TITUS
Mahabharata
Part No. 851
Chapter: 188
Adhyāya
188
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
tatas
te
tāpasāḥ
sarve
tapase
dʰr̥taniścayām
tatas
te
tāpasāḥ
sarve
tapase
dʰr̥ta-niścayām
/
Halfverse: c
dr̥ṣṭvā
nyavartayaṃs
tāta
kiṃ
kāryam
iti
cābruvan
dr̥ṣṭvā
nyavartayaṃs
tāta
kiṃ
kāryam
iti
ca
_abruvan
/1/
Verse: 2
Halfverse: a
tān
uvāca
tataḥ
kanyā
tapovr̥ddʰān
r̥ṣīṃs
tadā
tān
uvāca
tataḥ
kanyā
tapo-vr̥ddʰān
r̥ṣīṃs
tadā
/
Halfverse: c
nirākr̥tāsmi
bʰīṣmeṇa
bʰraṃśitā
patidʰarmataḥ
nirākr̥tā
_asmi
bʰīṣmeṇa
bʰraṃśitā
pati-dʰarmataḥ
/2/
Verse: 3
Halfverse: a
vadʰārtʰaṃ
tasya
dīkṣā
me
na
lokārtʰaṃ
tapodʰanāḥ
vadʰa
_artʰaṃ
tasya
dīkṣā
me
na
loka
_artʰaṃ
tapo-dʰanāḥ
/
Halfverse: c
nihatya
bʰīṣmaṃ
gaccʰeyaṃ
śāntim
ity
eva
niścayaḥ
nihatya
bʰīṣmaṃ
gaccʰeyaṃ
śāntim
ity
eva
niścayaḥ
/3/
Verse: 4
Halfverse: a
yatkr̥te
duḥkʰavasatim
imāṃ
prāptāsmi
śāśvatīm
yat-kr̥te
duḥkʰa-vasatim
imāṃ
prāptā
_asmi
śāśvatīm
/
Halfverse: c
patilokād
vihīnā
ca
naiva
strī
na
pumān
iha
pati-lokād
vihīnā
ca
na
_eva
strī
na
pumān
iha
/4/
Verse: 5
Halfverse: a
nāhatvā
yudʰi
gāṅgeyaṃ
nivarteyaṃ
tapodʰanāḥ
na
_ahatvā
yudʰi
gāṅgeyaṃ
nivarteyaṃ
tapo-dʰanāḥ
/
Halfverse: c
eṣa
me
hr̥di
saṃkalpo
yadartʰam
idam
udyatam
eṣa
me
hr̥di
saṃkalpo
yad-artʰam
idam
udyatam
/5/
Verse: 6
Halfverse: a
strībʰāve
parinirviṇṇā
puṃstvārtʰe
kr̥taniścayā
strī-bʰāve
parinirviṇṇā
puṃstva
_artʰe
kr̥ta-niścayā
/
Halfverse: c
bʰīṣme
praticikīrṣāmi
nāsmi
vāryeti
vai
punaḥ
bʰīṣme
praticikīrṣāmi
na
_asmi
vāryā
_iti
vai
punaḥ
/6/
Verse: 7
Halfverse: a
tāṃ
devo
darśayām
āsa
śūlapāṇir
umāpatiḥ
tāṃ
devo
darśayām
āsa
śūla-pāṇir
umā-patiḥ
/
Halfverse: c
madʰye
teṣāṃ
maharṣīṇāṃ
svena
rūpeṇa
bʰāminīm
madʰye
teṣāṃ
maharṣīṇāṃ
svena
rūpeṇa
bʰāminīm
/7/
Verse: 8
Halfverse: a
cʰandyamānā
vareṇātʰa
sā
vavre
matparājayam
cʰandyamānā
vareṇa
_atʰa
sā
vavre
mat-parājayam
/
Halfverse: c
vadʰiṣyasīti
tāṃ
devaḥ
pratyuvāca
manasvinīm
vadʰiṣyasi
_iti
tāṃ
devaḥ
pratyuvāca
manasvinīm
/8/
Verse: 9
Halfverse: a
tataḥ
sā
punar
evātʰa
kanyā
rudram
uvāca
ha
tataḥ
sā
punar
eva
_atʰa
kanyā
rudram
uvāca
ha
/
Halfverse: c
upapadyet
katʰaṃ
deva
striyo
mama
jayo
yudʰi
upapadyet
katʰaṃ
deva
striyo
mama
jayo
yudʰi
/
Halfverse: e
strībʰāvena
ca
me
gāḍʰaṃ
manaḥ
śāntam
umāpate
strī-bʰāvena
ca
me
gāḍʰaṃ
