TITUS
Mahabharata
Part No. 855
Previous part

Chapter: 192 
Adhyāya 192


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
tataḥ śikʰaṇḍino mātā   yatʰātattvaṃ narādʰipa
   
tataḥ śikʰaṇḍino mātā   yatʰā-tattvaṃ nara_adʰipa /
Halfverse: c    
ācacakṣe mahābāho   bʰartre kanyāṃ śikʰaṇḍinīm
   
ācacakṣe mahā-bāho   bʰartre kanyāṃ śikʰaṇḍinīm /1/

Verse: 2 
Halfverse: a    
aputrayā mayā rājan   sapatnīnāṃ bʰayād idam
   
aputrayā mayā rājan   sapatnīnāṃ bʰayād idam /
Halfverse: c    
kanyā śikʰaṇḍinī jātā   puruṣo vai niveditaḥ
   
kanyā śikʰaṇḍinī jātā   puruṣo vai niveditaḥ /2/

Verse: 3 
Halfverse: a    
tvayā caiva naraśreṣṭʰa   tan me prītyānumoditam
   
tvayā caiva nara-śreṣṭʰa   tan me prītyā_anumoditam /
Halfverse: c    
putrakarma kr̥taṃ caiva   kanyāyāḥ pārtʰivarṣabʰa
   
putra-karma kr̥taṃ caiva   kanyāyāḥ pārtʰiva-r̥ṣabʰa /
Halfverse: e    
bʰāryā coḍʰā tvayā rājan   daśārṇādʰipateḥ sutā
   
bʰāryā ca_ūḍʰā tvayā rājan   daśārṇa_adʰipateḥ sutā /3/

Verse: 4 
Halfverse: a    
tvayā ca prāgabʰihitaṃ   devavākyārtʰadarśanāt
   
tvayā ca prāga-bʰihitaṃ   deva-vākya_artʰa-darśanāt /
Halfverse: c    
kanyā bʰūtvā pumān bʰāvīty   evaṃ caitad upekṣitam
   
kanyā bʰūtvā pumān bʰāvī_ity   evaṃ ca_etad upekṣitam /4/


Verse: 5 
Halfverse: a    
etac cʰrutvā drupado yajñasenaḥ; sarvaṃ tattvam mantravidbʰyo nivedya
   
etat śrutvā drupado yajñasenaḥ   sarvaṃ tattvam mantravidbʰyo nivedya /
Halfverse: c    
mantraṃ rājā mantrayām āsa rājan; yad yad yuktaṃ rakṣaṇe vai prajānām
   
mantraṃ rājā mantrayām āsa rājan   yad yad yuktaṃ rakṣaṇe vai prajānām /5/

Verse: 6 
Halfverse: a    
saṃbandʰakaṃ caiva samartʰya tasmin; dāśārṇake vai nr̥patau narendra
   
saṃbandʰakaṃ caiva samartʰya tasmin   dāśārṇake vai nr̥patau nara_indra /
Halfverse: c    
svayaṃ kr̥tvā vipralambʰaṃ yatʰāvan; mantraikāgro niścayaṃ vai jagāma
   
svayaṃ kr̥tvā vipralambʰaṃ yatʰāvan   mantra_eka_agro niścayaṃ vai jagāma /6/


Verse: 7 
Halfverse: a    
svabʰāvaguptaṃ nagaram   āpatkāle tu bʰārata
   
svabʰāva-guptaṃ nagaram   āpat-kāle tu bʰārata /
Halfverse: c    
gopayām āsa rājendra   sarvataḥ samalaṃkr̥tam
   
gopayām āsa rāja_indra   sarvataḥ samalaṃkr̥tam /7/

Verse: 8 
Halfverse: a    
ārtiṃ ca paramāṃ rājā   jagāma saha bʰāryayā
   
ārtiṃ ca paramāṃ rājā   jagāma saha bʰāryayā /
Halfverse: c    
daśārṇapatinā sārdʰaṃ   virodʰe bʰaratarṣabʰa
   
daśārṇa-patinā sārdʰaṃ   virodʰe bʰarata-r̥ṣabʰa /8/

Verse: 9 
Halfverse: a    
katʰaṃ saṃbandʰinā sārdʰaṃ   na me syād vigraho mahān
   
katʰaṃ saṃbandʰinā sārdʰaṃ   na me syād vigraho mahān /
Halfverse: c    
iti saṃcintya manasā   daivatāny arcayat tadā
   
