TITUS
Mahabharata
Part No. 856
Previous part

Chapter: 193 
Adhyāya 193


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
śikʰaṇḍivākyaṃ śrutvātʰa   sa yakṣo bʰaratarṣabʰa
   
śikʰaṇḍi-vākyaṃ śrutvā_atʰa   sa yakṣo bʰarata-r̥ṣabʰa /
Halfverse: c    
provāca manasā cintya   daivenopanipīḍitaḥ
   
provāca manasā cintya   daivena_upanipīḍitaḥ /
Halfverse: e    
bʰavitavyaṃ tatʰā tad dʰi   mama duḥkʰāya kaurava
   
bʰavitavyaṃ tatʰā tadd^hi   mama duḥkʰāya kaurava /1/

Verse: 2 
Halfverse: a    
bʰadre kāmaṃ kariṣyāmi   samayaṃ tu nibodʰa me
   
bʰadre kāmaṃ kariṣyāmi   samayaṃ tu nibodʰa me /
Halfverse: c    
kiṃ cit kālāntaraṃ dāsye   puṃliṅgaṃ svam idaṃ tava
   
kiṃcit kāla_antaraṃ dāsye   puṃ-liṅgaṃ svam idaṃ tava /
Halfverse: e    
āgantavyaṃ tvayā kāle   satyam etad bravīmi te
   
āgantavyaṃ tvayā kāle   satyam etad bravīmi te /2/ ՙ

Verse: 3 
Halfverse: a    
prabʰuḥ saṃkalpasiddʰo 'smi   kāmarūpī vihaṃgamaḥ
   
prabʰuḥ saṃkalpa-siddʰo_asmi   kāma-rūpī vihaṃgamaḥ /
Halfverse: c    
matprasādāt puraṃ caiva   trāhi bandʰūṃś ca kevalān
   
mat-prasādāt puraṃ caiva   trāhi bandʰūṃś ca kevalān /3/

Verse: 4 
Halfverse: a    
strīliṅgaṃ dʰārayiṣyāmi   tvadīyaṃ pārtʰivātmaje
   
strī-liṅgaṃ dʰārayiṣyāmi   tvadīyaṃ pārtʰiva_ātmaje /
Halfverse: c    
satyaṃ me pratijānīhi   kariṣyāmi priyaṃ tava
   
satyaṃ me pratijānīhi   kariṣyāmi priyaṃ tava /4/

Verse: 5 
{Śikʰaṇḍy uvāca}
Halfverse: a    
pratidāsyāmi bʰagavam̐l   liṅgaṃ punar idaṃ tava
   
pratidāsyāmi bʰagavam̐l   liṅgaṃ punar idaṃ tava / ՙ
Halfverse: c    
kiṃ cit kālāntaraṃ strītvaṃ   dʰārayasva niśācara
   
kiṃcit kāla_antaraṃ strītvaṃ   dʰārayasva niśā-cara /5/

Verse: 6 
Halfverse: a    
pratiprayāte dāśārṇe   pārtʰive hemavarmaṇi
   
pratiprayāte dāśārṇe   pārtʰive hema-varmaṇi /
Halfverse: c    
kanyaivāhaṃ bʰaviṣyāmi   puruṣas tvaṃ bʰaviṣyasi
   
kanyā_eva_ahaṃ bʰaviṣyāmi   puruṣas tvaṃ bʰaviṣyasi /6/

Verse: 7 
{Bʰīṣma uvāca}
Halfverse: a    
ity uktvā samayaṃ tatra   cakrāte tāv ubʰau nr̥pa
   
ity uktvā samayaṃ tatra   cakrāte tāv ubʰau nr̥pa / ՙ
Halfverse: c    
anyonyasyānabʰidrohe   tau saṃkrāmayatāṃ tataḥ
   
anyonyasya_anabʰidrohe   tau saṃkrāmayatāṃ tataḥ /7/

Verse: 8 
Halfverse: a    
strīliṅgaṃ dʰārayām āsa   stʰūṇo yakṣo narādʰipa
   
strī-liṅgaṃ dʰārayām āsa   stʰūṇo yakṣo nara_adʰipa /
Halfverse: c    
yakṣarūpaṃ ca tad dīptaṃ   śikʰaṇḍī pratyapadyata
   
