TITUS
Mahabharata
Part No. 852
Previous part

Chapter: 189 
Adhyāya 189


Verse: 1  {Duryodʰana uvāca}
Halfverse: a    
katʰaṃ śikʰaṇḍī gāṅgeya   kanyā bʰūtvā satī tadā
   
katʰaṃ śikʰaṇḍī gāṅgeya   kanyā bʰūtvā satī tadā /
Halfverse: c    
puruṣo 'bʰavad yudʰi śreṣṭʰa   tan me brūhi pitāmaha
   
puruṣo_abʰavad yudʰi śreṣṭʰa   tan me brūhi pitāmaha /1/ q

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
bʰāryā tu tasya rājendra   drupadasya mahīpateḥ
   
bʰāryā tu tasya rāja_indra   drupadasya mahī-pateḥ / ՙ
Halfverse: c    
mahiṣī dayitā hy āsīd   aputrā ca viśāṃ pate
   
mahiṣī dayitā hy āsīd   aputrā ca viśāṃ pate /2/

Verse: 3 
Halfverse: a    
etasminn eva kāle tu   drupado vai mahīpatiḥ
   
etasminn eva kāle tu   drupado vai mahī-patiḥ /
Halfverse: c    
apatyārtʰaṃ mahārāja   toṣayām āsa śaṃkaram
   
apatya_artʰaṃ mahā-rāja   toṣayām āsa śaṃkaram /3/

Verse: 4 
Halfverse: a    
asmadvadʰārtʰaṃ niścitya   tapo gʰoraṃ samāstʰitaḥ
   
asmad-vadʰa_artʰaṃ niścitya   tapo gʰoraṃ samāstʰitaḥ /
Halfverse: c    
lebʰe kanyāṃ mahādevāt   putro me syād iti bruvan
   
lebʰe kanyāṃ mahā-devāt   putro me syād iti bruvan /4/

Verse: 5 
Halfverse: a    
bʰagavan putram iccʰāmi   bʰīṣmaṃ praticikīrṣayā
   
bʰagavan putram iccʰāmi   bʰīṣmaṃ praticikīrṣayā /
Halfverse: c    
ity ukto devadevena   strīpumāṃs te bʰaviṣyati
   
ity ukto deva-devena   strī-pumāṃs te bʰaviṣyati /5/

Verse: 6 
Halfverse: a    
nivartasva mahīpāla   naitaj jātv anyatʰā bʰavet
   
nivartasva mahī-pāla   na_etaj jātv anyatʰā bʰavet /
Halfverse: c    
sa tu gatvā ca nagaraṃ   bʰāryām idam uvāca ha
   
sa tu gatvā ca nagaraṃ   bʰāryām idam uvāca ha /6/

Verse: 7 
Halfverse: a    
kr̥to yatno mayā devi   putrārtʰe tapasā mahān
   
kr̥to yatno mayā devi   putra_artʰe tapasā mahān /
Halfverse: c    
kanyā bʰūtvā pumān bʰāvī   iti cokto 'smi śambʰunā
   
kanyā bʰūtvā pumān bʰāvī iti ca_ukto_asmi śambʰunā /7/ ՙ

Verse: 8 
Halfverse: a    
punaḥ punar yācyamāno   diṣṭam ity abravīc cʰivaḥ
   
punaḥ punar yācyamāno   diṣṭam ity abravīt śivaḥ /
Halfverse: c    
na tad anyad dʰi bʰavitā   bʰavitavyaṃ hi tat tatʰā
   
na tad anyadd^hi bʰavitā   bʰavitavyaṃ hi tat tatʰā /8/

Verse: 9 
Halfverse: a    
tataḥ niyatā bʰūtvā   r̥tukāle manasvinī
   
tataḥ niyatā bʰūtvā r̥tu-kāle manasvinī / ՙ
Halfverse: c    
patnī drupadarājasya   drupadaṃ saṃviveśa ha
   
