TITUS
Mahabharata
Part No. 851
Previous part

Chapter: 188 
Adhyāya 188


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
tatas te tāpasāḥ sarve   tapase dʰr̥taniścayām
   
tatas te tāpasāḥ sarve   tapase dʰr̥ta-niścayām /
Halfverse: c    
dr̥ṣṭvā nyavartayaṃs tāta   kiṃ kāryam iti cābruvan
   
dr̥ṣṭvā nyavartayaṃs tāta   kiṃ kāryam iti ca_abruvan /1/

Verse: 2 
Halfverse: a    
tān uvāca tataḥ kanyā   tapovr̥ddʰān r̥ṣīṃs tadā
   
tān uvāca tataḥ kanyā   tapo-vr̥ddʰān r̥ṣīṃs tadā /
Halfverse: c    
nirākr̥tāsmi bʰīṣmeṇa   bʰraṃśitā patidʰarmataḥ
   
nirākr̥tā_asmi bʰīṣmeṇa   bʰraṃśitā pati-dʰarmataḥ /2/

Verse: 3 
Halfverse: a    
vadʰārtʰaṃ tasya dīkṣā me   na lokārtʰaṃ tapodʰanāḥ
   
vadʰa_artʰaṃ tasya dīkṣā me   na loka_artʰaṃ tapo-dʰanāḥ /
Halfverse: c    
nihatya bʰīṣmaṃ gaccʰeyaṃ   śāntim ity eva niścayaḥ
   
nihatya bʰīṣmaṃ gaccʰeyaṃ   śāntim ity eva niścayaḥ /3/

Verse: 4 
Halfverse: a    
yatkr̥te duḥkʰavasatim   imāṃ prāptāsmi śāśvatīm
   
yat-kr̥te duḥkʰa-vasatim   imāṃ prāptā_asmi śāśvatīm /
Halfverse: c    
patilokād vihīnā ca   naiva strī na pumān iha
   
pati-lokād vihīnā ca   na_eva strī na pumān iha /4/

Verse: 5 
Halfverse: a    
nāhatvā yudʰi gāṅgeyaṃ   nivarteyaṃ tapodʰanāḥ
   
na_ahatvā yudʰi gāṅgeyaṃ   nivarteyaṃ tapo-dʰanāḥ /
Halfverse: c    
eṣa me hr̥di saṃkalpo   yadartʰam idam udyatam
   
eṣa me hr̥di saṃkalpo   yad-artʰam idam udyatam /5/

Verse: 6 
Halfverse: a    
strībʰāve parinirviṇṇā   puṃstvārtʰe kr̥taniścayā
   
strī-bʰāve parinirviṇṇā   puṃstva_artʰe kr̥ta-niścayā /
Halfverse: c    
bʰīṣme praticikīrṣāmi   nāsmi vāryeti vai punaḥ
   
bʰīṣme praticikīrṣāmi   na_asmi vāryā_iti vai punaḥ /6/

Verse: 7 
Halfverse: a    
tāṃ devo darśayām āsa   śūlapāṇir umāpatiḥ
   
tāṃ devo darśayām āsa   śūla-pāṇir umā-patiḥ /
Halfverse: c    
madʰye teṣāṃ maharṣīṇāṃ   svena rūpeṇa bʰāminīm
   
madʰye teṣāṃ maharṣīṇāṃ   svena rūpeṇa bʰāminīm /7/

Verse: 8 
Halfverse: a    
cʰandyamānā vareṇātʰa    vavre matparājayam
   
cʰandyamānā vareṇa_atʰa    vavre mat-parājayam /
Halfverse: c    
vadʰiṣyasīti tāṃ devaḥ   pratyuvāca manasvinīm
   
vadʰiṣyasi_iti tāṃ devaḥ   pratyuvāca manasvinīm /8/

Verse: 9 
Halfverse: a    
tataḥ punar evātʰa   kanyā rudram uvāca ha
   
tataḥ punar eva_atʰa   kanyā rudram uvāca ha /
Halfverse: c    
upapadyet katʰaṃ deva   striyo mama jayo yudʰi
   
upapadyet katʰaṃ deva   striyo mama jayo yudʰi /
Halfverse: e    
strībʰāvena ca me gāḍʰaṃ   manaḥ śāntam umāpate
   
