TITUS
Mahabharata
Part No. 854
Previous part

Chapter: 191 
Adhyāya 191


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
evam uktasya dūtena   drupadasya tadā nr̥pa
   
evam uktasya dūtena   drupadasya tadā nr̥pa /
Halfverse: c    
corasyeva gr̥hītasya   na prāvartata bʰāratī
   
corasya_iva gr̥hītasya   na prāvartata bʰāratī /1/

Verse: 2 
Halfverse: a    
sa yatnam akarot tīvraṃ   saṃbandʰair anusāntvanaiḥ
   
sa yatnam akarot tīvraṃ   saṃbandʰair anusāntvanaiḥ /
Halfverse: c    
dūtair madʰurasaṃbʰāṣair   naitad astīti saṃdiśan
   
dūtair madʰura-saṃbʰāṣair   na_etad asti_iti saṃdiśan /2/

Verse: 3 
Halfverse: a    
sa rājā bʰūya evātʰa   kr̥tvā tattvata āgamam
   
sa rājā bʰūya\ eva_atʰa   kr̥tvā tattvata\ āgamam / ՙ
Halfverse: c    
kanyeti pāñcālasutāṃ   tvaramāṇo 'bʰiniryayau
   
kanyā_iti pāñcāla-sutāṃ   tvaramāṇo_abʰiniryayau /3/

Verse: 4 
Halfverse: a    
tataḥ saṃpreṣayām āsa   mitrāṇām amitaujasām
   
tataḥ saṃpreṣayām āsa   mitrāṇām amita_ojasām /
Halfverse: c    
duhitur vipralambʰaṃ taṃ   dʰātrīṇāṃ vacanāt tadā
   
duhitur vipralambʰaṃ taṃ   dʰātrīṇāṃ vacanāt tadā /4/

Verse: 5 
Halfverse: a    
tataḥ samudrayaṃ kr̥tvā   balānāṃ rājasattamaḥ {!}
   
tataḥ samudrayaṃ kr̥tvā   balānāṃ rāja-sattamaḥ / {!}
Halfverse: c    
abʰiyāne matiṃ cakre   drupadaṃ prati bʰārata
   
abʰiyāne matiṃ cakre   drupadaṃ prati bʰārata /5/

Verse: 6 
Halfverse: a    
tatʰa saṃmantrayām āsa   mitraiḥ saha mahīpatiḥ
   
tatʰa saṃmantrayām āsa   mitraiḥ saha mahī-patiḥ /
Halfverse: c    
hiraṇyavarmā rājendra   pāñcālyaṃ pārtʰivaṃ prati
   
hiraṇya-varmā rāja_indra   pāñcālyaṃ pārtʰivaṃ prati /6/

Verse: 7 
Halfverse: a    
tatra vai niścitaṃ teṣām   abʰūd rājñāṃ mahātmanām
   
tatra vai niścitaṃ teṣām   abʰūd rājñāṃ mahātmanām /
Halfverse: c    
tatʰyaṃ ced bʰavati hy etat   kanyā rājañ śikʰaṇḍinī
   
tatʰyaṃ ced bʰavati hy etat   kanyā rājan śikʰaṇḍinī /
Halfverse: e    
baddʰvā pāñcālarājānam   ānayiṣyāmahe gr̥hān
   
baddʰvā pāñcāla-rājānam   ānayiṣyāmahe gr̥hān /7/

Verse: 8 
Halfverse: a    
anyaṃ rājānam ādʰāya   pāñcāleṣu nareśvaram
   
anyaṃ rājānam ādʰāya   pāñcāleṣu nara_īśvaram /
Halfverse: c    
gʰātayiṣyāma nr̥patiṃ   drupadaṃ saśikʰaṇḍinam
   
gʰātayiṣyāma nr̥patiṃ   drupadaṃ saśikʰaṇḍinam /8/ ՙ

Verse: 9 
Halfverse: a    
sa tadā dūtam ājñāya   punaḥ kṣattāram īśvaraḥ
   
sa tadā dūtam ājñāya   punaḥ kṣattāram īśvaraḥ /
Halfverse: c    
prāstʰāpayat pārṣatāya   hanmīti tvāṃ stʰiro bʰava
   
prāstʰāpayat pārṣatāya   hanmi_iti tvāṃ stʰiro bʰava /9/

Verse: 10 
Halfverse: a    
sa prakr̥tyā ca vai bʰīruḥ   kilbiṣī ca narādʰipaḥ
   
sa prakr̥tyā ca vai bʰīruḥ   kilbiṣī ca nara_adʰipaḥ /
Halfverse: c    
bʰayaṃ tīvram anuprāpto   drupadaḥ pr̥tʰivīpatiḥ
   
bʰayaṃ tīvram anuprāpto   drupadaḥ pr̥tʰivī-patiḥ /10/ 10

Verse: 11 
Halfverse: a    
visr̥jya dūtaṃ dāśārṇaṃ   drupadaḥ śokakarśitaḥ
   
visr̥jya dūtaṃ dāśārṇaṃ   drupadaḥ śoka-karśitaḥ /
Halfverse: c    
sametya bʰāryāṃ rahite   vākyam āha narādʰipaḥ
   