iti saṃcintya manasā   daivatāny arcayat tadā /9/

Verse: 10 
Halfverse: a    
taṃ tu dr̥ṣṭvā tadā rājan   devī deva paraṃ tatʰā
   
taṃ tu dr̥ṣṭvā tadā rājan   devī deva paraṃ tatʰā /
Halfverse: c    
arcāṃ prayuñjānam atʰo   bʰāryā vacanam abravīt
   
arcāṃ prayuñjānam atʰo   bʰāryā vacanam abravīt /10/ 10

Verse: 11 
Halfverse: a    
devānāṃ pratipattiś ca   satyā sādʰumatā sadā
   
devānāṃ pratipattiś ca   satyā sādʰumatā sadā /
Halfverse: c    
tu duḥkʰārṇavaṃ prāpya   naḥ syād arcayatāṃ bʰr̥śam
   
tu duḥkʰa_arṇavaṃ prāpya   naḥ syād arcayatāṃ bʰr̥śam /11/

Verse: 12 
Halfverse: a    
daivatāni ca sarvāṇi   pūjyantāṃ bʰūridakṣiṇaiḥ
   
daivatāni ca sarvāṇi   pūjyantāṃ bʰūri-dakṣiṇaiḥ /
Halfverse: c    
agnayaś cāpi hūyantāṃ   dāśārṇapratisedʰane
   
agnayaś ca_api hūyantāṃ   dāśārṇa-pratisedʰane /12/

Verse: 13 
Halfverse: a    
ayuddʰena nivr̥ttiṃ ca   manasā cintayābʰibʰo
   
ayuddʰena nivr̥ttiṃ ca   manasā cintayā_abʰibʰo /
Halfverse: c    
devatānāṃ prasādena   sarvam etad bʰaviṣyati
   
devatānāṃ prasādena   sarvam etad bʰaviṣyati /13/

Verse: 14 
Halfverse: a    
mantribʰir mantritaṃ sārdʰaṃ   tvayā yat pr̥tʰulocana
   
mantribʰir mantritaṃ sārdʰaṃ   tvayā yat pr̥tʰu-locana /
Halfverse: c    
purasyāsyāvināśāya   tac ca rājaṃs tatʰā kuru
   
purasya_asya_avināśāya   tac ca rājaṃs tatʰā kuru /14/

Verse: 15 
Halfverse: a    
daivaṃ hi mānuṣopetaṃ   bʰr̥śaṃ sidʰyati pārtʰiva
   
daivaṃ hi mānuṣa_upetaṃ   bʰr̥śaṃ sidʰyati pārtʰiva /
Halfverse: c    
parasparavirodʰāt tu   nānayoḥ siddʰir asti vai
   
paraspara-virodʰāt tu   na_anayoḥ siddʰir asti vai /15/

Verse: 16 
Halfverse: a    
tasmād vidʰāya nagare   vidʰānaṃ sacivaiḥ saha
   
tasmād vidʰāya nagare   vidʰānaṃ sacivaiḥ saha /
Halfverse: c    
arcayasva yatʰākāmaṃ   daivatāni viśāṃ pate
   
arcayasva yatʰā-kāmaṃ   daivatāni viśāṃ pate /16/

Verse: 17 
Halfverse: a    
evaṃ saṃbʰāṣamāṇau tau   dr̥ṣṭvā śokaparāyaṇau
   
evaṃ saṃbʰāṣamāṇau tau   dr̥ṣṭvā śoka-parāyaṇau /
Halfverse: c    
śikʰaṇḍinī tadā kanyā   vrīḍiteva manasvinī
   
śikʰaṇḍinī tadā kanyā   vrīḍitā_iva manasvinī /17/

Verse: 18 
Halfverse: a    
tataḥ cintayām āsa   matkr̥te duḥkʰitāv ubʰau
   
tataḥ cintayām āsa   mat-kr̥te duḥkʰitāv ubʰau /
Halfverse: c    
imāv iti tataś cakre   matiṃ prāṇavināśane
   
imāv iti tataś cakre   matiṃ prāṇa-vināśane /18/

Verse: 19 
Halfverse: a    
evaṃ niścayaṃ kr̥tvā   bʰr̥śaṃ śokaparāyaṇā
   
evaṃ niścayaṃ kr̥tvā   bʰr̥śaṃ śoka-parāyaṇā /
Halfverse: c    
jagāma bʰavanaṃ tyaktvā   gahanaṃ nirjanaṃ vanam
   
jagāma bʰavanaṃ tyaktvā   gahanaṃ nirjanaṃ vanam /19/

Verse: 20 
Halfverse: a    
yakṣeṇarddʰimatā rājan   stʰūṇākarṇena pālitam
   
yakṣeṇa-r̥ddʰimatā rājan   stʰūṇā-karṇena pālitam / ՙ
Halfverse: c    
tadbʰayād eva ca jano   visarjayati tad vanam
   