yakṣa-rūpaṃ ca tad dīptaṃ   śikʰaṇḍī pratyapadyata /8/

Verse: 9 
Halfverse: a    
tataḥ śikʰaṇḍī pāñcālyaḥ   puṃstvam āsādya pārtʰiva
   
tataḥ śikʰaṇḍī pāñcālyaḥ   puṃstvam āsādya pārtʰiva /
Halfverse: c    
viveśa nagaraṃ hr̥ṣṭaḥ   pitaraṃ ca samāsadat
   
viveśa nagaraṃ hr̥ṣṭaḥ   pitaraṃ ca samāsadat /
Halfverse: e    
yatʰāvr̥ttaṃ tu tat sarvam   ācakʰyau drupadasya ca
   
yatʰā-vr̥ttaṃ tu tat sarvam   ācakʰyau drupadasya ca /9/

Verse: 10 
Halfverse: a    
drupadas tasya tac cʰrutvā   harṣam āhārayat param
   
drupadas tasya tat śrutvā   harṣam āhārayat param /
Halfverse: c    
sabʰāryas tac ca sasmāra   maheśvaravacas tadā
   
sabʰāryas tac ca sasmāra   mahā_īśvara-vacas tadā /10/ 10

Verse: 11 
Halfverse: a    
tataḥ saṃpreṣayām āsa   daśārṇādʰipater nr̥pa
   
tataḥ saṃpreṣayām āsa   daśārṇa_adʰipater nr̥pa /
Halfverse: c    
puruṣo 'yaṃ mama sutaḥ   śraddʰattāṃ me bʰavān iti
   
puruṣo_ayaṃ mama sutaḥ   śraddʰattāṃ me bʰavān iti /11/

Verse: 12 
Halfverse: a    
atʰa dāśārṇako rājā   sahasābʰyāgamat tadā
   
atʰa dāśārṇako rājā   sahasā_abʰyāgamat tadā /
Halfverse: c    
pāñcālarājaṃ drupadaṃ   duḥkʰāmarṣasamanvitaḥ
   
pāñcāla-rājaṃ drupadaṃ   duḥkʰa_amarṣa-samanvitaḥ /12/

Verse: 13 
Halfverse: a    
tataḥ kāmpilyam āsādya   daśārṇādʰipatir tadā
   
tataḥ kāmpilyam āsādya   daśārṇa_adʰipatir tadā /
Halfverse: c    
preṣayām āsa satkr̥tya   dūtaṃ brahmavidāṃ varam
   
preṣayām āsa satkr̥tya   dūtaṃ brahmavidāṃ varam /13/

Verse: 14 
Halfverse: a    
brūhi madvacanād dūta   pāñcālyaṃ taṃ nr̥pādʰamam
   
brūhi mad-vacanād dūta   pāñcālyaṃ taṃ nr̥pa_adʰamam /
Halfverse: c    
yad vai kanyāṃ svakanyārtʰe   vr̥tavān asi durmate
   
yad vai kanyāṃ sva-kanyā_artʰe   vr̥tavān asi durmate /
Halfverse: e    
pʰalaṃ tasyāvalepasya   drakṣyasy adya na saṃśayaḥ
   
pʰalaṃ tasya_avalepasya   drakṣyasy adya na saṃśayaḥ /14/

Verse: 15 
Halfverse: a    
evam uktas tu tenāsau   brāhmaṇo rājasattama
   
evam uktas tu tena_asau   brāhmaṇo rāja-sattama /
Halfverse: c    
dūtaḥ prayāto nagaraṃ   dāśārṇanr̥pacoditaḥ
   
dūtaḥ prayāto nagaraṃ   dāśārṇa-nr̥pa-coditaḥ /15/

Verse: 16 
Halfverse: a    
tata āsādayām āsa   purodʰā drupadaṃ pure
   
tata\ āsādayām āsa   purodʰā drupadaṃ pure / ՙ
Halfverse: c    
tasmai pāñcālako rājā   gām argʰyaṃ ca susatkr̥tam
   
