TITUS
Mahabharata
Part No. 852
Chapter: 189
Adhyāya
189
Verse: 1
{Duryodʰana
uvāca}
Halfverse: a
katʰaṃ
śikʰaṇḍī
gāṅgeya
kanyā
bʰūtvā
satī
tadā
katʰaṃ
śikʰaṇḍī
gāṅgeya
kanyā
bʰūtvā
satī
tadā
/
Halfverse: c
puruṣo
'bʰavad
yudʰi
śreṣṭʰa
tan
me
brūhi
pitāmaha
puruṣo
_abʰavad
yudʰi
śreṣṭʰa
tan
me
brūhi
pitāmaha
/1/
q
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
bʰāryā
tu
tasya
rājendra
drupadasya
mahīpateḥ
bʰāryā
tu
tasya
rāja
_indra
drupadasya
mahī-pateḥ
/
ՙ
Halfverse: c
mahiṣī
dayitā
hy
āsīd
aputrā
ca
viśāṃ
pate
mahiṣī
dayitā
hy
āsīd
aputrā
ca
viśāṃ
pate
/2/
Verse: 3
Halfverse: a
etasminn
eva
kāle
tu
drupado
vai
mahīpatiḥ
etasminn
eva
kāle
tu
drupado
vai
mahī-patiḥ
/
Halfverse: c
apatyārtʰaṃ
mahārāja
toṣayām
āsa
śaṃkaram
apatya
_artʰaṃ
mahā-rāja
toṣayām
āsa
śaṃkaram
/3/
Verse: 4
Halfverse: a
asmadvadʰārtʰaṃ
niścitya
tapo
gʰoraṃ
samāstʰitaḥ
asmad-vadʰa
_artʰaṃ
niścitya
tapo
gʰoraṃ
samāstʰitaḥ
/
Halfverse: c
lebʰe
kanyāṃ
mahādevāt
putro
me
syād
iti
bruvan
lebʰe
kanyāṃ
mahā-devāt
putro
me
syād
iti
bruvan
/4/
Verse: 5
Halfverse: a
bʰagavan
putram
iccʰāmi
bʰīṣmaṃ
praticikīrṣayā
bʰagavan
putram
iccʰāmi
bʰīṣmaṃ
praticikīrṣayā
/
Halfverse: c
ity
ukto
devadevena
strīpumāṃs
te
bʰaviṣyati
ity
ukto
deva-devena
strī-pumāṃs
te
bʰaviṣyati
/5/
Verse: 6
Halfverse: a
nivartasva
mahīpāla
naitaj
jātv
anyatʰā
bʰavet
nivartasva
mahī-pāla
na
_etaj
jātv
anyatʰā
bʰavet
/
Halfverse: c
sa
tu
gatvā
ca
nagaraṃ
bʰāryām
idam
uvāca
ha
sa
tu
gatvā
ca
nagaraṃ
bʰāryām
idam
uvāca
ha
/6/
Verse: 7
Halfverse: a
kr̥to
yatno
mayā
devi
putrārtʰe
tapasā
mahān
kr̥to
yatno
mayā
devi
putra
_artʰe
tapasā
mahān
/
Halfverse: c
kanyā
bʰūtvā
pumān
bʰāvī
iti
cokto
'smi
śambʰunā
kanyā
bʰūtvā
pumān
bʰāvī
iti
ca
_ukto
_asmi
śambʰunā
/7/
ՙ
Verse: 8
Halfverse: a
punaḥ
punar
yācyamāno
diṣṭam
ity
abravīc
cʰivaḥ
punaḥ
punar
yācyamāno
diṣṭam
ity
abravīt
śivaḥ
/
Halfverse: c
na
tad
anyad
dʰi
bʰavitā
bʰavitavyaṃ
hi
tat
tatʰā
na
tad
anyadd^hi
bʰavitā
bʰavitavyaṃ
hi
tat
tatʰā
/8/
Verse: 9
Halfverse: a
tataḥ
sā
niyatā
bʰūtvā
r̥tukāle
manasvinī
tataḥ
sā
niyatā
bʰūtvā
r̥tu-kāle
manasvinī
/
ՙ
Halfverse: c
patnī
drupadarājasya
drupadaṃ
saṃviveśa
ha
patnī
drupada-rājasya
drupadaṃ
saṃviveśa
ha
/9/
Verse: 10
Halfverse: a
lebʰe
garbʰaṃ
yatʰākālaṃ
vidʰidr̥ṣṭena
