TITUS
Mahabharata
Part No. 856
Chapter: 193
Adhyāya
193
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
śikʰaṇḍivākyaṃ
śrutvātʰa
sa
yakṣo
bʰaratarṣabʰa
śikʰaṇḍi-vākyaṃ
śrutvā
_atʰa
sa
yakṣo
bʰarata-r̥ṣabʰa
/
Halfverse: c
provāca
manasā
cintya
daivenopanipīḍitaḥ
provāca
manasā
cintya
daivena
_upanipīḍitaḥ
/
Halfverse: e
bʰavitavyaṃ
tatʰā
tad
dʰi
mama
duḥkʰāya
kaurava
bʰavitavyaṃ
tatʰā
tadd^hi
mama
duḥkʰāya
kaurava
/1/
Verse: 2
Halfverse: a
bʰadre
kāmaṃ
kariṣyāmi
samayaṃ
tu
nibodʰa
me
bʰadre
kāmaṃ
kariṣyāmi
samayaṃ
tu
nibodʰa
me
/
Halfverse: c
kiṃ
cit
kālāntaraṃ
dāsye
puṃliṅgaṃ
svam
idaṃ
tava
kiṃcit
kāla
_antaraṃ
dāsye
puṃ-liṅgaṃ
svam
idaṃ
tava
/
Halfverse: e
āgantavyaṃ
tvayā
kāle
satyam
etad
bravīmi
te
āgantavyaṃ
tvayā
kāle
satyam
etad
bravīmi
te
/2/
ՙ
Verse: 3
Halfverse: a
prabʰuḥ
saṃkalpasiddʰo
'smi
kāmarūpī
vihaṃgamaḥ
prabʰuḥ
saṃkalpa-siddʰo
_asmi
kāma-rūpī
vihaṃgamaḥ
/
Halfverse: c
matprasādāt
puraṃ
caiva
trāhi
bandʰūṃś
ca
kevalān
mat-prasādāt
puraṃ
caiva
trāhi
bandʰūṃś
ca
kevalān
/3/
Verse: 4
Halfverse: a
strīliṅgaṃ
dʰārayiṣyāmi
tvadīyaṃ
pārtʰivātmaje
strī-liṅgaṃ
dʰārayiṣyāmi
tvadīyaṃ
pārtʰiva
_ātmaje
/
Halfverse: c
satyaṃ
me
pratijānīhi
kariṣyāmi
priyaṃ
tava
satyaṃ
me
pratijānīhi
kariṣyāmi
priyaṃ
tava
/4/
Verse: 5
{Śikʰaṇḍy
uvāca}
Halfverse: a
pratidāsyāmi
bʰagavam̐l
liṅgaṃ
punar
idaṃ
tava
pratidāsyāmi
bʰagavam̐l
liṅgaṃ
punar
idaṃ
tava
/
ՙ
Halfverse: c
kiṃ
cit
kālāntaraṃ
strītvaṃ
dʰārayasva
niśācara
kiṃcit
kāla
_antaraṃ
strītvaṃ
dʰārayasva
niśā-cara
/5/
Verse: 6
Halfverse: a
pratiprayāte
dāśārṇe
pārtʰive
hemavarmaṇi
pratiprayāte
dāśārṇe
pārtʰive
hema-varmaṇi
/
Halfverse: c
kanyaivāhaṃ
bʰaviṣyāmi
puruṣas
tvaṃ
bʰaviṣyasi
kanyā
_eva
_ahaṃ
bʰaviṣyāmi
puruṣas
tvaṃ
bʰaviṣyasi
/6/
Verse: 7
{Bʰīṣma
uvāca}
Halfverse: a
ity
uktvā
samayaṃ
tatra
cakrāte
tāv
ubʰau
nr̥pa
ity
uktvā
samayaṃ
tatra
cakrāte
tāv
ubʰau
nr̥pa
/
ՙ
Halfverse: c
anyonyasyānabʰidrohe
tau
saṃkrāmayatāṃ
tataḥ
anyonyasya
_anabʰidrohe
tau
saṃkrāmayatāṃ
tataḥ
/7/
Verse: 8
Halfverse: a
strīliṅgaṃ
dʰārayām
āsa
stʰūṇo
yakṣo
narādʰipa
strī-liṅgaṃ
dʰārayām
āsa
stʰūṇo
yakṣo
nara
_adʰipa
/
Halfverse: c