tad-bʰayād eva ca jano   visarjayati tad vanam /20/ 20

Verse: 21 
Halfverse: a    
tatra stʰūṇasya bʰavanaṃ   sudʰāmr̥ttikalepanam
   
tatra stʰūṇasya bʰavanaṃ   sudʰā-mr̥ttika-lepanam /
Halfverse: c    
lājollāpikadʰūmāḍʰyam   uccaprākāratoraṇam
   
lāja_ullāpika-dʰūma_āḍʰyam   ucca-prākāra-toraṇam /21/ ՙ

Verse: 22 
Halfverse: a    
tat praviśya śikʰaṇḍī    drupadasyātmajā nr̥pa
   
tat praviśya śikʰaṇḍī    drupadasya_ātmajā nr̥pa /
Halfverse: c    
anaśnatī bahutitʰaṃ   śarīram upaśoṣayat
   
anaśnatī bahu-titʰaṃ   śarīram upaśoṣayat /22/

Verse: 23 
Halfverse: a    
darśayām āsa tāṃ yakṣaḥ   stʰūṇo madʰvakṣasaṃyutaḥ
   
darśayām āsa tāṃ yakṣaḥ   stʰūṇo madʰv-akṣa-saṃyutaḥ /
Halfverse: c    
kimartʰo 'yaṃ tavārambʰaḥ   kariṣye brūhi māciram
   
kim-artʰo_ayaṃ tava_ārambʰaḥ   kariṣye brūhi māciram /23/

Verse: 24 
Halfverse: a    
aśakyam iti yakṣaṃ   punaḥ punar uvāca ha
   
aśakyam iti yakṣaṃ   punaḥ punar uvāca ha /
Halfverse: c    
kariṣyāmīti caināṃ sa   pratyuvācātʰa guhyakaḥ
   
kariṣyāmi_iti ca_enāṃ sa   pratyuvāca_atʰa guhyakaḥ /24/

Verse: 25 
Halfverse: a    
dʰaneśvarasyānucaro   varado 'smi nr̥pātmaje
   
dʰana_īśvarasya_anucaro   varado_asmi nr̥pa_ātmaje /
Halfverse: c    
adeyam api dāsyāmi   brūhi yat te vivakṣitam
   
adeyam api dāsyāmi   brūhi yat te vivakṣitam /25/

Verse: 26 
Halfverse: a    
tataḥ śikʰaṇḍī tat sarvam   akʰilena nyavedayat
   
tataḥ śikʰaṇḍī tat sarvam   akʰilena nyavedayat /
Halfverse: c    
tasmai yakṣapradʰānāya   stʰūṇākarṇāya bʰārata
   
tasmai yakṣa-pradʰānāya   stʰūṇākarṇāya bʰārata /26/

Verse: 27 
Halfverse: a    
āpanno me pitā yakṣa   nacirād vinaśiṣyati
   
āpanno me pitā yakṣa   nacirād vinaśiṣyati /
Halfverse: c    
abʰiyāsyati saṃkruddʰo   daśārṇādʰipatir hi tam
   
abʰiyāsyati saṃkruddʰo   daśārṇa_adʰipatir hi tam /27/

Verse: 28 
Halfverse: a    
mahābalo mahotsāhaḥ   sa hemakavaco nr̥paḥ
   
mahā-balo mahā_utsāhaḥ   sa hema-kavaco nr̥paḥ /
Halfverse: c    
tasmād rakṣasva māṃ yakṣa   pitaraṃ mātaraṃ ca me
   
tasmād rakṣasva māṃ yakṣa   pitaraṃ mātaraṃ ca me /28/

Verse: 29 
Halfverse: a    
pratijñāto hi bʰavatā   duḥkʰapratinayo mama
   
pratijñāto hi bʰavatā   duḥkʰa-pratinayo mama /
Halfverse: c    
bʰaveyaṃ puruṣo yakṣa   tvatprasādād aninditaḥ
   
bʰaveyaṃ puruṣo yakṣa   tvat-prasādād aninditaḥ /29/

Verse: 30 
Halfverse: a    
yāvad eva sa rājā vai   nopayāti puraṃ mama
   
yāvad eva sa rājā vai   na_upayāti puraṃ mama /
Halfverse: c    
tāvad eva mahāyakṣa   prasādaṃ kuru guhyaka
   
tāvad eva mahā-yakṣa   prasādaṃ kuru guhyaka /30/ (E)30



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.