hetunā
lebʰe
garbʰaṃ
yatʰā-kālaṃ
vidʰi-dr̥ṣṭena
hetunā
/
Halfverse: c
pārṣatāt
sā
mahīpāla
yatʰā
māṃ
nārado
'bravīt
pārṣatāt
sā
mahī-pāla
yatʰā
māṃ
nārado
_abravīt
/10/
10
Verse: 11
Halfverse: a
tato
dadʰāra
taṃ
garbʰaṃ
devī
rājīvalocanā
tato
dadʰāra
taṃ
garbʰaṃ
devī
rājīva-locanā
/
Halfverse: c
tāṃ
sa
rājā
priyāṃ
bʰāryāṃ
drupadaḥ
kurunandana
tāṃ
sa
rājā
priyāṃ
bʰāryāṃ
drupadaḥ
kuru-nandana
/
Halfverse: e
putrasnehān
mahābāhuḥ
sukʰaṃ
paryacarat
tadā
putra-snehān
mahā-bāhuḥ
sukʰaṃ
paryacarat
tadā
/11/
Verse: 12
Halfverse: a
aputrasya
tato
rājño
drupadasya
mahīpateḥ
aputrasya
tato
rājño
drupadasya
mahī-pateḥ
/
Halfverse: c
kanyāṃ
pravararūpāṃ
tāṃ
prājāyata
narādʰipa
kanyāṃ
pravara-rūpāṃ
tāṃ
prājāyata
nara
_adʰipa
/12/
Verse: 13
Halfverse: a
aputrasya
tu
rājñaḥ
sā
drupadasya
yaśasvinī
aputrasya
tu
rājñaḥ
sā
drupadasya
yaśasvinī
/
Halfverse: c
kʰyāpayām
āsa
rājendra
putro
jāto
mameti
vai
kʰyāpayām
āsa
rāja
_indra
putro
jāto
mama
_iti
vai
/13/
Verse: 14
Halfverse: a
tataḥ
sa
rājā
drupadaḥ
praccʰannāyā
narādʰipa
tataḥ
sa
rājā
drupadaḥ
praccʰannāyā
nara
_adʰipa
/
Halfverse: c
putravat
putrakāryāṇi
sarvāṇi
samakārayat
putravat
putra-kāryāṇi
sarvāṇi
samakārayat
/14/
Verse: 15
Halfverse: a
rakṣaṇaṃ
caiva
mantrasya
mahiṣī
drupadasya
sā
rakṣaṇaṃ
caiva
mantrasya
mahiṣī
drupadasya
sā
/
Halfverse: c
cakāra
sarvayatnena
bruvāṇā
putra
ity
uta
cakāra
sarva-yatnena
bruvāṇā
putra\
ity
uta
/
ՙ
Halfverse: e
na
hi
tāṃ
veda
nagare
kaś
cid
anyatra
pārṣatāt
na
hi
tāṃ
veda
nagare
kaścid
anyatra
pārṣatāt
/15/
Verse: 16
Halfverse: a
śraddadʰāno
hi
tad
vākyaṃ
devasyādbʰutatejasaḥ
śraddadʰāno
hi
tad
vākyaṃ
devasya
_adbʰuta-tejasaḥ
/
Halfverse: c
cʰādayām
āsa
tāṃ
kanyāṃ
pumān
iti
ca
so
'bravīt
cʰādayām
āsa
tāṃ
kanyāṃ
pumān
iti
ca
so
_abravīt
/16/
Verse: 17
Halfverse: a
jātakarmāṇi
sarvāṇi
kārayām
āsa
pārtʰivaḥ
jāta-karmāṇi
sarvāṇi
kārayām
āsa
pārtʰivaḥ
/
Halfverse: c
puṃvad
vidʰānayuktāni
śikʰaṇḍīti
ca
tāṃ
viduḥ
puṃvad
vidʰāna-yuktāni
śikʰaṇḍī
_iti
ca
tāṃ
viduḥ
/17/
Verse: 18
Halfverse: a
aham
ekas
tu
cāreṇa
vacanān
nāradasya
ca
aham
ekas
tu
cāreṇa
vacanān
nāradasya
ca
/
Halfverse: c
jñātavān
devavākyena
ambāyās
tapasā
tatʰā
jñātavān
deva-vākyena
ambāyās
tapasā
tatʰā
/18/
(E)18ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.