yakṣarūpaṃ
ca
tad
dīptaṃ
śikʰaṇḍī
pratyapadyata
yakṣa-rūpaṃ
ca
tad
dīptaṃ
śikʰaṇḍī
pratyapadyata
/8/
Verse: 9
Halfverse: a
tataḥ
śikʰaṇḍī
pāñcālyaḥ
puṃstvam
āsādya
pārtʰiva
tataḥ
śikʰaṇḍī
pāñcālyaḥ
puṃstvam
āsādya
pārtʰiva
/
Halfverse: c
viveśa
nagaraṃ
hr̥ṣṭaḥ
pitaraṃ
ca
samāsadat
viveśa
nagaraṃ
hr̥ṣṭaḥ
pitaraṃ
ca
samāsadat
/
Halfverse: e
yatʰāvr̥ttaṃ
tu
tat
sarvam
ācakʰyau
drupadasya
ca
yatʰā-vr̥ttaṃ
tu
tat
sarvam
ācakʰyau
drupadasya
ca
/9/
Verse: 10
Halfverse: a
drupadas
tasya
tac
cʰrutvā
harṣam
āhārayat
param
drupadas
tasya
tat
śrutvā
harṣam
āhārayat
param
/
Halfverse: c
sabʰāryas
tac
ca
sasmāra
maheśvaravacas
tadā
sabʰāryas
tac
ca
sasmāra
mahā
_īśvara-vacas
tadā
/10/
10
Verse: 11
Halfverse: a
tataḥ
saṃpreṣayām
āsa
daśārṇādʰipater
nr̥pa
tataḥ
saṃpreṣayām
āsa
daśārṇa
_adʰipater
nr̥pa
/
Halfverse: c
puruṣo
'yaṃ
mama
sutaḥ
śraddʰattāṃ
me
bʰavān
iti
puruṣo
_ayaṃ
mama
sutaḥ
śraddʰattāṃ
me
bʰavān
iti
/11/
Verse: 12
Halfverse: a
atʰa
dāśārṇako
rājā
sahasābʰyāgamat
tadā
atʰa
dāśārṇako
rājā
sahasā
_abʰyāgamat
tadā
/
Halfverse: c
pāñcālarājaṃ
drupadaṃ
duḥkʰāmarṣasamanvitaḥ
pāñcāla-rājaṃ
drupadaṃ
duḥkʰa
_amarṣa-samanvitaḥ
/12/
Verse: 13
Halfverse: a
tataḥ
kāmpilyam
āsādya
daśārṇādʰipatir
tadā
tataḥ
kāmpilyam
āsādya
daśārṇa
_adʰipatir
tadā
/
Halfverse: c
preṣayām
āsa
satkr̥tya
dūtaṃ
brahmavidāṃ
varam
preṣayām
āsa
satkr̥tya
dūtaṃ
brahmavidāṃ
varam
/13/
Verse: 14
Halfverse: a
brūhi
madvacanād
dūta
pāñcālyaṃ
taṃ
nr̥pādʰamam
brūhi
mad-vacanād
dūta
pāñcālyaṃ
taṃ
nr̥pa
_adʰamam
/
Halfverse: c
yad
vai
kanyāṃ
svakanyārtʰe
vr̥tavān
asi
durmate
yad
vai
kanyāṃ
sva-kanyā
_artʰe
vr̥tavān
asi
durmate
/
Halfverse: e
pʰalaṃ
tasyāvalepasya
drakṣyasy
adya
na
saṃśayaḥ
pʰalaṃ
tasya
_avalepasya
drakṣyasy
adya
na
saṃśayaḥ
/14/
Verse: 15
Halfverse: a
evam
uktas
tu
tenāsau
brāhmaṇo
rājasattama
evam
uktas
tu
tena
_asau
brāhmaṇo
rāja-sattama
/
Halfverse: c
dūtaḥ
prayāto
nagaraṃ
dāśārṇanr̥pacoditaḥ
dūtaḥ
prayāto
nagaraṃ
dāśārṇa-nr̥pa-coditaḥ
/15/
Verse: 16
Halfverse: a
tata
āsādayām
āsa
purodʰā
drupadaṃ
pure
tata\
āsādayām
āsa
purodʰā
drupadaṃ
pure
/
ՙ
Halfverse: c
tasmai
pāñcālako
rājā
gām
argʰyaṃ
ca