manaḥ
śāntam
umā-pate
/9/
Verse: 10
Halfverse: a
pratiśrutaś
ca
bʰūteśa
tvayā
bʰīṣmaparājayaḥ
pratiśrutaś
ca
bʰūta
_īśa
tvayā
bʰīṣma-parājayaḥ
/
Halfverse: c
yatʰā
sa
satyo
bʰavati
tatʰā
kuru
vr̥ṣadʰvaja
yatʰā
sa
satyo
bʰavati
tatʰā
kuru
vr̥ṣa-dʰvaja
/
Halfverse: e
yatʰā
hanyāṃ
samāgamya
bʰīṣmaṃ
śāṃtanavaṃ
yudʰi
yatʰā
hanyāṃ
samāgamya
bʰīṣmaṃ
śāṃtanavaṃ
yudʰi
/10/
10
Verse: 11
Halfverse: a
tām
uvāca
mahādevaḥ
kanyāṃ
kila
vr̥ṣadʰvajaḥ
tām
uvāca
mahā-devaḥ
kanyāṃ
kila
vr̥ṣa-dʰvajaḥ
/
Halfverse: c
na
me
vāg
anr̥taṃ
bʰadre
prāha
satyaṃ
bʰaviṣyati
na
me
vāg
anr̥taṃ
bʰadre
prāha
satyaṃ
bʰaviṣyati
/11/
Verse: 12
Halfverse: a
vadʰiṣyasi
raṇe
bʰīṣmaṃ
puruṣatvaṃ
ca
lapsyase
vadʰiṣyasi
raṇe
bʰīṣmaṃ
puruṣatvaṃ
ca
lapsyase
/
Halfverse: c
smariṣyasi
ca
tat
sarvaṃ
deham
anyaṃ
gatā
satī
smariṣyasi
ca
tat
sarvaṃ
deham
anyaṃ
gatā
satī
/12/
Verse: 13
Halfverse: a
drupadasya
kule
jātā
bʰaviṣyasi
mahāratʰaḥ
drupadasya
kule
jātā
bʰaviṣyasi
mahā-ratʰaḥ
/
Halfverse: c
śīgʰrāstraś
citrayodʰī
ca
bʰaviṣyasi
susaṃmataḥ
śīgʰra
_astraś
citra-yodʰī
ca
bʰaviṣyasi
susaṃmataḥ
/13/
Verse: 14
Halfverse: a
yatʰoktam
eva
kalyāṇi
sarvam
etad
bʰaviṣyati
yatʰā
_uktam
eva
kalyāṇi
sarvam
etad
bʰaviṣyati
/
Halfverse: c
bʰaviṣyasi
pumān
paścāt
kasmāc
cit
kālaparyayāt
bʰaviṣyasi
pumān
paścāt
kasmāccit
kāla-paryayāt
/14/
Verse: 15
Halfverse: a
evam
uktvā
mahātejāḥ
kapardī
vr̥ṣabʰadʰvajaḥ
evam
uktvā
mahā-tejāḥ
kapardī
vr̥ṣabʰa-dʰvajaḥ
/
Halfverse: c
paśyatām
eva
viprāṇāṃ
tatraivāntaradʰīyata
paśyatām
eva
viprāṇāṃ
tatra
_eva
_antar-adʰīyata
/15/
Verse: 16
Halfverse: a
tataḥ
sā
paśyatāṃ
teṣāṃ
maharṣīṇām
aninditā
tataḥ
sā
paśyatāṃ
teṣāṃ
maharṣīṇām
aninditā
/
Halfverse: c
samāhr̥tya
vanāt
tasmāt
kāṣṭʰāni
varavarṇinī
samāhr̥tya
vanāt
tasmāt
kāṣṭʰāni
vara-varṇinī
/16/
Verse: 17
Halfverse: a
citāṃ
kr̥tvā
sumahatīṃ
pradāya
ca
hutāśanam
citāṃ
kr̥tvā
sumahatīṃ
pradāya
ca
huta
_aśanam
/
Halfverse: c
pradīpte
'gnau
mahārāja
roṣadīptena
cetasā
pradīpte
_agnau
mahā-rāja
roṣa-dīptena
cetasā
/17/
Verse: 18
Halfverse: a
uktvā
bʰīṣmavadʰāyeti
praviveśa
hutāśanam
uktvā
bʰīṣma-vadʰāya
_iti
praviveśa
huta
_aśanam
/
Halfverse: c
jyeṣṭʰā
kāśisutā
rājan
yamunām
abʰito
nadīm
jyeṣṭʰā
kāśi-sutā
rājan
yamunām
abʰito
nadīm
/18/
(E)18
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.