tasmai pāñcālako rājā   gām argʰyaṃ ca susatkr̥tam /
Halfverse: e    
prāpayām āsa rājendra   saha tena śikʰaṇḍinā
   
prāpayām āsa rāja_indra   saha tena śikʰaṇḍinā /16/

Verse: 17 
Halfverse: a    
tāṃ pūjāṃ nābʰyanandat sa   vākyaṃ cedam uvāca ha
   
tāṃ pūjāṃ na_abʰyanandat sa   vākyaṃ ca_idam uvāca ha /
Halfverse: c    
yad uktaṃ tena vīreṇa   rājñā kāñcanavarmaṇā
   
yad uktaṃ tena vīreṇa   rājñā kāñcana-varmaṇā /17/

Verse: 18 
Halfverse: a    
yat te 'ham adʰamācāra   duhitrartʰe 'smi vañcitaḥ
   
yat te_aham adʰama_ācāra   duhitr-artʰe_asmi vañcitaḥ /
Halfverse: c    
tasya pāpasya karaṇāt   pʰalaṃ prāpnuhi durmate
   
tasya pāpasya karaṇāt   pʰalaṃ prāpnuhi durmate /18/

Verse: 19 
Halfverse: a    
dehi yuddʰaṃ narapate   mamādya raṇamūrdʰani
   
dehi yuddʰaṃ nara-pate   mama_adya raṇa-mūrdʰani /
Halfverse: c    
uddʰariṣyāmi te sadyaḥ   sāmātyasutabāndʰavam
   
uddʰariṣyāmi te sadyaḥ   sāmātya-suta-bāndʰavam /19/

Verse: 20 
Halfverse: a    
tad upālambʰasaṃyuktaṃ   śrāvitaḥ kila pārtʰivaḥ
   
tad upālambʰa-saṃyuktaṃ   śrāvitaḥ kila pārtʰivaḥ /
Halfverse: c    
daśārṇapatidūtena   mantrimadʰye purodʰasā
   
daśārṇa-pati-dūtena   mantri-madʰye purodʰasā /20/ 20

Verse: 21 
Halfverse: a    
abravīd bʰarataśreṣṭʰa   drupadaḥ praṇayānataḥ
   
abravīd bʰarata-śreṣṭʰa   drupadaḥ praṇaya_ānataḥ /
Halfverse: c    
yad āha māṃ bʰavān brahman   saṃbandʰivacanād vacaḥ
   
yad āha māṃ bʰavān brahman   saṃbandʰi-vacanād vacaḥ /
Halfverse: e    
tasyottaraṃ prativaco   dūta eva vadiṣyati
   
tasya_uttaraṃ prativaco   dūta\ eva vadiṣyati /21/ ՙ

Verse: 22 
Halfverse: a    
tataḥ saṃpreṣayām āsa   drupado 'pi mahātmane
   
tataḥ saṃpreṣayām āsa   drupado_api mahātmane /
Halfverse: c    
hiraṇyavarmaṇe dūtaṃ   brāhmaṇaṃ vedapāragam
   
hiraṇya-varmaṇe dūtaṃ   brāhmaṇaṃ veda-pāragam /22/

Verse: 23 
Halfverse: a    
samāgamya tu rājñā sa   daśārṇapatinā tadā
   
samāgamya tu rājñā sa   daśārṇa-patinā tadā /
Halfverse: c    
tad vākyam ādade rājan   yad uktaṃ drupadena ha
   
tad vākyam ādade rājan   yad uktaṃ drupadena ha /23/

Verse: 24 
Halfverse: a    
āgamaḥ kriyatāṃ vyaktaṃ   kumāro vai suto mama
   
āgamaḥ kriyatāṃ vyaktaṃ   kumāro vai suto mama / ՙ
Halfverse: c    
mitʰyaitad uktaṃ kenāpi   tan na śraddʰeyam ity uta
   