susatkr̥tam
tasmai
pāñcālako
rājā
gām
argʰyaṃ
ca
susatkr̥tam
/
Halfverse: e
prāpayām
āsa
rājendra
saha
tena
śikʰaṇḍinā
prāpayām
āsa
rāja
_indra
saha
tena
śikʰaṇḍinā
/16/
Verse: 17
Halfverse: a
tāṃ
pūjāṃ
nābʰyanandat
sa
vākyaṃ
cedam
uvāca
ha
tāṃ
pūjāṃ
na
_abʰyanandat
sa
vākyaṃ
ca
_idam
uvāca
ha
/
Halfverse: c
yad
uktaṃ
tena
vīreṇa
rājñā
kāñcanavarmaṇā
yad
uktaṃ
tena
vīreṇa
rājñā
kāñcana-varmaṇā
/17/
Verse: 18
Halfverse: a
yat
te
'ham
adʰamācāra
duhitrartʰe
'smi
vañcitaḥ
yat
te
_aham
adʰama
_ācāra
duhitr-artʰe
_asmi
vañcitaḥ
/
Halfverse: c
tasya
pāpasya
karaṇāt
pʰalaṃ
prāpnuhi
durmate
tasya
pāpasya
karaṇāt
pʰalaṃ
prāpnuhi
durmate
/18/
Verse: 19
Halfverse: a
dehi
yuddʰaṃ
narapate
mamādya
raṇamūrdʰani
dehi
yuddʰaṃ
nara-pate
mama
_adya
raṇa-mūrdʰani
/
Halfverse: c
uddʰariṣyāmi
te
sadyaḥ
sāmātyasutabāndʰavam
uddʰariṣyāmi
te
sadyaḥ
sāmātya-suta-bāndʰavam
/19/
Verse: 20
Halfverse: a
tad
upālambʰasaṃyuktaṃ
śrāvitaḥ
kila
pārtʰivaḥ
tad
upālambʰa-saṃyuktaṃ
śrāvitaḥ
kila
pārtʰivaḥ
/
Halfverse: c
daśārṇapatidūtena
mantrimadʰye
purodʰasā
daśārṇa-pati-dūtena
mantri-madʰye
purodʰasā
/20/
20
Verse: 21
Halfverse: a
abravīd
bʰarataśreṣṭʰa
drupadaḥ
praṇayānataḥ
abravīd
bʰarata-śreṣṭʰa
drupadaḥ
praṇaya
_ānataḥ
/
Halfverse: c
yad
āha
māṃ
bʰavān
brahman
saṃbandʰivacanād
vacaḥ
yad
āha
māṃ
bʰavān
brahman
saṃbandʰi-vacanād
vacaḥ
/
Halfverse: e
tasyottaraṃ
prativaco
dūta
eva
vadiṣyati
tasya
_uttaraṃ
prativaco
dūta\
eva
vadiṣyati
/21/
ՙ
Verse: 22
Halfverse: a
tataḥ
saṃpreṣayām
āsa
drupado
'pi
mahātmane
tataḥ
saṃpreṣayām
āsa
drupado
_api
mahātmane
/
Halfverse: c
hiraṇyavarmaṇe
dūtaṃ
brāhmaṇaṃ
vedapāragam
hiraṇya-varmaṇe
dūtaṃ
brāhmaṇaṃ
veda-pāragam
/22/
Verse: 23
Halfverse: a
samāgamya
tu
rājñā
sa
daśārṇapatinā
tadā
samāgamya
tu
rājñā
sa
daśārṇa-patinā
tadā
/
Halfverse: c
tad
vākyam
ādade
rājan
yad
uktaṃ
drupadena
ha
tad
vākyam
ādade
rājan
yad
uktaṃ
drupadena
ha
/23/
Verse: 24
Halfverse: a
āgamaḥ
kriyatāṃ
vyaktaṃ
kumāro
vai
suto
mama
āgamaḥ
kriyatāṃ
vyaktaṃ
kumāro
vai
suto
mama
/
ՙ
Halfverse: c
mitʰyaitad
uktaṃ
kenāpi
tan
na
śraddʰeyam
ity
uta
mitʰyā
_etad
uktaṃ
kena
_api
tan
na
śraddʰeyam
ity
uta
