TITUS
Mahabharata
Part No. 855
Chapter: 192
Adhyāya
192
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
tataḥ
śikʰaṇḍino
mātā
yatʰātattvaṃ
narādʰipa
tataḥ
śikʰaṇḍino
mātā
yatʰā-tattvaṃ
nara
_adʰipa
/
Halfverse: c
ācacakṣe
mahābāho
bʰartre
kanyāṃ
śikʰaṇḍinīm
ācacakṣe
mahā-bāho
bʰartre
kanyāṃ
śikʰaṇḍinīm
/1/
Verse: 2
Halfverse: a
aputrayā
mayā
rājan
sapatnīnāṃ
bʰayād
idam
aputrayā
mayā
rājan
sapatnīnāṃ
bʰayād
idam
/
Halfverse: c
kanyā
śikʰaṇḍinī
jātā
puruṣo
vai
niveditaḥ
kanyā
śikʰaṇḍinī
jātā
puruṣo
vai
niveditaḥ
/2/
Verse: 3
Halfverse: a
tvayā
caiva
naraśreṣṭʰa
tan
me
prītyānumoditam
tvayā
caiva
nara-śreṣṭʰa
tan
me
prītyā
_anumoditam
/
Halfverse: c
putrakarma
kr̥taṃ
caiva
kanyāyāḥ
pārtʰivarṣabʰa
putra-karma
kr̥taṃ
caiva
kanyāyāḥ
pārtʰiva-r̥ṣabʰa
/
Halfverse: e
bʰāryā
coḍʰā
tvayā
rājan
daśārṇādʰipateḥ
sutā
bʰāryā
ca
_ūḍʰā
tvayā
rājan
daśārṇa
_adʰipateḥ
sutā
/3/
Verse: 4
Halfverse: a
tvayā
ca
prāgabʰihitaṃ
devavākyārtʰadarśanāt
tvayā
ca
prāga-bʰihitaṃ
deva-vākya
_artʰa-darśanāt
/
Halfverse: c
kanyā
bʰūtvā
pumān
bʰāvīty
evaṃ
caitad
upekṣitam
kanyā
bʰūtvā
pumān
bʰāvī
_ity
evaṃ
ca
_etad
upekṣitam
/4/
Verse: 5
Halfverse: a
etac
cʰrutvā
drupado
yajñasenaḥ
;
sarvaṃ
tattvam
mantravidbʰyo
nivedya
etat
śrutvā
drupado
yajñasenaḥ
sarvaṃ
tattvam
mantravidbʰyo
nivedya
/
Halfverse: c
mantraṃ
rājā
mantrayām
āsa
rājan
;
yad
yad
yuktaṃ
rakṣaṇe
vai
prajānām
mantraṃ
rājā
mantrayām
āsa
rājan
yad
yad
yuktaṃ
rakṣaṇe
vai
prajānām
/5/
Verse: 6
Halfverse: a
saṃbandʰakaṃ
caiva
samartʰya
tasmin
;
dāśārṇake
vai
nr̥patau
narendra
saṃbandʰakaṃ
caiva
samartʰya
tasmin
dāśārṇake
vai
nr̥patau
nara
_indra
/
Halfverse: c
svayaṃ
kr̥tvā
vipralambʰaṃ
yatʰāvan
;
mantraikāgro
niścayaṃ
vai
jagāma
svayaṃ
kr̥tvā
vipralambʰaṃ
yatʰāvan
mantra
_eka
_agro
niścayaṃ
vai
jagāma
/6/
Verse: 7
Halfverse: a
svabʰāvaguptaṃ
nagaram
āpatkāle
tu
bʰārata
svabʰāva-guptaṃ
nagaram
āpat-kāle
tu
bʰārata
/
Halfverse: c
gopayām
āsa
rājendra
sarvataḥ
samalaṃkr̥tam
gopayām
āsa
rāja
_indra
sarvataḥ
samalaṃkr̥tam
/7/
Verse: 8
Halfverse: a
ārtiṃ
ca
paramāṃ
rājā
jagāma
saha
bʰāryayā
ārtiṃ
ca
paramāṃ
rājā
jagāma
saha
bʰāryayā
/
Halfverse: c
daśārṇapatinā
sārdʰaṃ
virodʰe
bʰaratarṣabʰa
daśārṇa-patinā
sārdʰaṃ
virodʰe
bʰarata-r̥ṣabʰa
/8/
Verse: 9
Halfverse: a
katʰaṃ
saṃbandʰinā
sārdʰaṃ
na
me
syād
vigraho
mahān
katʰaṃ
saṃbandʰinā
sārdʰaṃ
na
me
syād
vigraho
mahān
/
Halfverse: c
iti
saṃcintya
manasā
daivatāny
arcayat
tadā
iti
saṃcintya
manasā
daivatāny