mitʰyā_etad uktaṃ kena_api   tan na śraddʰeyam ity uta /24/


Verse: 25 
Halfverse: a    
tataḥ sa rājā drupadasya śrutvā; vimarśayukto yuvatīr variṣṭʰāḥ
   
tataḥ sa rājā drupadasya śrutvā   vimarśa-yukto yuvatīr variṣṭʰāḥ / q
Halfverse: c    
saṃpreṣayām āsa sucārurūpāḥ; śikʰaṇḍinaṃ strī pumān veti vettum
   
saṃpreṣayām āsa sucāru-rūpāḥ   śikʰaṇḍinaṃ strī pumān _iti vettum /25/

Verse: 26 
Halfverse: a    
tāḥ preṣitās tattvabʰāvaṃ viditvā; prītyā rājñe tac cʰaśaṃsur hi sarvam
   
tāḥ preṣitās tattva-bʰāvaṃ viditvā   prītyā rājñe tat śaśaṃsur hi sarvam /
Halfverse: c    
śikʰaṇḍinaṃ puruṣaṃ kauravendra; daśārṇarājāya mahānubʰāvam
   
śikʰaṇḍinaṃ puruṣaṃ kaurava_indra   daśārṇa-rājāya mahā_anubʰāvam /26/


Verse: 27 
Halfverse: a    
tataḥ kr̥tvā tu rājā sa   āgamaṃ prītimān atʰa
   
tataḥ kr̥tvā tu rājā sa āgamaṃ prītimān atʰa / ՙ
Halfverse: c    
saṃbandʰinā samāgamya   hr̥ṣṭo vāsam uvāsa ha
   
saṃbandʰinā samāgamya   hr̥ṣṭo vāsam uvāsa ha /27/

Verse: 28 
Halfverse: a    
śikʰaṇḍine ca muditaḥ   prādād vittaṃ janeśvaraḥ
   
śikʰaṇḍine ca muditaḥ   prādād vittaṃ jana_īśvaraḥ /
Halfverse: c    
hastino 'śvāṃś ca gāś caiva   dāsyo bahuśatās tatʰā
   
hastino_aśvāṃś ca gāś caiva   dāsyo bahu-śatās tatʰā /
Halfverse: e    
pūjitaś ca pratiyayau   nivartya tanayāṃ kila
   
pūjitaś ca pratiyayau   nivartya tanayāṃ kila /28/

Verse: 29 
Halfverse: a    
vinītakilbiṣe prīte   hemavarmaṇi pārtʰive
   
vinīta-kilbiṣe prīte   hema-varmaṇi pārtʰive /
Halfverse: c    
pratiyāte tu dāśārṇe   hr̥ṣṭarūpā śikʰaṇḍinī
   
pratiyāte tu dāśārṇe   hr̥ṣṭa-rūpā śikʰaṇḍinī /29/

Verse: 30 
Halfverse: a    
kasya cit tv atʰa kālasya   kubero naravāhanaḥ
   
kasyacit tv atʰa kālasya   kubero nara-vāhanaḥ /
Halfverse: c    
lokānuyātrāṃ kurvāṇaḥ   stʰūṇasyāgān niveśanam
   
loka_anuyātrāṃ kurvāṇaḥ   stʰūṇasya_agān niveśanam /30/ 30


Verse: 31 
Halfverse: a    
sa tadgr̥hasyopari vartamāna; ālokayām āsa dʰanādʰigoptā
   
sa tad-gr̥hasya_upari vartamāna   ālokayām āsa dʰana_adʰigoptā /
Halfverse: c    
stʰūṇasya yakṣasya niśāmya veśma; svalaṃkr̥taṃ mālyaguṇair vicitram
   
stʰūṇasya yakṣasya niśāmya veśma   svalaṃkr̥taṃ mālya-guṇair vicitram /31/

Verse: 32 
Halfverse: a    
lājaiś ca gandʰaiś ca tatʰā vitānair; abʰyarcitaṃ dʰūpanadʰūpitaṃ ca
   