/24/
Verse: 25
Halfverse: a
tataḥ
sa
rājā
drupadasya
śrutvā
;
vimarśayukto
yuvatīr
variṣṭʰāḥ
tataḥ
sa
rājā
drupadasya
śrutvā
vimarśa-yukto
yuvatīr
variṣṭʰāḥ
/
q
Halfverse: c
saṃpreṣayām
āsa
sucārurūpāḥ
;
śikʰaṇḍinaṃ
strī
pumān
veti
vettum
saṃpreṣayām
āsa
sucāru-rūpāḥ
śikʰaṇḍinaṃ
strī
pumān
vā
_iti
vettum
/25/
Verse: 26
Halfverse: a
tāḥ
preṣitās
tattvabʰāvaṃ
viditvā
;
prītyā
rājñe
tac
cʰaśaṃsur
hi
sarvam
tāḥ
preṣitās
tattva-bʰāvaṃ
viditvā
prītyā
rājñe
tat
śaśaṃsur
hi
sarvam
/
Halfverse: c
śikʰaṇḍinaṃ
puruṣaṃ
kauravendra
;
daśārṇarājāya
mahānubʰāvam
śikʰaṇḍinaṃ
puruṣaṃ
kaurava
_indra
daśārṇa-rājāya
mahā
_anubʰāvam
/26/
Verse: 27
Halfverse: a
tataḥ
kr̥tvā
tu
rājā
sa
āgamaṃ
prītimān
atʰa
tataḥ
kr̥tvā
tu
rājā
sa
āgamaṃ
prītimān
atʰa
/
ՙ
Halfverse: c
saṃbandʰinā
samāgamya
hr̥ṣṭo
vāsam
uvāsa
ha
saṃbandʰinā
samāgamya
hr̥ṣṭo
vāsam
uvāsa
ha
/27/
Verse: 28
Halfverse: a
śikʰaṇḍine
ca
muditaḥ
prādād
vittaṃ
janeśvaraḥ
śikʰaṇḍine
ca
muditaḥ
prādād
vittaṃ
jana
_īśvaraḥ
/
Halfverse: c
hastino
'śvāṃś
ca
gāś
caiva
dāsyo
bahuśatās
tatʰā
hastino
_aśvāṃś
ca
gāś
caiva
dāsyo
bahu-śatās
tatʰā
/
Halfverse: e
pūjitaś
ca
pratiyayau
nivartya
tanayāṃ
kila
pūjitaś
ca
pratiyayau
nivartya
tanayāṃ
kila
/28/
Verse: 29
Halfverse: a
vinītakilbiṣe
prīte
hemavarmaṇi
pārtʰive
vinīta-kilbiṣe
prīte
hema-varmaṇi
pārtʰive
/
Halfverse: c
pratiyāte
tu
dāśārṇe
hr̥ṣṭarūpā
śikʰaṇḍinī
pratiyāte
tu
dāśārṇe
hr̥ṣṭa-rūpā
śikʰaṇḍinī
/29/
Verse: 30
Halfverse: a
kasya
cit
tv
atʰa
kālasya
kubero
naravāhanaḥ
kasyacit
tv
atʰa
kālasya
kubero
nara-vāhanaḥ
/
Halfverse: c
lokānuyātrāṃ
kurvāṇaḥ
stʰūṇasyāgān
niveśanam
loka
_anuyātrāṃ
kurvāṇaḥ
stʰūṇasya
_agān
niveśanam
/30/
30
Verse: 31
Halfverse: a
sa
tadgr̥hasyopari
vartamāna
;
ālokayām
āsa
dʰanādʰigoptā
sa
tad-gr̥hasya
_upari
vartamāna
ālokayām
āsa
dʰana
_adʰigoptā
/
Halfverse: c
stʰūṇasya
yakṣasya
niśāmya
veśma
;
svalaṃkr̥taṃ
mālyaguṇair
vicitram
stʰūṇasya
yakṣasya
niśāmya
veśma
svalaṃkr̥taṃ
mālya-guṇair
vicitram
/31/
Verse: 32
Halfverse: a
lājaiś
ca
gandʰaiś
ca
tatʰā
vitānair
;
abʰyarcitaṃ
dʰūpanadʰūpitaṃ
ca
lājaiś
ca
gandʰaiś
ca
tatʰā
vitānair
abʰyarcitaṃ
dʰūpana-dʰūpitaṃ
ca
