TITUS
Mahabharata
Part No. 853
Previous part

Chapter: 190 
Adhyāya 190


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
cakāra yatnaṃ drupadaḥ   sarvasmin svajane mahat
   
cakāra yatnaṃ drupadaḥ   sarvasmin sva-jane mahat /
Halfverse: c    
tato lekʰyādiṣu tatʰā   śilpeṣu ca paraṃ gatā
   
tato lekʰya_ādiṣu tatʰā   śilpeṣu ca paraṃ gatā /
Halfverse: e    
iṣvastre caiva rājendra   droṇaśiṣyo babʰūva ha
   
iṣv-astre caiva rāja_indra   droṇa-śiṣyo babʰūva ha /1/

Verse: 2 
Halfverse: a    
tasya mātā mahārāja   rājānaṃ varavarṇinī
   
tasya mātā mahā-rāja   rājānaṃ vara-varṇinī /
Halfverse: c    
codayām āsa bʰāryārtʰaṃ   kanyāyāḥ putravat tadā
   
codayām āsa bʰāryā_artʰaṃ   kanyāyāḥ putravat tadā /2/

Verse: 3 
Halfverse: a    
tatas tāṃ pārṣato dr̥ṣṭvā   kanyāṃ saṃprāptayauvanām
   
tatas tāṃ pārṣato dr̥ṣṭvā   kanyāṃ saṃprāpta-yauvanām /
Halfverse: c    
striyaṃ matvā tadā cintāṃ   prapede saha bʰāryayā
   
striyaṃ matvā tadā cintāṃ   prapede saha bʰāryayā /3/

Verse: 4 
{Drupada uvāca}
Halfverse: a    
kanyā mameyaṃ saṃprāptā   yauvanaṃ śokavardʰinī
   
kanyā mama_iyaṃ saṃprāptā   yauvanaṃ śoka-vardʰinī / q
Halfverse: c    
mayā praccʰāditā ceyaṃ   vacanāc cʰūlapāṇinaḥ
   
mayā praccʰāditā ca_iyaṃ   vacanāt śūla-pāṇinaḥ /4/

Verse: 5 
Halfverse: a    
na tan mitʰyā mahārājñi   bʰaviṣyati katʰaṃ cana
   
na tan mitʰyā mahā-rājñi   bʰaviṣyati katʰaṃcana /
Halfverse: c    
trailokyakartā kasmād dʰi   tan mr̥ṣā kartum arhati
   
trailokya-kartā kasmādd^hi   tan mr̥ṣā kartum arhati /5/ ՙ

Verse: 6 
{Bʰāryovāca}
Halfverse: a    
yadi te rocate rājan   vakṣyāmi śr̥ṇu me vacaḥ
   
yadi te rocate rājan   vakṣyāmi śr̥ṇu me vacaḥ / ՙ
Halfverse: c    
śrutvedānīṃ prapadyetʰāḥ   svakāryaṃ pr̥ṣatātmaja
   
śrutvā_idānīṃ prapadyetʰāḥ   sva-kāryaṃ pr̥ṣata_ātmaja /6/

Verse: 7 
Halfverse: a    
kriyatām asya nr̥pate   vidʰivad dārasaṃgrahaḥ
   
kriyatām asya nr̥pate   vidʰivad dāra-saṃgrahaḥ /
Halfverse: c    
satyaṃ bʰavati tad vākyam   iti me niścitā matiḥ
   
satyaṃ bʰavati tad vākyam   iti me niścitā matiḥ /7/

Verse: 8 
{Bʰīṣma uvāca}
Halfverse: a    
tatas tau niścayaṃ kr̥tvā   tasmin kārye 'tʰa dampatī
   
tatas tau niścayaṃ kr̥tvā   tasmin kārye_atʰa dampatī / ՙ
Halfverse: c    
varayāṃ cakratuḥ kanyāṃ   daśārṇādʰipateḥ sutām
   
varayāṃ cakratuḥ kanyāṃ   daśa_arṇa_adʰipateḥ sutām /8/


Verse: 9 
Halfverse: a    
tato rājā drupado rājasiṃhaḥ; sarvān rājñaḥ kulataḥ saṃniśāmya
   
tato rājā drupado rāja-siṃhaḥ   sarvān rājñaḥ kulataḥ saṃniśāmya /
Halfverse: c    
dāśārṇakasya nr̥pates tanūjāṃ; śikʰaṇḍine varayām āsa dārān
   
dāśārṇakasya nr̥pates tanūjāṃ   śikʰaṇḍine varayām āsa dārān /9/


Verse: 10 
Halfverse: a    
hiraṇyavarmeti nr̥po   yo 'sau dāśārṇakaḥ smr̥taḥ
   
hiraṇya-varmā_iti nr̥po   yo_asau dāśārṇakaḥ smr̥taḥ /
Halfverse: c    
sa ca prādān mahīpālaḥ   kanyāṃ tasmai śikʰaṇḍine
   
sa ca prādān mahī-pālaḥ   kanyāṃ tasmai śikʰaṇḍine /10/ 10

Verse: 11 
Halfverse: a    
sa ca rājā daśārṇeṣu   mahān āsīn mahīpatiḥ
   
sa ca rājā daśārṇeṣu   mahān āsīn mahī-patiḥ /
Halfverse: c    
hiraṇyavarmā durdʰarṣo   mahāseno mahāmanāḥ
   