arcayat
tadā
/9/
Verse: 10
Halfverse: a
taṃ
tu
dr̥ṣṭvā
tadā
rājan
devī
deva
paraṃ
tatʰā
taṃ
tu
dr̥ṣṭvā
tadā
rājan
devī
deva
paraṃ
tatʰā
/
Halfverse: c
arcāṃ
prayuñjānam
atʰo
bʰāryā
vacanam
abravīt
arcāṃ
prayuñjānam
atʰo
bʰāryā
vacanam
abravīt
/10/
10
Verse: 11
Halfverse: a
devānāṃ
pratipattiś
ca
satyā
sādʰumatā
sadā
devānāṃ
pratipattiś
ca
satyā
sādʰumatā
sadā
/
Halfverse: c
sā
tu
duḥkʰārṇavaṃ
prāpya
naḥ
syād
arcayatāṃ
bʰr̥śam
sā
tu
duḥkʰa
_arṇavaṃ
prāpya
naḥ
syād
arcayatāṃ
bʰr̥śam
/11/
Verse: 12
Halfverse: a
daivatāni
ca
sarvāṇi
pūjyantāṃ
bʰūridakṣiṇaiḥ
daivatāni
ca
sarvāṇi
pūjyantāṃ
bʰūri-dakṣiṇaiḥ
/
Halfverse: c
agnayaś
cāpi
hūyantāṃ
dāśārṇapratisedʰane
agnayaś
ca
_api
hūyantāṃ
dāśārṇa-pratisedʰane
/12/
Verse: 13
Halfverse: a
ayuddʰena
nivr̥ttiṃ
ca
manasā
cintayābʰibʰo
ayuddʰena
nivr̥ttiṃ
ca
manasā
cintayā
_abʰibʰo
/
Halfverse: c
devatānāṃ
prasādena
sarvam
etad
bʰaviṣyati
devatānāṃ
prasādena
sarvam
etad
bʰaviṣyati
/13/
Verse: 14
Halfverse: a
mantribʰir
mantritaṃ
sārdʰaṃ
tvayā
yat
pr̥tʰulocana
mantribʰir
mantritaṃ
sārdʰaṃ
tvayā
yat
pr̥tʰu-locana
/
Halfverse: c
purasyāsyāvināśāya
tac
ca
rājaṃs
tatʰā
kuru
purasya
_asya
_avināśāya
tac
ca
rājaṃs
tatʰā
kuru
/14/
Verse: 15
Halfverse: a
daivaṃ
hi
mānuṣopetaṃ
bʰr̥śaṃ
sidʰyati
pārtʰiva
daivaṃ
hi
mānuṣa
_upetaṃ
bʰr̥śaṃ
sidʰyati
pārtʰiva
/
Halfverse: c
parasparavirodʰāt
tu
nānayoḥ
siddʰir
asti
vai
paraspara-virodʰāt
tu
na
_anayoḥ
siddʰir
asti
vai
/15/
Verse: 16
Halfverse: a
tasmād
vidʰāya
nagare
vidʰānaṃ
sacivaiḥ
saha
tasmād
vidʰāya
nagare
vidʰānaṃ
sacivaiḥ
saha
/
Halfverse: c
arcayasva
yatʰākāmaṃ
daivatāni
viśāṃ
pate
arcayasva
yatʰā-kāmaṃ
daivatāni
viśāṃ
pate
/16/
Verse: 17
Halfverse: a
evaṃ
saṃbʰāṣamāṇau
tau
dr̥ṣṭvā
śokaparāyaṇau
evaṃ
saṃbʰāṣamāṇau
tau
dr̥ṣṭvā
śoka-parāyaṇau
/
Halfverse: c
śikʰaṇḍinī
tadā
kanyā
vrīḍiteva
manasvinī
śikʰaṇḍinī
tadā
kanyā
vrīḍitā
_iva
manasvinī
/17/
Verse: 18
Halfverse: a
tataḥ
sā
cintayām
āsa
matkr̥te
duḥkʰitāv
ubʰau
tataḥ
sā
cintayām
āsa
mat-kr̥te
duḥkʰitāv
ubʰau
/
Halfverse: c
imāv
iti
tataś
cakre
matiṃ
prāṇavināśane
imāv
iti
tataś
cakre
matiṃ
prāṇa-vināśane
/18/
Verse: 19
Halfverse: a
evaṃ
sā
niścayaṃ
kr̥tvā
bʰr̥śaṃ
śokaparāyaṇā
evaṃ
sā
niścayaṃ
kr̥tvā
bʰr̥śaṃ
śoka-parāyaṇā
/
Halfverse: c
jagāma
bʰavanaṃ
tyaktvā
gahanaṃ
nirjanaṃ
vanam
jagāma
bʰavanaṃ
tyaktvā
gahanaṃ
nirjanaṃ
vanam
/19/
Verse: 20
Halfverse: a
yakṣeṇarddʰimatā
rājan
stʰūṇākarṇena
pālitam
yakṣeṇa-r̥ddʰimatā
rājan
stʰūṇā-karṇena
pālitam
/
ՙ
