūhalaṃ hi me /
Halfverse: c    
hr̥di nityaṃ mahābāho   vaktum arhasi tan mama
   
hr̥di nityaṃ mahā-bāho   vaktum arhasi tan mama /7/

Verse: 8 
{Bʰīṣma uvāca}
Halfverse: a    
anurūpaṃ kuruśreṣṭʰa   tvayy etat pr̥tʰivīpate
   
anurūpaṃ kuru-śreṣṭʰa   tvayy etat pr̥tʰivī-pate / ՙ
Halfverse: c    
balābalam amitrāṇāṃ   sveṣāṃ ca yadi pr̥ccʰasi
   
bala_abalam amitrāṇāṃ   sveṣāṃ ca yadi pr̥ccʰasi /8/

Verse: 9 
Halfverse: a    
śr̥ṇu rājan mama raṇe    śaktiḥ paramā bʰavet
   
śr̥ṇu rājan mama raṇe    śaktiḥ paramā bʰavet /
Halfverse: c    
astravīryaṃ raṇe yac ca   bʰujayoś ca mahābʰuja
   
astra-vīryaṃ raṇe yac ca   bʰujayoś ca mahā-bʰuja /9/

Verse: 10 
Halfverse: a    
ārjavenaiva yuddʰena   yoddʰavya itaro janaḥ
   
ārjavena_eva yuddʰena   yoddʰavya\ itaro janaḥ / ՙ
Halfverse: c    
māyāyuddʰena māyāvī   ity etad dʰarmaniścayaḥ
   
māyā-yuddʰena māyāvī ity etad dʰarma-niścayaḥ /10/ 10ՙ

Verse: 11 
Halfverse: a    
hanyām ahaṃ mahābāho   pāṇḍavānām anīkinīm
   
hanyām ahaṃ mahā-bāho   pāṇḍavānām anīkinīm /
Halfverse: c    
divase divase kr̥tvā   bʰāgaṃ prāgāhnikaṃ mama
   
divase divase kr̥tvā   bʰāgaṃ prāg-āhnikaṃ mama /11/

Verse: 12 
Halfverse: a    
yodʰānāṃ daśasāhasraṃ   kr̥tvā bʰāgaṃ mahādyute
   
yodʰānāṃ daśa-sāhasraṃ   kr̥tvā bʰāgaṃ mahā-dyute /
Halfverse: c    
sahasraṃ ratʰinām ekam   eṣa bʰāgo mato mama
   
sahasraṃ ratʰinām ekam   eṣa bʰāgo mato mama /12/

Verse: 13 
Halfverse: a    
anenāhaṃ vidʰānena   saṃnaddʰaḥ satatottʰitaḥ
   
anena_ahaṃ vidʰānena   saṃnaddʰaḥ satata_uttʰitaḥ /
Halfverse: c    
kṣapayeyaṃ mahat sainyaṃ   kālenānena bʰārata
   
kṣapayeyaṃ mahat sainyaṃ   kālena_anena bʰārata /13/

Verse: 14 
Halfverse: a    
yadi tv astrāṇi muñceyaṃ   mahānti samare stʰitaḥ
   
yadi tv astrāṇi muñceyaṃ   mahānti samare stʰitaḥ /
Halfverse: c    
śatasāhasragʰātīni   hanyāṃ māsena bʰārata
   
śata-sāhasra-gʰātīni   hanyāṃ māsena bʰārata /14/

Verse: 15 
{Saṃjaya uvāca}
Halfverse: a    
śrutvā bʰīṣmasya tad vākyaṃ   rājā duryodʰanas tadā
   
śrutvā bʰīṣmasya tad vākyaṃ   rājā duryodʰanas tadā / ՙ
Halfverse: c    
paryapr̥ccʰata rājendra   droṇam aṅgirasāṃ varam
   
paryapr̥ccʰata rāja_indra   droṇam aṅgirasāṃ varam /15/

Verse: 16 
Halfverse: a    
ācārya kena kālena   pāṇḍuputrasya sainikān
   
ācārya kena kālena   pāṇḍu-putrasya sainikān / ՙ
Halfverse: c    
nihanyā iti taṃ droṇaḥ   pratyuvāca hasann iva
   
nihanyā\ iti taṃ droṇaḥ   pratyuvāca hasann iva /16/ ՙ

Verse: 17 
Halfverse: a    
stʰaviro 'smi kuruśreṣṭʰa   mandaprāṇaviceṣṭitaḥ {!}
   
stʰaviro_asmi kuru-śreṣṭʰa   manda-prāṇa-viceṣṭitaḥ / ՙ {!}
Halfverse: c    
astrāgninā nirdaheyaṃ   pāṇḍavānām anīkinīm
   
astra_agninā nirdaheyaṃ   pāṇḍavānām anīkinīm /17/

Verse: 18 
Halfverse: a    
yatʰā bʰīṣmaḥ śāṃtanavo   māseneti matir mama
   
yatʰā bʰīṣmaḥ śāṃtanavo   māsena_iti matir mama /
Halfverse: c    
eṣā me paramā śaktir   etan me paramaṃ balam
   
eṣā me paramā śaktir   etan me paramaṃ balam /18/

Verse: 19 
Halfverse: a    
dvābʰyām eva tu māsābʰyāṃ   kr̥paḥ śāradvato 'bravīt
   
dvābʰyām eva tu māsābʰyāṃ   kr̥paḥ śāradvato_abravīt /
Halfverse: c    
drauṇis tu daśarātreṇa   pratijajñe balakṣayam
   
drauṇis tu daśa-rātreṇa   pratijajñe bala-kṣayam /
Halfverse: e    
karṇas tu pañcarātreṇa   pratijajñe mahāstravit
   
karṇas tu pañca-rātreṇa   pratijajñe mahā_astravit /19/

Verse: 20 
Halfverse: a    
tac cʰrutvā sūtaputrasya   vākyaṃ sāgaragāsutaḥ
   
tat śrutvā sūta-putrasya   vākyaṃ sāgaragā-sutaḥ /
Halfverse: c    
jahāsa sasvanaṃ hāsaṃ   vākyaṃ cedam uvāca ha
   
jahāsa sasvanaṃ hāsaṃ   vākyaṃ ca_idam uvāca ha /20/ 20

Verse: 21 
Halfverse: a    
na hi tāvad raṇe pārtʰaṃ   bāṇakʰaḍgadʰanurdʰaram
   
na hi tāvad raṇe pārtʰaṃ   bāṇa-kʰaḍga-dʰanur-dʰaram /
Halfverse: c    
vāsudevasamāyuktaṃ   ratʰenodyantam acyutam
   
vāsudeva-samāyuktaṃ   ratʰena_udyantam acyutam /21/

Verse: 22 
Halfverse: a    
samāgaccʰasi rādʰeya   tenaivam abʰimanyase
   
samāgaccʰasi rādʰeya   tena_evam abʰimanyase /
Halfverse: c    
śakyam evaṃ ca bʰūyaś ca   tvayā vaktuṃ yatʰeṣṭataḥ
   
śakyam evaṃ ca bʰūyaś ca   tvayā vaktuṃ yatʰā_iṣṭataḥ /22/ (E)22



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.