strī-bʰāvena ca me gāḍʰaṃ   manaḥ śāntam umā-pate /9/

Verse: 10 
Halfverse: a    
pratiśrutaś ca bʰūteśa   tvayā bʰīṣmaparājayaḥ
   
pratiśrutaś ca bʰūta_īśa   tvayā bʰīṣma-parājayaḥ /
Halfverse: c    
yatʰā sa satyo bʰavati   tatʰā kuru vr̥ṣadʰvaja
   
yatʰā sa satyo bʰavati   tatʰā kuru vr̥ṣa-dʰvaja /
Halfverse: e    
yatʰā hanyāṃ samāgamya   bʰīṣmaṃ śāṃtanavaṃ yudʰi
   
yatʰā hanyāṃ samāgamya   bʰīṣmaṃ śāṃtanavaṃ yudʰi /10/ 10

Verse: 11 
Halfverse: a    
tām uvāca mahādevaḥ   kanyāṃ kila vr̥ṣadʰvajaḥ
   
tām uvāca mahā-devaḥ   kanyāṃ kila vr̥ṣa-dʰvajaḥ /
Halfverse: c    
na me vāg anr̥taṃ bʰadre   prāha satyaṃ bʰaviṣyati
   
na me vāg anr̥taṃ bʰadre   prāha satyaṃ bʰaviṣyati /11/

Verse: 12 
Halfverse: a    
vadʰiṣyasi raṇe bʰīṣmaṃ   puruṣatvaṃ ca lapsyase
   
vadʰiṣyasi raṇe bʰīṣmaṃ   puruṣatvaṃ ca lapsyase /
Halfverse: c    
smariṣyasi ca tat sarvaṃ   deham anyaṃ gatā satī
   
smariṣyasi ca tat sarvaṃ   deham anyaṃ gatā satī /12/

Verse: 13 
Halfverse: a    
drupadasya kule jātā   bʰaviṣyasi mahāratʰaḥ
   
drupadasya kule jātā   bʰaviṣyasi mahā-ratʰaḥ /
Halfverse: c    
śīgʰrāstraś citrayodʰī ca   bʰaviṣyasi susaṃmataḥ
   
śīgʰra_astraś citra-yodʰī ca   bʰaviṣyasi susaṃmataḥ /13/

Verse: 14 
Halfverse: a    
yatʰoktam eva kalyāṇi   sarvam etad bʰaviṣyati
   
yatʰā_uktam eva kalyāṇi   sarvam etad bʰaviṣyati /
Halfverse: c    
bʰaviṣyasi pumān paścāt   kasmāc cit kālaparyayāt
   
bʰaviṣyasi pumān paścāt   kasmāccit kāla-paryayāt /14/

Verse: 15 
Halfverse: a    
evam uktvā mahātejāḥ   kapardī vr̥ṣabʰadʰvajaḥ
   
evam uktvā mahā-tejāḥ   kapardī vr̥ṣabʰa-dʰvajaḥ /
Halfverse: c    
paśyatām eva viprāṇāṃ   tatraivāntaradʰīyata
   
paśyatām eva viprāṇāṃ   tatra_eva_antar-adʰīyata /15/

Verse: 16 
Halfverse: a    
tataḥ paśyatāṃ teṣāṃ   maharṣīṇām aninditā
   
tataḥ paśyatāṃ teṣāṃ   maharṣīṇām aninditā /
Halfverse: c    
samāhr̥tya vanāt tasmāt   kāṣṭʰāni varavarṇinī
   
samāhr̥tya vanāt tasmāt   kāṣṭʰāni vara-varṇinī /16/

Verse: 17 
Halfverse: a    
citāṃ kr̥tvā sumahatīṃ   pradāya ca hutāśanam
   
citāṃ kr̥tvā sumahatīṃ   pradāya ca huta_aśanam /
Halfverse: c    
pradīpte 'gnau mahārāja   roṣadīptena cetasā
   
pradīpte_agnau mahā-rāja   roṣa-dīptena cetasā /17/

Verse: 18 
Halfverse: a    
uktvā bʰīṣmavadʰāyeti   praviveśa hutāśanam
   
uktvā bʰīṣma-vadʰāya_iti   praviveśa huta_aśanam /
Halfverse: c    
jyeṣṭʰā kāśisutā rājan   yamunām abʰito nadīm
   
jyeṣṭʰā kāśi-sutā rājan   yamunām abʰito nadīm /18/ (E)18



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.