hiraṇya-varmā durdʰarṣo   mahā-seno mahā-manāḥ /11/

Verse: 12 
Halfverse: a    
kr̥te vivāhe tu tadā    kanyā rājasattama
   
kr̥te vivāhe tu tadā    kanyā rāja-sattama /
Halfverse: c    
yauvanaṃ samanuprāptā    ca kanyā śikʰaṇḍinī
   
yauvanaṃ samanuprāptā    ca kanyā śikʰaṇḍinī /12/

Verse: 13 
Halfverse: a    
kr̥tadāraḥ śikʰaṇḍī tu   kāmpilyaṃ punar āgamat
   
kr̥ta-dāraḥ śikʰaṇḍī tu   kāmpilyaṃ punar āgamat /
Halfverse: c    
na ca veda tāṃ kanyāṃ   kaṃ cit kālaṃ striyaṃ kila
   
na ca veda tāṃ kanyāṃ   kaṃcit kālaṃ striyaṃ kila /13/

Verse: 14 
Halfverse: a    
hiraṇyavarmaṇaḥ kanyā   jñātvā tāṃ tu śikʰaṇḍinīm
   
hiraṇya-varmaṇaḥ kanyā   jñātvā tāṃ tu śikʰaṇḍinīm /
Halfverse: c    
dʰātrīṇāṃ ca sakʰīnāṃ ca   vrīḍamānā nyavedayat
   
dʰātrīṇāṃ ca sakʰīnāṃ ca   vrīḍamānā nyavedayat /
Halfverse: e    
kanyāṃ pañcālarājasya   sutāṃ tāṃ vai śikʰaṇḍinīm
   
kanyāṃ pañcāla-rājasya   sutāṃ tāṃ vai śikʰaṇḍinīm /14/

Verse: 15 
Halfverse: a    
tatas rājaśārdūla   dʰātryo dāśārṇikās tadā
   
tatas rāja-śārdūla   dʰātryo dāśārṇikās tadā /
Halfverse: c    
jagmur ārtiṃ parāṃ duḥkʰāt   preṣayām āsur eva ca
   
jagmur ārtiṃ parāṃ duḥkʰāt   preṣayām āsur eva ca /15/

Verse: 16 
Halfverse: a    
tato daśārṇādʰipateḥ   preṣyāḥ sarvaṃ nyavedayan
   
tato daśārṇa_adʰipateḥ   preṣyāḥ sarvaṃ nyavedayan / ՙ
Halfverse: c    
vipralambʰaṃ yatʰāvr̥ttaṃ   sa ca cukrodʰa pārtʰivaḥ
   
vipralambʰaṃ yatʰā-vr̥ttaṃ   sa ca cukrodʰa pārtʰivaḥ /16/

Verse: 17 
Halfverse: a    
śikʰaṇḍy api mahārāja   puṃvad rājakule tadā
   
śikʰaṇḍy api mahā-rāja   puṃvad rāja-kule tadā /
Halfverse: c    
vijahāra mudā yuktaḥ   strītvaṃ naivātirocayan
   
vijahāra mudā yuktaḥ   strītvaṃ na_eva_atirocayan /17/

Verse: 18 
Halfverse: a    
tatʰā katipayāhasya   tac cʰrutvā bʰaratarṣabʰa
   
tatʰā katipaya_ahasya   tat śrutvā bʰarata-r̥ṣabʰa /
Halfverse: c    
hiraṇyavarmā rājendra   roṣād ārtiṃ jagāma ha
   
hiraṇya-varmā rāja_indra   roṣād ārtiṃ jagāma ha /18/

Verse: 19 
Halfverse: a    
tato dāśārṇako rājā   tīvrakopasamanvitaḥ
   
tato dāśārṇako rājā   tīvra-kopa-samanvitaḥ /
Halfverse: c    
dūtaṃ prastʰāpayām āsa   drupadasya niveśane
   
dūtaṃ prastʰāpayām āsa   drupadasya niveśane /19/

Verse: 20 
Halfverse: a    
tato drupadam āsādya   dūtaḥ kāñcanavarmaṇaḥ
   
tato drupadam āsādya   dūtaḥ kāñcana-varmaṇaḥ /
Halfverse: c    
eka ekāntam utsārya   raho vacanam abravīt
   
eka\ eka_antam utsārya   raho vacanam abravīt /20/ 20ՙ

Verse: 21 
Halfverse: a    
daśārṇarājo rājaṃs tvām   idaṃ vacanam abravīt
   
daśārṇa-rājo rājaṃs tvām   idaṃ vacanam abravīt /
Halfverse: c    
abʰiṣaṅgāt prakupito   vipralabdʰas tvayānagʰa
   
abʰiṣaṅgāt prakupito   vipralabdʰas tvayā_anagʰa /21/

Verse: 22 
Halfverse: a    
avamanyase māṃ nr̥pate   nūnaṃ durmantritaṃ tava
   
avamanyase māṃ nr̥pate   nūnaṃ durmantritaṃ tava / ՙq
Halfverse: c    
yan me kanyāṃ svakanyārtʰe   mohād yācitavān asi
   
yan me kanyāṃ sva-kanyā_artʰe   mohād yācitavān asi /22/

Verse: 23 
Halfverse: a    
tasyādya vipralambʰasya   pʰalaṃ prāpnuhi durmate
   
tasya_adya vipralambʰasya   pʰalaṃ prāpnuhi durmate /
Halfverse: c    
eṣa tvāṃ sajanāmātyam   uddʰarāmi stʰiro bʰava
   
eṣa tvāṃ sajana_amātyam   uddʰarāmi stʰiro bʰava /23/ (E)23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.