TITUS
Mahabharata
Part No. 853
Chapter: 190
Adhyāya
190
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
cakāra
yatnaṃ
drupadaḥ
sarvasmin
svajane
mahat
cakāra
yatnaṃ
drupadaḥ
sarvasmin
sva-jane
mahat
/
Halfverse: c
tato
lekʰyādiṣu
tatʰā
śilpeṣu
ca
paraṃ
gatā
tato
lekʰya
_ādiṣu
tatʰā
śilpeṣu
ca
paraṃ
gatā
/
Halfverse: e
iṣvastre
caiva
rājendra
droṇaśiṣyo
babʰūva
ha
iṣv-astre
caiva
rāja
_indra
droṇa-śiṣyo
babʰūva
ha
/1/
Verse: 2
Halfverse: a
tasya
mātā
mahārāja
rājānaṃ
varavarṇinī
tasya
mātā
mahā-rāja
rājānaṃ
vara-varṇinī
/
Halfverse: c
codayām
āsa
bʰāryārtʰaṃ
kanyāyāḥ
putravat
tadā
codayām
āsa
bʰāryā
_artʰaṃ
kanyāyāḥ
putravat
tadā
/2/
Verse: 3
Halfverse: a
tatas
tāṃ
pārṣato
dr̥ṣṭvā
kanyāṃ
saṃprāptayauvanām
tatas
tāṃ
pārṣato
dr̥ṣṭvā
kanyāṃ
saṃprāpta-yauvanām
/
Halfverse: c
striyaṃ
matvā
tadā
cintāṃ
prapede
saha
bʰāryayā
striyaṃ
matvā
tadā
cintāṃ
prapede
saha
bʰāryayā
/3/
Verse: 4
{Drupada
uvāca}
Halfverse: a
kanyā
mameyaṃ
saṃprāptā
yauvanaṃ
śokavardʰinī
kanyā
mama
_iyaṃ
saṃprāptā
yauvanaṃ
śoka-vardʰinī
/
q
Halfverse: c
mayā
praccʰāditā
ceyaṃ
vacanāc
cʰūlapāṇinaḥ
mayā
praccʰāditā
ca
_iyaṃ
vacanāt
śūla-pāṇinaḥ
/4/
Verse: 5
Halfverse: a
na
tan
mitʰyā
mahārājñi
bʰaviṣyati
katʰaṃ
cana
na
tan
mitʰyā
mahā-rājñi
bʰaviṣyati
katʰaṃcana
/
Halfverse: c
trailokyakartā
kasmād
dʰi
tan
mr̥ṣā
kartum
arhati
trailokya-kartā
kasmādd^hi
tan
mr̥ṣā
kartum
arhati
/5/
ՙ
Verse: 6
{Bʰāryovāca}
Halfverse: a
yadi
te
rocate
rājan
vakṣyāmi
śr̥ṇu
me
vacaḥ
yadi
te
rocate
rājan
vakṣyāmi
śr̥ṇu
me
vacaḥ
/
ՙ
Halfverse: c
śrutvedānīṃ
prapadyetʰāḥ
svakāryaṃ
pr̥ṣatātmaja
śrutvā
_idānīṃ
prapadyetʰāḥ
sva-kāryaṃ
pr̥ṣata
_ātmaja
/6/
Verse: 7
Halfverse: a
kriyatām
asya
nr̥pate
vidʰivad
dārasaṃgrahaḥ
kriyatām
asya
nr̥pate
vidʰivad
dāra-saṃgrahaḥ
/
Halfverse: c
satyaṃ
bʰavati
tad
vākyam
iti
me
niścitā
matiḥ
satyaṃ
bʰavati
tad
vākyam
iti
me
niścitā
matiḥ
/7/
Verse: 8
{Bʰīṣma
uvāca}
Halfverse: a
tatas
tau
niścayaṃ
kr̥tvā
tasmin
kārye
'tʰa