lājaiś ca gandʰaiś ca tatʰā vitānair   abʰyarcitaṃ dʰūpana-dʰūpitaṃ ca /
Halfverse: c    
dʰvajaiḥ patākābʰir alaṃkr̥taṃ ca; bʰakṣyānnapeyāmiṣadattahomam
   
dʰvajaiḥ patākābʰir alaṃkr̥taṃ ca   bʰakṣya_anna-peya_āmiṣa-datta-homam /32/


Verse: 33 
Halfverse: a    
tat stʰānaṃ tasya dr̥ṣṭvā tu   sarvataḥ samalaṃkr̥tam
   
tat stʰānaṃ tasya dr̥ṣṭvā tu   sarvataḥ samalaṃkr̥tam /
Halfverse: c    
atʰābravīd yakṣapatis   tān yakṣān anugāṃs tadā
   
atʰa_abravīd yakṣa-patis   tān yakṣān anugāṃs tadā /33/

Verse: 34 
Halfverse: a    
svalaṃkr̥tam idaṃ veśma   stʰūṇasyāmitavikramāḥ
   
svalaṃkr̥tam idaṃ veśma   stʰūṇasya_amita-vikramāḥ /
Halfverse: c    
nopasarpati māṃ cāpi   kasmād adya sumandadʰīḥ
   
na_upasarpati māṃ ca_api   kasmād adya sumanda-dʰīḥ /34/

Verse: 35 
Halfverse: a    
yasmāj jānan sumandātmā   mām asau nopasarpati
   
yasmāj jānan sumanda_ātmā   mām asau na_upasarpati /
Halfverse: c    
tasmāt tasmai mahādaṇḍo   dʰāryaḥ syād iti me matiḥ
   
tasmāt tasmai mahā-daṇḍo   dʰāryaḥ syād iti me matiḥ /35/

Verse: 36 
{Yakṣā ūcuḥ}
Halfverse: a    
drupadasya sutā rājan   rājño jātā śikʰaṇḍinī
   
drupadasya sutā rājan   rājño jātā śikʰaṇḍinī /
Halfverse: c    
tasmai nimitte kasmiṃś cit   prādāt puruṣalakṣaṇam
   
tasmai nimitte kasmiṃścit   prādāt puruṣa-lakṣaṇam /36/

Verse: 37 
Halfverse: a    
agrahīl lakṣaṇaṃ strīṇāṃ   strībʰūtas tiṣṭʰate gr̥he
   
agrahīl lakṣaṇaṃ strīṇāṃ   strī-bʰūtas tiṣṭʰate gr̥he /
Halfverse: c    
nopasarpati tenāsau   savrīḍaḥ strīsvarūpavān
   
na_upasarpati tena_asau   savrīḍaḥ strī-svarūpavān /37/

Verse: 38 
Halfverse: a    
etasmāt kāraṇād rājan   stʰūṇo na tvādya paśyati
   
etasmāt kāraṇād rājan   stʰūṇo na tvā_adya paśyati /
Halfverse: c    
śrutvā kuru yatʰānyāyaṃ   vimānam iha tiṣṭʰatām
   
śrutvā kuru yatʰā-nyāyaṃ   vimānam iha tiṣṭʰatām /38/

Verse: 39 
{Bʰīṣma uvāca}
Halfverse: a    
ānīyatāṃ stʰūṇa iti   tato yakṣādʰipo 'bravīt
   
ānīyatāṃ stʰūṇa\ iti   tato yakṣa_adʰipo_abravīt / ՙ
Halfverse: c    
kartāsmi nigrahaṃ tasyety   uvāca sa punaḥ punaḥ
   
kartā_asmi nigrahaṃ tasya_ity   uvāca sa punaḥ punaḥ /39/

Verse: 40 
Halfverse: a    
so 'bʰyagaccʰata yakṣendram   āhūtaḥ pr̥tʰivīpate
   
so_abʰyagaccʰata yakṣa_indram   āhūtaḥ pr̥tʰivī-pate /
Halfverse: c    
strīsvarūpo mahārāja   tastʰau vrīḍāsamanvitaḥ
   
