TITUS
Mahabharata
Part No. 854
Chapter: 191
Adhyāya
191
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
evam
uktasya
dūtena
drupadasya
tadā
nr̥pa
evam
uktasya
dūtena
drupadasya
tadā
nr̥pa
/
Halfverse: c
corasyeva
gr̥hītasya
na
prāvartata
bʰāratī
corasya
_iva
gr̥hītasya
na
prāvartata
bʰāratī
/1/
Verse: 2
Halfverse: a
sa
yatnam
akarot
tīvraṃ
saṃbandʰair
anusāntvanaiḥ
sa
yatnam
akarot
tīvraṃ
saṃbandʰair
anusāntvanaiḥ
/
Halfverse: c
dūtair
madʰurasaṃbʰāṣair
naitad
astīti
saṃdiśan
dūtair
madʰura-saṃbʰāṣair
na
_etad
asti
_iti
saṃdiśan
/2/
Verse: 3
Halfverse: a
sa
rājā
bʰūya
evātʰa
kr̥tvā
tattvata
āgamam
sa
rājā
bʰūya\
eva
_atʰa
kr̥tvā
tattvata\
āgamam
/
ՙ
Halfverse: c
kanyeti
pāñcālasutāṃ
tvaramāṇo
'bʰiniryayau
kanyā
_iti
pāñcāla-sutāṃ
tvaramāṇo
_abʰiniryayau
/3/
Verse: 4
Halfverse: a
tataḥ
saṃpreṣayām
āsa
mitrāṇām
amitaujasām
tataḥ
saṃpreṣayām
āsa
mitrāṇām
amita
_ojasām
/
Halfverse: c
duhitur
vipralambʰaṃ
taṃ
dʰātrīṇāṃ
vacanāt
tadā
duhitur
vipralambʰaṃ
taṃ
dʰātrīṇāṃ
vacanāt
tadā
/4/
Verse: 5
Halfverse: a
tataḥ
samudrayaṃ
kr̥tvā
balānāṃ
rājasattamaḥ
{!}
tataḥ
samudrayaṃ
kr̥tvā
balānāṃ
rāja-sattamaḥ
/
{!}
Halfverse: c
abʰiyāne
matiṃ
cakre
drupadaṃ
prati
bʰārata
abʰiyāne
matiṃ
cakre
drupadaṃ
prati
bʰārata
/5/
Verse: 6
Halfverse: a
tatʰa
saṃmantrayām
āsa
mitraiḥ
saha
mahīpatiḥ
tatʰa
saṃmantrayām
āsa
mitraiḥ
saha
mahī-patiḥ
/
Halfverse: c
hiraṇyavarmā
rājendra
pāñcālyaṃ
pārtʰivaṃ
prati
hiraṇya-varmā
rāja
_indra
pāñcālyaṃ
pārtʰivaṃ
prati
/6/
Verse: 7
Halfverse: a
tatra
vai
niścitaṃ
teṣām
abʰūd
rājñāṃ
mahātmanām
tatra
vai
niścitaṃ
teṣām
abʰūd
rājñāṃ
mahātmanām
/
Halfverse: c
tatʰyaṃ
ced
bʰavati
hy
etat
kanyā
rājañ
śikʰaṇḍinī
tatʰyaṃ
ced
bʰavati
hy
etat
kanyā
rājan
śikʰaṇḍinī
/
Halfverse: e
baddʰvā
pāñcālarājānam
ānayiṣyāmahe
gr̥hān
baddʰvā
pāñcāla-rājānam
ānayiṣyāmahe
gr̥hān
/7/
Verse: 8
Halfverse: a
anyaṃ
rājānam
ādʰāya
pāñcāleṣu
nareśvaram
anyaṃ
rājānam
ādʰāya
pāñcāleṣu
nara
_īśvaram
/
Halfverse: c
gʰātayiṣyāma
nr̥patiṃ
drupadaṃ
saśikʰaṇḍinam
gʰātayiṣyāma
nr̥patiṃ
drupadaṃ
saśikʰaṇḍinam
/8/
ՙ
Verse: 9
Halfverse: a
sa
tadā
dūtam
ājñāya
punaḥ
kṣattāram
īśvaraḥ
sa
tadā
dūtam
ājñāya
punaḥ
kṣattāram
īśvaraḥ
/
Halfverse: c
prāstʰāpayat
pārṣatāya
hanmīti
tvāṃ
stʰiro
bʰava
prāstʰāpayat
pārṣatāya
hanmi
_iti
tvāṃ
stʰiro
bʰava
/9/
Verse: 10
Halfverse: a
sa
prakr̥tyā
ca
vai
bʰīruḥ
kilbiṣī
ca
narādʰipaḥ
sa
prakr̥tyā
ca
vai
bʰīruḥ
kilbiṣī
ca
nara
_adʰipaḥ
/
Halfverse: c
bʰayaṃ
tīvram
anuprāpto
drupadaḥ
pr̥tʰivīpatiḥ
bʰayaṃ
tīvram
anuprāpto
drupadaḥ
pr̥tʰivī-patiḥ
/10/
10
Verse: 11
Halfverse: a
visr̥jya
dūtaṃ
dāśārṇaṃ
drupadaḥ