patnī drupada-rājasya   drupadaṃ saṃviveśa ha /9/

Verse: 10 
Halfverse: a    
lebʰe garbʰaṃ yatʰākālaṃ   vidʰidr̥ṣṭena hetunā
   
lebʰe garbʰaṃ yatʰā-kālaṃ   vidʰi-dr̥ṣṭena hetunā /
Halfverse: c    
pārṣatāt mahīpāla   yatʰā māṃ nārado 'bravīt
   
pārṣatāt mahī-pāla   yatʰā māṃ nārado_abravīt /10/ 10

Verse: 11 
Halfverse: a    
tato dadʰāra taṃ garbʰaṃ   devī rājīvalocanā
   
tato dadʰāra taṃ garbʰaṃ   devī rājīva-locanā /
Halfverse: c    
tāṃ sa rājā priyāṃ bʰāryāṃ   drupadaḥ kurunandana
   
tāṃ sa rājā priyāṃ bʰāryāṃ   drupadaḥ kuru-nandana /
Halfverse: e    
putrasnehān mahābāhuḥ   sukʰaṃ paryacarat tadā
   
putra-snehān mahā-bāhuḥ   sukʰaṃ paryacarat tadā /11/

Verse: 12 
Halfverse: a    
aputrasya tato rājño   drupadasya mahīpateḥ
   
aputrasya tato rājño   drupadasya mahī-pateḥ /
Halfverse: c    
kanyāṃ pravararūpāṃ tāṃ   prājāyata narādʰipa
   
kanyāṃ pravara-rūpāṃ tāṃ   prājāyata nara_adʰipa /12/

Verse: 13 
Halfverse: a    
aputrasya tu rājñaḥ    drupadasya yaśasvinī
   
aputrasya tu rājñaḥ    drupadasya yaśasvinī /
Halfverse: c    
kʰyāpayām āsa rājendra   putro jāto mameti vai
   
kʰyāpayām āsa rāja_indra   putro jāto mama_iti vai /13/

Verse: 14 
Halfverse: a    
tataḥ sa rājā drupadaḥ   praccʰannāyā narādʰipa
   
tataḥ sa rājā drupadaḥ   praccʰannāyā nara_adʰipa /
Halfverse: c    
putravat putrakāryāṇi   sarvāṇi samakārayat
   
putravat putra-kāryāṇi   sarvāṇi samakārayat /14/

Verse: 15 
Halfverse: a    
rakṣaṇaṃ caiva mantrasya   mahiṣī drupadasya
   
rakṣaṇaṃ caiva mantrasya   mahiṣī drupadasya /
Halfverse: c    
cakāra sarvayatnena   bruvāṇā putra ity uta
   
cakāra sarva-yatnena   bruvāṇā putra\ ity uta / ՙ
Halfverse: e    
na hi tāṃ veda nagare   kaś cid anyatra pārṣatāt
   
na hi tāṃ veda nagare   kaścid anyatra pārṣatāt /15/

Verse: 16 
Halfverse: a    
śraddadʰāno hi tad vākyaṃ   devasyādbʰutatejasaḥ
   
śraddadʰāno hi tad vākyaṃ   devasya_adbʰuta-tejasaḥ /
Halfverse: c    
cʰādayām āsa tāṃ kanyāṃ   pumān iti ca so 'bravīt
   
cʰādayām āsa tāṃ kanyāṃ   pumān iti ca so_abravīt /16/

Verse: 17 
Halfverse: a    
jātakarmāṇi sarvāṇi   kārayām āsa pārtʰivaḥ
   
jāta-karmāṇi sarvāṇi   kārayām āsa pārtʰivaḥ /
Halfverse: c    
puṃvad vidʰānayuktāni   śikʰaṇḍīti ca tāṃ viduḥ
   
puṃvad vidʰāna-yuktāni   śikʰaṇḍī_iti ca tāṃ viduḥ /17/

Verse: 18 
Halfverse: a    
aham ekas tu cāreṇa   vacanān nāradasya ca
   
aham ekas tu cāreṇa   vacanān nāradasya ca /
Halfverse: c    
jñātavān devavākyena   ambāyās tapasā tatʰā
   
jñātavān deva-vākyena ambāyās tapasā tatʰā /18/ (E)18ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.