Halfverse: c
tadbʰayād
eva
ca
jano
visarjayati
tad
vanam
tad-bʰayād
eva
ca
jano
visarjayati
tad
vanam
/20/
20
Verse: 21
Halfverse: a
tatra
stʰūṇasya
bʰavanaṃ
sudʰāmr̥ttikalepanam
tatra
stʰūṇasya
bʰavanaṃ
sudʰā-mr̥ttika-lepanam
/
Halfverse: c
lājollāpikadʰūmāḍʰyam
uccaprākāratoraṇam
lāja
_ullāpika-dʰūma
_āḍʰyam
ucca-prākāra-toraṇam
/21/
ՙ
Verse: 22
Halfverse: a
tat
praviśya
śikʰaṇḍī
sā
drupadasyātmajā
nr̥pa
tat
praviśya
śikʰaṇḍī
sā
drupadasya
_ātmajā
nr̥pa
/
Halfverse: c
anaśnatī
bahutitʰaṃ
śarīram
upaśoṣayat
anaśnatī
bahu-titʰaṃ
śarīram
upaśoṣayat
/22/
Verse: 23
Halfverse: a
darśayām
āsa
tāṃ
yakṣaḥ
stʰūṇo
madʰvakṣasaṃyutaḥ
darśayām
āsa
tāṃ
yakṣaḥ
stʰūṇo
madʰv-akṣa-saṃyutaḥ
/
Halfverse: c
kimartʰo
'yaṃ
tavārambʰaḥ
kariṣye
brūhi
māciram
kim-artʰo
_ayaṃ
tava
_ārambʰaḥ
kariṣye
brūhi
māciram
/23/
Verse: 24
Halfverse: a
aśakyam
iti
sā
yakṣaṃ
punaḥ
punar
uvāca
ha
aśakyam
iti
sā
yakṣaṃ
punaḥ
punar
uvāca
ha
/
Halfverse: c
kariṣyāmīti
caināṃ
sa
pratyuvācātʰa
guhyakaḥ
kariṣyāmi
_iti
ca
_enāṃ
sa
pratyuvāca
_atʰa
guhyakaḥ
/24/
Verse: 25
Halfverse: a
dʰaneśvarasyānucaro
varado
'smi
nr̥pātmaje
dʰana
_īśvarasya
_anucaro
varado
_asmi
nr̥pa
_ātmaje
/
Halfverse: c
adeyam
api
dāsyāmi
brūhi
yat
te
vivakṣitam
adeyam
api
dāsyāmi
brūhi
yat
te
vivakṣitam
/25/
Verse: 26
Halfverse: a
tataḥ
śikʰaṇḍī
tat
sarvam
akʰilena
nyavedayat
tataḥ
śikʰaṇḍī
tat
sarvam
akʰilena
nyavedayat
/
Halfverse: c
tasmai
yakṣapradʰānāya
stʰūṇākarṇāya
bʰārata
tasmai
yakṣa-pradʰānāya
stʰūṇākarṇāya
bʰārata
/26/
Verse: 27
Halfverse: a
āpanno
me
pitā
yakṣa
nacirād
vinaśiṣyati
āpanno
me
pitā
yakṣa
nacirād
vinaśiṣyati
/
Halfverse: c
abʰiyāsyati
saṃkruddʰo
daśārṇādʰipatir
hi
tam
abʰiyāsyati
saṃkruddʰo
daśārṇa
_adʰipatir
hi
tam
/27/
Verse: 28
Halfverse: a
mahābalo
mahotsāhaḥ
sa
hemakavaco
nr̥paḥ
mahā-balo
mahā
_utsāhaḥ
sa
hema-kavaco
nr̥paḥ
/
Halfverse: c
tasmād
rakṣasva
māṃ
yakṣa
pitaraṃ
mātaraṃ
ca
me
tasmād
rakṣasva
māṃ
yakṣa
pitaraṃ
mātaraṃ
ca
me
/28/
Verse: 29
Halfverse: a
pratijñāto
hi
bʰavatā
duḥkʰapratinayo
mama
pratijñāto
hi
bʰavatā
duḥkʰa-pratinayo
mama
/
Halfverse: c
bʰaveyaṃ
puruṣo
yakṣa
tvatprasādād
aninditaḥ
bʰaveyaṃ
puruṣo
yakṣa
tvat-prasādād
aninditaḥ
/29/
Verse: 30
Halfverse: a
yāvad
eva
sa
rājā
vai
nopayāti
puraṃ
mama
yāvad
eva
sa
rājā
vai
na
_upayāti
puraṃ
mama
/
Halfverse: c
tāvad
eva
mahāyakṣa
prasādaṃ
kuru
guhyaka
tāvad
eva
mahā-yakṣa
prasādaṃ
kuru
guhyaka
/30/
(E)30
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.