śokakarśitaḥ
visr̥jya
dūtaṃ
dāśārṇaṃ
drupadaḥ
śoka-karśitaḥ
/
Halfverse: c
sametya
bʰāryāṃ
rahite
vākyam
āha
narādʰipaḥ
sametya
bʰāryāṃ
rahite
vākyam
āha
nara
_adʰipaḥ
/11/
ՙ
Verse: 12
Halfverse: a
bʰayena
mahatāviṣṭo
hr̥di
śokena
cāhataḥ
bʰayena
mahatā
_āviṣṭo
hr̥di
śokena
ca
_āhataḥ
/
Halfverse: c
pāñcālarājo
dayitāṃ
mātaraṃ
vai
śikʰaṇḍinaḥ
pāñcāla-rājo
dayitāṃ
mātaraṃ
vai
śikʰaṇḍinaḥ
/12/
Verse: 13
Halfverse: a
abʰiyāsyati
māṃ
kopāt
saṃbandʰī
sumahābalaḥ
abʰiyāsyati
māṃ
kopāt
saṃbandʰī
sumahā-balaḥ
/
Halfverse: c
hiraṇyavarmā
nr̥patiḥ
karṣamāṇo
varūtʰinīm
hiraṇya-varmā
nr̥patiḥ
karṣamāṇo
varūtʰinīm
/13/
Verse: 14
Halfverse: a
kim
idānīṃ
kariṣyāmi
mūḍʰaḥ
kanyām
imāṃ
prati
kim
idānīṃ
kariṣyāmi
mūḍʰaḥ
kanyām
imāṃ
prati
/
Halfverse: c
śikʰaṇḍī
kila
putras
te
kanyeti
pariśaṅkitaḥ
śikʰaṇḍī
kila
putras
te
kanyā
_iti
pariśaṅkitaḥ
/14/
Verse: 15
Halfverse: a
iti
niścitya
tattvena
samitraḥ
sabalānugaḥ
iti
niścitya
tattvena
samitraḥ
sabala
_anugaḥ
/
Halfverse: c
vañcito
'smīti
manvāno
māṃ
kiloddʰartum
iccʰati
vañcito
_asmi
_iti
manvāno
māṃ
kila
_uddʰartum
iccʰati
/15/
Verse: 16
Halfverse: a
kim
atra
tatʰyaṃ
suśroṇi
kiṃ
mitʰyā
brūhi
śobʰane
kim
atra
tatʰyaṃ
suśroṇi
kiṃ
mitʰyā
brūhi
śobʰane
/
Halfverse: c
śrutvā
tvattaḥ
śubʰe
vākyaṃ
saṃvidʰāsyāmy
ahaṃ
tatʰā
śrutvā
tvattaḥ
śubʰe
vākyaṃ
saṃvidʰāsyāmy
ahaṃ
tatʰā
/16/
Verse: 17
Halfverse: a
ahaṃ
hi
saṃśayaṃ
prāpto
bālā
ceyaṃ
śikʰaṇḍinī
ahaṃ
hi
saṃśayaṃ
prāpto
bālā
ca
_iyaṃ
śikʰaṇḍinī
/
Halfverse: c
tvaṃ
ca
rājñi
mahat
kr̥ccʰraṃ
saṃprāptā
varavarṇini
tvaṃ
ca
rājñi
mahat
kr̥ccʰraṃ
saṃprāptā
vara-varṇini
/17/
Verse: 18
Halfverse: a
sā
tvaṃ
sarvavimokṣāya
tattvam
ākʰyāhi
pr̥ccʰataḥ
sā
tvaṃ
sarva-vimokṣāya
tattvam
ākʰyāhi
pr̥ccʰataḥ
/
Halfverse: c
tatʰā
vidadʰyāṃ
suśroṇi
kr̥tyasyāsya
śucismite
tatʰā
vidadʰyāṃ
suśroṇi
kr̥tyasya
_asya
śuci-smite
/
Halfverse: e
śikʰaṇḍini
ca
mā
bʰais
tvaṃ
vidʰāsye
tatra
tattvataḥ
śikʰaṇḍini
ca
mā
bʰais
tvaṃ
vidʰāsye
tatra
tattvataḥ
/18/
Verse: 19
Halfverse: a
kriyayāhaṃ
varārohe
vañcitaḥ
putradʰarmataḥ
kriyayā
_ahaṃ
vara
_ārohe
vañcitaḥ
putra-dʰarmataḥ
/
Halfverse: c
mayā
dāśārṇako
rājā
vañcitaś
ca
mahīpatiḥ
mayā
dāśārṇako
rājā
vañcitaś
ca
mahī-patiḥ
/
Halfverse: e
tad
ācakṣva
mahābʰāge
vidʰāsye
tatra
yad
dʰitam
tad
ācakṣva
mahā-bʰāge
vidʰāsye
tatra
yadd^hitam
/19/
Verse: 20
Halfverse: a
jānatāpi
narendreṇa
kʰyāpanārtʰaṃ
parasya
vai
jānatā
_api
nara
_indreṇa
kʰyāpana
_artʰaṃ
parasya
vai
/
Halfverse: c
prakāśaṃ
coditā
devī
pratyuvāca
mahīpatim
prakāśaṃ
coditā
devī
pratyuvāca
mahī-patim
/20/
(E)20
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.