strī-svarūpo mahā-rāja   tastʰau vrīḍā-samanvitaḥ /40/ 40

Verse: 41 
Halfverse: a    
taṃ śaśāpa susaṃkruddʰo   dʰanadaḥ kurunandana
   
taṃ śaśāpa susaṃkruddʰo   dʰanadaḥ kuru-nandana /
Halfverse: c    
evam eva bʰavatv asya   strītvaṃ pāpasya guhyakāḥ
   
evam eva bʰavatv asya   strītvaṃ pāpasya guhyakāḥ /41/


Verse: 42 
Halfverse: a    
tato 'bravīd yakṣapatir mahātmā; yasmād adās tv avamanyeha yakṣān
   
tato_abravīd yakṣa-patir mahātmā   yasmād adās tv avamanya_iha yakṣān /
Halfverse: c    
śikʰaṇḍine lakṣaṇaṃ pāpabuddʰe; strīlakṣaṇaṃ cāgrahīḥ pāpakarman
   
śikʰaṇḍine lakṣaṇaṃ pāpa-buddʰe   strī-lakṣaṇaṃ ca_agrahīḥ pāpa-karman /42/


Verse: 43 
Halfverse: a    
apravr̥ttaṃ sudurbuddʰe   yasmād etat kr̥taṃ tvayā
   
apravr̥ttaṃ sudurbuddʰe   yasmād etat kr̥taṃ tvayā /
Halfverse: c    
tasmād adya prabʰr̥ty eva   tvaṃ strī sa puruṣas tatʰā
   
tasmād adya prabʰr̥ty eva   tvaṃ strī sa puruṣas tatʰā /43/

Verse: 44 
Halfverse: a    
tataḥ prasādayām āsur   yakṣā vaiśravaṇaṃ kila
   
tataḥ prasādayām āsur   yakṣā vaiśravaṇaṃ kila /
Halfverse: c    
stʰūṇasyārtʰe kuruṣvāntaṃ   śāpasyeti punaḥ punaḥ
   
stʰūṇasya_artʰe kuruṣva_antaṃ   śāpasya_iti punaḥ punaḥ /44/

Verse: 45 
Halfverse: a    
tato mahātmā yakṣendraḥ   pratyuvācānugāminaḥ
   
tato mahātmā yakṣa_indraḥ   pratyuvāca_anugāminaḥ /
Halfverse: c    
sarvān yakṣagaṇāṃs tāta   śāpasyāntacikīrṣayā
   
sarvān yakṣa-gaṇāṃs tāta   śāpasya_anta-cikīrṣayā /45/

Verse: 46 
Halfverse: a    
hate śikʰaṇḍini raṇe   svarūpaṃ pratipatsyate
   
hate śikʰaṇḍini raṇe   svarūpaṃ pratipatsyate /
Halfverse: c    
stʰūṇo yakṣo nirudvego   bʰavatv iti mahāmanāḥ
   
stʰūṇo yakṣo nirudvego   bʰavatv iti mahā-manāḥ /46/

Verse: 47 
Halfverse: a    
ity uktvā bʰagavān devo   yakṣarākṣasapūjitaḥ
   
ity uktvā bʰagavān devo   yakṣa-rākṣasa-pūjitaḥ /
Halfverse: c    
prayayau saha taiḥ sarvair   nimeṣāntaracāribʰiḥ
   
prayayau saha taiḥ sarvair   nimeṣa_antara-cāribʰiḥ /47/

Verse: 48 
Halfverse: a    
stʰūṇas tu śāpaṃ saṃprāpya   tatraiva nyavasat tadā
   
stʰūṇas tu śāpaṃ saṃprāpya   tatra_eva nyavasat tadā /
Halfverse: c    
samaye cāgamat taṃ vai   śikʰaṇḍī sa kṣapācaram
   
samaye ca_agamat taṃ vai   śikʰaṇḍī sa kṣapā-caram /48/

Verse: 49 
Halfverse: a    
so 'bʰigamyābravīd vākyaṃ   prāpto 'smi bʰagavann iti
   