/
Halfverse: c
dʰvajaiḥ
patākābʰir
alaṃkr̥taṃ
ca
;
bʰakṣyānnapeyāmiṣadattahomam
dʰvajaiḥ
patākābʰir
alaṃkr̥taṃ
ca
bʰakṣya
_anna-peya
_āmiṣa-datta-homam
/32/
Verse: 33
Halfverse: a
tat
stʰānaṃ
tasya
dr̥ṣṭvā
tu
sarvataḥ
samalaṃkr̥tam
tat
stʰānaṃ
tasya
dr̥ṣṭvā
tu
sarvataḥ
samalaṃkr̥tam
/
Halfverse: c
atʰābravīd
yakṣapatis
tān
yakṣān
anugāṃs
tadā
atʰa
_abravīd
yakṣa-patis
tān
yakṣān
anugāṃs
tadā
/33/
Verse: 34
Halfverse: a
svalaṃkr̥tam
idaṃ
veśma
stʰūṇasyāmitavikramāḥ
svalaṃkr̥tam
idaṃ
veśma
stʰūṇasya
_amita-vikramāḥ
/
Halfverse: c
nopasarpati
māṃ
cāpi
kasmād
adya
sumandadʰīḥ
na
_upasarpati
māṃ
ca
_api
kasmād
adya
sumanda-dʰīḥ
/34/
Verse: 35
Halfverse: a
yasmāj
jānan
sumandātmā
mām
asau
nopasarpati
yasmāj
jānan
sumanda
_ātmā
mām
asau
na
_upasarpati
/
Halfverse: c
tasmāt
tasmai
mahādaṇḍo
dʰāryaḥ
syād
iti
me
matiḥ
tasmāt
tasmai
mahā-daṇḍo
dʰāryaḥ
syād
iti
me
matiḥ
/35/
Verse: 36
{Yakṣā
ūcuḥ}
Halfverse: a
drupadasya
sutā
rājan
rājño
jātā
śikʰaṇḍinī
drupadasya
sutā
rājan
rājño
jātā
śikʰaṇḍinī
/
Halfverse: c
tasmai
nimitte
kasmiṃś
cit
prādāt
puruṣalakṣaṇam
tasmai
nimitte
kasmiṃścit
prādāt
puruṣa-lakṣaṇam
/36/
Verse: 37
Halfverse: a
agrahīl
lakṣaṇaṃ
strīṇāṃ
strībʰūtas
tiṣṭʰate
gr̥he
agrahīl
lakṣaṇaṃ
strīṇāṃ
strī-bʰūtas
tiṣṭʰate
gr̥he
/
Halfverse: c
nopasarpati
tenāsau
savrīḍaḥ
strīsvarūpavān
na
_upasarpati
tena
_asau
savrīḍaḥ
strī-svarūpavān
/37/
Verse: 38
Halfverse: a
etasmāt
kāraṇād
rājan
stʰūṇo
na
tvādya
paśyati
etasmāt
kāraṇād
rājan
stʰūṇo
na
tvā
_adya
paśyati
/
Halfverse: c
śrutvā
kuru
yatʰānyāyaṃ
vimānam
iha
tiṣṭʰatām
śrutvā
kuru
yatʰā-nyāyaṃ
vimānam
iha
tiṣṭʰatām
/38/
Verse: 39
{Bʰīṣma
uvāca}
Halfverse: a
ānīyatāṃ
stʰūṇa
iti
tato
yakṣādʰipo
'bravīt
ānīyatāṃ
stʰūṇa\
iti
tato
yakṣa
_adʰipo
_abravīt
/
ՙ
Halfverse: c
kartāsmi
nigrahaṃ
tasyety
uvāca
sa
punaḥ
punaḥ
kartā
_asmi
nigrahaṃ
tasya
_ity
uvāca
sa
punaḥ
punaḥ
/39/
Verse: 40
Halfverse: a
so
'bʰyagaccʰata
yakṣendram
āhūtaḥ
pr̥tʰivīpate
so
_abʰyagaccʰata
yakṣa
_indram
āhūtaḥ
pr̥tʰivī-pate
/
Halfverse: c
strīsvarūpo
mahārāja
tastʰau
vrīḍāsamanvitaḥ
strī-svarūpo
mahā-rāja
tastʰau
vrīḍā-samanvitaḥ
/40/
40
Verse: 41