sametya bʰāryāṃ rahite   vākyam āha nara_adʰipaḥ /11/ ՙ

Verse: 12 
Halfverse: a    
bʰayena mahatāviṣṭo   hr̥di śokena cāhataḥ
   
bʰayena mahatā_āviṣṭo   hr̥di śokena ca_āhataḥ /
Halfverse: c    
pāñcālarājo dayitāṃ   mātaraṃ vai śikʰaṇḍinaḥ
   
pāñcāla-rājo dayitāṃ   mātaraṃ vai śikʰaṇḍinaḥ /12/

Verse: 13 
Halfverse: a    
abʰiyāsyati māṃ kopāt   saṃbandʰī sumahābalaḥ
   
abʰiyāsyati māṃ kopāt   saṃbandʰī sumahā-balaḥ /
Halfverse: c    
hiraṇyavarmā nr̥patiḥ   karṣamāṇo varūtʰinīm
   
hiraṇya-varmā nr̥patiḥ   karṣamāṇo varūtʰinīm /13/

Verse: 14 
Halfverse: a    
kim idānīṃ kariṣyāmi   mūḍʰaḥ kanyām imāṃ prati
   
kim idānīṃ kariṣyāmi   mūḍʰaḥ kanyām imāṃ prati /
Halfverse: c    
śikʰaṇḍī kila putras te   kanyeti pariśaṅkitaḥ
   
śikʰaṇḍī kila putras te   kanyā_iti pariśaṅkitaḥ /14/

Verse: 15 
Halfverse: a    
iti niścitya tattvena   samitraḥ sabalānugaḥ
   
iti niścitya tattvena   samitraḥ sabala_anugaḥ /
Halfverse: c    
vañcito 'smīti manvāno   māṃ kiloddʰartum iccʰati
   
vañcito_asmi_iti manvāno   māṃ kila_uddʰartum iccʰati /15/

Verse: 16 
Halfverse: a    
kim atra tatʰyaṃ suśroṇi   kiṃ mitʰyā brūhi śobʰane
   
kim atra tatʰyaṃ suśroṇi   kiṃ mitʰyā brūhi śobʰane /
Halfverse: c    
śrutvā tvattaḥ śubʰe vākyaṃ   saṃvidʰāsyāmy ahaṃ tatʰā
   
śrutvā tvattaḥ śubʰe vākyaṃ   saṃvidʰāsyāmy ahaṃ tatʰā /16/

Verse: 17 
Halfverse: a    
ahaṃ hi saṃśayaṃ prāpto   bālā ceyaṃ śikʰaṇḍinī
   
ahaṃ hi saṃśayaṃ prāpto   bālā ca_iyaṃ śikʰaṇḍinī /
Halfverse: c    
tvaṃ ca rājñi mahat kr̥ccʰraṃ   saṃprāptā varavarṇini
   
tvaṃ ca rājñi mahat kr̥ccʰraṃ   saṃprāptā vara-varṇini /17/

Verse: 18 
Halfverse: a    
tvaṃ sarvavimokṣāya   tattvam ākʰyāhi pr̥ccʰataḥ
   
tvaṃ sarva-vimokṣāya   tattvam ākʰyāhi pr̥ccʰataḥ /
Halfverse: c    
tatʰā vidadʰyāṃ suśroṇi   kr̥tyasyāsya śucismite
   
tatʰā vidadʰyāṃ suśroṇi   kr̥tyasya_asya śuci-smite /
Halfverse: e    
śikʰaṇḍini ca bʰais tvaṃ   vidʰāsye tatra tattvataḥ
   
śikʰaṇḍini ca bʰais tvaṃ   vidʰāsye tatra tattvataḥ /18/

Verse: 19 
Halfverse: a    
kriyayāhaṃ varārohe   vañcitaḥ putradʰarmataḥ
   
kriyayā_ahaṃ vara_ārohe   vañcitaḥ putra-dʰarmataḥ /
Halfverse: c    
mayā dāśārṇako rājā   vañcitaś ca mahīpatiḥ
   
mayā dāśārṇako rājā   vañcitaś ca mahī-patiḥ /
Halfverse: e    
tad ācakṣva mahābʰāge   vidʰāsye tatra yad dʰitam
   
tad ācakṣva mahā-bʰāge   vidʰāsye tatra yadd^hitam /19/

Verse: 20 
Halfverse: a    
jānatāpi narendreṇa   kʰyāpanārtʰaṃ parasya vai
   
jānatā_api nara_indreṇa   kʰyāpana_artʰaṃ parasya vai /
Halfverse: c    
prakāśaṃ coditā devī   pratyuvāca mahīpatim
   
prakāśaṃ coditā devī   pratyuvāca mahī-patim /20/ (E)20



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.