so_abʰigamya_abravīd vākyaṃ   prāpto_asmi bʰagavann iti /
Halfverse: c    
tam abravīt tataḥ stʰūṇaḥ   prīto 'smīti punaḥ punaḥ
   
tam abravīt tataḥ stʰūṇaḥ   prīto_asmi_iti punaḥ punaḥ /49/

Verse: 50 
Halfverse: a    
ārjavenāgataṃ dr̥ṣṭvā   rājaputraṃ śikʰaṇḍinam
   
ārjavena_āgataṃ dr̥ṣṭvā   rāja-putraṃ śikʰaṇḍinam /
Halfverse: c    
sarvam eva yatʰāvr̥ttam   ācacakṣe śikʰaṇḍine
   
sarvam eva yatʰā-vr̥ttam   ācacakṣe śikʰaṇḍine /50/ 50ՙ

Verse: 51 
{Yakṣa uvāca}
Halfverse: a    
śapto vaiśravaṇenāsmi   tvatkr̥te pārtʰivātmaja
   
śapto vaiśravaṇena_asmi   tvat-kr̥te pārtʰiva_ātmaja / ՙ
Halfverse: c    
gaccʰedānīṃ yatʰākāmaṃ   cara lokān yatʰāsukʰam
   
gaccʰa_idānīṃ yatʰā-kāmaṃ   cara lokān yatʰā-sukʰam /51/

Verse: 52 
Halfverse: a    
diṣṭam etat purā manye   na śakyam ativartitum
   
diṣṭam etat purā manye   na śakyam ativartitum /
Halfverse: c    
gamanaṃ tava ceto hi   paulastyasya ca darśanam
   
gamanaṃ tava ca_ito hi   paulastyasya ca darśanam /52/ ՙ

Verse: 53 
{Bʰīṣma uvāca}
Halfverse: a    
evam uktaḥ śikʰaṇḍī tu   stʰūṇayakṣeṇa bʰārata
   
evam uktaḥ śikʰaṇḍī tu   stʰūṇa-yakṣeṇa bʰārata / ՙ
Halfverse: c    
pratyājagāma nagaraṃ   harṣeṇa mahatānvitaḥ
   
pratyājagāma nagaraṃ   harṣeṇa mahatā_anvitaḥ /53/

Verse: 54 
Halfverse: a    
pūjayām āsa vividʰair   gandʰamālyair mahādʰanaiḥ
   
pūjayām āsa vividʰair   gandʰa-mālyair mahā-dʰanaiḥ /
Halfverse: c    
dvijātīn devatāś cāpi   caityān atʰa catuṣpatʰān
   
dvijātīn devatāś ca_api   caityān atʰa catuṣpatʰān /54/

Verse: 55 
Halfverse: a    
drupadaḥ saha putreṇa   siddʰārtʰena śikʰaṇḍinā
   
drupadaḥ saha putreṇa   siddʰa_artʰena śikʰaṇḍinā /
Halfverse: c    
mudaṃ ca paramāṃ lebʰe   pāñcālyaḥ saha bāndʰavaiḥ
   
mudaṃ ca paramāṃ lebʰe   pāñcālyaḥ saha bāndʰavaiḥ /55/

Verse: 56 
Halfverse: a    
śiṣyārtʰaṃ pradadau cāpi   droṇāya kurupuṃgava
   
śiṣya_artʰaṃ pradadau ca_api   droṇāya kuru-puṃgava /
Halfverse: c    
śikʰaṇḍinaṃ mahārāja   putraṃ strīpūrviṇaṃ tatʰā
   
śikʰaṇḍinaṃ mahā-rāja   putraṃ strī-pūrviṇaṃ tatʰā /56/

Verse: 57 
Halfverse: a    
pratipede catuṣpādaṃ   dʰanurvedaṃ nr̥pātmajaḥ
   
pratipede catuṣpādaṃ   dʰanur-vedaṃ nr̥pa_ātmajaḥ /
Halfverse: c    
śikʰaṇḍī saha yuṣmābʰir   dʰr̥ṣṭadyumnaś ca pārṣataḥ
   