Halfverse: a
taṃ
śaśāpa
susaṃkruddʰo
dʰanadaḥ
kurunandana
taṃ
śaśāpa
susaṃkruddʰo
dʰanadaḥ
kuru-nandana
/
Halfverse: c
evam
eva
bʰavatv
asya
strītvaṃ
pāpasya
guhyakāḥ
evam
eva
bʰavatv
asya
strītvaṃ
pāpasya
guhyakāḥ
/41/
Verse: 42
Halfverse: a
tato
'bravīd
yakṣapatir
mahātmā
;
yasmād
adās
tv
avamanyeha
yakṣān
tato
_abravīd
yakṣa-patir
mahātmā
yasmād
adās
tv
avamanya
_iha
yakṣān
/
Halfverse: c
śikʰaṇḍine
lakṣaṇaṃ
pāpabuddʰe
;
strīlakṣaṇaṃ
cāgrahīḥ
pāpakarman
śikʰaṇḍine
lakṣaṇaṃ
pāpa-buddʰe
strī-lakṣaṇaṃ
ca
_agrahīḥ
pāpa-karman
/42/
Verse: 43
Halfverse: a
apravr̥ttaṃ
sudurbuddʰe
yasmād
etat
kr̥taṃ
tvayā
apravr̥ttaṃ
sudurbuddʰe
yasmād
etat
kr̥taṃ
tvayā
/
Halfverse: c
tasmād
adya
prabʰr̥ty
eva
tvaṃ
strī
sa
puruṣas
tatʰā
tasmād
adya
prabʰr̥ty
eva
tvaṃ
strī
sa
puruṣas
tatʰā
/43/
Verse: 44
Halfverse: a
tataḥ
prasādayām
āsur
yakṣā
vaiśravaṇaṃ
kila
tataḥ
prasādayām
āsur
yakṣā
vaiśravaṇaṃ
kila
/
Halfverse: c
stʰūṇasyārtʰe
kuruṣvāntaṃ
śāpasyeti
punaḥ
punaḥ
stʰūṇasya
_artʰe
kuruṣva
_antaṃ
śāpasya
_iti
punaḥ
punaḥ
/44/
Verse: 45
Halfverse: a
tato
mahātmā
yakṣendraḥ
pratyuvācānugāminaḥ
tato
mahātmā
yakṣa
_indraḥ
pratyuvāca
_anugāminaḥ
/
Halfverse: c
sarvān
yakṣagaṇāṃs
tāta
śāpasyāntacikīrṣayā
sarvān
yakṣa-gaṇāṃs
tāta
śāpasya
_anta-cikīrṣayā
/45/
Verse: 46
Halfverse: a
hate
śikʰaṇḍini
raṇe
svarūpaṃ
pratipatsyate
hate
śikʰaṇḍini
raṇe
svarūpaṃ
pratipatsyate
/
Halfverse: c
stʰūṇo
yakṣo
nirudvego
bʰavatv
iti
mahāmanāḥ
stʰūṇo
yakṣo
nirudvego
bʰavatv
iti
mahā-manāḥ
/46/
Verse: 47
Halfverse: a
ity
uktvā
bʰagavān
devo
yakṣarākṣasapūjitaḥ
ity
uktvā
bʰagavān
devo
yakṣa-rākṣasa-pūjitaḥ
/
Halfverse: c
prayayau
saha
taiḥ
sarvair
nimeṣāntaracāribʰiḥ
prayayau
saha
taiḥ
sarvair
nimeṣa
_antara-cāribʰiḥ
/47/
Verse: 48
Halfverse: a
stʰūṇas
tu
śāpaṃ
saṃprāpya
tatraiva
nyavasat
tadā
stʰūṇas
tu
śāpaṃ
saṃprāpya
tatra
_eva
nyavasat
tadā
/
Halfverse: c
samaye
cāgamat
taṃ
vai
śikʰaṇḍī
sa
kṣapācaram
samaye
ca
_agamat
taṃ
vai
śikʰaṇḍī
sa
kṣapā-caram
/48/
Verse: 49
Halfverse: a
so
'bʰigamyābravīd
vākyaṃ
prāpto
'smi
bʰagavann
iti
so
_abʰigamya
_abravīd
vākyaṃ
prāpto
_asmi
bʰagavann
iti
/
Halfverse: c
tam
abravīt
tataḥ