dampatī
tatas
tau
niścayaṃ
kr̥tvā
tasmin
kārye
_atʰa
dampatī
/
ՙ
Halfverse: c
varayāṃ
cakratuḥ
kanyāṃ
daśārṇādʰipateḥ
sutām
varayāṃ
cakratuḥ
kanyāṃ
daśa
_arṇa
_adʰipateḥ
sutām
/8/
Verse: 9
Halfverse: a
tato
rājā
drupado
rājasiṃhaḥ
;
sarvān
rājñaḥ
kulataḥ
saṃniśāmya
tato
rājā
drupado
rāja-siṃhaḥ
sarvān
rājñaḥ
kulataḥ
saṃniśāmya
/
Halfverse: c
dāśārṇakasya
nr̥pates
tanūjāṃ
;
śikʰaṇḍine
varayām
āsa
dārān
dāśārṇakasya
nr̥pates
tanūjāṃ
śikʰaṇḍine
varayām
āsa
dārān
/9/
Verse: 10
Halfverse: a
hiraṇyavarmeti
nr̥po
yo
'sau
dāśārṇakaḥ
smr̥taḥ
hiraṇya-varmā
_iti
nr̥po
yo
_asau
dāśārṇakaḥ
smr̥taḥ
/
Halfverse: c
sa
ca
prādān
mahīpālaḥ
kanyāṃ
tasmai
śikʰaṇḍine
sa
ca
prādān
mahī-pālaḥ
kanyāṃ
tasmai
śikʰaṇḍine
/10/
10
Verse: 11
Halfverse: a
sa
ca
rājā
daśārṇeṣu
mahān
āsīn
mahīpatiḥ
sa
ca
rājā
daśārṇeṣu
mahān
āsīn
mahī-patiḥ
/
Halfverse: c
hiraṇyavarmā
durdʰarṣo
mahāseno
mahāmanāḥ
hiraṇya-varmā
durdʰarṣo
mahā-seno
mahā-manāḥ
/11/
Verse: 12
Halfverse: a
kr̥te
vivāhe
tu
tadā
sā
kanyā
rājasattama
kr̥te
vivāhe
tu
tadā
sā
kanyā
rāja-sattama
/
Halfverse: c
yauvanaṃ
samanuprāptā
sā
ca
kanyā
śikʰaṇḍinī
yauvanaṃ
samanuprāptā
sā
ca
kanyā
śikʰaṇḍinī
/12/
Verse: 13
Halfverse: a
kr̥tadāraḥ
śikʰaṇḍī
tu
kāmpilyaṃ
punar
āgamat
kr̥ta-dāraḥ
śikʰaṇḍī
tu
kāmpilyaṃ
punar
āgamat
/
Halfverse: c
na
ca
sā
veda
tāṃ
kanyāṃ
kaṃ
cit
kālaṃ
striyaṃ
kila
na
ca
sā
veda
tāṃ
kanyāṃ
kaṃcit
kālaṃ
striyaṃ
kila
/13/
Verse: 14
Halfverse: a
hiraṇyavarmaṇaḥ
kanyā
jñātvā
tāṃ
tu
śikʰaṇḍinīm
hiraṇya-varmaṇaḥ
kanyā
jñātvā
tāṃ
tu
śikʰaṇḍinīm
/
Halfverse: c
dʰātrīṇāṃ
ca
sakʰīnāṃ
ca
vrīḍamānā
nyavedayat
dʰātrīṇāṃ
ca
sakʰīnāṃ
ca
vrīḍamānā
nyavedayat
/
Halfverse: e
kanyāṃ
pañcālarājasya
sutāṃ
tāṃ
vai
śikʰaṇḍinīm
kanyāṃ
pañcāla-rājasya
sutāṃ
tāṃ
vai
śikʰaṇḍinīm
/14/
Verse: 15
Halfverse: a
tatas
tā
rājaśārdūla
dʰātryo
dāśārṇikās
tadā
tatas
tā
rāja-śārdūla
dʰātryo
dāśārṇikās
tadā
/
Halfverse: c
jagmur
ārtiṃ
parāṃ
duḥkʰāt
preṣayām
āsur
eva
ca
jagmur
ārtiṃ
parāṃ