śikʰaṇḍī saha yuṣmābʰir   dʰr̥ṣṭadyumnaś ca pārṣataḥ /57/

Verse: 58 
Halfverse: a    
mama tv etac carās tāta   yatʰāvat pratyavedayan
   
mama tv etac carās tāta   yatʰāvat pratyavedayan /
Halfverse: c    
jaḍāndʰabadʰirākārā   ye yuktā drupade mayā
   
jaḍa_andʰa-badʰira_ākārā   ye yuktā drupade mayā /58/

Verse: 59 
Halfverse: a    
evam eṣa mahārāja   strīpumān drupadātmajaḥ
   
evam eṣa mahā-rāja   strī-pumān drupada_ātmajaḥ /
Halfverse: c    
saṃbʰūtaḥ kauravaśreṣṭʰa   śikʰaṇḍī ratʰasattamaḥ
   
saṃbʰūtaḥ kaurava-śreṣṭʰa   śikʰaṇḍī ratʰa-sattamaḥ /59/

Verse: 60 
Halfverse: a    
jyeṣṭʰā kāśipateḥ kanyā   ambā nāmeti viśrutā
   
jyeṣṭʰā kāśi-pateḥ kanyā ambā nāma_iti viśrutā / ՙ
Halfverse: c    
drupadasya kule jātā   śikʰaṇḍī bʰaratarṣabʰa
   
drupadasya kule jātā   śikʰaṇḍī bʰarata-r̥ṣabʰa /60/ 60

Verse: 61 
Halfverse: a    
nāham enaṃ dʰanuṣpāṇiṃ   yuyutsuṃ samupastʰitam
   
na_aham enaṃ dʰanuṣ-pāṇiṃ   yuyutsuṃ samupastʰitam /
Halfverse: c    
muhūrtam api paśyeyaṃ   prahareyaṃ na cāpy uta
   
muhūrtam api paśyeyaṃ   prahareyaṃ na ca_apy uta /61/

Verse: 62 
Halfverse: a    
vratam etan mama sadā   pr̥tʰivyām api viśrutam
   
vratam etan mama sadā   pr̥tʰivyām api viśrutam /
Halfverse: c    
striyāṃ strīpūrvake cāpi   strīnāmni strīsvarūpiṇi
   
striyāṃ strī-pūrvake ca_api   strī-nāmni strī-svarūpiṇi /62/

Verse: 63 
Halfverse: a    
na muñceyam ahaṃ bāṇān   iti kauravanandana
   
na muñceyam ahaṃ bāṇān   iti kaurava-nandana /
Halfverse: c    
na hanyām aham etena   kāraṇena śikʰaṇḍinam
   
na hanyām aham etena   kāraṇena śikʰaṇḍinam /63/

Verse: 64 
Halfverse: a    
etat tattvam ahaṃ veda   janma tāta śikʰaṇḍinaḥ
   
etat tattvam ahaṃ veda   janma tāta śikʰaṇḍinaḥ /
Halfverse: c    
tato nainaṃ haniṣyāmi   samareṣv ātatāyinam
   
tato na_enaṃ haniṣyāmi   samareṣv ātatāyinam /64/

Verse: 65 
Halfverse: a    
yadi bʰīṣmaḥ striyaṃ hanyād   dʰanyād ātmānam apy uta
   
yadi bʰīṣmaḥ striyaṃ hanyādd   hanyād ātmānam apy uta /
Halfverse: c    
nainaṃ tasmād dʰaniṣyāmi   dr̥ṣṭvāpi samare stʰitam
   
na_enaṃ tasmādd^haniṣyāmi   dr̥ṣṭvā_api samare stʰitam /65/

Verse: 66 
{Saṃjaya uvāca}
Halfverse: a    
etac cʰrutvā tu kauravyo   rājā duryodʰanas tadā
   
etat śrutvā tu kauravyo   rājā duryodʰanas tadā / ՙ
Halfverse: c    
muhūrtam iva sa dʰyātvā   bʰīṣme yuktam amanyata
   
muhūrtam iva sa dʰyātvā   bʰīṣme yuktam amanyata /66/ (E)66



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.