stʰūṇaḥ
prīto
'smīti
punaḥ
punaḥ
tam
abravīt
tataḥ
stʰūṇaḥ
prīto
_asmi
_iti
punaḥ
punaḥ
/49/
Verse: 50
Halfverse: a
ārjavenāgataṃ
dr̥ṣṭvā
rājaputraṃ
śikʰaṇḍinam
ārjavena
_āgataṃ
dr̥ṣṭvā
rāja-putraṃ
śikʰaṇḍinam
/
Halfverse: c
sarvam
eva
yatʰāvr̥ttam
ācacakṣe
śikʰaṇḍine
sarvam
eva
yatʰā-vr̥ttam
ācacakṣe
śikʰaṇḍine
/50/
50ՙ
Verse: 51
{Yakṣa
uvāca}
Halfverse: a
śapto
vaiśravaṇenāsmi
tvatkr̥te
pārtʰivātmaja
śapto
vaiśravaṇena
_asmi
tvat-kr̥te
pārtʰiva
_ātmaja
/
ՙ
Halfverse: c
gaccʰedānīṃ
yatʰākāmaṃ
cara
lokān
yatʰāsukʰam
gaccʰa
_idānīṃ
yatʰā-kāmaṃ
cara
lokān
yatʰā-sukʰam
/51/
Verse: 52
Halfverse: a
diṣṭam
etat
purā
manye
na
śakyam
ativartitum
diṣṭam
etat
purā
manye
na
śakyam
ativartitum
/
Halfverse: c
gamanaṃ
tava
ceto
hi
paulastyasya
ca
darśanam
gamanaṃ
tava
ca
_ito
hi
paulastyasya
ca
darśanam
/52/
ՙ
Verse: 53
{Bʰīṣma
uvāca}
Halfverse: a
evam
uktaḥ
śikʰaṇḍī
tu
stʰūṇayakṣeṇa
bʰārata
evam
uktaḥ
śikʰaṇḍī
tu
stʰūṇa-yakṣeṇa
bʰārata
/
ՙ
Halfverse: c
pratyājagāma
nagaraṃ
harṣeṇa
mahatānvitaḥ
pratyājagāma
nagaraṃ
harṣeṇa
mahatā
_anvitaḥ
/53/
Verse: 54
Halfverse: a
pūjayām
āsa
vividʰair
gandʰamālyair
mahādʰanaiḥ
pūjayām
āsa
vividʰair
gandʰa-mālyair
mahā-dʰanaiḥ
/
Halfverse: c
dvijātīn
devatāś
cāpi
caityān
atʰa
catuṣpatʰān
dvijātīn
devatāś
ca
_api
caityān
atʰa
catuṣpatʰān
/54/
Verse: 55
Halfverse: a
drupadaḥ
saha
putreṇa
siddʰārtʰena
śikʰaṇḍinā
drupadaḥ
saha
putreṇa
siddʰa
_artʰena
śikʰaṇḍinā
/
Halfverse: c
mudaṃ
ca
paramāṃ
lebʰe
pāñcālyaḥ
saha
bāndʰavaiḥ
mudaṃ
ca
paramāṃ
lebʰe
pāñcālyaḥ
saha
bāndʰavaiḥ
/55/
Verse: 56
Halfverse: a
śiṣyārtʰaṃ
pradadau
cāpi
droṇāya
kurupuṃgava
śiṣya
_artʰaṃ
pradadau
ca
_api
droṇāya
kuru-puṃgava
/
Halfverse: c
śikʰaṇḍinaṃ
mahārāja
putraṃ
strīpūrviṇaṃ
tatʰā
śikʰaṇḍinaṃ
mahā-rāja
putraṃ
strī-pūrviṇaṃ
tatʰā
/56/
Verse: 57
Halfverse: a
pratipede
catuṣpādaṃ
dʰanurvedaṃ
nr̥pātmajaḥ
pratipede
catuṣpādaṃ
dʰanur-vedaṃ
nr̥pa
_ātmajaḥ
/
Halfverse: c
śikʰaṇḍī
saha
yuṣmābʰir
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
śikʰaṇḍī
saha
yuṣmābʰir
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
/57/
Verse: 58
Halfverse: a
mama
tv
etac
carās
tāta