duḥkʰāt
preṣayām
āsur
eva
ca
/15/
Verse: 16
Halfverse: a
tato
daśārṇādʰipateḥ
preṣyāḥ
sarvaṃ
nyavedayan
tato
daśārṇa
_adʰipateḥ
preṣyāḥ
sarvaṃ
nyavedayan
/
ՙ
Halfverse: c
vipralambʰaṃ
yatʰāvr̥ttaṃ
sa
ca
cukrodʰa
pārtʰivaḥ
vipralambʰaṃ
yatʰā-vr̥ttaṃ
sa
ca
cukrodʰa
pārtʰivaḥ
/16/
Verse: 17
Halfverse: a
śikʰaṇḍy
api
mahārāja
puṃvad
rājakule
tadā
śikʰaṇḍy
api
mahā-rāja
puṃvad
rāja-kule
tadā
/
Halfverse: c
vijahāra
mudā
yuktaḥ
strītvaṃ
naivātirocayan
vijahāra
mudā
yuktaḥ
strītvaṃ
na
_eva
_atirocayan
/17/
Verse: 18
Halfverse: a
tatʰā
katipayāhasya
tac
cʰrutvā
bʰaratarṣabʰa
tatʰā
katipaya
_ahasya
tat
śrutvā
bʰarata-r̥ṣabʰa
/
Halfverse: c
hiraṇyavarmā
rājendra
roṣād
ārtiṃ
jagāma
ha
hiraṇya-varmā
rāja
_indra
roṣād
ārtiṃ
jagāma
ha
/18/
Verse: 19
Halfverse: a
tato
dāśārṇako
rājā
tīvrakopasamanvitaḥ
tato
dāśārṇako
rājā
tīvra-kopa-samanvitaḥ
/
Halfverse: c
dūtaṃ
prastʰāpayām
āsa
drupadasya
niveśane
dūtaṃ
prastʰāpayām
āsa
drupadasya
niveśane
/19/
Verse: 20
Halfverse: a
tato
drupadam
āsādya
dūtaḥ
kāñcanavarmaṇaḥ
tato
drupadam
āsādya
dūtaḥ
kāñcana-varmaṇaḥ
/
Halfverse: c
eka
ekāntam
utsārya
raho
vacanam
abravīt
eka\
eka
_antam
utsārya
raho
vacanam
abravīt
/20/
20ՙ
Verse: 21
Halfverse: a
daśārṇarājo
rājaṃs
tvām
idaṃ
vacanam
abravīt
daśārṇa-rājo
rājaṃs
tvām
idaṃ
vacanam
abravīt
/
Halfverse: c
abʰiṣaṅgāt
prakupito
vipralabdʰas
tvayānagʰa
abʰiṣaṅgāt
prakupito
vipralabdʰas
tvayā
_anagʰa
/21/
Verse: 22
Halfverse: a
avamanyase
māṃ
nr̥pate
nūnaṃ
durmantritaṃ
tava
avamanyase
māṃ
nr̥pate
nūnaṃ
durmantritaṃ
tava
/
ՙq
Halfverse: c
yan
me
kanyāṃ
svakanyārtʰe
mohād
yācitavān
asi
yan
me
kanyāṃ
sva-kanyā
_artʰe
mohād
yācitavān
asi
/22/
Verse: 23
Halfverse: a
tasyādya
vipralambʰasya
pʰalaṃ
prāpnuhi
durmate
tasya
_adya
vipralambʰasya
pʰalaṃ
prāpnuhi
durmate
/
Halfverse: c
eṣa
tvāṃ
sajanāmātyam
uddʰarāmi
stʰiro
bʰava
eṣa
tvāṃ
sajana
_amātyam
uddʰarāmi
stʰiro
bʰava
/23/
(E)23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.