yatʰāvat
pratyavedayan
mama
tv
etac
carās
tāta
yatʰāvat
pratyavedayan
/
Halfverse: c
jaḍāndʰabadʰirākārā
ye
yuktā
drupade
mayā
jaḍa
_andʰa-badʰira
_ākārā
ye
yuktā
drupade
mayā
/58/
Verse: 59
Halfverse: a
evam
eṣa
mahārāja
strīpumān
drupadātmajaḥ
evam
eṣa
mahā-rāja
strī-pumān
drupada
_ātmajaḥ
/
Halfverse: c
saṃbʰūtaḥ
kauravaśreṣṭʰa
śikʰaṇḍī
ratʰasattamaḥ
saṃbʰūtaḥ
kaurava-śreṣṭʰa
śikʰaṇḍī
ratʰa-sattamaḥ
/59/
Verse: 60
Halfverse: a
jyeṣṭʰā
kāśipateḥ
kanyā
ambā
nāmeti
viśrutā
jyeṣṭʰā
kāśi-pateḥ
kanyā
ambā
nāma
_iti
viśrutā
/
ՙ
Halfverse: c
drupadasya
kule
jātā
śikʰaṇḍī
bʰaratarṣabʰa
drupadasya
kule
jātā
śikʰaṇḍī
bʰarata-r̥ṣabʰa
/60/
60
Verse: 61
Halfverse: a
nāham
enaṃ
dʰanuṣpāṇiṃ
yuyutsuṃ
samupastʰitam
na
_aham
enaṃ
dʰanuṣ-pāṇiṃ
yuyutsuṃ
samupastʰitam
/
Halfverse: c
muhūrtam
api
paśyeyaṃ
prahareyaṃ
na
cāpy
uta
muhūrtam
api
paśyeyaṃ
prahareyaṃ
na
ca
_apy
uta
/61/
Verse: 62
Halfverse: a
vratam
etan
mama
sadā
pr̥tʰivyām
api
viśrutam
vratam
etan
mama
sadā
pr̥tʰivyām
api
viśrutam
/
Halfverse: c
striyāṃ
strīpūrvake
cāpi
strīnāmni
strīsvarūpiṇi
striyāṃ
strī-pūrvake
ca
_api
strī-nāmni
strī-svarūpiṇi
/62/
Verse: 63
Halfverse: a
na
muñceyam
ahaṃ
bāṇān
iti
kauravanandana
na
muñceyam
ahaṃ
bāṇān
iti
kaurava-nandana
/
Halfverse: c
na
hanyām
aham
etena
kāraṇena
śikʰaṇḍinam
na
hanyām
aham
etena
kāraṇena
śikʰaṇḍinam
/63/
Verse: 64
Halfverse: a
etat
tattvam
ahaṃ
veda
janma
tāta
śikʰaṇḍinaḥ
etat
tattvam
ahaṃ
veda
janma
tāta
śikʰaṇḍinaḥ
/
Halfverse: c
tato
nainaṃ
haniṣyāmi
samareṣv
ātatāyinam
tato
na
_enaṃ
haniṣyāmi
samareṣv
ātatāyinam
/64/
Verse: 65
Halfverse: a
yadi
bʰīṣmaḥ
striyaṃ
hanyād
dʰanyād
ātmānam
apy
uta
yadi
bʰīṣmaḥ
striyaṃ
hanyādd
hanyād
ātmānam
apy
uta
/
Halfverse: c
nainaṃ
tasmād
dʰaniṣyāmi
dr̥ṣṭvāpi
samare
stʰitam
na
_enaṃ
tasmādd^haniṣyāmi
dr̥ṣṭvā
_api
samare
stʰitam
/65/
Verse: 66
{Saṃjaya
uvāca}
Halfverse: a
etac
cʰrutvā
tu
kauravyo
rājā
duryodʰanas
tadā
etat
śrutvā
tu
kauravyo
rājā
duryodʰanas
tadā
/
ՙ
Halfverse: c
muhūrtam
iva
sa
dʰyātvā
bʰīṣme
yuktam
amanyata
muhūrtam
iva
sa
dʰyātvā
bʰīṣme
yuktam
amanyata
/66/
(E)66
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.